<TEI xmlns="http://www.tei-c.org/ns/1.0">
<teiHeader xmlns="http://www.tei-c.org/ns/1.0">
<fileDesc>
<titleStmt>
<title>MS Kathmandu NAK 5-333: Sūtrasthāna</title>
</titleStmt>
<publicationStmt>
<p>Suśruta project, University of Alberta</p>
</publicationStmt>
<sourceDesc>
<msDesc>
<msIdentifier>
<placeName>
<settlement>Kathmandu</settlement>
<country>Nepal</country>
</placeName>
<institution>Kaiser Library<ptr target="https://www.klib.gov.np/"/></institution>
<idno>5-333</idno>
<idno type="siglum">H</idno>
</msIdentifier>
<msContents>
<msItem defective="true" n="1">
<author role="author" xml:lang="sa">Suśruta</author>
<title xml:lang="sa">Suśrutasaṃhitā</title>
<textLang mainLang="sa-Newa">Sanskrit in Nepalese script.</textLang>
<noteGrp>
<note resp="Vandana Lele"> The sequential order of the text of
SS.1.8.10 and SS.1.8.11 occur after SS.1.8.8. Furthermore, the
missing verses are as under: SS.1.8.2 SS.1.8.12 SS.1.8.14
SS.1.8.19ab SS.1.8.20ab SS.1.8.20cd </note>
</noteGrp>
<noteGrp resp="Vandana Lele">
<note>Verses missing from SS 1.15: SS 1.15.2 SS 1.15.4.2 SS 1.15.5
SS 1.15.12 SS 1.15.20ab SS 1.15.20cd SS 1.15.24 cd SS 1.15.25 cd
SS 1.15.28 SS 1.15.28ab SS 1.15.28cd SS 1.15.28ef SS 1.15.29ab
SS 1.15.29cd SS 1.15.30ab SS 1.15.30cd SS 1.15.32ab SS 1.15.32cd
SS 1.15.33ab SS 1.1533cd SS 1.15.42cd SS 1.15.43ab</note>
</noteGrp>
<noteGrp>
<note> Verses missing from SS 1.18: SS.1.18.2 SS.1.18.8ab
SS.1.18.8cd SS.1.18.10ab SS.1.18.10cd SS.1.18.11 SS.1.18.12
SS.1.18.13ab SS.1.18.13cd SS.1.18.14ab SS.1.18.14cd SS.1.18.15ab
SS.1.18.15cd SS.1.18.23ab SS.1.18.23cd SS.1.18.36ab SS.1.18.36cd
SS.1.18.37ab SS.1.18.37cd SS.1.18.38ab SS.1.18.38cd SS.1.18.39ab
SS.1.18.39cd SS.1.18.40ab SS.1.18.40cd SS.1.18.41ab SS.1.18.41cd
SS.1.18.42ab SS.1.18.42cd SS.1.18.43ab SS.1.18.43cd SS.1.18.44ab
SS.1.18.44cd SS.1.18.45ab SS.1.18.45cd</note>
</noteGrp>
</msItem>
</msContents>
<physDesc>
<objectDesc form="pothi">
<supportDesc material="palm-leaf"> </supportDesc>
</objectDesc>
<scriptDesc>
<scriptNote xml:id="script-ba-va"><foreign xml:lang="sa">ba</foreign>
and <foreign xml:lang="sa">va</foreign> not
distinguished.</scriptNote>
</scriptDesc>
</physDesc>
<history>
<origin>
<origDate calendar="Nepala" when="0663">Nepala Saṃvat 663 (1465
CE).</origDate>
</origin>
</history>
</msDesc>
</sourceDesc>
</fileDesc>
<revisionDesc>
<change when="2020-10-21" who="Dominik Wujastyk"> Started the file. </change>
<change when="2021-05-12" who="Vandana Lele">Transcription of 1.2 </change>
<change when="2021-05-18" who="Vandana Lele">Added 1.3</change>
<change when="2021-05-20" who="Vandana Lele">Added 1.4</change>
<change when="2021-05" who="Vandana Lele">Added 1.5</change>
<change when="2021-06-03" who="Vandana Lele">Added 1.6</change>
<change when="2021-06-10" who="Vandana Lele">Added 1.7</change>
<change when="2021-06-01" who="Deepro Chakraborty"> Added 1.21</change>
<change when="2021-06-11" who="Deepro Chakraborty">corrected the lb tag and made the
candrabindus m̐</change>
<change when="2021-06-13" who="Deepro Chakraborty">added 1.21 of KL699 and NAK5-33, some
corrections in the vulgate</change>
<change when="2021-06-17" who="Vandana Lele"> Added 1.8</change>
<change when="2021-06-19" who="Vandana Lele"> Added 1.9</change>
<change when="2021-06-22" who="Vandana Lele"> Added 1.10</change>
<change when="2021-06-24" who="Deepro Chakraborty">added 1.22 of KL699 and NAK5-33, some
corrections in the vulgate</change>
<change when="2021-06-24" who="Deepro Chakraborty">added 1.23 of KL699 and NAK5-33, some
corrections in the vulgate</change>
<change when="2021-06-28" who="Deepro Chakraborty">added 1.24 of KL699 and NAK5-33, some
corrections in the vulgate</change>
<change when="2021-06-29" who="Deepro Chakraborty">added 1.25 of KL699 and NAK5-33, some
corrections in the vulgate</change>
<change when="2021-07-01" who="Vandana Lele"> Added 1.11</change>
<change when="2021-07-11" who="Vandana Lele"> Added 1.12</change>
<change when="2021-07-13" who="Deepro Chakraborty">added 1.26 of KL699 and NAK5-33, some
corrections in the vulgate</change>
<change when="2021-07-15" who="Deepro Chakraborty">Added 1.27 of K and H and some
corrections in the vulgate (#43)</change>
<change when="2021-07-18" who="Vandana Lele"> Added 1.13</change>
<change when="2021-07-15" who="Deepro Chakraborty">Added 1.28 of K and H and some
corrections in the vulgate (#44)</change>
<change when="2021-07-27" who="Vandana Lele"> Added 1.14</change>
<change when="2021-07-30" who="Deepro Chakraborty">Added 1.29 of K and H and some
corrections in the vulgate (#44)</change>
<change when="2021-08-04" who="Deepro Chakraborty">Added 1.30 of K and H and some
corrections in the vulgate</change>
<change when="2021-08-06" who="Vandana Lele"> Added 1.15</change>
<change when="2021-08-11" who="Deepro Chakraborty">Added 1.31 of K and H and some
corrections in the vulgate</change>
<change when="2021-08-13" who="Deepro Chakraborty">Added 1.32 of K and H and some
corrections in the vulgate</change>
<change when="2021-08-13" who="Vandana Lele"> Added the transcription of 1.17</change>
<change when="2021-08-25" who="Vandana Lele"> Added the transcription of 1.18</change>
</revisionDesc>
</teiHeader>
<text xml:lang="sa-Latn">
<body>
<div n="1" type="sthāna">
<!-- sūtrasthāna -->
<div n="1" type="adhyāya">
<p xml:id="SS.1.1.0"><pb n="1v"/><milestone n="1v" unit="folio"/>oṃ namo
dhanvantaraye ||</p>
<l xml:id="SS.1.1.1">athāto vedotpattiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ||</l>
<l xml:id="SS.1.1.2">
<gap extent="1" unit="unit"/>
</l>
<l xml:id="SS.1.1.3">atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam
āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhe<lb n="2"
/>nava<pc> </pc>vairaṇorabhra<pc> </pc>puṣkalāvata<pc
> </pc>karavīra<pc> </pc>gopurarakṣita<pc> </pc>bhoja<pc
> </pc>suśruta<pc> </pc>prabhṛtaya ūcur </l>
<l xml:id="SS.1.1.4">bhagavac chārīramānasāgantubhir vvyādhibhir
vvividhavedanābhighātopadrutāṃ sanāthānanā<lb n="3"/>thavad viceṣṭamānān
vikrośataś ca mānavānām abhisamīkṣya manasi naḥ pīḍābhavat | </l>
<l xml:id="SS.1.1.4b"> teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca
prāṇayātrārtham āyurvvedam icchāma<lb n="4"/> upadiśyamānam attrāya untam
auhikam āmuṣmikañ ca śreyas tad bhagavantam upasannā smaḥ śiṣyatveneti
||</l>
<l xml:id="SS.1.1.5">tān uvāca bhagavān svāgatam vaḥ sarvva evāmīmāṃsyā<lb n="5"
/> adhyāpyāś ca bhagavanto vatsāḥ |</l>
<l xml:id="SS.1.1.6"> iha khalv āyurvvedo nāma yad upāṅgam atharvvavedasyoktam
anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasrañ ca kṛtavān
svayambhū<lb n="7"/>r alpāyuṣkālpamedhastvañ ca alokya narāṇām bhūyo
'ṣṭadhā praṇītavān | </l>
<l xml:id="SS.1.1.7"> tad yathā śalyaṃ
śālākyaṅ<!--not 100% certain about the ṅka, maybe 75%-->
kāyacikitsābhūtavidyākaumārabhṛtyam agadatantrarasāyanatantraṃ<pb n="2r"
/><milestone n="2r" unit="folio"/> vājīkaraṇatantram iti |</l>
<l xml:id="SS.1.1.8.1">athāsya pratyekāṅgalakṣaṇasamāsas</l>
<l xml:id="SS.1.1.8.1a"> tatra śalyan nāma
vividhatṛṇakāṣṭhapāṣāṇapāṃśuloṣṭāsthibālanakhapūyāśrāvaduṣṭavraṇāntargarbhaśalyo<lb
n="1"/>ddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca
ṣaṣṭyābhidhānair iti |</l>
<l xml:id="SS.1.1.8.2">śālākyatantran nāmordhvajātrugatānāṃ vikārāṇāṃ
śravaṇanayana<note place="top-margin"
>vadana</note>vadanaghrāṇādisaṃśritānāṃ<lb n="2"/> vikārāṇām
upaśamakaraṇārthaṃ |</l>
<l xml:id="SS.1.1.8.3">kāyacikītsā nāma sarvvaśarīrāvasthitānāṃ vyādhīnām
upaśamakaraṇārthaṃ jvaraśophagulmaraktapittonmādāpasmārapramehātīsārā<lb
n="3"/>dīnāñ ca |</l>
<l xml:id="SS.1.1.8.4">bhūtavidyā nāma
devadānavagandharvvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ
śāntikarmabaliharaṇādigrahopaśamanārthaṃ |</l>
<l xml:id="SS.1.1.8.5">kaumārabhṛ<lb n="4"/>tyan nāma
kumārābharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca
vyādhīnām upaśamakaraṇārthaṃ |</l>
<l xml:id="SS.1.1.8.6"> agadatantran nāma sarppakīṭalūtādaṣṭasarīsṛ<lb n="5"
/>paviṣavyañjanārtham vividhaviṣavegopaśamanārthañ ca ||</l>
<l xml:id="SS.1.1.8.7"> rasāyanatantran nāma vayaḥsthāpanam āyurmedhākaraṇaṃ
vyādhyupaśamakaraṇārthañ ca |</l>
<l xml:id="SS.1.1.8.8"> vājīkaraṇatantran nāma svalpaduṣṭakṣī<pb n="2v"
/><milestone n="2v" unit="folio"/> ṇaviśuṣkaretasāṃ
śukrāpyāyatanaprasādopacayajanananimittaṃ praharṣajananārthañ ca |</l>
<l xml:id="SS.1.1.9"> evam ayam āyurvvedo ṣṭāṅga upadiśyate atra kasmai kim
varṇyatām iti </l>
<l xml:id="SS.1.1.10">ta ūcur asmākaṃ sa<lb n="2"/>rvvam eva śalyajñānam alaṃ
kṛtvopadiśatu bhagavān iti </l>
<l xml:id="SS.1.1.11"> sa uvācaivam astv iti</l>
<l xml:id="SS.1.1.12">ta ūcur bhūyo 'smākaṃ sarvveṣām
evaikamatīnā<unclear>ṃ</unclear> matam abhisamīkṣya suśruto bhagavantam
prakṣa<lb n="3"/><gap quantity="2" unit="akṣara"/> syopadiśyamānaṃ vayam
apy upadhārayiṣyāmaḥ |</l>
<l xml:id="SS.1.1.13">sa uvācaivam astv iti | </l>
<l xml:id="SS.1.1.14-16"> iha khalv āyurvvede prayojanaṃ vyādhyupasṛṣṭasya
vyādhiparimokṣaḥ svastharakṣaṇañ ca āyur asmin vida<lb n="4"/>nty anena
cāyurvvedas tasyāṅgavaram āgamapratyakṣānumānopamānair aviruddham ucyamānam
upadhārayadhvam | </l>
<l xml:id="SS.1.1.17"> etad dhy aṅgam prathamam pradhānam prāgabhihitatvād
vraṇasaṃrohaṇakaratvā<lb n="5"/>d yajñaśiraḥpradhānasandhānāc ca śrūyate
hi yathā purā rudreṇa <subst>
<add place="bottom-margin">yajña</add>
</subst>śiraś chinnam aśvibhyām punaḥ sandhitam ity </l>
<l xml:id="SS.1.1.18"> aṣṭānām api cāyurvvedatantrāṇām etad evādhikam
āśukriyā<lb n="6"/>karaṇād yantraśastrakṣārāgnipraṇidhānāt
sarvvatantrasāmānyāc ca |</l>
<l xml:id="SS.1.1.19"> tad idaṃ śāśvatam puṇyaṃ svargyāṃ yaṃ <subst>
<add place="bottom-margin">ya</add>
</subst>śasyam āyuṣyaṃ vṛttikarañ ca | </l>
<l xml:id="SS.1.1.20"> tad brahmovāca tat prajāpatir adhijage<pb n="3r"
/><milestone n="3r" unit="folio"/> tasmād aśvināv aśvibhyām indra indrād
aḥaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ </l>
<l xml:id="SS.1.1.20x">|| bha ||</l>
<l xml:id="SS.1.1.21">ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo 'marāṇāṃ |
<caesura/>
śalyam mahacchā<lb n="2"/>stravaraṃ gṛhītvā prāpto 'smi gam bhūya
ihopadeṣṭuṃ || </l>
<l xml:id="SS.1.1.22"> tatrāsmiñ śā<!--Not sure about the ñśā-->stre
pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmin kriyā so
'dhiṣṭhānaṃ kasmāl lokadvaividhyā<lb n="3"/>l loko hi dvividhan sthāvaro
jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā |
tatra caturvvidho bhūtagrāmaḥ saṃsvedajo hridajarāyujāṇḍajasaṃjñās tasmi<lb
n="4"/>n puruṣaḥ pradhānas tasyopakaraṇam anyat tasmāt puruṣo
'dhiṣṭhānaṃ </l>
<l xml:id="SS.1.1.23"> tadduḥkhasaṃyogā vyādhaya ity ucyante <!-- </l>
<l xml:id="SS.1.1.24"> --> te caturvvidhā āgantavaḥ śārīrā mānasā
svābhāvikāś ceti |<!-- </l>
<l xml:id="SS.1.1.25.1"> --> te<lb n="5"/>ṣv āgantavo
'bhighātanimittāḥ <!-- </l>
<l xml:id="SS.1.1.25.2"> --> śārīrās tv annamūlā
vātapittakaphaśoṇitavaiṣamyanimittāḥ <!-- </l>
<l xml:id="SS.1.1.25.3"> --> mānasās tu
krodhaśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalo<lb n="6"/>bhādaya
icchādveṣanimittāḥ <!-- </l>
<l xml:id="SS.1.1.25.4"> --> svābhāvikās tu
kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ <!-- </l>
<l xml:id="SS.1.1.26"> --> ta ete manaḥśarīrādhiṣṭhānā bhavanti
|<!-- </l>
<l xml:id="SS.1.1.27"> --> teṣāṃ
lekhanabṛmhanasaṃśodhanasaṃśamanāhārācārāḥ<pb n="3v"/><milestone n="3v"
unit="folio"/> samyakprayuktā nigrahahetavo bhavanti</l>
<l xml:id="SS.1.1.28"> prāṇināṃ punar mmūlam āhāro balavarṇṇaujasāñ ca sa ṣaṭsu
raseṣv āyattarasāḥ punar ddravyāśrayiṇaḥ | dravyāṇi punar auṣadhyaḥ | tā
dvividhāḥ | sthāvarā<lb n="2"/> jaṅgamāś ca | </l>
<l xml:id="SS.1.1.29"> tāsāṃ sthāvarāś caturvvidhāḥ | vanaspatayo vṛkṣā oṣadhyo
vīrudha iti | tāsv apuṣpā phalavantyo vanaspatayaḥ | puṣpaphalo ye tā vṛkṣāḥ
| phalapākaniṣṭhās tv oṣadhya<lb n="3"/>ḥ | pratānavatyo vīrudha iti ||</l>
<l xml:id="SS.1.1.30"> jaṅgamāḥ khalv api catuvidhāḥ |
jarāyujāṇḍajasaṃsvedajodbhidā iti | teṣām paśumanuṣyavyālādayo jarāyujāḥ |
khagasarīsṛpasarppās tv aṇḍa<lb n="4"/>jāḥ |
krimikuṣṭha<!--not sure about the ṣṭha-->pipīlikāprabhṛtayaḥ saṃsvedajāḥ |
indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ | </l>
<l xml:id="SS.1.1.31"> tatra sthāvarebhyas
tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasva<lb n="5"/>rasāḥ
prayojanavantaḥ |jaṅgamebhyaś carmmaromanakharudhirādayaḥ || </l>
<l xml:id="SS.1.1.32"> pārthivas tu suvarṇṇarajatādayaḥ || </l>
<l xml:id="SS.1.1.33"> kālakṛtās tu
pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣā<lb n="6"/>su samplavāḥ |
kālaviśeṣās tu
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ | </l>
<l xml:id="SS.1.1.34"> svabhāvata eva doṣāṇāṃ
sañcayaprakopopaśamapratīkārahetavo<pb n="4r"/><milestone n="4r"
unit="folio"/> bhavanti | prayojanavantaś ca || </l>
<l xml:id="SS.1.1.35"> bha || </l>
<l xml:id="SS.1.1.35x"> śārīrāṇām vikārāṇām eṣa vargaś caturvvidhaḥ |
<caesura/>
prakope praśame caiva hetur uktaś cikitsakaiḥ || </l>
<l xml:id="SS.1.1.36"> āgantavas tu ye rogās te<lb n="2"/> dvidhā nipatanti ha |
<caesura/>
manasy anye śarīre ca teṣān tu dvividhā kriyā || </l>
<l xml:id="SS.1.1.37"> śarīrapatitānān tu śārīravadupakramaḥ |
<caesura/>
mānasānāṃ tu śabdādir iṣṭo vargaḥ sukhā<lb n="3"/>vahaḥ
||<!--Note the good example of the inconsistent use of anusvāra in 37ab (°n tu) vs 37cd (°ṃ tu)-->
</l>
<l xml:id="SS.1.1.38"> evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti samāsena
catuṣṭayaṃ vyākhyātam bhavati || tatra puruṣagrahaṇāt
tatsambhavadravyasamūho bhūtādir uktaḥ | tada<lb n="4"
/>ṅga<!--Looks like ā in ṅgā has been cancelled-->pratyaṅgā vikalpāś ca |
tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ vyādhigrahaṇād
vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ sarvva eva vyādhayo
vyākhyā<lb n="5"/>tā bhavanti | oṣadhagrahaṇād dravyarasaguṇavīryavipāko
nāmādeśaḥ | kriyāgrahaṇāt snehādīni <subst>
<add place="bottom-margin">cchedyādīni</add>
</subst> ca karmmāṇy upadiṣṭāni bhavanti | kālagrahaṇāt sarva eva kriyākā<lb
n="6"/>lakāla<!--dittography-->deśaḥ || </l>
<l xml:id="SS.1.1.39x"> bha </l>
<l xml:id="SS.1.1.39"> bījañ cikitsitasyaitat samāsena prakīrtitaṃ |
<caesura/>
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati || </l>
<l xml:id="SS.1.1.40"> tac ca viṃśam adhyāyaśatam pañcasu sthāneṣu ceti<pb
n="4v"/> || tatra ślokasthānanidānaśārīracikitsitakalpeṣv arthavasād
vibhajya uttare vakṣyāmaḥ || </l>
<l xml:id="SS.1.1.41x"> bha | </l>
<l xml:id="SS.1.1.41"> svayaṃbhuvā proktam idaṃ sanātanam
<caesura/>
paṭhet tu yaḥ kāśipatiprakāśitaṃ |
<caesura/>
sa puṇyakarmmā<lb n="2"/> bhuvi pūjito nṛpair
<caesura/>
asukṣaye śakrasalokatām iyād iti ||1|| </l>
</div>
<div n="2" type="adhyāya">
<p xml:id="SS.1.2.1"> athātaḥ śiṣyopanayanīyam adhyāyaṃ vyākhyāsyāmaḥ || </p>
<p xml:id="SS.1.2.2"/>
<p xml:id="SS.1.2.3">brāhmaṇakṣatriyavaiśyānām anyatamam anva<unclear extent="1"
unit="character"/><lb n="3"/>yaḥ| vaya<unclear extent="1"
unit="character"/>saurya<pc> </pc>śaucācāra<pc> </pc>vinaya<pc
> </pc>śakti<pc> </pc>bala<pc> </pc>medhā<pc> </pc>dhṛti<pc
> </pc>smṛti<pc> </pc>pratipattiyuktaṃ tanu<pc
> </pc>jihvauṣṭha<pc> </pc>dantāgram ṛju<pc> </pc>vaktrākṣinā<pc
> </pc>saṃprasanna<pc> </pc>cittavākceṣṭaṃ kleśasahañ ca śiṣya<lb n="4"
/>m upanayet| sa hi guṇavān tasmai deyam ato
viparītaguṇa<unclear>m</unclear>nopanayet || </p>
<p xml:id="SS.1.2.4"> śūdram api guṇavantam anupanītam adhyāpayed ity eke|
upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu ti<lb n="5"
/>thikaraṇamuhūrttanakṣatreṣū praśastāyā<unclear>n</unclear> diśi
ś<unclear>u</unclear>cau deśe go ca <unclear>sma</unclear> mātraṃ
sthaṇḍilam upalipya darbhasaṃstara<unclear extent="2" unit="char"/>hitaṃ
kṛtvā puṣpair <unclear extent="6" unit="char"/>ś ca pūjayitvā<unclear
extent="1" unit="char"/><lb n="6"/> palāśodumbarabilvānāṃ samidbhir
ghṛtam a<unclear extent="1" unit="char"/>ktābhir ddārvīhomikenāgnim
upasamādhāyā<unclear extent="1" unit="char"/>
<unclear>juhu</unclear>yāt | pratidaivatam ṛṣībhyaḥ śiṣyaṃ svāhākāraṃ
kārayet || </p>
<p xml:id="SS.1.2.5"> brāhmaṇas trayā<pb n="5r"/><milestone n="5r" unit="folio"
/>ṇāṃ rājanyo dvayasya vaiśyo vai<unclear>śya</unclear>syaiva </p>
<p xml:id="SS.1.2.6"> tato 'gniṃ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt|
kāmakrodhalobhamohamānāhaṃkārerṣyāmātsa<unclear>rya</unclear>pāruṣya<pc> </pc>paiśunyānṛtālasyā<unclear
extent="1" unit="char"/><lb n="2"/><unclear extent="1" unit="char"
/>yaśasyāni hitvā kaṣāyavāsasā nīcanakharo<unclear extent="1" unit="char"/>
trivāraṃ śucinā satyabrahmaca<unclear>ryā</unclear>bhivādanapareṇa
bhavitavyaṃ mamānumate sthānagamanaśayanāśana<lb n="3"/>bhojanādhyayanapareṇa
<unclear>bhū</unclear>tvā matpriyahi<unclear>teṣu</unclear> varttitavyaṃ
ato nyathā varttamānasyādharmmo bhavati aphalā ca vidyā na ca prākāsyaṃ
prāpnuyāt | </p>
<p xml:id="SS.1.2.7"> ahaṃ vā tvayi samyak<lb n="4"/>varttamāne yady
ananyathādarśā syāt tadaiva na sau bhāgyavidyāphalabhāk ca bhaveyaṃ | </p>
<p xml:id="SS.1.2.7.a"> yasmād roga<unclear>va</unclear>tā dharmmārthakāmamokṣāḥ
prāthyante | </p>
<p xml:id="SS.1.2.8">tasmā dvijadaridrasādhva<lb n="5"
/>nāthābhyupagata<unclear>pāṣaṇḍ</unclear>sthitānām ātmabāndhavānām iva
ātmabheṣajaiḥ | pratikartavyam evaṃ sādhur bhavati |
vyādhasākunikapatitayāpakarttṝṇāñ ca na pratika<lb n="6"/>rttavyaṃ evaṃ
vidyā<unclear>ṃ</unclear> prakāśate | mittradharmmakāmayaśansi<add
place="below">cā</add> vā prāpnoti || </p>
<p xml:id="SS.1.2.9X"> bha || </p>
<l xml:id="SS.1.2.9"> kṛ<unclear>ṣtta</unclear>ṣūmīn tannidhane hanī dve
<caesura/>
<gap n="1" unit="char"/> śukle <unclear>da</unclear>ye py evam ahar dvisa<add
place="below"><unclear>yā</unclear></add>ndhyaṃ |
<caesura/>
akālavidyu<unclear>tsta</unclear><pb n="5v"/><milestone n="5v" unit="
folio"/>nayitnughoṣe
<caesura/>
svatantrarāṣṭrakṣitipavyathāsu || </l>
<l xml:id="SS.1.2.10"> śmaśānayānādyatanāhaveṣu<caesura/>
tathotsavotyātikadarśaneṣu |
<caesura/>
nādhyoyam anyeṣu ca yeṣu viprā
<caesura/>
<unclear>nā</unclear>dhīyate nāśucinā<lb n="2"/> ca nityam</l>
<p xml:id="SS1.2.trailer"> iti || 2 ||<gap extent="1" reason="omitted"
unit="line"/> ||</p>
</div>
<!-- %%%%%%%%%%%%%%%%%%%%%%%%% -->
<div n="3" type="adhyāya">
<l xml:id="SS.1.3.1"> athāto'dhyayanasaṃpradānīyaṃ vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.3.2"/>
<l xml:id="SS.1.3.3"> prāgabhihitaṃ saviṃśamadhyāyaśataṃ pañcasu sthāneṣu ceti
|| tatra <gap n="2" unit="akṣara"/>sthā<lb n="3"/>ne <unclear extent="1"
unit="char"/>dhyāyāḥ ṣaṭcatvāriṃśat | ṣoḍśa nidānāni | daśa
śārī<cb/>rāṇi | catvāriṃśac cikitsitāni | aṣṭau kalpāḥ || <gap extent="1"
unit="line"/> bhavanti cātra ślokāḥ || </l>
<l xml:id="SS.1.3.4ab"> vedotpattiḥ śiṣyanaya<lb n="4"/>s tathādhyayanadānikaḥ | </l>
<l xml:id="SS.1.3.4cd"> prabhāṣaṇāgraharaṇaḥ <unclear extent="2" unit="char"
/>caryātha yāntrikaḥ || </l>
<l xml:id="SS.1.3.5ab"> śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanam | </l>
<l xml:id="SS.1.3.5cd"> agnikarmmajalaukākhyāvadhyāyo raktavarṇṇa<lb n="5"/>nam
|| </l>
<l xml:id="SS.1.3.6ab"> doṣadhātumalādyānāṃ vijñānādhyāya eva ca | </l>
<l xml:id="SS.1.3.6cd"> karṇṇavyadha āmapakvamālayo vraṇitāsanaḥ || </l>
<l xml:id="SS.1.3.7ab"> hitāhitau vraṇapraśno vraṇāsrāvaś ca yaḥ smṛtaḥ | </l>
<l xml:id="SS.1.3.7cd"> kṛtyākṛtyavi<lb n="6"
/>dhir<unclear>v</unclear>vyādhisamuddeśīya eva ca || </l>
<l xml:id="SS.1.3.8ab"> viniścayaḥ śastravidhau pranaṣṭajñānikas tathā | </l>
<l xml:id="SS.1.3.8cd"> śalyoddhṛtirvvraṇajñānaṃ dūtasvapnanidarśanam || </l>
<l xml:id="SS.1.3.9ab"> pañcendriyaṃ tathā cachāyā svabhāvādvaikṛto' pi
ca<unclear extent="1" unit="char"/><pb n="6r"/><milestone n="6r"
unit="folio"/>
</l>
<l xml:id="SS.1.3.9cd"> vāraṇo yuktasenīya āturākramamiśrakau || </l>
<l xml:id="SS.1.3.10ab"> sūmibhā<subst>
<add place="above">gā</add>
</subst><unclear>gyo</unclear> dravyagaṇaḥ saṃśuddhau samane ca yaḥ | </l>
<l xml:id="SS.1.3.10cd"> dravyādīnāñ ca vijñānaṃ viśeṣe dravyagoparaḥ || </l>
<l xml:id="SS.1.3.11ab"> rasajñānaṃ vamanārthamadhyāye recana<lb n="2"/>sya ca | </l>
<l xml:id="SS.1.3.11cd"> dravadravyavidhistadvadannapānavidhiḥ śubhaḥ || </l>
<l xml:id="SS.1.3.12ab"> sūcanāt sūtraṇāccaiva<unclear extent="1" unit="char"/>
savanāccārthasantateḥ | </l>
<l xml:id="SS.1.3.12cd"> ṣaṭcatvāriṃśadadhyāyaṃ sūtrasthānaṃ pracakṣyate || </l>
<l xml:id="SS.1.3.13ab"> vātavyādhikamarśā<unclear>n</unclear>si<lb n="3"/>
sāśmariś ca bhagandaraḥ | </l>
<l xml:id="SS.1.3.13cd"> kuṣṭhamehodarā mūḍha vidradhāḥ parisarpaṇam || </l>
<l xml:id="SS.1.3.14ab"> granthivṛddhikṣudraśūka<gap extent="1" unit="char"
/>bhagnāś ca mukharogikam | </l>
<l xml:id="SS.1.3.14cd"> hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa ||<lb n="4"/>
</l>
<l xml:id="SS.1.3.15ab"> bhūtacintā
rajaḥśuddhirg<unclear>na</unclear>rbhāvakrāntireva ca || </l>
<l xml:id="SS.1.3.15cd">
<unclear>ga</unclear>rbhasya ca vyākaraṇaṃ śarīrasya ca yatsmṛtam || </l>
<l xml:id="SS.1.3.16ab"> pratyekamarmmanirddeśaḥ si<add place="bottom margin"
>rā</add>var<unclear>ṇ</unclear>ṇanameva ca | </l>
<l xml:id="SS.1.3.16cd"> sirāvyadho dhamanīnāṃ garbhiṇy<unclear>ā</unclear><lb
n="5"/> vyākṛtis tathā || </l>
<l xml:id="SS.1.3.17ab"> nirddiṣṭāni daśautāni <unclear extent="1" unit="char"/>
śārīrāṇi maharṣiṇā | </l>
<l xml:id="SS.1.3.17cd"> vijñānārthaṃ śarīrasya bhiṣajāṃ yogināmapi || </l>
<l xml:id="SS.1.3.18ab"> dvivraṇīyo vraṇa sadyo bhagnānāṃ vātarogikam | </l>
<l xml:id="SS.1.3.18cd"> mahā<lb n="6"/>vātikamarśāṃsi sāśmariś ca bhagandaraḥ
|| </l>
<l xml:id="SS.1.3.19ab"> kuṣṭhānāṃ mahatāñ cāpi maihikaṃ
pai<unclear>di</unclear>kan tathā | </l>
<l xml:id="SS.1.3.19cd"> madhumehacikitsā ca <unclear extent="1" unit="char"/>
tathā codariṇāmapi || </l>
<l xml:id="SS.1.3.20ab"> mūḍhagarbhacikitsā ca vidradhīnāṃ<pb n="6v"/><milestone
n="6v" unit="folio"/> visarppiṇāṃ | </l>
<l xml:id="SS.1.3.20cd"> granthīnāṃ vṛ<unclear>ddhyu</unclear>daṃśānāṃ tathā ca
kṣudrarogikaṃ || </l>
<l xml:id="SS.1.3.21ab"> śūkadoṣacikitsā ca <unclear extent="1" unit="char"/>
tathā ca mukharogiṇām | </l>
<l xml:id="SS.1.3.21cd"> śophasyānāgatānāñ ca niṣedho miśrakan tathā || </l>
<l xml:id="SS.1.3.22ab"> vyājīkarañ ca<lb n="2"/> yat kṣīṇe
sarvvā<unclear>bādha</unclear>śamopi ca | </l>
<l xml:id="SS.1.3.22cd"> medhāyuṣkaraṇañ cāpi <gap n="1" unit="char"/>
svabhāvācca nivāraṇam || </l>
<l xml:id="SS.1.3.23ab"> nivṛttasantāpakaraṃ kīrttitañ ca rasāyanaṃ | </l>
<l xml:id="SS.1.3.23cd"> mnehopayogikaḥ svedā vamane sa vireca<lb n="3"/>ne ||
<add place="left margin"><unclear>bhra</unclear></add>
</l>
<l xml:id="SS.1.3.24ab"> tayorvyāpaccikitsā ca <unclear extent="1" unit="char"/>
netrabastivibhāgikaḥ | </l>
<l xml:id="SS.1.3.24cd"> netra<unclear>ba</unclear>stivibhāgikaṃ |
netra<unclear>ba</unclear>stivipatsiddhis tathā cottarabastikaṃ || </l>
<l xml:id="SS.1.3.25ab"> nirūhakramasaṃjñañ ca tathaivāturasaṃjñitaṃ | </l>
<l xml:id="SS.1.3.25cd"> dhūmanastovidhiś cogrya<lb n="4"/>ś catvāriṃśad iti
smṛtāḥ || </l>
<l xml:id="SS.1.3.26ab"> prāyaścittaṃ praśamanaṃ cikitsā śāntikarmma ca | </l>
<l xml:id="SS.1.3.26cd"> paryāyā<unclear>ḥ</unclear>stasya
nirdeśāccikitsāsthānamucyate || </l>
<l xml:id="SS.1.3.27ab"> annasya rakṣā vijñānaṃ sthāvarasyetarasya<lb n="5"/> ca
| </l>
<l xml:id="SS.1.3.27cd"> sarppadaṣṭaviṣaṃ jñānaṃ tasyaiva ca cikitsitaṃ || </l>
<l xml:id="SS.1.3.28ab"> daundubhir mmūṣikāṇāñ ca kīṭānā<unclear>ṅ</unclear>
kalpa eva ca | </l>
<l xml:id="SS.1.3.28cd"> aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt || </l>
<l xml:id="SS.1.3.29ab"> saviṃśama<lb n="6"/>dhyāya śatam evam etad udīritaṃ | </l>
<l xml:id="SS.1.3.29cd"> ataḥ paraṃ svanāmnā<unclear>ntu</unclear>
tantramuttaramucyate || </l>
<l xml:id="SS.1.3.30ab"> adhikṛtya kṛtaṃ yasmāt tantram etad upadravān | </l>
<l xml:id="SS.1.3.30cd"> aupadravika ityeṣa tasyāgratvān nirucyate || </l>
<l xml:id="SS.1.3.31ab"> sandhau<pb n="7r"/><milestone n="7r" unit="folio"/>
vartmasu śukle <unclear>ca</unclear> kṛṣṇe<add place="top margin">?</add>
sarvatra dṛṣṭiṣu | </l>
<l xml:id="SS.1.3.31cd"><label>sū.3.31cd</label> saṃvijñānārtham
adhyāyā<unclear>ḥ</unclear> gadānāṃ tu prati prati || </l>
<l xml:id="SS.1.3.32ab"> cikitsāpratibhāgīyo
vātābhi<unclear>ṣya</unclear>ndavāraṇaḥ | </l>
<l xml:id="SS.1.3.32cd"> paittasya śleṣmalasyāpi raudhir asya tathai<lb n="2"
/>va ca || </l>
<l xml:id="SS.1.3.33ab"> lekharoganirodhaś ca <unclear>che</unclear>dyānāṃ
vartmadṛṣṭiṣu<unclear extent="1" unit="char"/> | </l>
<l xml:id="SS.1.3.33cd"> kriyākalpobhi<unclear>ghātaś ca</unclear><unclear
extent="1" unit="char"/>
<unclear extent="2" unit="char"/>tthās tac cikitsitaṃ || </l>
<l xml:id="SS.1.3.34ab"> ghrāṇotthānāñ ca vijñānaṃ <unclear>tad gada</unclear>
pratiṣedhanaṃ | </l>
<l xml:id="SS.1.3.34cd"> prati<lb n="3"/>śyāyaniṣedhaś ca śirogatavijānanaṃ || </l>
<l xml:id="SS.1.3.35ab"> cikitsā tad gadānāñ ca śālākye tantra ucyate | </l>
<l xml:id="SS.1.3.35cd"> navagrahākṛtijñānaṃ skandasya ca niṣedhanaṃ || </l>
<l xml:id="SS.1.3.36ab"> apasmāraśakunyoś ca re<lb n="4"/>vatyāś ca punaḥ pṛthak
| </l>
<l xml:id="SS.1.3.36cd"> pūtanāyās tathāndhāyā maṇḍikā śītapūtanā || </l>
<l xml:id="SS.1.3.37ab"> naigameṣacikitsā ca grahotpattiḥ sayonijāḥ | </l>
<l xml:id="SS.1.3.37cd"> kumāratantram ity etac chārīreṣu ca kīrtti<lb n="5"
/>taṃ || </l>
<l xml:id="SS.1.3.38ab"> jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇām api | </l>
<l xml:id="SS.1.3.38cd"> pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāś ca ye || </l>
<l xml:id="SS.1.3.39ab"> tṛṣṇāyāś charddi<unclear>hi</unclear>kkānāṃ niṣedhaḥ
śvāsakāsayoḥ | </l>
<l xml:id="SS.1.3.39cd"> sva<lb n="6"/>rabhedacikitsā ca<unclear extent="1"
unit="char"/> krimyudāvartinoḥ pṛthak || </l>
<l xml:id="SS.1.3.40ab">
vi<unclear>mū</unclear>cikārācakayormmūtrāghātavikṛcchrayoḥ | </l>
<l xml:id="SS.1.3.40cd"> iti kāyacikitsāyāḥ śeṣam atra prakīrttitaṃ|| </l>
<l xml:id="SS.1.3.41ab"> amānuṣaniṣedhaś ca <unclear extent="1" unit="char"/>
ta<pb n="7v"/><milestone n="7v" unit="folio"/>thāpasmārikoparaḥ | </l>
<l xml:id="SS.1.3.41cd"> unmādapratiṣedhaś ca<unclear extent="1" unit="char"/>
bhūtavidyā nirucyate || </l>
<l xml:id="SS.1.3.42ab"> rasabhedāḥ svasthavṛttaṃ yuktayas tāntrikāś ca yāḥ | </l>
<l xml:id="SS.1.3.42cd"> doṣabhedā iti j<unclear>ñe</unclear>yā adhyāyās tatra
bhūṣaṇāḥ || </l>
<l xml:id="SS.1.3.43ab"> śreṣṭhatvādutta<lb n="2"/>ttaraṃ hy etat tantram
ā<unclear>hu</unclear>rmmaharṣayaḥ | </l>
<l xml:id="SS.1.3.43cd"> bahvarthaṃ sa<unclear>ṅ</unclear>grahāc chreṣṭham
uttaraṃ vāpi paścimaṃ || </l>
<l xml:id="SS.1.3.44ab"> śālākyatantraṃ kaumāraṃ cikitsā kāyikī ca
yā<unclear>ḥ</unclear> | </l>
<l xml:id="SS.1.3.44cd"> bhūtavidyeti catvāri tantre tū<lb n="3"/>ttarasaṃjñite
|| </l>
<l xml:id="SS.1.3.45ab"> vyājīkarā cakitsā ca <gap quantity="1" reason="omitted"
unit="akṣara"/> rasāyanavidhis tathā | </l>
<l xml:id="SS.1.3.45cd"> viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ || </l>
<l xml:id="SS.1.3.46ab"> ity aṣṭāṅgam idan tantram ādideveprakāśitaṃ | <lb n="4"
/></l>
<l xml:id="SS.1.3.46cd">
<add place="left margin">ñ</add><!--do not know the place of addition-->
vidhinādhītya yuñjānā <gap quantity="1" reason="omitted" unit="akṣara"/>
bhavanti prāṇadā bhuvi || </l>
<l xml:id="SS.1.3.47"> etad avasyama<unclear>dhye</unclear>yaṃ adhītya ca
karmmāpy avasyam upāsitavyaṃ ubhayajño hi bhi<unclear>ṣa</unclear>grājārho
bhavati || bha || </l>
<l xml:id="SS.1.3.48"/>
<l xml:id="SS.1.3.48ab"> yas tu kevala<lb n="5"/>śāstrajñaḥ
karmmasvapariniṣṭhataḥ | </l>
<l xml:id="SS.1.3.48cd"> sa muhyaty āturaṃ prāpya prāpya bhīrur ivāhavaṃ || </l>
<l xml:id="SS.1.3.49ab"> yastu karmmasu niṣṇāto <unclear extent="1" unit="char"
/> dhā<unclear>ṣṭyā</unclear>cchāstrabahiṣkṛtaḥ | </l>
<l xml:id="SS.1.3.49cd"> sa satsu pūjān nāpnoti vadhañ cā<lb n="6"/>rcchati
<unclear>rā</unclear>jataḥ || </l>
<l xml:id="SS.1.3.50ab">
ubhāve<unclear>tā</unclear>vanipu<unclear>ṇā</unclear>vasam arthau
cikitsittaṃ | </l>
<l xml:id="SS.1.3.50cd"> ardhavedadharāvetā<unclear extent="1" unit="char"
/><unclear>ve</unclear>kapakṣāv iva dvijau || </l>
<l xml:id="SS.1.3.51ab"> oṣadhyo'mṛtakalpās tu śastrāśaniviṣopamāḥ | </l>
<l xml:id="SS.1.3.51cd"> a<unclear>jñe</unclear>no<pb n="8r"/><milestone n="8r"
unit="folio"/>upahitāstāsyusmā<unclear>ttam</unclear>parivarjayet || </l>
<l xml:id="SS.1.3.52ab"> snehādiṣvanabhijñās tu chedyādiṣu ca karmmasu | </l>
<l xml:id="SS.1.3.52cd"> mārayanti naraṃ lobhāt <unclear>ku</unclear>vaidyā
nṛpadoṣataḥ || </l>
<l xml:id="SS.1.3.53ab"> yas tūbhayajño matimān<unclear extent="1" unit="char"/>
sa<lb n="2"/> samartho'thasādhane | </l>
<l xml:id="SS.1.3.53cd"> āhave karmma nirvvoḍhuṃ dvicakra syandano yathā || </l>
<l xml:id="SS.1.3.54"> vatsa yathā adhyeyaṃ tathopadhāraya
<unclear>svo</unclear>cyamānaṃ | atha śucaye kṛtaṃ aṅgalāya kṛtottarā<lb
n="3"/>saṅgā<unclear>yo</unclear>pasthitāyādhyayanakāle śiṣyāya |
yathāśaktito gururupadiśet padaṃ padaṃ pādaṃ pādaṃ ślokaṃ vā te ca krame
<unclear>ya</unclear>śa bhūyaḥ sandheyāḥ | evam ekaikaśo<lb n="4"/>
ghaṭayed ātmānañ cātra paṭhed adrutam avilaṃbitam ananunāsikaṃ
nāvyaktātinipīḍitavar<unclear>ṇṇ</unclear>am
akṣibhruvau<unclear>ṣṭha</unclear>hasttair ana<unclear extent="2"
unit="char"/>taṃ susaṃskṛtaṃ nātyuccair nnātinīcaiḥ sva pa<lb n="5"
/>ṭhet tayor adhīyānayor nna cāntareṇa kaś cid vrajed iti || <gap
quantity="3" reason="omitted" unit="akṣara"/></l>
<l xml:id="SS.1.3.55"/>
<l xml:id="SS.1.3.55ab"> śucir gguruparo dakṣās tandrīnidrāvivarjjitaḥ | </l>
<l xml:id="SS.1.3.55cd"> paṭhann etena vidhinā śiṣyaḥ śāstrāntam āpnuyāt<lb
n="6"/> || </l>
<l xml:id="SS.1.3.56ab"> vā<unclear>ksau</unclear>ṣṭhaverthavijñāne prāgalbhye
karmmanaipuṇe | </l>
<l xml:id="SS.1.3.56cd"> tadabhyāse ca siddhau ca <unclear extent="1"
unit="char"/> yatetādhyayanāntaga iti || 3 || </l>
<p ana="trailer"/>
</div>
<!-- %%%%%%%%%%%%%%%%%%%%%%%%% -->
<div n="4" type="adhyāya">
<l xml:id="SS.1.4.1"> athātaḥ prabhāṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.4.2"/>
<l xml:id="SS.1.4.3"> adhigata<pb n="8v"/><milestone n="8v" unit="folio"/>m apy
adhyayanam ananubhāṣitam arthataḥ kharasya candanabhāra
i<unclear>va</unclear> kevalaṃ pariśramakaro bha<unclear>va</unclear>ti
|| </l>
<l xml:id="SS.1.4.4"/>
<l xml:id="SS.1.4.4ab"/>
<l xml:id="SS.1.4.4cd"/>
<l xml:id="SS.1.4.5"> tasmāt saviṃśam adhyāyaśatam anupadapādaślokam avasyam
anuvar<unclear>ṇṇ</unclear>itavyaṃ | kasmāt sū<lb n="2"/>kṣmā hi
dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmma<cb/>sirā<unclear>s</unclear>nāyu<unclear>sa</unclear>ndhyasthivibhāgāḥ
| garbhasaṃbhavadravyasamūhavibhāgāś ca | tathā
pranaṣṭaśalyoddharaṇavraṇavi<lb n="3"
/>niścayabhagnavikal<unclear>pā</unclear>ḥ | sādhyayā<unclear>py
a</unclear>pratyākhyeyatā ca vikārāṇāme<cb/>va<unclear>mā</unclear>dayaś
ca saha<unclear>sra</unclear>śo 'nye viśeṣāḥ | ye cintyamānā
vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ<lb n="4"/> punar alpabuddhes
tasmād avasyam anuva<unclear>rṇṇa</unclear>yitavyaṃ || </l>
<l xml:id="SS.1.4.6"> anyaśā<unclear>s</unclear>travi<cb/>ṣayopapannānāñ
cārthānām ihopanītānām arthavaśāt teṣān tadvidyaibhya eva vyākhyānam
anuśrotavyaṃ || na<lb n="5"/> hy ekasmiñ chā<unclear>s</unclear>tre <subst>
<del>m</del>
<add>s</add>
</subst>arvvaśā<unclear>s</unclear>trāṇām avarodhaḥ karttuṃ śakya iti || 0
|| </l>
<l xml:id="SS.1.4.7"/>
<l xml:id="SS.1.4.7ab"> śā<unclear>s</unclear>tram ekam adhīyāno na vidyāc
chā<unclear>s</unclear>traniścayaṃ | </l>
<l xml:id="SS.1.4.7cd"> tasmād ba<unclear>hu</unclear>śrutaḥ
śā<unclear>s</unclear>traṃ vijānīyāccikitsakaḥ || </l>
<l xml:id="SS.1.4.8ab"> śāstraṃ guru<lb n="6"/>mukhodgīr<unclear>ṇṇa</unclear>m
ādāy<unclear>o</unclear>pāsya cāsakṛt | </l>
<l xml:id="SS.1.4.8cd"> yaḥ karmma kurute vaidyaḥ sa vaidyo'nye tu taskarāḥ || </l>
<l xml:id="SS.1.4.9ab"> opadhenavam aurabhraṃ <del>mau</del><add>sau</add>śrutaṃ
pauṣkalāvataṃ | </l>
<l xml:id="SS.1.4.9cd"> śeṣāṇāṃ śalyatantrāṇāṃ <unclear>mū</unclear>lāny etāni
nirddiśed iti || </l>
<pb n="9r"/>
<milestone n="9r" unit=" folio"/>
<p ana="trailer"><gap extent="1" reason="omitted" unit="line"/> ||</p>
</div>
<div n="5" type="adhyāya">
<l xml:id="SS.1.5.1">|| 4 || athāto'gropaharaṇīyamadhyāyaṃ vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.5.2"/>
<l xml:id="SS.1.5.3"> trividhaṃ karmma<unclear extent="1" unit="char"/>
pūrvvakarmma<unclear extent="1" unit="char"/> pradhānakarmma<unclear
extent="1" unit="char"/> paścātkarmmaiti | tadvyādhīṃ pratyupadekṣyāmaḥ
|| </l>
<l xml:id="SS.1.5.4"> a<unclear>s</unclear>ya tu śā<unclear>s</unclear>trasya
śastrakarmmaprādhānyāt | pūrvvaśastra<lb n="2"/>saṃbhārānevopadekṣyāmaḥ || </l>
<l xml:id="SS.1.5.5"> tacca śa<unclear>s</unclear>trakarmmāṣṭavidhaṃ bhavati |
tadyathā || <cb/> chedyaṃ bhedyaṃ lekhyaṃ vedhya<unclear>ṃ</unclear>meṣyaṃ
āhāryaṃ viśrāvyaṃ sīvyamiti || </l>
<l xml:id="SS.1.5.6"> ato'nyat karmma cikīrṣuṇā pūrvvamevopakalpayita<lb n="3"
/>vyāni bhavanti || tadyathā
yantraśa<unclear>s</unclear>trakṣārāgniśalākāpicuplotapatra<cb/><unclear>s</unclear>ūtraghṛtamadhupayastailatarppaṇakaṣāyālapanakalkaśītodakavyajanaka<unclear>ṭ</unclear>āhādīni
parikarmmiṇaś ca <unclear>s</unclear>ni<lb n="4"
/><unclear>gdhā</unclear>sthirā balavantaḥ | </l>
<l xml:id="SS.1.5.7"> tataḥ praśasteṣu tithikaraṇamuhūrttanakṣatre<cb/>ṣu
dadhyakṣatā<unclear>n</unclear>napānaratnair vviprān ś cārccayitvā
kṛtabalimaṅgalasvastivācanaṃ bhuktavantamāturaṃ
prā<unclear>gmu</unclear>khamu<lb n="5"/>paveśya yantrayitvā
marmma<del>mi</del><add>si</add>rā<unclear>s</unclear>nāyu<del>ma</del><add>sa</add>ndhyasthidhamanīḥ
pariharanna<cb/>nulomaṃ śa<unclear>s</unclear>tran nidadhyādāpūyadarśanāt
sakṛdevopahareccha<unclear>s</unclear>tramāśu ca | mahatsvapi ca pākeṣu
dvya<unclear>ṅgu</unclear>lantrya<lb n="6"/>ṅguṅgulāntaraṃ vā
śa<unclear>s</unclear>trapadamuktaṃ || </l>
<l xml:id="SS.1.5.8"> tatrāyato viṣāla
<unclear>sma</unclear>ma<unclear>s</unclear>suvibhakta iti vraṇāḥ </l>
<l xml:id="SS.1.5.8a"> ekena vā vraṇena na viśudhyati
tato'parāṃbudvyāpekṣāntaraṃ vraṇaṅ<unclear>ku</unclear>ryāt || </l>
<l xml:id="SS.1.5.9"> bha || </l>
<pb n="9v"/>
<milestone n="9v" unit="folio"/>
<l xml:id="SS.1.5.9ab"> āyataś ca viśālaś ca<unclear extent="1" unit="char"/>
sūvibhakto nirāśrayaḥ | </l>
<l xml:id="SS.1.5.9cd"> prāptakālakṛtaś caiva vraṇaḥ karmmaṇi saśyate || </l>
<l xml:id="SS.1.5.10ab"> sauryamāśukriyātīkṣṇaṃ
śa<unclear>s</unclear>tramasvedavepathuḥ | </l>
<l xml:id="SS.1.5.10cd"> a<del>ma</del><add>sa</add>ṃmohaś ca vaidyasya<unclear
extent="1" unit="char"/><gap n="4" unit="char"/><lb n="2"/>
śa<unclear>s</unclear>trakarmmaṇi pūjyate || </l>
<l xml:id="SS.1.5.11"/>
<l xml:id="SS.1.5.12"/>
<l xml:id="SS.1.5.12ab"> yato yato gatiṃ vidyādut<unclear>s</unclear>aṅgo yatra
yatra ca<cb/> | </l>
<l xml:id="SS.1.5.12cd"> tatra tatra vraṇaṅ kuryādyathā doṣo na tiṣṭhati || </l>
<l xml:id="SS.1.5.13"> tatra
bhrūgaṇulalā<unclear>ṭā</unclear>kṣikū<unclear>ṭa</unclear>kakṣāvaṃkṣaṇeṣu
tiryak cheda uktaḥ | </l>
<lb n="3"/>
<l xml:id="SS.1.5.14ab"/>
<l xml:id="SS.1.5.14cd"/>
<l xml:id="SS.1.5.15">
<add place="left margin"
><unclear>ḍe</unclear></add><!-- could not ascertain the place of addition -->anyathā
tu sirā<unclear>s</unclear>nāyukṣaṇanād atimātraṃ | vedanā cirācca
vraṇasaṃro<cb/>ho
mān<unclear>sa</unclear>kandīprādur<unclear>bh</unclear>āvaś ca bhavati || </l>
<l xml:id="SS.1.5.16">
mūḍhaga<unclear>rbh</unclear>audarāśmarībhagandaramukharāgeṣvabhuktavatāṃ
kurvvīta<gap n="1" unit="char"/> || </l>
<l xml:id="SS.1.5.17"> tataḥ<lb n="4"/> śa<unclear>s</unclear>tramavacārya
śītābhir a<unclear>dbh</unclear>iḥ pariṣiṃcya
cāturamāśvā<unclear>sya</unclear> ca
<del>ma</del><add>sa</add>ma<cb/>ntāt paripī<unclear>ḍ</unclear>yāṃgulyā
vraṇamabhi<del>mṛ</del><add>sṛ</add>jya prakṣālya kaṣāyeṇa
plotenodakamādāya tilakalkamadhusarppiḥpra<lb n="5"/>gā<add place="below
margin">ḍhā</add>ṃ varttiṃ praṇidhāya
patreṇācchādya kavalikān datvā bandhanopapāda<cb/>yet || vedanārakṣoghnair
ddhūpaitvā || </l>
<l xml:id="SS.1.5.18">
guggulvaguru<del>ma</del><add>sa</add>rjjarasavacāgaurasarṣapalavaṇanimbapatrājyamiśrai
rā<lb n="6"/>jyaśeṣeṇa cāsya prāṇān samālabheta || </l>
<l xml:id="SS.1.5.19"> udakumbhāccāpo gṛhītvāprokṣayan rakṣākarmma kuryāt || </l>
<l xml:id="SS.1.5.20ab">
<unclear>kṛ</unclear>tyānāṃparirakṣārthan tathā rakṣobhayasya ca | </l>
<l xml:id="SS.1.5.20cd"> rakṣākarmma kariṣyāmi<gap n="1" unit="char"/> brahmā
tadanuma<pb n="10r"/><milestone n="10r" unit="folio"/>nyatāṃ || </l>
<l xml:id="SS.1.5.21ab"> nāgā piśācā gandharvvā yakṣārkṣāṃsyathagrahāḥ | </l>
<l xml:id="SS.1.5.21cd"> abhidravanti ye ye tvā brahmādyā ghnantu tān madā || </l>
<l xml:id="SS.1.5.22ab"> pṛthivyāmantarīkṣe ca <unclear extent="1" unit="char"/>
ye caranti niśācarāḥ | </l>
<l xml:id="SS.1.5.22cd"> dikṣu vā<unclear>s</unclear>tuni ye cānye pāntu tvā<lb
n="2"/> te namaskṛtāḥ || </l>
<l xml:id="SS.1.5.23ab"> pāntu tvāmṛṣayo brāhamā vidyā rājarṣayastathā | </l>
<l xml:id="SS.1.5.23cd"> parvvatā<cb/>ś caiva nadyaś ca sarvvāḥ sarvve ca
sāgarāḥ || </l>
<l xml:id="SS.1.5.24ab"> agnī rakṣatu te jihvāṃ prāṇaṃ vāyustathaiva ca | </l>
<l xml:id="SS.1.5.24cd"> somo vyānamapāna nte<lb n="3"/> parjjanyaḥ parirakṣatu
|| </l>
<l xml:id="SS.1.5.25ab"> udānaṃ vidyutaḥ pāntu samānaṃ <subst>
<del>m</del>
<add>s</add>
</subst>tanayi<subst>
<del>n</del>
<add>t</add>
</subst>navaḥ<cb/> | </l>
<l xml:id="SS.1.5.25cd"> balamindro balapatirmmatiṃ vācaspatistathā || </l>
<l xml:id="SS.1.5.26ab"> kāmānte pāntu gandharvvāḥ satvamindro'bhirakṣatu | </l>
<l xml:id="SS.1.5.26cd"> prajñān te<lb n="4"/> varuṇo rājā samudro nābhimaṇḍalaṃ
|| </l>
<l xml:id="SS.1.5.27ab"> cakṣuḥ sūryo diśaḥ śrotrañ ca<cb/>ndramāḥ pātu te manaḥ
| </l>
<l xml:id="SS.1.5.27cd"> nakṣatrāṇi sadā rūpaṃ cchāyāṃ pātu niśā tava || </l>
<l xml:id="SS.1.5.28ab"> retastvāpyāyayantvāpo romāṇyau<lb n="5"/>ṣadhayas tathā
| </l>
<l xml:id="SS.1.5.28cd"> ākāśaṃ khāni te pātu dehan tava vasundharā || </l>
<l xml:id="SS.1.5.29ab"> vaiśvāna<cb/>raḥ <unclear>śi</unclear>raḥ pātu
viṣṇustava parākramaṃ | </l>
<l xml:id="SS.1.5.29cd"> pauruśaṃ puruṣaśreṣṭho brahmātmānaṃ bhuvau
<unclear>dhru</unclear>vaḥ || </l>
<l xml:id="SS.1.5.30ab"> etā dehe viśe<lb n="6"/>ṣeṇa tava nityā hi devatāḥ | </l>
<l xml:id="SS.1.5.30cd"> etāstāḥ <unclear>sa</unclear>tataṃ pāntu<gap n="1"
unit="char"/> dīśantu ca nirāmayaṃ || </l>
<l xml:id="SS.1.5.31ab"/>
<l xml:id="SS.1.5.31cd"/>
<l xml:id="SS.1.5.31ef"/>
<l xml:id="SS.1.5.32ab"/>
<l xml:id="SS.1.5.32cd"/>
<l xml:id="SS.1.5.33"/>
<l xml:id="SS.1.5.33ab"> etair vvedātmakair mmantraiḥ kṛtyāvyādhivināśanaiḥ | </l>
<l xml:id="SS.1.5.33cd"> mayai<unclear>vaṅ</unclear> kṛtarakṣastvan
dīrghamāyuravāpnuhi || </l>
<l xml:id="SS.1.5.34"> tataḥ kṛtara<pb n="10v"/><milestone n="10v" unit="folio"
/>kṣākarmmamāturamagāraṃ praveśyācārikamupadiśet </l>
<l xml:id="SS.1.5.35"> tatastṛtīye'hani vimucyaivameva
<unclear>ba</unclear>dhnīyānna cainaṃ tvaramāṇai
<unclear>r</unclear>paredyurmmokṣayet </l>
<l xml:id="SS.1.5.36"> dvitīyadivasamokṣaṇādvigrathito vraṇaḥ | <lb n="2"/>
cirādupasaṃrohatyugraruk bhavati | </l>
<l xml:id="SS.1.5.37"> ata ūrddhandeśakālabalā<cb/>dīnyavekṣya
kaṣāyālepanabandhāhārādvidadhyān || </l>
<l xml:id="SS.1.5.38"> na cainaṃ tvaramā<add place="above margin">ra</add>ṇaḥ
sāntadoṣaṃ rohayet | sa hyalpe<lb n="3"/><add place="left margin"
>o</add><!-- could not ascertain the place of addition -->nāpyapacāreṇābhyantaramutsaṅgaṅ
kṛtvā bhūyo vikaroti | </l>
<l xml:id="SS.1.5.39"/>
<l xml:id="SS.1.5.39ab"> tasmā<cb/>tsuśuddhaṃ bahirabhyantarataś ca vraṇaṃ <add
place="left margin">saṃ</add>rohayet| </l>
<l xml:id="SS.1.5.39cd"> rūḍhepyajīr<unclear>ṇ</unclear>ṇavyāyāmavyavāyādīn
vivarjjayet || <lb n="4"/></l>
<l xml:id="SS.1.5.39cd1"> || bha ||</l>
<l xml:id="SS.1.5.39ef"/>
<l xml:id="SS.1.5.40ab"> hemante ca vasante ca śiśire cāpi mokṣayet | </l>
<l xml:id="SS.1.5.40cd"> tryahā<cb/>dvyahāccharadgrīṣmavarṣāsvapi ca buddhimān
|| </l>
<l xml:id="SS.1.5.41ab"> atiyātiṣu rogeṣu nekṣatainaṃ vidhiṃ bhiṣak | </l>
<l xml:id="SS.1.5.41cd"> pradī<unclear extent="1" unit="char"/><lb n="5"
/>ptāṅgārava<unclear>c</unclear>chīghran tatra kuryāt pratikriyāṃ || </l>
<l xml:id="SS.1.5.42ab"> yāvedanā śastrani<cb/>pātajātā<unclear extent="1"
unit="char"/> tīvrā śarīre pratanoti jantoḥ | </l>
<l xml:id="SS.1.5.42cd"> ghṛtena <subst>
<del>mā</del>
<add>sā</add>
</subst> śāntimupaiti siktā koṣṇena yaṣṭīmadhukānvi<lb n="6"/>te neti ||
<unclear>hya</unclear>|| </l>
<p ana="trailer"><gap extent="1" reason="omitted" unit="line"/> ||</p>
</div>
<div n="6" type="adhyāya">
<l xml:id="SS.1.6.1"> athāto <unclear>ṛ</unclear>tucaryāṃ
vyākhyā<del>m</del><add>s</add>yāmaḥ || </l>
<l xml:id="SS.1.6.2"/>
<l xml:id="SS.1.6.3"> kālo hi bhagavān svayaṃbhūr anādimadhyanidhano'tra
ra<del>ma</del><add>sa</add>vyāpatsampattayo jīvitamaraṇe ca manuṣyāṇām
āyante <del>mma</del><add>ssa</add>mū<unclear extent="1" unit="char"/><pb
n="11r"/><milestone n="11r" unit="folio"/>kṣmāmapi ka<add place="above"
><del>?</del></add>lān na līyata iti kālaḥ || saṅkālayati kalayati
vā bhūtānīti kālaḥ || </l>
<l xml:id="SS.1.6.4"> tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣa<lb n="2"
/>māsarttcayanasaṃvatsarayugapratibhāgaṅ karoti || </l>
<l xml:id="SS.1.6.5"> tatra laghvakṣini<cb/>pātamātronimeṣaḥ | pañcadaśanimeṣāḥ
kāṣṭhā | triṃśatkāṣṭhākalā | viṃśatikalā muhūrttaḥ kalā<unclear extent="1"
unit="char"/><lb n="3"/>yā daśabhāgaś ca | triṃśatmuhūrttamahorātraṃ |
pañcadaśāhorātra<cb/>ḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tau māsaḥ || </l>
<l xml:id="SS.1.6.6"> tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ | dvimā<lb n="4"
/>sikamṛtuṅ kṛtva ṣaḍṛtavo bhavanti | te ca śiśiravasantagrīṣma<unclear
extent="1" unit="char"/><cb/>varṣā<unclear extent="1" unit="char"
/>śaraddhemantāḥ<add place="below">?</add> teṣan tapastapsyau śiśiraḥ |
madhumādhavau vasantaḥ | śuciśukrau grīṣmaḥ | nabhonabha<lb n="5"/>syau
varṣāḥ | iṣorjau śarat | sahaḥsahasyau hemanta<subst>
<del>ḥ</del>
<add>i</add>
</subst>ti || </l>
<l xml:id="SS.1.6.7"> ta e<cb/>te śītoṣṇavarṣavātalakṣaṇāḥ | candrādityayoḥ
kālavibhāgakaratvādayane dve bhavataḥ | dakṣiṇamuttara<lb n="6"/>ñ ca |
tayorddakṣiṇaṃ varṣāśaraddhemantāḥ | teṣu
bhagavānā<unclear>p</unclear>yāyyate somaḥ | amlalavaṇamadhurāś ca rasā
balavanto bhavanti | uttarottarañ ca sarvvaprāṇināṃ balamabhivardhate |
uttaraṃ śiśira<pb n="11v"/><milestone n="11v" unit="folio"/>vasantagrīṣmāḥ |
teṣu bhagavānāpyāyyate'rkkaḥ | kaṭutiktakaṣā<subst>
<del>yā</del>
<add>ya</add>
</subst>ś ca rasā balavattarā bhavanti | uttarottarañca prāṇināṃ balaṃ
parihīyate || </l>
<l xml:id="SS.1.6.8"> bha || </l>
<l xml:id="SS.1.6.8ab"> somaḥ kledayate <unclear>bhū</unclear>mīṃ
<unclear>sū</unclear>ryaḥ śo<lb n="2"/><add place="above"
>?</add><!-- few words are added and erased by the scribe -->ṣayate punaḥ | </l>
<l xml:id="SS.1.6.8cd"> tāv ubhāv api saṃśritya vāyuḥ
pālaya<unclear>ti</unclear> prajāḥ || </l>
<l xml:id="SS.1.6.9"> atha<cb/> khalvayane yugapat saṃvatsaro bhavati | te dve
ayane varṣaḥ saṃvatsaraḥ parivatsaraḥ | iḍā vatsaraḥ |
i<unclear>ḍ</unclear>vatsa<lb n="3"/><add place="left margin"
>ḍo</add><!-- could not ascertain the place of addition -->raḥ | vatsara
ityevaṃ pañca pañca varṣāṇi | te pañca yugamiti saṃjñā labha<cb/>nte sa eṣa
nimeṣādiryugaparyantaḥ kālaś cakravat parivarttamānaḥ kālacakra ityucyate || </l>
<l xml:id="SS.1.6.9a"> evan dakṣiṇāya<lb n="4"/><add place="left margin"
>e</add><!-- could not ascertain the place of addition -->ne
rātrirvvyākhyātā || </l>
<l xml:id="SS.1.6.10"> iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛ<unclear
extent="1" unit="char"/><cb/>ṣaḥ ṣaḍṛtavo bhavanti | doṣopacayaprakopa
praśa<unclear>ma</unclear>nimittaṃ | te tu bhādrapadādyair dvimāsike
naivaṃ vyā<unclear extent="1" unit="char"/><lb n="5"/>khyātāḥ || tadyathā
bhadrapadāśvayujau varṣāḥ | kārttikamārggaśīrṣau śa<cb/>rat | pauṣamāghau
hemantaḥ | phālgunacaitrau vasantaḥ | vaiśākhajyeṣṭhau grīṣmaḥ |
āṣāḍhaśrāvaṇau prāvṛḍi<lb n="6"/>ti || </l>
<l xml:id="SS.1.6.11"> tatra varṣāsvauṣadhyastaruṇyo'lpavīryā āhāratvam upagatā
vidahyante | āpaścāprasannāḥ kṣitimalaprāyās tāst ūpayujyamānā nabhasi
meghāvatate jalapraklinnāyāṃ bhūmau<pb n="12r"/><milestone n="12r"
unit="folio"/><gap n="7" unit="char"/><unclear extent="1" unit="char"
/><gap n="1" unit="char"/> klinnadehānān dehināṃ
śītavātavarṣaviṣṭambhitāgnīnāṃ vidahyante | <unclear>sa</unclear>vidāhāt
pittasañcayamāpādayanti | sa sañcayaḥ <unclear>śa</unclear>ra<del
rend="erased" resp="scribe">i</del>di <unclear>pra</unclear>viralameṇa
vi<lb n="2"/><unclear>la</unclear>yatyupaśuṣyati
paṅkārkakiraṇapravilāpinaḥ paittikān<cb/> vyādhīn janayati | tā evauṣadhayaḥ
kālapariṇāmāt pariṇatavīryā balava<unclear>tyo</unclear> hemaṃte bhavanti |
<lb n="3"/> āpaś ca praśāntāḥ | snigdhā atyarthaṅ gurvvyastā
upayujyamānāḥ | <cb/> mandakiraṇatvādbhānoḥ satuṣāropaṣṭaṃbhitadehānān
dehināmavida<unclear>gdh</unclear>āḥ mnehādgauravād upalepi<lb n="4"
/>tvāc ca śleṣmaṇaḥ sañcayamāpādayanti | sa sañcayo
vasante'<cb/>rkkakiraṇapravilāpinaḥ śleṣmikān vyādhīn janayati | tā
evauṣadhyo grīṣmaniḥsārā rūkṣā<lb n="5"/> atimātra laghvyo bhavatyāpaś ca tā
upayujyamānāḥ | mūryapratā<cb/>popaśoṣitadehānāṃ dehināṃ raukṣyāllāghavācca
vāyoḥ sañcayamāpādayanti | sa sañcayaḥ prāvṛṣi cā<lb n="6"/>tyarthañ
jalopaklinnāyāṃ <unclear>bh</unclear>ūmau yāti klinnadehānāndehināṃ
śītavātavarṣerito vātikān vyādhīn janayati | evameṣan doṣāṇāṃ
sañcayaprakopaheturuktāḥ ||</l>
<l xml:id="SS.1.6.12">
<label>sū.6.12</label>
</l>
<l xml:id="SS.1.6.13"> tatra varśāhemanta<pb n="12v"/><milestone n="12v"
unit="folio"/>grīṣmeṣu sañcitānāṃ doṣāṇāṃ
śaradvasantaprāvṛ<unclear>ṭsu</unclear> ca prakupitānāṃ nirharaṇaṃ | </l>
<l xml:id="SS.1.6.14"> tatra paittikānāṃ vyādhīnāṃ hemante vyupaśamaḥ |
ślaiṣmikānāṃ nidāghe<unclear extent="1" unit="char"/> vātikānāṃ śaradi |
svabhāvatastve<lb n="2"/><add place="left margin"
>ḍo</add><!-- did not find the place of addition -->te
sañcayaprakopopaśamākhyātāḥ || </l>
<l xml:id="SS.1.6.15"> tatra divasa pūrvvāhṇe vasanta<cb/>sya liṅgaṃ | madhyāhne
grīṣmasya | aparāhṇe prāvṛḍliṇgaṃ | pradoṣe vārṣikāṃ | śāradam ardharātre |
pra<unclear>tyu</unclear>ṣa<lb n="3"/><add place="left margin"
>dvi</add><!-- place of addition not known --><del>mi</del><add>si</add>
hemantam upalakṣayet | evam ahorātram api varṣamiva
śīto<cb/>ṣṇavarṣadoṣopacayaprakopopaśamair jjānīyāt || </l>
<l xml:id="SS.1.6.16"> tatra vyāpanneṣvṛtuṣvavyāpannā oṣadhayo bhava<lb n="4"
/>ntyāpaś ca | tāṃtūpayujyamānāḥ prāṇāyurbbalavīryaujaskaryo bhavanti<cb/> | </l>
<l xml:id="SS.1.6.17"> tā<del>mā</del><add>sā</add>ṃ punar vyāpado dṛṣṭakāritāni
ṣītoṣṇavātavarṣāṇi | khalu viparītānyauṣadhīrvyāpāda<lb n="5"/>yantyāpaś ca
|| </l>
<l xml:id="SS.1.6.18"> tā<del>mā</del><add>sā</add>m upayogād
vividharogaprādur<unclear>bhā</unclear>vo marako<cb/> vā bhavati || </l>
<l xml:id="SS.1.6.19"/>
<l xml:id="SS.1.6.20"> kadācidavyāpanneṣv api kṛtyābhiśāparakṣaḥkrodhādadharmair
uṣasyante janapadāḥ | <lb n="6"/> viṣauṣadhipuṣpagandhena vā vāyunopanītena
| kāsaśvāsapratisyāyaśirorogajvarair upatapyante prajāḥ |
grahanakṣatracaritair vvā | śayanā<del>ma</del><add>sa</add>nayānavāhanamaṇi
ra<pb n="13r"/><milestone n="13r" unit="folio"
/>tnopakaraṇagarhitalakṣaṇaprādur<unclear>bhā</unclear>vair vvā </l>
<l xml:id="SS.1.6.21"> jāto'tra |
parityāgaśāntiprāyaścittabalimaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupaga<lb
n="2"/>madevatābrāhmaṇaguruparair <unclear>bha</unclear>vitavyame aṃ
sādhur bhavati || </l>
<l xml:id="SS.1.6.21a"> bha ||<cb/>
</l>
<l xml:id="SS.1.6.22"/>
<l xml:id="SS.1.6.23cd"/>
<l xml:id="SS.1.6.24ab"/>
<l xml:id="SS.1.6.24cd"/>
<l xml:id="SS.1.6.25ab"/>
<l xml:id="SS.1.6.25cd"/>
<l xml:id="SS.1.6.26ab"/>
<l xml:id="SS.1.6.26cd"/>
<l xml:id="SS.1.6.27ab"/>
<l xml:id="SS.1.6.27cd"/>
<l xml:id="SS.1.6.28ab"/>
<l xml:id="SS.1.6.28cd"/>
<l xml:id="SS.1.6.29ab"/>
<l xml:id="SS.1.6.29cd"/>
<l xml:id="SS.1.6.30ab"/>
<l xml:id="SS.1.6.30cd"/>
<l xml:id="SS.1.6.31ab"/>
<l xml:id="SS.1.6.31cd"/>
<l xml:id="SS.1.6.32ab"/>
<l xml:id="SS.1.6.32cd"/>
<l xml:id="SS.1.6.33ab"/>
<l xml:id="SS.1.6.33cd"/>
<l xml:id="SS.1.6.34ab"/>
<l xml:id="SS.1.6.34cd"/>
<l xml:id="SS.1.6.35ab"/>
<l xml:id="SS.1.6.35cd"/>
<l xml:id="SS.1.6.36ab"/>
<l xml:id="SS.1.6.36cd"/>
<l xml:id="SS.1.6.37ab"/>
<l xml:id="SS.1.6.37cd"/>
<l xml:id="SS.1.6.38ab"> svaguṇair api yukteṣu viparīteṣu vā punaḥ | </l>
<l xml:id="SS.1.6.38cd"> viṣameṣv api vā doṣā kupyanty ṛtuṣu dehinām iti<unclear
extent="1" unit="char"/><lb n="3"/>|| <unclear>bhra</unclear>|| </l>
<l xml:id="SS.1.6.39ab"/>
<l xml:id="SS.1.6.39cd"/>
<p ana="trailer">|| ||</p>
</div>
<div n="7" type="adhyāya">
<l xml:id="SS.1.7.1"> athāto yantravidhim adhyāyaṃ vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.7.2"/>
<l xml:id="SS.1.7.2a"> tva<unclear>hyā</unclear><cb/>tsasandhiśrotaḥ
<unclear>s</unclear>nāyva<unclear>s</unclear>thikoṣṭhagataśalyād
dharaṇārtham upadiśyate | </l>
<l xml:id="SS.1.7.3"> yantraśatam ekottaram atra<lb n="4"/> hastayantram eva
pradhānatamaṃ yantrāṇām avagaccha tadadhīnatvād yantra<cb/>karmmaṇāṃ || </l>
<l xml:id="SS.1.7.4"> tatra manaḥśarīrābādhakarāṇi śalyāni
teṣāmā<unclear>bha</unclear>raṇopāyo yantrāṇi </l>
<l xml:id="SS.1.7.5"> tāni ṣaṭprakā<lb n="5"/>rāṇi bhavanti | tad yathā ||
svastikayantrāṇi | sandaṃśayantrāṇi | tāḍayantrāṇi | nāḍīyantrāṇi |
śalākāyantrāṇi | upayantrāṇi ceti || </l>
<l xml:id="SS.1.7.6"> tatra caturvviṃśatiḥ svastikayantrā<pb n="13v"/><milestone
n="13v" unit="folio"/>ṇi | dve sa<unclear>ṃ</unclear>daṃśayantre | dve
eva tāḍayantre | viṃśatināḍyaḥ | aṣṭāviṃśati śalākāḥ | pañcaviṃśatir
upayantrā<del>ṇi</del><add>ṇī</add>ti | </l>
<l xml:id="SS.1.7.7"> tāni prāyaśo lohāni bhavanti | tatpratirūpakāṇi vā ta<lb
n="2"/>dalābhe </l>
<l xml:id="SS.1.7.8"> tatra nānāprakārāṇāṃ vyā<add place="left margin"
>ḍo</add><!-- to replace 'ḍā' ?-->ḍānāṃ mṛgapakṣiṇāṃ mukhair
mmu<cb/>khā<unclear>ni</unclear> yantrāṇāṃ prāyaśaḥ sadṛśāni bhavanti |
tasmāt<unclear>t</unclear> sārūpyād āgamādupadeśād anyatradarśanāt | <lb
n="3"/>
<add place="left margin">tṛ</add><!-- place of addition not known -->
yuktitaś ca kārayet || </l>
<l xml:id="SS.1.7.9ab"> samāhitāni yantrāṇi <unclear extent="1" unit="char"/>
kharaślakṣṇamu<cb/>khāni ca | </l>
<l xml:id="SS.1.7.9cd"> sudṛḍhāni surūpāṇi<unclear extent="1" unit="char"/>
sugrahāṇi ca kārayet || </l>
<l xml:id="SS.1.7.10"> svastikayantrāṇy aṣṭādaśāṅgulāni | <lb n="4"/>
siṃhavyāghratarakṣvṛkṣakadvīpimārjjāraśṛgālamṛgervvārukāka<cb/>kaṅkakuraracāsabhāsaśaśadyā<unclear>tyu</unclear>lūkacīrillaśyenagṛddhrotkrosabhṛṅgarājāñjalikar<unclear>ṇṇā</unclear>va<lb
n="5"/>bhañjananandimukhamukhāni | masū<add place="below"
>yū</add><!-- probably replacement of 'yū' is indicated in place of 'sū' -->rākṛtibhiḥ
kīlair avaddhāni | mūleṅkuśava<unclear>ṭa</unclear>vṛttavāraṅgāṇi |
a<unclear>sthi</unclear>vidaṣṭaśalyoddharaṇārtham upadiśyante || </l>
<l xml:id="SS.1.7.11"> sanigrahānugrahau saṃdaṃśau ṣoḍa<pb n="14r"/><milestone
n="14r" unit="folio"/>śāṅgulau |
tvagmāṃ<unclear>sasi</unclear>rāsnāyugataśaly<unclear>o</unclear>ddharaṇārtham
upadiśyete | </l>
<l xml:id="SS.1.7.12"> tāḍayantre dve | dvādaśāṅgule matsyanālakavadekanāla<gap
extent="18" unit="char"/><lb n="2"/>ke
kar<unclear>ṇṇa</unclear>nāsā<unclear>śro</unclear>trogataśaly<unclear>o</unclear>ddharaṇārthaṃ
| </l>
<l xml:id="SS.1.7.13">
nāḍīyantrā<unclear>ṇyane</unclear>ka<cb/>prakārā<unclear>ṇya</unclear>
nekaprayojanānya<unclear>ne</unclear>katomukhānyubhayatomukhāni |
śrotogataglaśaly<unclear>o</unclear>ddharaṇārthaṃ<lb n="3"/>
kriyā<unclear>sauka</unclear>ryārthamācūṣaṇārthaṃ rogadarśanārthañ ca |
tāni sroto<cb/>dvārapariṇāhāni yathāyogapradīrghāṇi bhavanti | tatra
bhagandarār<unclear>ṇo</unclear>'r<unclear>bbu</unclear>davraṇa<unclear>bastyu</unclear>ttarabasti<lb
n="4"
/>mūtravṛddhidakodaradhūmaniruddhaprakāśa<unclear>sa</unclear>nniruddhagudayantrā<unclear
extent="1" unit="char"/><cb/>ṇyalā<unclear>bū</unclear>śṛṅgayantrāṇi
copariṣṭādva<unclear>kṣyā</unclear>maḥ | </l>
<l xml:id="SS.1.7.14"> śalākāyantrāṇyapi nānāprakārāṇi nānāprayoja<lb n="5"
/>nāni yathāyogapariṇāhapradīrghāṇi bhavanti | teṣāṃ
gaṇḍūpada<cb/>śarapuṅkhasarppahanu | <unclear>ba</unclear>ḍiśamukhe dve dve
| eṣaṇa<unclear>davyū</unclear>hanacālanāharaṇārtham upadiśyante | masūra<lb
n="6"/>dalamātramukhe dve | kiṃcid ānatāgre srotogataśalyāddharaṇārthaṃ
ṣaṭ kārpyā<del>ma</del><add>sa</add>kṛtoṣṇīṣṇāṇi | pramārjjanakriyāsu |
kṣārauṣadhapraṇidhānārthan trīṇi darvvyākṛtīni khallamu<unclear extent="1"
unit="char"/><pb n="14v"/><milestone n="14v" unit="folio"/>khāni |
jaṃ<unclear>bba</unclear>ṣṭa<add place="above">jambujasa<unclear
extent="3" unit="char"
/></add><!-- do not know the place of addition shown in the above margin -->vadanānyagnikarmmāṇi
trīṇi trīṇi | nāmār<unclear>bbu</unclear>daharaṇārtham ekaṃ
kolā<unclear>sthi</unclear>dala<add place="above"
>bhaya3</add><!-- do not know the place of addition -->mātraṃ
khallatīkṣṇoṣṭhaṃ | añjanārtham ekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ
| mū<lb n="2"/><add place="left margin"
>ḍo</add><!-- do not know the place of addition -->tramārggaviśudhyartham
ekaṃ mālatīpu<unclear>ṣpa</unclear><gap n="1" unit="char"
/>vṛttāgrapramāṇaparima<del>ṇḍa</del><cb/>lam iti | </l>
<l xml:id="SS.1.7.15"> upayantrāṇyapi
rajjuveṇikācarmmāntavalkalalatāva<unclear>s</unclear>trāṣṭhīlā<del>m</del><add>s</add>māntam
u<unclear>d</unclear>garapāṇipādata<unclear extent="1" unit="char"/><lb
n="3"/>lāṅguliji<add place="left margin"
>hva</add><!-- not sure whether 'hva' is replaced in the place of 'hvā' ?-->(hvā)dantanakhamukha<unclear>bā</unclear>lāśmaśākhāṣṭhīvanapravāhana<unclear
extent="1" unit="char"/><cb/>harṣāma<unclear>s</unclear>kārttagatani
kṣārāgnibheṣajāni ceti || </l>
<l xml:id="SS.1.7.16ab"> etāni dehe sarvvasmin
deha<del>m</del><add>s</add>syāvayave tathā | </l>
<l xml:id="SS.1.7.16cd"> sandhau<unclear extent="1" unit="char"/><lb n="4"/>
koṣṭhe dhamanyā ca <gap n="1" unit="char"/> yathāyogaṃ prayojayet || </l>
<l xml:id="SS.1.7.17"> yantrakarmmāṇi tu
duṣṭa<cb/>vraṇabandhanavyañjanavarttana<unclear>bhrā</unclear>maṇapīḍanatāḍananivaraṇavivaraṇasīvanamārggaśodhanavika<lb
n="5"/>rṣaṇāharaṇāñchanonnamanaviramaṇabhañjanonmatha<add place="bottom
margin">na</add>cūṣaṇaiṣa<unclear extent="1"
unit="char"
/><cb/>ṇadāraṇa<unclear>ṛjū</unclear>karaṇaprakṣā<unclear>la</unclear>napradhamanapramārjjanāni
caturvviṅśatir <unclear>bha</unclear>vati || </l>
<l xml:id="SS.1.7.18ab"> sva<unclear>bur</unclear>dhyā
vi<unclear>bha</unclear>je<lb n="6"
/>dyu<unclear>jyā</unclear>yantrakarmmāṇi buddhimān | </l>
<l xml:id="SS.1.7.18cd"> asaṃkhyeyavikalpatvāc chalyānām iti niścayaḥ || </l>
<l xml:id="SS.1.7.19"> tatrāti<unclear>sthū</unclear>lam asāram atidīrgha
mati<unclear>hr</unclear>sva<pb n="15r"/><milestone n="15r" unit="folio"
/><gap n="16" unit="char"/>magrāhi vakraṃ sithilam atyunnataṃ mṛdukīlaṃ
mṛdupāsaṃ mṛdumukham iti dvādaśa yantra<del>ntrā</del>doṣāḥ || </l>
<l xml:id="SS.1.7.20ab"> etair
ddo<unclear>ṣai</unclear><!-- there is unusual sign of 'e' before 'ṣa' -->r
vvimuktaṃ tu yantram aṣṭādaśāṅgulaṃ | </l>
<l xml:id="SS.1.7.20cd"> praśastaṃ bhiṣajā jñeyaṃ tadvi karmmasu yojaye<lb n="2"
/>t || </l>
<l xml:id="SS.1.7.21ab"> dṛśyaṃ siṃhamukhādyai<unclear>s tra</unclear> gūḍhaṃ
kaṅkamukhādibhiḥ | </l>
<l xml:id="SS.1.7.21cd"> śalyaṃ sva<cb/>stikyantrai<unclear>stra</unclear>
nirharet ta bhiṣakchanaiḥ || </l>
<l xml:id="SS.1.7.22ab"> vivarttate sādhv avagāhate ca gṛhṇāti gṛhyoddharate ca
yasmāt | </l>
<lb n="3"/>
<l xml:id="SS.1.7.22cd">
<unclear>ya</unclear>smāt smṛtaṃ kaṅkamukhaṃ pradhānaṃ
<unclear>sthā</unclear>neṣu sarvveṣv avikāriyac ceti<unclear extent="1"
unit="char"/><cb/> || ṅ || </l>
<p ana="trailer"/>
</div>
<div n="8" type="adhyāya">
<l xml:id="SS.1.8.1"> athātaḥ śa<unclear>s</unclear>trāvacāraṇīyam adhyāyaṃ
vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.8.2"/>
<l xml:id="SS.1.8.3"> ekaviṃśatiḥ śa<unclear>s</unclear>trāṇi bhavanti |
tadya<lb n="4"/>thā || maṇḍalāgrārddhamaṇḍa<unclear>la</unclear>gra |
karapatra<unclear extent="1" unit="char"/>vṛddhipatra<unclear extent="1"
unit="char"/>nakhaśa<unclear>s</unclear>tramu<unclear extent="1"
unit="char"/><cb/>drikotpalapatrakādhyarddhadhārā<unclear extent="1"
unit="char"
/><unclear>sū</unclear>cīkuśapatrāṭāmukhaśarārīmukhāntarmmukha<unclear
extent="1" unit="char"/>trikūrccaka<unclear extent="1" unit="char"
/>kuṭhārikā | <lb n="5"/>vrīhimukhārā | vetasapatra<unclear extent="1"
unit="char"/>baḍiśadantaśaṃkveṣaṇya iti || </l>
<l xml:id="SS.1.8.4"> tatra<cb/> maṇḍalāgramarddhamaṇḍalāgrakara<add
place="below margin">pa</add>trāṇi cchedane lekhane copadiśyante |
vṛddhipatranakhaśa<unclear>s</unclear>tramudrikotpa<unclear extent="1"
unit="char"/><lb n="6"/>lapatrakādhyarddhadhārāṇi bhedane cchedane
copayujyante | sūcīkuṭhārikāvrīhimukhārā<unclear extent="1" unit="char"
/>veta<del>ma</del><add>sa</add>patrāṇi vedhane | eṣaṇyeṣaṇe | anulāmāḥ
karīrāḥ śa<unclear>s</unclear>travṛttāś ca | sūcī
<unclear>ba</unclear>ḍiśa<pb n="15v"/>dantaśañjaś cāharaṇe |
kuśapatrāṭāmukha<unclear extent="1" unit="char"
/>śarārimukhāntarmmukhatrikurccakāni viśrāvaṇe | <unclear>sū</unclear>cī
sīvayna ity aṣṭavidhaḥ | śastrāṇāṃ karmmāṇyupayogo vyākhyātaḥ || </l>
<l xml:id="SS.1.8.5"> teṣāṃ yathā yogaṃ grahaṇaṃ<lb n="2"/>
<add place="left margin">ḍo</add><!-- place of insertion not known --> |
karmma<unclear>s</unclear>veṣaś<unclear>s</unclear>tragrahaṇasamāsaḥ |
vṛddhipatraṃ tu vṛttaphalasādhāra<cb/>ṇe bhāge gṛhṇīyāt | bhedanānyevaṃ
sarvvāṇi | vṛddhipatravadarddha maṇḍalāgraṃ kiṃciduttāna pāṇinā lekhane<lb
n="3"/>
<add place="left margin"><unclear extent="1" unit="char"
/></add><!-- place of insertion not known -->bahuśo vacārya vṛttāgreṇa
visrāvaṇāni | viśeṣeṇa tu bālavṛddha<cb/>sukumārabhīrunārīṇāṃ rājñāṃ
rājamātrāṇāṃ vā trikūrccake<add place="above margin">na</add> visrāvayet |
talapracchāditavṛttāgramaṅguṣṭha<lb n="4"
/>pradeśinī<unclear>bh</unclear>yāṃ vrīhimukhaṃ | kuṭhārikāṃ
vāmahastagṛhītapucchāndakṣi<cb/>ṇahastāṅguṣṭhāvaṣṭa<unclear>v</unclear>dhayāmadhyamayāṅgulyānihanyāt
| tatra karapatrā<unclear>rā</unclear>veta
saptrabaḍiśadantaśaṃ<unclear>kve</unclear>ṣaṇī<lb n="5"
/>rmmūl<unclear>e</unclear> pradeśinī prayuktaṃ | </l>
<l xml:id="SS.1.8.5a"> mudrikāsadṛśannakhākāraśa<unclear>s</unclear>tramukhañ ca
tur<unclear>ddha</unclear><cb/>dhanaṃ sūkṣmatorāvabaddhaṃ
mudrikāśa<unclear>s</unclear>tran teṣān</l>
<l xml:id="SS.1.8.6"> teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ || </l>
<l xml:id="SS.1.8.7"> tatra nakhavarddha<lb n="6"/>naiṣaṇyāvaṣṭāṅgulyau sūcyo
vakṣyante | śeṣāṇi tu ṣaḍaṅgulāni </l>
<l xml:id="SS.1.8.8"> tāni sugrahāṇi sudhārāṇi surūpāṇi sulohāni sudhautāni
samāñcitamukhāni ceti śastrasaṃpat | </l>
<!-- verse sequence changed in this MS -->
<l xml:id="SS.1.8.10"> tatra dhārā bhedanānāṃ<pb n="16r"/><unclear extent="9"
unit="char"/> māsurī |
lekhanānāmarddha<del>ma</del><add>mā</add><unclear>sū</unclear>cī |
vedhyānām viśrāvaṇāñca kaiśikī | chedanānāmarddhakaiśikī | || </l>
<l xml:id="SS.1.8.11">
<unclear>ba</unclear>ḍiśadantaśaṃku cānatāgre |
tīkṣṇakaṇ<unclear>ṭ</unclear>akaprathamayava<lb n="2"
/>patramukhīyavapatrā eṣaṇīgaṇḍūpadākāramukhī ceti <unclear extent="1"
unit="char"/>
</l>
<l xml:id="SS.1.8.9"> tatra vakraṃ<cb/>| kuṇṭhaṃ khaṇḍa kharadhārāti
<unclear>sthū</unclear>lam atyalapam atidīrgham atihrasvam ity aṣṭau
śa<unclear>s</unclear>tradoṣāḥ | ato viparī<lb n="3"
/>ta<unclear>gu</unclear>ṇa<unclear>māda</unclear>dyād anyatra
karapatrāt | tad dhi kharadhāram a<unclear>sthicche</unclear>danā<unclear
extent="1" unit="char"/><cb/>rthaṃ | </l>
<l xml:id="SS.1.8.12"/>
<l xml:id="SS.1.8.13"> teṣān nimānī ślakṣṇasilikā dhārāsaṃpādanārthaṃ
śālmalīphalakañ ceti || 0 || </l>
<l xml:id="SS.1.8.14"/>
<l xml:id="SS.1.8.14ab"> yadā su<lb n="4"/>ni<unclear>ści</unclear>taṃ
śa<unclear>s</unclear>traṃ romavāhi susaṃsthitaṃ | </l>
<l xml:id="SS.1.8.14cd"> sugṛhītaṃ pramāṇena<unclear extent="1" unit="char"/>
ta<cb/>dā śa<unclear>s</unclear>tran nipātayet || </l>
<l xml:id="SS.1.8.15"> anuśa<unclear>s</unclear>trāṇi
tvakkṣārasphaṭikakācakuravindajalaukāgninakhapatrāṇi<lb n="5"/>
</l>
<l xml:id="SS.1.8.16ab"> śiṣūnāṃ
śa<unclear>s</unclear>tra<unclear>bhī</unclear>rūṇāmanu
śa<unclear>s</unclear>trāṇi yojayet | </l>
<l xml:id="SS.1.8.16cd"> tvakksārādica<cb/>turvvarggaṃ bhedyec chedye ca
buddhimān || </l>
<l xml:id="SS.1.8.17ab"> āhāryacchedyabhede ca<unclear extent="1" unit="char"/>
nakhaṃ śa<unclear>kye</unclear>ṣu yojayet | </l>
<l xml:id="SS.1.8.17cd"> vidhiḥ prava<unclear>kṣya</unclear>te pa<unclear
extent="1" unit="char"/><lb n="6"/>ścā<gap n="1" unit="char"/>d agni
kṣārajalauka<unclear>sā</unclear>ṃ || </l>
<l xml:id="SS.1.8.18ab"> ye <unclear>s</unclear>yur mmukhagatā rogā
netravarmmagatāś ca ye | </l>
<l xml:id="SS.1.8.18cd"> gojīśephālikāśākapatrair <unclear>v</unclear>visrāvayet
tu tāṃ || </l>
<l xml:id="SS.1.8.19ab"/>
<l xml:id="SS.1.8.19cd"> śa<unclear>s</unclear>trāny etāni matimān
śuddhasai<unclear>kṣā</unclear>yasāni tu | </l>
<l xml:id="SS.1.8.19ef"> kāra<pb n="16v"/>yet karaṇaprāptaḥ karmmāraḥ
karmmakovida iti || <unclear extent="1" unit="char"/> || 0 || ||</l>
<l xml:id="SS.1.8.20ab"/>
<l xml:id="SS.1.8.20cd"/>
<p ana="trailer"/>
</div>
<div n="9" type="adhyāya">
<l xml:id="SS.1.9.1"> athāto yogyā<unclear>sū</unclear>trīyam adhyāyaṃ
vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.9.2"/>
<l xml:id="SS.1.9.3"> adhigatasarvvaśā<unclear>s</unclear>tram api śiṣyaṃ yogyāṃ
kārayet | cchedyādīṣu <unclear>s</unclear>nehā<lb n="2"/>di ca karmmapatham
upadiśyet | bahuśruto'py akṛtayogyaḥ karmmasva<cb/>yogyo bhavati || </l>
<l xml:id="SS.1.9.4"> tatra
puṣpaphalālāvutrapuṣer<unclear>v</unclear>vārukaprabhṛtiṣu cchedyaviśeṣān
darśayet | utkarttanāpa<lb n="3"/><add place="left margin"><unclear
extent="1" unit="char"
/></add><!-- place of insertion not known -->karttanāni copadiśyet |
dṛti<unclear>ba</unclear>stiprasevaka<unclear>pū</unclear>rṇ<unclear>ṇ</unclear>eṣu
bhedyayogyāṃ<cb/> | saromṇi carmmātane lekhyasya
mṛtapaśumahiṣāśvaśirā<unclear>sū</unclear>tpalanāleṣu vedhyasya |
ghuṇopahatakāṣṭha<lb n="4"/><add place="left margin"
><unclear>bhra</unclear></add><!-- place of insertion not known -->veṇunalanāḍīśuṣkālā<unclear>bu</unclear>mukheṣveṣyasya
| panasabiṃbīphalama<cb/>jjāmṛtapaśudanteṣvāhāryasya |
<unclear>sū</unclear>kṣmaghanava<unclear>s</unclear>trāntamṛducarmmāntayoḥ
sīvyasya | mṛduvadhramāṃsapesyu<lb n="5"/>tpalanāleṣu ca
karṇṇa<unclear>sa</unclear>ndhibandhayogyāṃ |
pu<del>m</del><add>s</add>tamayapuruśāṅgapra<cb/>tyaṅgeṣu bandhanayogyāṃ |
ghaṭālāvumukheṣu vastivraṇavastipīḍanayogyāṃ |
netrapraṇidhānabastipīḍana<unclear extent="1" unit="char"/><lb n="6"
/><unclear extent="10" unit="char"/>yor iti || 0 || </l>
<l xml:id="SS.1.9.5"/>
<l xml:id="SS.1.9.5ab"> evam ādiṣu medhāvī yogyā karmmaṇya śeṣataḥ | </l>
<l xml:id="SS.1.9.5cd"/>
<l xml:id="SS.1.9.6ab"/>
<l xml:id="SS.1.9.6cd"> yas<unclear>ya</unclear> yasyeha sādharmmyan tatra
yogyāñ ca kārayet || ḍe || </l>
</div>
<div n="10" type="adhyāya">
<l xml:id="SS.1.10.1"> athāto viśikhānuprave<pb n="17r"/><gap n="11" unit="char"
/>śanīyaṃ vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.10.2"/>
<l xml:id="SS.1.10.3"> adhigatatantreṇaupāsitatantrārthena dṛṣṭakarmmaṇā
kṛtayogyena śā<unclear>s</unclear>trārthaṃ nigadatā rājānujñātena vaidyena
viśikhā<lb n="2"/> caritavyā | nīcanakharomṇā ṣucinā
śuciva<unclear>s</unclear>traparihitena cchatra<cb/>vatā
sopānatkenānuddhataveṣena sumanasā kalyāṇābhivyāhāreṇākuhakena<unclear
extent="1" unit="char"/> bandhubhūtena bhūtā<lb n="3"/>nāṃ
<unclear>sahā</unclear>yavatā | </l>
<l xml:id="SS.1.10.4"> tato
dūtanimittaśakunamaṅgalānulomyenā<cb/>turagṛhamāgamyopaviśyā turamabhipaśyet
spṛśet pṛcchec ca tribhir etair vvijñānopāyaiḥ | dīrgha<unclear extent="1"
unit="char"/>māyuṣo'lpāyuśo veditavyā | </l>
<l xml:id="SS.1.10.5"> tatra dṛṣṭvā śarīropacayāpayau<cb/>vaṇṇavaikṛticchāyāñ
cāturasya bhiṣagjānīyāt | spṛṣṭvā śītoṣṇādīn sparśaviśeṣā viparītā<lb n="5"
/> viparītān jvaraśophādīn || pṛṣṭvā deśaṃ kā<unclear>la</unclear>ñ
cāti<unclear>sā</unclear>tmya<unclear extent="1" unit="char"
/><cb/>mātaṅka<unclear>mu</unclear>tpatti vedanāsamucchrāyo
balābalamagniṃ vātamūtrapurīṣāṇāma pravṛttipravṛttīñ ceti<lb n="6"/> || </l>
<l xml:id="SS.1.10.6"> bha || </l>
<l xml:id="SS.1.10.6ab"> mithyādṛṣ<unclear>ṭyā</unclear> vikārā hi
durākhyātāstathaiva ca | </l>
<l xml:id="SS.1.10.6cd"> tathā duṣpari<unclear>s</unclear>pṛṣṭāś ca<unclear
extent="1" unit="char"/> mohayeyuś cikitsakaṃ || </l>
<l xml:id="SS.1.10.6ef"> tasmāt parīkṣyaḥ satataṃbhiṣajāsiddhimicchatā | yuktito
vyādhayaḥ<pb n="17v"/> sarvve pramāṇair ddarśanādibhiḥ || </l>
<l xml:id="SS.1.10.7"> evamabhisamīkṣya sādhyāṃ
sādhayed<unclear>yāpyā</unclear>n yāpayedasādhyānnopakramet |
parisaṃvatsaroṣitā<unclear>n</unclear>ś ca vikārān prāyaśaḥ
parivarjjayet || </l>
<l xml:id="SS.1.10.8"> tatra sādhyā api<lb n="2"/>
<add place="left margin">ḍo</add><!-- place of insertion not known -->
vyādhayaḥ prāyaśo duścikitsā bhavanti |
śrotriyanṛpati<unclear>s</unclear>trībāla<cb/>vṛddhabhīrudurbbalavaidyavidagdhavyādhigūhakadaridrakṛpaṇakrodhanānātmavatāt
|| </l>
<l xml:id="SS.1.10.9"> bhavati cātra || </l>
<l xml:id="SS.1.10.9ab">
<unclear>s</unclear>trībhiḥ<lb n="3"/>
<add place="left margin">ñ</add><!-- place of insertion not known -->
sahā<del>m</del><add>s</add>yaṃ saṃvādaṃ parihāsañ ca varjjayet | </l>
<l xml:id="SS.1.10.9cd"> dattantābhirnnagṛhṇīyāda<cb/> nnādanyadbhiṣa<unclear
extent="1" unit="char"/>deti || ḍo || </l>
<l xml:id="SS.1.10.9.ef"> vedotpattiśiṣyadīkṣādānamadhyayanasya ca | prabhāṣaṇañ
cāgraharaṃ mṛtu<lb n="4"/>caryā tathaiva ca || </l>
<l xml:id="SS.1.10.9.gh"> yantraṃ śa<unclear>s</unclear>trāvacārañ ca yogyā
<unclear>sū</unclear>trīyameva ca | viśi<cb/>khānupraveśañ ca
prokta<unclear>ṃ vai</unclear> prathamo daśa || ḍo || </l>
</div>
<div n="11" type="adhyāya">
<l xml:id="SS.1.11.1">athātaḥ kṣārapākavidhimadhyāyaṃ vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.11.2"/>
<l xml:id="SS.1.11.3"> anu<lb n="5"/>śa<unclear>s</unclear>trebhyaḥ kṣāraḥ
pradhānatamo bhavati | cchedyabhedyalekhyakaraṇādvi<cb/>śeṣakriyāvacāraṇācca
| </l>
<l xml:id="SS.1.11.4"> tatra kṣaraṇāt kṣaṇanādvā kṣāraḥ | </l>
<l xml:id="SS.1.11.5"> nānauṣadhisamavāyāttridoṣa<unclear>ghna</unclear>ḥ |
<unclear>śu</unclear>klatvā<lb n="6"/><gap n="12" unit="char"/> t
saumyas tasya saumyasyāpi sato dadahanapacanadāraṇaśaktir aviruddhā | sa
khalv āgneyauṣadhibhūyiṣṭhāt kaṭukaḥ | uṣṇastīkṣṇaḥ pācano vilāyanaḥ |
<unclear>śo</unclear><pb n="18r"/>dhano ropaṇaḥ śoṣaṇaḥ
stambhanollekhana krimyāmakaphaviṣamedasām upahantā puṃstvasya cātisevitaḥ | </l>
<l xml:id="SS.1.11.6"> sa dvividhaḥ pratisāraṇīyaḥ | pānīyaś ca </l>
<l xml:id="SS.1.11.7"> tatra pratisāraṇīyaḥ |
kuṣṭhakiṭibhadar<unclear>dru</unclear><lb n="2"
/>maṇḍalakilāsabhagandarārśo'rbbudaduṣ<unclear>ṭa</unclear>vraṇanāḍīcarmakīla<cb/>tilakālakanacchavyaṅgabāhyakrimiviṣādiṣu
copadiśyate || saptasu ca mukharogeṣūpajihvopaku<lb n="3"
/>śadantavaidar<unclear>bha</unclear>medajoṣ<unclear>ṭha</unclear>prakopeṣu
trisṛṣu ca rohiṇīṣu eteṣve<cb/>vānuśa<unclear>s</unclear>trapātanamuktaṃ | </l>
<l xml:id="SS.1.11.8"> pānīya<unclear>s</unclear>tu
gulmodarāgnisaṅgājīrṇṇānāhaśarkkarāśmaryabhyantarakrimivi<lb n="4"
/>ṣārśaḥ<del>mū</del><add>sū</add>copayujyate || </l>
<l xml:id="SS.1.11.9"/>
<l xml:id="SS.1.11.10">tasya vistaro'nyatra </l>
<l xml:id="SS.1.11.11"> arthetara cikīrṣuḥ śa<cb/>radi śucirupavasan
praśastadeśajātamanupahataṃ madhyamavayasaṅ kāla muṣkakamadhivāsyāparedyuḥ
pā<lb n="5"/>tayitvā kāṇḍasaḥ prakalpya nivātadeśe citiṅ
<unclear>kṛ</unclear>tvātilanā<cb/>lair ādīpayet | yathopaśānte'gnau
tadbhasma pṛthaggṛhṇīyāt | bhasmaśarkkarāś ca ||
athāne<unclear>nai</unclear>va kalpena<unclear extent="1" unit="char"
/><lb n="6"/>
kuṭajapalāśāśvakarṇṇapāribhadrakabibhītakāragvadhatilvakārkka<unclear>s</unclear>nuhāpāmārgganaktamālavṛṣakadalīcitrake<unclear>ndra</unclear><add
place="below">ndu</add><add place="below"
>?</add><!-- places of insertion of both the characters are unknown -->yavṛkṣā<unclear>s</unclear>photāśvamāraka<unclear>sa</unclear>ptacchadāgniman<unclear
extent="1" unit="char"/>ḥ || catasraḥ<pb n="18v"/> kośātakyaḥ
samūlaphalaśākhāpatrān dahettataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhirāloḍya
mūtraiś ca yathoktair mmahati kaṭāhe śanaiḥ śanair ddarvyāvaghaṭṭayan
vipacet sa yadā bhavatyaccho<lb n="2"/> raktastīkṣṇāḥ picchilaś ca
tamādāyeta raṃ saṃsṛjya punar api pā<unclear>ka</unclear><cb/> yādhiśrayet
tata eva cakṣā<unclear>ro</unclear>daka kuḍavamadhyarddhaṅ kṛtvā panayet
tataḥ kaṭaśarkkarābhasmaśarkkarā ś ca | <lb n="3"/><add place="left margin"
>ḍo</add><!-- place of insertion not known --> kṣīre
pakaśaṃkhanābhīragnivarṇṇāḥ kṛ<unclear>tyā</unclear>yase pātre tasmin
kṣā<unclear extent="1" unit="char"/><cb/>rodake niṣicya | piṣṭvā
tathaiva ca </l>
<l xml:id="SS.1.11.13"> pratīvāyo yathā lābhaṃ
dantīcitrakalāṅgalīpūtīkapravālatāla<unclear extent="1" unit="char"/><lb
n="4"/><add place="left margin"><unclear extent="1" unit="char"
/></add>pa<unclear>ttrī</unclear>
viḍasauvarccikākanakakṣīrīhiṃguvacātiviṣāśuktī<cb/>ḥślakṣṇacūrṇṇāṅ kṛtvā
nidadhyāt | </l>
<l xml:id="SS.1.11.11a"> satatamapra<add place="bottom margin">ma</add>ttaś ca
darvvyāvaghaṭayan vipacet | sa yathā nātisāndro nāti<lb n="5"/>dravaś ca
bhavati tathā prayateta | athainamāgatapākamavatāryānu<cb/>guptamāyase
kumbhe nidadhyāt | </l>
<l xml:id="SS.1.11.12"/>
<l xml:id="SS.1.11.14"/>
<l xml:id="SS.1.11.15"> kṣīṇabale ca kṣārodakamāvapedbalakaraṇārthaṃ || </l>
<l xml:id="SS.1.11.16"> bhavati || </l>
<l xml:id="SS.1.11.16ab"> naivātitī<unclear extent="1" unit="char"/><lb n="6"
/>kṣṇo na mṛduḥ śuklaḥ ślakṣṇoti picchilaḥ | </l>
<l xml:id="SS.1.11.16cd"> aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ || </l>
<l xml:id="SS.1.11.17ab"> atyauṣṇamatipaicchilyamatitaikṣṇyavisarppitā | </l>
<l xml:id="SS.1.11.17cd"> atyarthaṃ mārddavaṃ śaityamatyarthaṃ sāndrame<pb
n="19r"/>va ca || hīnau<unclear>ṣa</unclear>dhyavipakvatvaṃ kṣāra doṣa
nava smṛtāḥ || </l>
<l xml:id="SS.1.11.18"> tatra kṣārasādhyavyādhiṃvyādhitam upaveśya
<unclear>ni</unclear>vātā saṃbādhe deśe
agropaharaṇīyoktopasaṃbhārasaṃbhṛtatanoḥ | anyatamama<lb n="2"
/>vaghṛṣyāvalikhya pracchayitvā vā śalāka<gap n="1" unit="char"/>yā kṣāraṃ
pratisārya vākcha<cb/>tamātram upaikṣeta || </l>
<l xml:id="SS.1.11.19ab"> tasminnipatite vyādhau kṛṣṇatā dagdhalakṣaṇaṃ | </l>
<l xml:id="SS.1.11.19cd"> tatrā<unclear extent="1" unit="char"/>varggaḥ samanaḥ
sarppirmmadhusa<lb n="3"/>māyutaḥ || </l>
<l xml:id="SS.1.11.20ab"> atha cet sthiramūlatvāt kṣāradagdhan na dīryate | </l>
<l xml:id="SS.1.11.20cd"> idamāle<cb/>panan tatra śīghraṃ samavacārayet || </l>
<l xml:id="SS.1.11.21ab"> amlakāñjikabījānāṃ tilāṃ madhukameva ca | </l>
<l xml:id="SS.1.11.21cd"> prapiṣya samabhāgā<lb n="4"/>ni tenaivamanulepayet || </l>
<l xml:id="SS.1.11.22ab"> tilakalkaḥ samadhuko ghṛtākto vraṇale<cb/>paṇaḥ | </l>
<l xml:id="SS.1.11.22cd"> rasenā<unclear>mle</unclear>na tīkṣṇe<unclear
extent="1" unit="char"/>na vīryoṣṇena tathaiva ca || </l>
<l xml:id="SS.1.11.23ab"> āgneyai<gap n="1" unit="char"/>nāgni sadṛśaḥ kathaṃ
kṣāraḥ praśāmya<lb n="5"/>ti | </l>
<l xml:id="SS.1.11.23cd"> evañ cenmanyase vatsa procyamānaṃ śṛṇuṣva me || </l>
<l xml:id="SS.1.11.23ef">
a<unclear>mla</unclear>var<unclear>jyā</unclear><cb/>rasāṃ kṣāre sarvvāneva
vibhāvayet |</l>
<l xml:id="SS.1.11.24ab"> kaṭukas tatra bhūyiṣṭho lavaṇonurasas tathā | </l>
<l xml:id="SS.1.11.24cd"> amlena <del>ma</del><add>sa</add>ha saṃyu<lb n="6"
/>ktaḥ sutī<unclear>kṣṇo</unclear>lavaṇo rasaḥ | </l>
<l xml:id="SS.1.11.25ab"> mādhūryamāśu vrajati tīkṣṇabhāvañ ca muñcati || </l>
<l xml:id="SS.1.11.25cd"> mādhūryayogānna dahedagniragnir ivāplutaḥ || <gap
n="19" unit="char"/><pb n="19v"/>
</l>
<l xml:id="SS.1.11.26"> tatra samyagdagdhe vikāropa<unclear>sa</unclear>mo
lāghavamanāśrāvaś ca || hīnetodadakaṇḍūjāḍyādi vyādhivṛddhiś ca |<gap n="25"
unit="char"/><lb n="2"/><add place="left margin"
>ḍo</add><!-- unknown marking --> atidagdhe dāhapākaśrāmāṅgamarddaklamāḥ
pipāsāmaraṇañ ce<cb/>ti | </l>
<l xml:id="SS.1.11.27"> kṣāradagdhavraṇañ ca yathādoṣaṃ yathāvyādhiñ copakrameta
|| </l>
<l xml:id="SS.1.11.28"> atha kṣārakṛtyā bhavanti || durbbala<lb n="3"/><add
place="left margin"
>ḍe</add><!-- unknown marking -->bālasthavirabhīrusarvvāṅgaśūnodarīgar<unclear>bh</unclear>bhiṇī<unclear>ṛ</unclear>tumatīpravṛ<cb/>ddhajvarīpramehīrūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībā
uddhṛtodvṛttaphalayonayaś ca </l>
<l xml:id="SS.1.11.29"> tathā marmmasirā<lb n="4"
/><unclear>s</unclear>nāyusandhitaruṇāsthisevanīgalanābhinakhāntarasephaḥśro<cb/>taḥsvalpamāṃsa
pradeśeṣvakṣṇoś ca na dadyādanyatra varmmarogāt || </l>
<l xml:id="SS.1.11.30"> tatra kṣārasādhyeṣv api vyādhiṣu
<unclear>sū</unclear>na<lb n="5"/>gātramasthiśūlinamannadveṣiṇaṃ
hṛdayasandhipīḍopa<unclear>dru</unclear>tañ ca<cb/> kṣāro na sādhayati
|| </l>
<l xml:id="SS.1.11.31"> bha || </l>
<l xml:id="SS.1.11.31ab"> viṣāgniśa<unclear>s</unclear>trāśanimṛtyutulpaḥ kṣāro
bhavatyalpamatiprayuktaḥ | </l>
<lb n="6"/>
<l xml:id="SS.1.11.31cd"> satvapramattena sadāprayukto rogānnihanyādacireṇa
ghorānniti || ḍo e ||</l>
<trailer><gap extent="1" reason="omitted" unit="line"/> ||</trailer>
</div>
<div n="12" type="adhyāya">
<head/>
<l xml:id="SS.1.12.1"> athāto 'gnikarmmavidhim vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.12.2"/>
<l xml:id="SS.1.12.3"> kṣārādagnirggarīyān kriyāsu vyākhyātās taddagdhā<pb
n="20r"/>nāṃ rogāṇāmapunar<unclear>bha</unclear>vāt | svedaśastra<add
place="top margin"
>ta<!-- place of insertion not known --></add>kṣārairaśakyānāntat sādhanāc
ca || </l>
<l xml:id="SS.1.12.4"> a<unclear>thai</unclear>māni dahanopakaraṇāni bhavanti |
pippalyajāsakṛdgodantaśaraśalākājaṃbboṣṭhetaralā<lb n="2"/>ha
kṣaudraguḍa<unclear>s</unclear>nehādīni | tatra
pippalyajāśakṛdgo<unclear extent="3" unit="char"
/><cb/>dantaśaraśalākāstvaggatānāṃ | jaṃbboṣṭhetaralāhā mānsagatānāṃ |
kṣaudraguḍasnehāḥ sirā<unclear>s</unclear>nāyu<lb n="3"
/>sandhya<unclear>s</unclear>thigatānāṃ | </l>
<l xml:id="SS.1.12.5"> tatrāgnikarmma sarvvar<unclear>ttu</unclear>ṣu kuryād
anyatra śara<cb/>dgrīṣmābhyāṃ | tatrāpyātyayike 'gnisādhye vyādhau
tatpratyanīkaṃ vidhiṃ kṛtvā </l>
<l xml:id="SS.1.12.6"> sarvvavyādhiṣvṛtuṣu ca picchi<lb n="4"/>lamannaṃ
<unclear>bhu</unclear>ktavataḥ | </l>
<l xml:id="SS.1.12.7"> tatra dvividhamagnidagdhamāhureke | tvagdagdhaṃ
mā<cb/>nsadagdhañ ca | iha tu sirā<unclear>s</unclear>nāyuṣusandhyasthiṣv
api na pratiṣiddho 'gniḥ || </l>
<l xml:id="SS.1.12.8"> tatra śabdaprādur<unclear>bhā</unclear>vo durggandhatā<lb
n="5"/>
<unclear>tvaksaṃ</unclear>kocaś ca tvagdagdhe |
kapotavarṇṇatālpa<unclear>śva</unclear>yathuveda<unclear>natā</unclear>
śuṣkasaṃku<add place="below">ku</add>ñci<add place="below"
>ci</add>tavraṇatā ca māṃ<del>ma</del><add>sa</add>dagdhe |
kṛṣṇonnatavraṇatā srāva<del>ma</del><add>sa</add>nnirodhaś ca
<del>mi</del><add>si</add>rā<unclear>s</unclear>nāyudagdhe rūkṣatāruṇatā
karkka<pb n="20v"/>śa<unclear>s</unclear>thiravraṇatā ca
sandhya<unclear>s</unclear>thidagdhe || </l>
<l xml:id="SS.1.12.9"> tatra śirorogādhimanthayor<unclear extent="1" unit="char"
/>lalāṭaśaṃkhadeśeṣu dahed
<unclear>va</unclear>rtmmarogeṣvārddranaktakapraticchannān dṛṣṭiṃ kṛtvā
vartmmaromakūpāṃ | </l>
<l xml:id="SS.1.12.10"> tva<unclear>dyāṃ</unclear>sasirāsnāyusandhya<lb n="2"
/><unclear>s</unclear>thigatamugrarujaṃ<add place="top margin">je</add>
vāyuṃ<add place="top margin">vāyau</add> | duṣṭavraṇamucchritakaṭhinamāṃ
sagranthyarbbu<cb/>dāpacīgalagaṇugṛddhrasīmasakagulmodarabhagandarārśaḥsandhiślīpadacarmmakīlatilakālakasi<lb
n="3"/><add place="left margin"
>thaṃ</add><!-- place of insertion not known -->rāccheda
nāḍīśoṇitātipravṛttiṣu cāgnikarmma kuryāt | </l>
<l xml:id="SS.1.12.11"> tatra va<cb/>layabindurekhāpratisāraṇañ ceti |
dahanaviśeṣāḥ || </l>
<l xml:id="SS.1.12.12"> bha || </l>
<l xml:id="SS.1.12.12ab"> rogasya saṃsthānamavekṣya dhīmān<unclear extent="1"
unit="char"/><lb n="4"/> narasya marmmāṇi balābalañ ca | </l>
<l xml:id="SS.1.12.12cd"> vyādhin tatharttuñ ca samīkṣya sa<unclear extent="1"
unit="char"/><cb/>myak tato vyavasyed bhiṣagagnikarmma || </l>
<l xml:id="SS.1.12.13"> tatra samyagdagdheṣu madhusarppirabhyaṅgoḥ || </l>
<l xml:id="SS.1.12.14"> athemāni pariha<lb n="5"/>ret pittaprakṛtimantaḥśoṇitaṃ
| bhinnakoṣṭhamanuddhṛtaśalyaṃ
bālavṛddhabhīrudurbbalamanekavyādhipīḍitamasvedyāṃś ca || </l>
<l xml:id="SS.1.12.15"> ata ūrddhvamitarathādagdhaṃ vakṣyāmaḥ || tatra snigdhaṁ
rūkṣañ cā<pb n="21r"/>śritya dravyamagnirddahati | atisantapto hi
<unclear>s</unclear>nehaḥ sūkṣmamārggānusāritvāttvagādīnanupraviśyāśu
dahati | tasmāt <unclear>s</unclear>nehadagdhedhikā rujā bhavati || </l>
<l xml:id="SS.1.12.16"> tatra pluṣṭaṃ durddagdhaṃ samyagdagdhamati<lb n="2"
/>dagdhamiti caturvvidhamagnidagdhaṃ bhavati | tatra yadvivarṇṇaṃ uṣyate
'ti<cb/>mātranta<unclear>t</unclear> pluṣṭaṃ | yatrotpatti
<unclear>spho</unclear>ṭanāstīvradāhadoṣavedanā cirāccopaśāmyati
tadduruddagdhaḥ | samyak<lb n="3"/>dagdhamanavagāḍhaṃ pakvatālavarṇṇaṃ
<unclear>su</unclear>saṃsthi<add place="top margin">ta</add>
pūrvvalakṣaṇasaṃyuktañ ca |<cb/> atidagdhe tu māṃsāvalaṃbanaṃ gātraviśleṣaḥ
sandhi vaiguṇyaṃ sirā<unclear>s</unclear>nāyusandhyasthivyāpādanaṃ jvara<lb
n="4"/>dāhapipāsāmūrcchā copadravā bhavanti || sakrimiś cet | vraṇaś
cā<cb/>sya cireṇopaharotyuparūḍhaś ca vivarṇṇo bhavati |
tadetaccaturvvidhamagnidagdhalakṣaṇamānupūrvvoktaṃpū<lb n="5"
/>rvvakarmma<add place="below">prasādhakaṃ</add>pradhānaṃ bhavati || </l>
<l xml:id="SS.1.12.17"> bha || </l>
<l xml:id="SS.1.12.17ab"> agninā kopitaṃ pittaṃ bhṛśañ jantoḥ pradhāvati | </l>
<l xml:id="SS.1.12.17cd"> tatastenaiva vegena raktañ cāpyupadīryate || </l>
<l xml:id="SS.1.12.18ab"> tulyavīrye 'pyubhe hyete rasato dravyatas
tathā<unclear extent="1" unit="char"/> | </l>
<pb n="21v"/>
<l xml:id="SS.1.12.18cd"> tenāsya vedanātīvrā prakṛtyā ca vidahyate || </l>
<l xml:id="SS.1.12.19ab">
<unclear>s</unclear>phoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca bādhate | </l>
<l xml:id="SS.1.12.19cd"> dagdhasyopaśamārthāya <gap n="20" unit="char"/><lb
n="2"/> cikitsā saṃpravakṣyate || </l>
<l xml:id="SS.1.12.20ab"> pluṣṭasyāgnipratapanaṃ<gap n="1" unit="char"/>
kāryamuṣṇan tathau<cb/>ṣadhaṃ | </l>
<l xml:id="SS.1.12.20cd"> śa<unclear>rī</unclear>re svinnabhūyiṣṭhe svinnaṃ
bhavati śoṇitaṃ || </l>
<l xml:id="SS.1.12.21ab"> prakṛtyā hyudakaṃ śītaṃ skandayatyathaśoṇi<lb n="3"
/><add place="left margin">thaṃ e</add><!-- place of insertion? -->taṃ | </l>
<l xml:id="SS.1.12.21cd"> tasmāt sukhayati hyuṣṇan natu śītaṃ kathañcana || </l>
<l xml:id="SS.1.12.22ab"> śītāmuṣṇāñ ca<cb/> durddagdhe kriyāṃ kuryāt tataḥ
punaḥ | </l>
<l xml:id="SS.1.12.22cd"> ghṛtālepanasekā<unclear>ṃ</unclear>stu<unclear
extent="1" unit="char"/> śītānevāsya kārayet || </l>
<l xml:id="SS.1.12.23ab"> samyagdagdhe tu<lb n="4"
/>kākṣīrīplakṣacandanagairikaiḥ | </l>
<l xml:id="SS.1.12.23cd"> sāmṛtaiḥ sarppiṣāyuktai rālepa<cb/>ṅ kārayed bhiṣak || </l>
<l xml:id="SS.1.12.24ab"> grāmyānūpaiḥ sajalajaiḥ piṣṭair mmāṃsaiś ca lepayet | </l>
<l xml:id="SS.1.12.24cd"> pittavidradhivaccainaṃ praśāṃ<lb n="5"
/>tyoṣmānamācaret || </l>
<l xml:id="SS.1.12.25ab"> atidagdhe tu śīrṇṇāni māṃsānyuddhṛtya śīta<cb/>lāṃ | </l>
<l xml:id="SS.1.12.25cd"> kriyāṃ kuryāccūrṇṇakāle<gap n="1" unit="char"/>
śālitaṇḍulakaṇḍanaiḥ || </l>
<l xml:id="SS.1.12.26ab"> tindu<unclear>kyā</unclear><unclear extent="1"
unit="char"/>tvakkaṣāyair vvā mṛdubhṛṣṭhair upācare<lb n="6"/>t | </l>
<l xml:id="SS.1.12.26cd"> vraṇaṃ guḍūcīpatrair vvā chādayed athacoḍakaiḥ || </l>
<l xml:id="SS.1.12.27ab"> kriyāṅ kuryāc ca nikhilāṃ bhiṣak pittavisarppavat || </l>
<l xml:id="SS.1.12.27cd"/>
<l xml:id="SS.1.12.28ab"/>
<l xml:id="SS.1.12.28cd"/>
<l xml:id="SS.1.12.29ab"/>
<l xml:id="SS.1.12.29cd"> athedānīṃ dhūmopahatavidhānaṃ vakṣyāmaḥ | </l>
<l xml:id="SS.1.12.30ab"> śvasityādhmāti cātyarthaṃ kāsatekṣa<pb n="22r"/>vate
bhṛśaṃ | </l>
<l xml:id="SS.1.12.30cd"> cakṣuṣaḥ paridāhaś ca rāgaś caivopajāyate || </l>
<l xml:id="SS.1.12.31ab"> samadhūkanniśvasiti ghreyamanyanna vetti ca | </l>
<l xml:id="SS.1.12.31cd"> tathaiva ca rasān sarvvān smṛtiś cāsyopahanyate || </l>
<l xml:id="SS.1.12.32ab"> tṛṣṇādā<lb n="2"/>hajvara<unclear>yu</unclear>taḥ
sīdatyarthañ ca mūrcchati | </l>
<l xml:id="SS.1.12.32cd"> dhūmopahata ityeṣa<cb/> śṛṇu tasya cikitsitaṃ || </l>
<l xml:id="SS.1.12.33ab">
<unclear>sarppi</unclear>rikṣuraso drā<unclear>kṣā</unclear> payo vā
śarkkarāṃbu vā | </l>
<l xml:id="SS.1.12.33cd"> madhurāmlān rasāś cā<lb n="3"/>pi vamanārthāya dāpayet
|| </l>
<l xml:id="SS.1.12.34ab"> vamataḥ śudhyate koṣṭha<unclear extent="1" unit="char"
/>dhūma ga<cb/>ndhaś ca naśyati | </l>
<l xml:id="SS.1.12.34cd"> anena vidhinā tasya kāsaś cāsau praṇasyataḥ || </l>
<l xml:id="SS.1.12.34ef"> ā<unclear>dhmā</unclear>na<unclear>cā</unclear>jvaraś
caiva tṛṣṇā dā<lb n="4"/>has tathaiva ca | </l>
<l xml:id="SS.1.12.35ab"/>
<l xml:id="SS.1.12.35cd"> madhurair llavaṇāmlaiś ca <gap n="1" unit="char"/>
kaṭukaiḥ kavaḍagrahaiḥ || </l>
<cb/>
<l xml:id="SS.1.12.35ef">
<unclear>vā</unclear>ntasya kaṇṭhaśuddhiḥ syāddhūmagandhaś ca naśyati | </l>
<l xml:id="SS.1.12.36ab"> samyaggṛhṇātī viṣayān manaś cātra prasīdati || </l>
<cb/>
<l xml:id="SS.1.12.36cd"> śirovirecanaṃ cāsmai dadyādyogena
śā<unclear>s</unclear>travit | </l>
<l xml:id="SS.1.12.37ab"> tenāsya<unclear extent="6" unit="char"/> śudhyate
dṛṣṭiḥ śiraś caivā<add place="below">sya</add> dehinaḥ || </l>
<l xml:id="SS.1.12.37cd"> avidāhi laghu <unclear>s</unclear>nigdhamāhārañ cāsya
kalpayet | </l>
<l xml:id="SS.1.12.38ab"> uṣṇavā<unclear extent="1" unit="char"/><pb n="22v"
/><gap n="13" unit="char"/>tātapair ddagdhe śītaḥ kāryo vidhiḥ sadā || </l>
<l xml:id="SS.1.12.38cd"> śītavarṣānilahate uṣṇa snigdhaś ca śasyate | </l>
<l xml:id="SS.1.12.39ab"> tathātitejasā dagdhe siddhirnnaikāntikī bhave<lb n="2"
/>diti || ḍodvi || 0 || </l>
<l xml:id="SS.1.12.39cd"/>
<trailer/>
</div>
<div n="13" type="adhyāya">
<l xml:id="SS.1.13.1"> athāto jalāyuṣkādhyāyaṃ vyā<cb/>khyāsyāmaḥ || </l>
<l xml:id="SS.1.13.2"/>
<l xml:id="SS.1.13.3"> nṛpāḍhyasukumārabālasthavirabhīrunārīṇāmanugrahārthaṃ
paramasukumāroyaṃ<unclear extent="1" unit="char"/><lb n="3"/><add
place="left margin">thaṃ</add><!-- place of insertion ? -->
śoṇitāvasenopāyo 'bhihito jalaukasaḥ || </l>
<l xml:id="SS.1.13.4"> tatra vātapi<cb/>ttakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ
śṛṅgajalaukālā<unclear>bu</unclear>bhir avasecayet | sarvvāṇi sarvvair
vvā vi<unclear extent="1" unit="char"/><lb n="4"/><add place="left margin"
>dvi</add><!-- place of insertion? -->śeṣa<unclear>s</unclear>tu
<unclear>vi<unclear>srā</unclear>vyaṃ</unclear> || </l>
<l xml:id="SS.1.13.5"> bha || </l>
<l xml:id="SS.1.13.5ab"> snigdhaṃ ślakṣṇaṃ sumadhuraṃ gavāṃ śṛṅgaṃ
pra<cb/>kīrttitaṃ | </l>
<l xml:id="SS.1.13.5cd"> tasmādvātopa<unclear>sṛ</unclear>ṣṭe tu hitan
tadavasecane || </l>
<l xml:id="SS.1.13.5ef">
arddhacandrākṛtimahattanu<del>ma</del><add>sa</add>ptāṅgulāyataṃ | <lb n="5"
/> pra<unclear>cchite</unclear> dāpayet pūrvvamāsye nacūṣayedbalī || </l>
<l xml:id="SS.1.13.6ab"> śītādhivāsā<cb/> madhurā jalaukā vārisaṃbhavā | </l>
<l xml:id="SS.1.13.6cd"> tasmāt pittopasṛṣṭe tu hitā stā avasecane || </l>
<l xml:id="SS.1.13.7ab"> kaṭurūkṣañ ca tīkṣṇa<lb n="6"/>ñ ca alābu parikīrttitaṃ
| </l>
<l xml:id="SS.1.13.7cd"> tasmācchleṣmopasṛṣṭe <unclear>tu</unclear> hitan
tadavasecane || </l>
<l xml:id="SS.1.13.8"> tatra pracchite tanubastipaṭalāvanaddhena śrṅgeṇa
śoṇitamavasecayet | ācūṣaṇādntarddīptenālā<unclear>vu</unclear><pb n="23r"
/>nā | </l>
<l xml:id="SS.1.13.9"> jalamāsāmāyur ityato jalāyukāḥ || </l>
<l xml:id="SS.1.13.9a">
<unclear>ḍo</unclear>kānivāso jalamāsāmoka ityato jalaukasaḥ ||</l>
<l xml:id="SS.1.13.10"> tā dvādaśa | saviṣāḥ ṣaṭ | tāvantya eva nirvviṣāḥ | </l>
<l xml:id="SS.1.13.11"> kṛṣṇā<gap n="1" unit="char"/> karbburā<unclear
extent="1" unit="char"/> alagarddā<unclear extent="1" unit="char"/><lb
n="2"/> indrāyudhā<unclear extent="1" unit="char"/> sāmudrikā<unclear
extent="1" unit="char"/> govandanā<unclear extent="1" unit="char"/>
ceti<unclear extent="1" unit="char"/> | tāsvañjanavarṇṇā
pṛthu<cb/>śirṣā<unclear extent="1" unit="char"/> kṛṣṇānāma |
carmmimatsyavadāyatā<unclear extent="1" unit="char"/> cchinnonnatakukṣiḥ
karbburā nāma | romaṣā mahāpārśvā<unclear extent="1" unit="char"/>kṛṣṇamu<lb
n="3"/>khā<unclear extent="1" unit="char"/> alagarddānāma<unclear
extent="1" unit="char"/> | indrāyudhavadūrddhvarājī citrā<unclear
extent="1" unit="char"/> indrāyudhā<unclear extent="1" unit="char"
/><cb/>nāma<unclear extent="1" unit="char"/> | īṣadasitapītikā
vicitrapuṣpākṛticitā sāmudrikānāma<unclear extent="1" unit="char"/> |
govṛṣaṇavadadhobhāge dvi<lb n="4"/>dhābhūtākṛti<unclear extent="1"
unit="char"/>raṇumukhī go<unclear>ca</unclear>ndanānāma<unclear
extent="1" unit="char"/> | tābhir ddaṣṭe daṃśe<unclear extent="1"
unit="char"/>ś <unclear>ca</unclear><cb/> yathuratimātraṃ kaṇḍūmūrcchā
jvaro dāhaś charddiriti liṅgāni bhavanti || tatra mahāgadaḥ |
pānālepanādi<lb n="5"/>ṣūpayojyāḥ | indrāyudhādaṣṭamasādhyam ityetāḥ
saviṣāḥ sa<unclear extent="1" unit="char"/><cb/>cikitsitā vyākhyātāḥ || </l>
<l xml:id="SS.1.13.12"> atha nirvviṣāḥ | kapilā<unclear extent="1" unit="char"/>
piṅgalā<unclear extent="1" unit="char"/> śaṅkumukhī<unclear extent="1"
unit="char"/> mūṣikā<unclear extent="1" unit="char"/>
puṇḍarīkamukhī<unclear extent="1" unit="char"/><lb n="6"/>
sāvarikā<unclear extent="1" unit="char"/> ceti | tatra
manaḥśilārañjitābhyāmiva pārśvābhyāṃ pṛṣṭhe
<unclear>sn</unclear>igdhamudgavarṇṇā kapilānāma || <gap n="30" unit="char"
/><pb n="23v"/>
kiñcidrktāvṛttakāyāpiṅgalyā<unclear>śu</unclear>gāpiṅgalānāma<unclear
extent="1" unit="char"/> | yakṛdvarṇṇā śīghrapāyinī dīrghamukhī<unclear
extent="1" unit="char"/> śaṅkumukhīnāma<unclear extent="1" unit="char"
/>|<gap n="24" unit="char"/><lb n="2"/> mūṣikākṛtivarṇṇāniṣṭagandhā
mūṣikānāma<unclear extent="1" unit="char"/> mudgavarṇṇā
puṇḍarīka<cb/>tulyavaktrā puṇḍarīkānāma<unclear extent="1" unit="char"/>
padmapatravarṇṇāṣṭādaśāṅgulapramāṇā sāvarikānāma | sā paśvarthe tvavi<lb
n="3"/>ṣā<add place="left margin"
>thaṃ</add><!-- some marking by the scribe --> vyākhyātāḥ || </l>
<l xml:id="SS.1.13.13"> tāsāṃ yavanapāṇḍyasahyapotanādīni kṣetrāṇi bha<cb/>vanti
| tāsāṃ mahāśarīrā balavatyaḥ | śīghrapāyinyo mahāśanā nirvviṣāś ca viśeṣeṇa
bhavanti | tatra<lb n="4"/><add place="left margin"
>tri</add><!-- some marking by the scribe -->
saviṣakīṭadardduramūtrapurīṣakothajātāḥ kaluṣeṣvaṃbhaḥsu ca sa<cb/>viṣāḥ |
padmotpalakumudasaugandhikaśevālakothajātā vimale 'mbhaḥsu ca nirvviṣāḥ || </l>
<l xml:id="SS.1.13.14"> bha || </l>
<lb n="5"/>
<l xml:id="SS.1.13.14ab"> kṣetreṣu vicarantyetāḥ salilāḍhyasugandhiṣu | </l>
<l xml:id="SS.1.13.14cd"> na ca saṅkīrṇṇacā<unclear extent="1" unit="char"
/><cb/>riṇyo na ca paṃkeśayāḥ smṛtāḥ || </l>
<l xml:id="SS.1.13.15"> tāsāṃ grahaṇamārdracarmmaṇā nyair vvā prayogair ggṛhītvā
| </l>
<l xml:id="SS.1.13.16"> athaitā nave<lb n="6"/> mahati ghaṭe
sarastaḍākodakapaṅkānāvāpya nidadhyāt | bha<unclear>ktyā</unclear>rthañ
cāsām upaharet | śevālaṃ vallūraṃ modakā<unclear>n</unclear>ś ca
kandā<unclear>n</unclear>ś cūrṇīkṛtya | śayyārthe tṛṇamodakāni patrāṇi
tryahāttrya<pb n="24r"/>hāccāsāṃjala bha<unclear>kta</unclear>n dadyāt |
saptarātrāt saptarātrā<unclear>ṅ</unclear> ghaṭa<del>ā</del>manyaṃ
saṅkrāmayet || </l>
<l xml:id="SS.1.13.17"> bhavati cātra ślokaḥ | </l>
<l xml:id="SS.1.13.17ab"> sthūlamadhyā parikliṣṭā tanvyaś cā kṣetrajāś ca yāḥ | </l>
<l xml:id="SS.1.13.17cd"> agrāhiṇyo 'lpapāyinyaḥ savi<lb n="2"/>ṣāś ca na
poṣayet || </l>
<l xml:id="SS.1.13.18"> atha jalaukāvasekasādhyaṃ vyādhiṃ vyādhitamu<cb/>paveśya
saṃveśya vā virūkṣya tamavakāśaṃ mṛdgomayacūrṇṇair yadyat sarujā syād atha
jalaukasaḥ sarṣa<lb n="3"/>parajanīpradig<unclear>dha</unclear>gātryaḥ
<unclear>sa</unclear>lilasarakamadhya sañcāriṇī vigata<cb/>malāḥ
kṛtvā<gap n="1" unit="char"/> | rogaṅ grāhayet | atha na gṛhṇatyāḥ
kṣīrabinduṃ śoṇitabinduṃ vā nidadyāt | śa<unclear>s</unclear>tra<lb n="4"
/>padāni vā kurvvīta | athaivam api na gṛhṇīyāt | anyāṅ grāhayed </l>
<l xml:id="SS.1.13.19"> yadā<cb/> niviśateśvakhuravadānanaṅ kṛtvonnāmya ca <gap
n="1" unit="char"/>kandhaṃ evañ jānīyāt <unclear>gṛ</unclear>hṇātīti |
athaināmārddraplātā<lb n="5"/>vacchannaṅ kṛtvā dhārayet || </l>
<l xml:id="SS.1.13.20"> atha daṃśe todakaṇḍūprādur<unclear>bhā</unclear>vā
jānīyā<cb/>cchuddhamādadātīti tāmapanayet | atha
śoṇitaga<unclear>ndhe</unclear>na na muñcet | mukhamasyāḥ
saindhavacūrṇenā<unclear extent="1" unit="char"/><lb n="6"/>vakirat | </l>
<l xml:id="SS.1.13.21"> athaināṃ śāli
taṇḍulakāṇḍanapraliptā<unclear>n</unclear>tailalavaṇonbhyaktamukhīṃ
vāmahastāgṛhīta pucchān dakṣiṇahastāṃgulībhyāṃ śanaiḥ śanair
anulomamārjjayannāmukhādvāma<unclear extent="1" unit="char"/><add
place="bottom margin">ca skandhameva
pāṭhaḥ</add><!-- place of insertion not known --><pb n="24v"/>yedyāvat
samyagvānteti | samyagvāntā salilasarakenyastā bhoktukāmā
<del>ma</del><add>sa</add>tī cared yā sīdatī na ceṣṭate | sā durvvāntāṃ
punaḥ samyagvāmayet | durvāntāyāstu indrapado nāma vyā<lb n="2"/>dhirasādhyo
bhavati || <sic>apra<unclear>hṛ</unclear>ṣṭaśiraḥ pātya<gap n="1"
unit="char"/>kāyenodveṣṭate sa<cb/>kṛt | yā
<unclear>co</unclear>ṣṇaṃ kurute toya<gap n="1" unit="char"
/>nta<unclear>syā</unclear>mindrapadaḥ smṛtaḥ || </sic> athaināṃ
pūrvvavat sannidadhyāt | </l>
<l xml:id="SS.1.13.22"> śoṇi<lb n="3"/><add place="left margin"
>thaṃ</add><!-- probably some marking character -->tasya ca yogāyogamavekṣya
jalau<unclear>kā</unclear>mukhaṃ madhunāvaghaṭṭayet<gap n="1"
unit="char"/>|<cb/> badhnīta vā
kaṣāyamadhura<unclear>s</unclear>nigdhaśītaiś ca pradehaiḥ pradihyāditi || </l>
<l xml:id="SS.1.13.23"> bha || </l>
<l xml:id="SS.1.13.23a"> pītamātre jalaukābhi<unclear extent="1" unit="char"
/>rghṛ<lb n="4"/><add place="left margin"
>hva</add><!-- probably some marking character -->tena pariṣecayet |
śoṇita<unclear>sthā</unclear>panīyaiś ca śoṇitaṃ pariṣeca<cb/>yet</l>
<l xml:id="SS.1.13.23ab"> kṣetrāṇi grahaṇañ cāpi<unclear extent="1" unit="char"
/> poṣaṇa<unclear>ṃ</unclear> sāvacāraṇam | </l>
<l xml:id="SS.1.13.23cd"/>
<l xml:id="SS.1.13.23ef"> jānīyādyojalaukānāṃ sa rājñaḥ karttumarh<lb n="5"/>ti
|| ḍotri ||</l>
<trailer/>
</div>
<div n="14" type="adhyāya">
<l xml:id="SS.1.14.1"> athātaḥ śoṇitavarṇṇanīyaṃ vyākhyāsyā<cb/>maḥ || </l>
<l xml:id="SS.1.14.2"/>
<l xml:id="SS.1.14.3"> pāñcabhautikasya caturvvidhasyāhārasya
ṣaḍra<unclear>sope</unclear>tasya dvividhavīryasyāṣṭavidhavīryasya vā<lb
n="6"/>anekaguṇopayuktasyāhārasya samyakpariṇatasya yastejoguṇabhūtaḥ
sāraḥ paramaśūkṣmaḥ sa rasa ityucyate | tasya hṛdayaṃ sthānaṃ |
<del>ma</del><add>sa</add> hṛdayāccaturviṃśatirddhamanīranupravi<add
place="right margin">śyo</add><pb n="25r"/>rddhvagā daśa daśa
cādhogāminyaś cata<unclear>s</unclear>ras tiryaggāḥ kṛtsnaṃ
śarīramaharahastarpayati jīvayati yāpayati varddhayati cādṛṣṭahaitukena
karmmaṇā | tasya śarīramanusarato<lb n="2"/>numānāṅgatirupalakṣayitavyā
kṣayavṛddhihetukī | tasmin
sa<cb/>rvvaśarīrāvayavadoṣadhātumalāsa<unclear>yā</unclear>nusāriṇi rase
jijñāsā | kimayaṃ saumyastejasa i<unclear extent="1" unit="char"/><lb n="3"
/>ti | sa khalu dravādanusāraṇe
snehanajīvanatar<unclear>ppa</unclear>ṇadhā<unclear extent="1"
unit="char"/><cb/>raṇādibhir vviśeṣaiḥ saumya ityavagamyate | </l>
<l xml:id="SS.1.14.4"> sa khalvāpyo raso yakṛtplīhānau prāpya rāgam upai<lb
n="4"/>ti || </l>
<l xml:id="SS.1.14.5"> bha || </l>
<l xml:id="SS.1.14.5ab"> rañjitāstejasā tvā<unclear>ppa</unclear>ḥ śarīrasthena
dehināṃ<cb/> | </l>
<l xml:id="SS.1.14.5cd"> avyāpannāḥ prasannena<gap n="1" unit="char"/>
raktamityeva tadviduḥ || </l>
<l xml:id="SS.1.14.6ab"> rasādeva <unclear>s</unclear>triyā raktamṛtu
saṃjñaṃpravarttate<unclear extent="1" unit="char"/> | </l>
<lb n="5"/>
<l xml:id="SS.1.14.6cd"> dvādaśādvarddhate varśādyāti pañcāśataḥ kṣayaṃ || </l>
<l xml:id="SS.1.14.7"> ārttavaṃ śo<cb/>ṇitaṃ tvāgneyamāhuḥ | agnīṣomīyatvād
gar<unclear>bhbha</unclear>sya </l>
<l xml:id="SS.1.14.8"> pāñcabhautikatvamapare jīvaṃ raktamāhurā<unclear
extent="1" unit="char"/><lb n="6"/>cāryāḥ || </l>
<l xml:id="SS.1.14.8a"> bha || </l>
<l xml:id="SS.1.14.9ab"> viśratā dravatā rāgaḥ spandanan tanutā tathā | </l>
<l xml:id="SS.1.14.9cd"> pṛthivyādi guṇāstvete dṛśyante śoṇite yataḥ || </l>
<gap n="20" unit="char"/>
<pb n="25v"/>
<l xml:id="SS.1.14.10ab"> rasādraktaṃ tato māṃsaṃ māṃsātmedaḥ pravarttate | <add
place="top margin">pañca<unclear extent="5" unit="char"/>śatrāni |
<unclear extent="11" unit="char"
/></add><!-- place of insertion not known --></l>
<l xml:id="SS.1.14.10cd"> medaso 'sthi tato majjā majjācchukran tataḥ prajāḥ || </l>
<l xml:id="SS.1.14.11"> tatraiṣān dhātūnāmannapānarasaḥ<gap n="13" unit="char"
/><lb n="2"/> prīṇayitā bhavati || </l>
<l xml:id="SS.1.14.11a"> bha || </l>
<l xml:id="SS.1.14.12ab"> rasajaṃ puruṣaṃ vidyādrasaṃ ra<del>kte
ta</del><cb/>kṣeta yatnataḥ | </l>
<l xml:id="SS.1.14.12cd"> annapānaprayogena<unclear extent="1" unit="char"/>
āhāreṇa suyantritaḥ || </l>
<l xml:id="SS.1.14.13"> tatra rasa gato dhātur aharahargga<lb n="3"/><add
place="left margin"
>thaṃ</add><!-- probably some marking sign -->cchatīti rasaḥ | </l>
<l xml:id="SS.1.14.14"> sa trīṇi kalāsaha<unclear>s</unclear>rāṇi |
pañcadaśaka<unclear extent="1" unit="char"/>lā ś ca tā<unclear
extent="1" unit="char"/> ekaikasmin dhātāvavatiṣṭhante | evaṃ māsena
rasaḥ śukrībhavati <unclear>s</unclear>trīṇāñ cārttava<lb n="4"/><add
place="left margin">hṛ</add><!-- probably some marking -->miti || </l>
<l xml:id="SS.1.14.14a"> bha || </l>
<l xml:id="SS.1.14.15"><label>sū.14.15</label> bhavati cātra | </l>
<l xml:id="SS.1.14.15ab"> aṣṭādaśasahasrāṇi saṃkhyā hyasmin samu<cb/>ccaye | </l>
<l xml:id="SS.1.14.15cd"> kalānā<unclear>n</unclear>navatiś cāpi
svatantraparatantrataḥ || </l>
<l xml:id="SS.1.14.15ef"> rase gativiśeṣoyaṃ mandāgneravamānikaḥ | </l>
<lb n="5"/>
<l xml:id="SS.1.14.15gh"> anayaivoditāgneś ca<gap n="1" unit="char"/> vijñeyaḥ
kālasaṃkhyayā || </l>
<l xml:id="SS.1.14.16"> sa śabdārcci<cb/>jalasantānavadanunā
viśeṣeṇānusaratyevaṃ śarīraṃ kevalaṃ </l>
<l xml:id="SS.1.14.17"> vyājīkeraṇyastvauṣadhayaḥ svagu<lb n="6"
/>ṇabalotkarṣādvirecanavadupayuktāḥ śukraṃ virecayanti | </l>
<l xml:id="SS.1.14.18"> yathāhi puṣpamukulastho gandho na śakyaṃihāstīti vaktuṃ
| naiva nāstīti | atha cā<unclear>bh</unclear>ti śatāṃ bhāvānāmutpa<pb
n="26r"/>tti riti kṛtvā kevalaṃ tu
<unclear>sau</unclear>kṣmyānnābhivyajyate | sa eva vivṛtakesare puṣpe
kālāntareṇābhivyakto bhavati | evaṃ bālānāmapi
vayaḥpariṇāmācchukraprādur<unclear>bhbhā</unclear>vo bhavati ||
romarājyā<lb n="2"/>rttavādiś ca viśeṣau nārīṇāṃ | </l>
<l xml:id="SS.1.14.19"> sa evānnaraso 'bhivṛddhānāṃ
pa<cb/>ripakvaśarīratvādaprīṇano bhavati | </l>
<l xml:id="SS.1.14.20"> ta ete śarīradhāraṇāddhātava ityucyante || </l>
<l xml:id="SS.1.14.21"> teṣāṃ kṣayavṛddhī śo<unclear extent="1" unit="char"/><lb
n="3"/>ṇitanimitte ta<del>m</del><add>s</add>māttadadhikṛtya vakṣyāmaḥ
|| tatra saphenilama<cb/>ruṇaṅ kṛṣṇaṃ parūṣaṃ tanu śīghragamaskandi ca vāta
duṣṭaṃ | nīlaṃ pītaṃ haritaṃ śyāvaṃ viśramaniṣṭaṃ pi<lb n="4"
/>pīlikāmakṣikāṇāñ ca pittena | gairikodakaprakāśaṃ sni<cb/>gdhaṃ śītaṃ
bahalaṃ picchilaṃ viśrāvi māṃsapeśīsamaprabhañ ca śleṣmaṇā |
sar<unclear>vva</unclear>lakṣaṇasaṃyuktaṃ sanni<lb n="5"/>pātena |
pittavadraktenātikṛṣṇaś ca | dvidoṣaliṃga saṃsṛṣṭaṃ dvi<cb/>doṣaṃ | </l>
<l xml:id="SS.1.14.22"> indragopakaprakāśamasaṃhatamavivarṇṇañ ca
prakṛtisthaṃiti jānīyāt || </l>
<l xml:id="SS.1.14.23"> viśrāvyāna<unclear extent="1" unit="char"/><lb n="6"
/>nyatra vakṣyāmaḥ | </l>
<l xml:id="SS.1.14.24"> athāviśrāvyāḥ | sarvvāṅgaśophaḥ kṣīṇa<add place="below"
>sya</add> vā cāmlabhojananimittaḥ
pāṇdurogyarśasyudariśoṣigar<unclear>bhbhi</unclear>ṇīnāñ ca śvayathavaḥ
|| </l>
<l xml:id="SS.1.14.25"/>
<l xml:id="SS.1.14.26"> tatra <unclear>ṛ</unclear>jvasaṅkīrṇṇaṃ
<unclear>sū</unclear>kṣmaṃ sama<pb n="26v"/>manavagāḍhamanuttānamāśu
<unclear>śas</unclear>trañ ca pātayet | </l>
<l xml:id="SS.1.14.26a"> hṛdayabastigudanābhikakṣavaṃkṣaṇākṣikūṭapāṇipādatalāś
ca varjjayet | </l>
<l xml:id="SS.1.14.26b"> pūyagar<unclear>bhbhā</unclear>ṃ punar
yathoktairevopacaret | </l>
<l xml:id="SS.1.14.27"> tatra durvviddhe śīta<lb n="2"/>vātayorasvinne bhukte ca
skannatvācchoṇitanna śravati | alpaṃ vā śrava<cb/>ti || </l>
<l xml:id="SS.1.14.27a"> bhavati cātra || </l>
<l xml:id="SS.1.14.28ab"> vātavi<unclear extent="1" unit="char"/>mūtrasaṅgeṣu
madamūrcchāśrameṣu ca | </l>
<l xml:id="SS.1.14.28cd"> nidrābhibhūte śīte vā<unclear extent="1" unit="char"/>
nṝṇān nāsṛ<unclear extent="1" unit="char"/>ve<lb n="3"/><add place="left
margin"
>thaṃ</add><!-- probably some marking characters -->diti || </l>
<l xml:id="SS.1.14.29"> tadduṣṭa śoṇitamanirhriyamāṇaṃ vyādhivṛddhiṅkaroti | </l>
<l xml:id="SS.1.14.30"> a<unclear extent="1" unit="char"
/><cb/>tyuṣṇātisvinnātividdheṣvajñasrāvitamatipravarttate | tadatipravṛttaṃ
śiro 'bhitāpamāndhyatimira<unclear extent="1" unit="char"/><lb n="4"/><add
place="left margin"
>bhra</add><!-- probably some marking characters -->prādur<unclear>bhbhā</unclear>van
dhātukṣayākṣepakaṃ pakṣāghātamekāṅgavikāraṃ hikkāṃ<cb/> kāsaṃ śvāsaṃ
pāṇḍurogaṃ maraṇaṃ vāśukaroti | </l>
<l xml:id="SS.1.14.31"/>
<l xml:id="SS.1.14.31ab">tan nātiśīte nātyuṣṇe nātitāpite </l>
<l xml:id="SS.1.14.31cd"> yavāgūs pratipīta<lb n="5"/>sya śoṇitaṃ mokṣayed
bhiṣak || </l>
<l xml:id="SS.1.14.32ab"> samyag gatvā yadā raktaṃ<unclear extent="1"
unit="char"/>
<del>m</del><add>s</add>vayam evāva<cb/>tiṣṭhate | </l>
<l xml:id="SS.1.14.32cd"> śuddham evaṃ vijānīyāt samyag visrāvitañ ca tat || </l>
<l xml:id="SS.1.14.33ab"> lāghavaṃ vedanāśāntirvyādhivegaparikṣa<lb n="6"/>yaḥ | </l>
<l xml:id="SS.1.14.33cd"> samyag visrā<unclear>vi</unclear>te liṅgaṃ prasādo
manasas tathā || </l>
<l xml:id="SS.1.14.34ab"> tvagdo<unclear>ṣā</unclear>granthayaḥ śophā rogāḥ
śoṇitajāś ca ye | </l>
<l xml:id="SS.1.14.34cd"> raktamokṣaṇaśīlānān na bhavanti kadācana || </l>
<l xml:id="SS.1.14.35"> atha khalvapravarttamāne<pb n="27r"/> |
elāśītaśivaḥkuṣṭhatagarapāṭhābhadradāruviḍaṃgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair
yathālābhaṃ tribhiś catur<unclear>bh</unclear>bhiḥ <gap n="14" unit="char"
/><lb n="2"/><unclear>sa</unclear>mastair vvā lavaṇapragāḍhair
vvraṇamukhamavagharṣayed evaṃ sādhu bhavati || </l>
<cb/>
<l xml:id="SS.1.14.36"> athātipra<unclear>vṛ</unclear>tte
lodhramadhukapriyaṅgupattāṅgagairikarasāñjanaśaṅkhaśuktiyavamāṣagodhūmasarjjara<lb
n="3"/>sacūrṇṇaira nārdrair vvraṇamukhamavacūrṇyāṅgulyagreṇāvapīḍayet |
śā<cb/>lasarjjārjjunārimedagranthidha<unclear>ca</unclear>dhanvanatvagbhir
vvā cūrṇṇīkṛtābhiḥ kṣaumeṇa va dhyāsitena samudraphene<lb n="4"/>na
lākṣācūrṇṇair vvā yathoktair bbandhanadravyair ggāḍhaṃ badhnīyāt |
vyadhānantara<cb/>ṃ punar vvyadhayet | śītāccchādanabhojanāgāra pariṣekaiḥ |
śītairālepaiḥpradehair vvā pacared agninā vā da<lb n="5"/>hedyathoktaṅ
kākolyādikvāthaṃ vā śarkkarāmadhumadhuraṃ pāyayet<unclear extent="1"
unit="char"/><cb/> eṇahariṇorabhramahiṣaśaśavarāhāṇāṃ vā rudhiraṃ
kṣīra<unclear>yū</unclear>ṣaṃ rasaiś cāśnīyāt |
upadravā<unclear>ṃ</unclear>ś ca yatho<lb n="6"/>ktānupacaret || </l>
<l xml:id="SS.1.14.36a"> bha || </l>
<l xml:id="SS.1.14.37ab"> dhātukṣayāt <unclear>s</unclear>rute rakte mandaḥ
saṃjāyatenalaḥ | </l>
<l xml:id="SS.1.14.37cd"> pavanaś ca paraṃ kopaṃ yāti tasmāt prayatnataḥ || </l>
<l xml:id="SS.1.14.38ab"> tan nātiśītair llaghubhiḥ snigdhaiḥ śoṇitevarddhanaiḥ
| </l>
<l xml:id="SS.1.14.38cd"> īṣa<pb n="27v"/>damlair anamlair vvā bhojanaiḥ
samupācaret || </l>
<l xml:id="SS.1.14.39ab"> caturvvidhaṃ yad etad dhi
rudhira<del>m</del><add>s</add>ya nivāraṇaṃ | </l>
<l xml:id="SS.1.14.39cd"> sandhāna skandanañ caiva pācanaṃ dahanaṃ tathā || </l>
<l xml:id="SS.1.14.40ab"> vraṇaṁ kaṣāyaḥ sandhatte raktaṃ skandayate himaṃ | </l>
<l xml:id="SS.1.14.40cd"> tathā saṃ<lb n="2"/>pācayed bhasma dāhaḥ saṃkocayet
sirāṃ || </l>
<l xml:id="SS.1.14.41ab"> askandamāne rudhire <unclear>sa</unclear><cb/>ndhānāni
prayojayet | </l>
<l xml:id="SS.1.14.41cd"> sandhānair bhraśyamāne tu pācanaiḥ samupācaret | </l>
<l xml:id="SS.1.14.42ab"> kalpair ebhi<unclear>s</unclear> tribhir vvaidyaḥ
praya<lb n="3"/><add place="left margin"
>thaṃ</add><!-- probably some marking characters -->teta yathāvidhiḥ || </l>
<l xml:id="SS.1.14.42cd"> asiddhimatsu caiteṣu dāhaḥ parama iṣyate <unclear
extent="1" unit="char"/> | </l>
<cb/>
<l xml:id="SS.1.14.43ab"> saśeṣadoṣe rudhire na vyādhir ativarttate || </l>
<l xml:id="SS.1.14.43cd"> saśeṣaṃ sthāpayet tasmān na ca kuryād atikriyāṃ | </l>
<l xml:id="SS.1.14.44ab"> dehasya<lb n="4"/><add place="left margin"
>ñ</add><!-- probably some marking characters --> rudhiraṃ mūlaṃ
rudhireṇaiva dhāryate || </l>
<l xml:id="SS.1.14.44cd"/>
<l xml:id="SS.1.14.44ef"> tasmād rakṣeddhi rudhiraṃ rudhira<cb/>ñ jīva ucyate | </l>
<l xml:id="SS.1.14.45ab"> śrutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile || </l>
<l xml:id="SS.1.14.45cd"> śophaṃ satodaṃ koṣṇena sarppiṣā pa<lb n="5"/>riṣecayed
iti || ḍohva ||</l>
<trailer/>
</div>
<div n="15" type="adhyāya">
<l xml:id="SS.1.15.1"> athāto doṣadhātumalakṣa<cb/>yavṛddhiṃ vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.15.2"/>
<l xml:id="SS.1.15.3"> doṣadhātumalamūlaṃ hi śarīraṃ | ta<unclear>s</unclear>māt
<unclear>pha</unclear>lalakṣaṇam eteṣām
upadhāraya<unclear>s</unclear>va<lb n="6"/> | </l>
<l xml:id="SS.1.15.4.1"> tatra<unclear>s</unclear>pandam
odvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ | pañcadhā pravibhaktaḥ śarīran
tantrayti | </l>
<gap n="32" unit="char"/>
<pb n="28r"/>
<l xml:id="SS.1.15.4.2"> rāgaḥpaktisteja ūṣmakṛtpittaṃ | </l>
<l xml:id="SS.1.15.4.3">
sandhisaṃśleṣaṇa<unclear>s</unclear>nehanaropaṇabṛṃ<unclear>ha</unclear>ṇaḥ
śleṣmā | </l>
<l xml:id="SS.1.15.5"/>
<l xml:id="SS.1.15.5.1"> rasaḥ prīṇayati | raktaṃ jīvayati | māṃsaṃ lepayati |
medaḥ <unclear>s</unclear>nehayati | a<unclear>s</unclear>thi dhārayati |
majjā pūraya<lb n="2"/>ti | bījārthaharṣakṛcchukraṃ kledayati | </l>
<l xml:id="SS.1.15.6"> bastipūraṇakṛt mūtraṃ |
prāṇavā<cb/>yvagnidhāraṇāvaṣṭaṃbha kṛt purīṣaṃ | svedaḥ kledayati || </l>
<l xml:id="SS.1.15.7"> gar<unclear>bbha</unclear>lakṣaṇam ārttavaṃ | stanyaṃ
stanāpīnajanana jīvana<unclear extent="1" unit="char"/><lb n="3"/>miti | </l>
<l xml:id="SS.1.15.8"> tatra vidhivat parirakṣaṇaṃ kurvvīta || </l>
<l xml:id="SS.1.15.9"> ataḥ sarvveṣāṃ kṣayala<cb/>kṣaṇaṃ vyākhyāsyāmaḥ || tatra
vātakṣaye mandaceṣṭatā | alpavāktvam alpapraharṣo mūḍhasaṃjñatā ca |
pittakṣa<lb n="4"/>ye mandoṣmāgnitā niṣprabhatā<unclear>ca</unclear> |
śleṣmakṣaye rūkṣatāntarddāha<cb/>āmāsayetarāsayaśūnyatā śirasaś ca || </l>
<l xml:id="SS.1.15.10"> tatra svayonivarddhanānyeva pratīkāraḥ || </l>
<l xml:id="SS.1.15.11"> rasakṣaye hṛda<lb n="5"/>yapīḍākampaḥ śoṣaḥ śūnyātātṛṣṇā
ca | śoṇitakṣaye tvakpā<cb/>ruṣyamamlaśītaprārthanā sirāśaithilyañ ca |
māṃsakṣaye <unclear>s</unclear>phiggaṇḍoṣṭhopasthoruvakṣaḥkakṣaśuṣkatā<lb
n="6"/> dhamanīnāñ ca śaithilyaṃ | medaḥkṣaye plīhābhivṛddhiḥ
sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca |
a<unclear>s</unclear>thikṣaye asthiśūlo dantanakhabhaṅgo raukṣyañ ca |
majjakṣaye 'lpaśu<pb n="28v"/>kratā parvvabhedo
'<unclear>s</unclear>thinodaḥśūnyatā | śukrakṣaye meḍhravṛṣaṇavedanāśaktir
mmaithune cirād vā prasekaḥ pra<unclear>se</unclear>ke
cālpaśukraraktadarśanaṃ | </l>
<l xml:id="SS.1.15.12"/>
<l xml:id="SS.1.15.13"><label>sū.15.13</label> purīṣakṣaye hṛdayapārśvapīḍā
saśabdasya<lb n="2"/> ca vāyor ūrddhvagamanaṅ kukṣau saṃcaraṇañ ca |
mūtrakṣaye bastitodo<cb/>lpamūtratā ca || atrāpi
svayonivarddhanadravyopayogaḥ || svedakṣaye stabdharomakūpatā
sparśavaiguṇya<lb n="3"/><add place="left margin">thaṃ
dra</add><!-- some marking characters inserted -->ñ ca | tatrābhyaṅga
svedopayogaś ca | </l>
<l xml:id="SS.1.15.14"> ārttavakṣaye yathocitakā<cb/>lādarśanam alpatā
<unclear>vā</unclear> yonivedanā ca | tatra saṃśodhanam āgneyānāñ ca
dravyānām upayogaḥ<gap extent="1" unit="char"/> || <lb n="4"/>stanyakṣaye
stanayor mlānatā stanyāsaṃbhavaś ca | tatra
śleṣmava<cb/>rddhanadravyopayogaḥ || garbhbhakṣaye garbhbhāspandanam
anunnatakukṣitā ca | tatra prāptabastikālāyāḥ kṣī<lb n="5"/>rabastiprayogo
medhyānnaprayogaś ca || </l>
<l xml:id="SS.1.15.15"> ata ūrddhvam atipravṛddhā<cb/>nāṃ doṣadhātūnāṃ lakṣaṇam
upadekṣyāmaḥ | <gap n="1" unit="line"/> tatra vātavṛddhau kārśyaṃ | kārṣṇyaṃ
gātra<unclear>s</unclear>phuraṇatā uṣṇakāmatā<unclear extent="1"
unit="char"/><lb n="6"/> nidrānāśo 'lpabalatvaṃ gāḍhavarccaskatā ca ||
pittavṛddhau pītāvabhāsatā santāpaḥ śītakāmitvamalpanidratā mūrcchā
balahāniḥ pītaviṇmūtratvañ ca || śleṣmavṛddhau śauklyaṃ<pb n="29r"/> śaityaṃ
sthairyaṃ gauravam agnisādas tandrā nidrā sandhyati śliṣtatā ca || </l>
<l xml:id="SS.1.15.16"> raso 'tipravṛddho hṛdaye kledaṃ prasekaṃ cāpādayati |
raktaṃ raktāṅgākṣitāṃ || māṃsaṃ sphiggaṇḍoṣṭhopasthorubāhujaṃghā<lb n="2"
/>su vṛddhiṅ gurugātratāṃ ca || medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ
kā<cb/>saśvāsaudaurgandhyaṃ ca |
a<unclear>s</unclear>thyadhya<unclear>s</unclear>thītyadhidantā<unclear>ṃ</unclear>ś
ca || majjā sarvvāṅganetragauravaṃ || śukraṃ śukrāsmaryati<lb n="3"
/>prādurbhbhāvaṃ || </l>
<l xml:id="SS.1.15.17"> purīṣamāṭopaḥ kukṣau śūlaṃ ca || mūtraṃ muhurmmuhuḥ
pra<cb/><unclear extent="2" unit="char"/>vṛttintodamañ ca || svedaḥ
kaṇḍū daurggan<unclear>ddhya</unclear>ñ ca || </l>
<l xml:id="SS.1.15.18"> stanyaṃ stanayorratipīnatvaṃ muhurmmuhu
<unclear>pra</unclear>vṛttima<lb n="4"/>ti todaṃ ca ||
ārttavamaṅgamarddodaurbbalyañ ca || garbhbho jaṭharābhivṛ<unclear extent="1"
unit="char"/><cb/>ddhiṅ karoti | </l>
<l xml:id="SS.1.15.19"> teṣāṃ kṣapaṇam aviruddhaiḥ kriyāviśeṣaiḥ kurvvīta
balakṣayaṃ | </l>
<l xml:id="SS.1.15.20ab"/>
<l xml:id="SS.1.15.20cd"/>
<l xml:id="SS.1.15.21">
<gap n="line" reason="omitted"/>ata ūrdhvamanvyākhyāsyā<lb n="5"/>maḥ ||
rasādīnāṃ śukrāntānān dhātūnāṃ yat paran tejastat khalvo<unclear extent="1"
unit="char"/><cb/>jas tad eva balam ity ucyate |
śā<unclear>s</unclear>trasiddhāntāt </l>
<l xml:id="SS.1.15.22"> tatra balena sthiropacitamāṃsatā
sarvvaceṣṭāsvapratīighā<lb n="6"/><gap n="13" unit="char"/>taḥ
svaravarṇṇaprasādo bāhyābhyantarāṇāñ ca karaṇānām
ā<unclear>t</unclear>makāryaprattipattir bhbhavati || </l>
<l xml:id="SS.1.15.23"> bha || </l>
<l xml:id="SS.1.15.23ab"> ojaḥ somātmakaṃ <unclear>s</unclear>nigdhaṃ śītaṃ
<unclear>ślakṣṇaṃ</unclear> sthi<pb n="29v"/><gap n="14" unit="char"
/>raṃ saraṃ | </l>
<l xml:id="SS.1.15.23cd"> viviktaṃ mṛdu mṛtsnañ ca prāṇāyatanam utttamaṃ || </l>
<l xml:id="SS.1.15.24ab"> dehaḥ sāvayavastena vyāpto bhavati dehināṃ | </l>
<l xml:id="SS.1.15.24cd"/>
<l xml:id="SS.1.15.25"> abhighātātkṣayātkopādvyā<lb n="2"
/>nācchokācchramāt<unclear>kṣu</unclear>dhaḥ || </l>
<l xml:id="SS.1.15.25ab"> ojaḥ saṃkṣīyate dehe
dhātugrahaṇaniḥ<cb/><unclear>bh</unclear>ṛtam || </l>
<l xml:id="SS.1.15.25cd"/>
<l xml:id="SS.1.15.26-27"> tatra visraṃso vyāpat kṣaya iti liṅgāni bhavanti |
sandhiviśleṣo gātrāṇāṃ sadanaṃ do<lb n="3"/><add place="left margin"
>thaṃ</add><!-- some marking character -->ṣacyavanaṃ
kri<unclear>yo</unclear> sannirodhaś ca visra<unclear>ṃ</unclear>se |
stabdhatāgurugātratā<cb/>śopho varṇṇabhedo glānis tandrā nidrā vyāpanne |
māṃsakṣayo mohaḥ pralāpo maraṇam iti ca kṣī<lb n="4"/><add place="left
margin"
>ḍe</add><!--some marking character -->ṇe | </l>
<l xml:id="SS.1.15.28"/>
<l xml:id="SS.1.15.28ab"/>
<l xml:id="SS.1.15.28cd"/>
<l xml:id="SS.1.15.28ef"/>
<l xml:id="SS.1.15.29ab"/>
<l xml:id="SS.1.15.29cd"/>
<l xml:id="SS.1.15.30ab"/>
<l xml:id="SS.1.15.30cd"/>
<l xml:id="SS.1.15.31"> tatra visraṃse vyāpanne ca kriyāviśeṣair aviruddhair
bbalam a<unclear extent="1" unit="char"/><cb/>dhyāyayet mūḍhasaṃjñām itarañ
ca varjjayet || </l>
<l xml:id="SS.1.15.32ab"/>
<l xml:id="SS.1.15.32cd"/>
<l xml:id="SS.1.15.33ab"/>
<l xml:id="SS.1.15.33cd"/>
<l xml:id="SS.1.15.34ab"> yasya dhātukṣayād vāyuḥ saṃjñā karmma vināśayet | </l>
<l xml:id="SS.1.15.34cd"> prakṣiṇaṃ<lb n="5"/> ca balaṃ yasya tau na
śa<unclear>ktyau</unclear> cikitsituṃ || </l>
<l xml:id="SS.1.15.35"> rasanimittameva sthaulyaṃ<cb/> kārśyañ ca | tatra
śleṣmalāhārasevino 'dhyasanaśīlasyāvyāyāmino divāsvapnaratasya <unclear
extent="1" unit="char"/>ma evānna<lb n="6"/>raso madhurataraś ca śarīram
anukramamāṇotisnehān medo janayati | medaso 'tipravṛddhatvād vāṭharyam
āpādayati | tam ativaṭharaṃ kṣudrasvāsapipāsākṣutsvapnasvedadaurggandhya<pb
n="30r"/>krathana<unclear>gā</unclear>trasādagadgadatvāni
kṣipramevāviśanti | saukumāryātmedasaḥ sarvvakriyāsvasamarthatvam bhavati |
kaphamedonuruddhamārggatvā<gap n="13" unit="char"/><lb n="2"
/>ccālpavyavāyo bhavati | āvṛtamārggatvād eva ca śeṣā dhāta<cb/>vo
nāpyāyante 'tyartham ato 'lpaprāṇo bhavati |
pramehapīṭakājvarabhagandaravidradhivātavikārā<lb n="3"/>ṇām anyatamaṃ
prāpya maraṇam upayāti | sarvva eva cāsya rogā<cb/> balavanto bhavanti |
kasmād āvṛtamārggatvāt srotasām atas tasyotpattihetuṃ parihared utpanne tu
śi<unclear extent="1" unit="char"/><lb n="4"
/>lājatuguggulumūtratriphalāloharajorasāñjanamadhuya<cb/>vamudgakoradūṣoddālakādīnāṃ
virūkṣaṇacchedanīyānān dravyānāṃ vidhivad upayogo vyāyāma le<lb n="6"
/>khanabastyupayogaś ceti | </l>
<l xml:id="SS.1.15.36"> tatra punar vvātalāhārasevino
'<cb/>tivyavāyavyāyāmā<unclear>dhya</unclear>yanacistābhayaśokarātrijāgaraṇapipāsākṣutkṣāyālpāsanaprabhṛti<lb
n="6"/>bhir upaśoṣito rasadhātuḥ śarīram anukramamāṇo 'lpatvān na
prīṇayati tasmād atikārśyaṃ bhavati | so 'tikṛṣaḥ
kṣutpipāsāśītoṣṇavātavarṣābhārādāneṣv asahi<pb n="30v"/>ṣṇurvvātarogaprāyo
'lpaprāṇaḥ kriyāsu ca bhavati | kāsaśvāsaplīhodarāgnisādagulmaraktapittānām
anyata<unclear>sa</unclear>maprāpya maraṇam upayāti sarvva eva cāsya
rogā balavanto bhavanti | ka<lb n="2"/>smād alpaprāṇatvād atas
tasyotpattihetuṃ pariharet | utpanne tu<cb/>
payasyāśvagandhāvidārīvidārigandhāśatāvarīnāgabalānāṃ madhurāṇāṃ manyāsañ
cauṣadhīnāṃ<lb n="3"/>
<add place="left margin">la</add><!-- some marking character --> vidhivad
upayogaḥ | kṣīradadhighṛtamāṃsaśāliṣaṣṭikayava<cb/>godhūmānāñ ca
divāsvapnabrahmacaryāvyāyāmabṛhaṇabastyupayogaś ceti | </l>
<l xml:id="SS.1.15.37"> yaḥ punar ubhayasādhāra<lb n="4"/>ṇāny upaseveta
tasyānnarasaḥ śarīram anukramamāṇaḥ samāndhā<cb/>tūn upacinoti samadhātutvāt
madhyaśarīro bhavati<unclear extent="1" unit="char"/> | sarvvakriyāsu ca
samarthaḥ kṣutpipāsāśītoṣṇa<unclear extent="1" unit="char"
/>vātavarṣātapasaho balavā<unclear>n</unclear>ś ca bhavati saḥ | satatam
anupāla<unclear extent="1" unit="char"/><cb/>yitavya iti || </l>
<l xml:id="SS.1.15.38"> bha || </l>
<l xml:id="SS.1.15.38ab"> dvāv apy etau vigarhitau sadā sthūlakṛṣau narau | </l>
<l xml:id="SS.1.15.38cd"> śreṣṭho madhyaśarīras tu kṛśaḥ<lb n="6"/> sthūlāt tu
pūjitaḥ || </l>
<l xml:id="SS.1.15.39ab"> doṣaḥ prakupito dhātūn kṣapayaty ātmatejasā | </l>
<l xml:id="SS.1.15.39cd"> idvaḥ svatejasā<unclear>va</unclear>hnirug vāgatam
ivodakaṃ || </l>
<gap n="21" unit="char"/>
<pb n="31r"/>
<l xml:id="SS.1.15.40ab"> vailakṣaṇyāccharīrāṇām asthāyitvāt tathaiva ca | </l>
<l xml:id="SS.1.15.40cd"> doṣadhātumalānāṃ tu parimāṇan na vidyate || </l>
<l xml:id="SS.1.15.41ab"> eṣāṃ samatvaṃ yaccāpi bhiṣagbhir abhidhīyate | </l>
<l xml:id="SS.1.15.41cd"> na tat svāsthyād ṛte śakyaṃ vaktum anyena hetu<lb
n="2"/>nā || </l>
<l xml:id="SS.1.15.42ab"> doṣādīnāṃ tu samatā<unclear extent="1" unit="char"
/>manumānena lakṣayet | </l>
<l xml:id="SS.1.15.42cd"/>
<l xml:id="SS.1.15.42ef"> prasannātme<cb/>ndriyaṃ jñātvā paramaṃ tatra buddhimān
|| </l>
<l xml:id="SS.1.15.43ab"/>
<l xml:id="SS.1.15.43cd"> kṣapayed bṛṃhayec cāpi doṣadhātumalān bhiṣak | </l>
<l xml:id="SS.1.15.43ef"> tāvad yāvad arogaḥ<lb n="3"/> syād etat sātmyasya
lakṣaṇaṃ | </l>
<l xml:id="SS.1.15.44ab"> samadoṣaḥ samāgniś ca samadhā<unclear extent="1"
unit="char"/><cb/>tumalakriyaḥ | </l>
<l xml:id="SS.1.15.44cd"> prasannātmendriyamanāḥ svastha ity upadiśyate<add
cause="correcting_to_the_vulgate_transmission" place="top margin"
resp="scribe">ty abhidhīyate</add>
<!-- probably the scribe wanted to replace abhidhiyate in place of ity upadisyate? -->
|| ḍohū || 0 || </l>
<trailer/>
</div>
<div n="16" type="adhyāya">
<pb n="31r"/>
<milestone n="31r" unit="folio"/>
<!-- <p>[...]</p>-->
<!-- what's this? -->
<l xml:id="SS.1.16.1">athātaḥ karṇṇavya<lb n="3"/>dhavidhim vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.16.2"/>
<l xml:id="SS.1.16.3"> rakṣābhūṣaṇanimittam vālasya karṇṇau <cb/>vyadhayet | tau
ṣaṣṭhe māse saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrttanakṣatreṣu
kṛtamaṅgalaṃ <lb/>| svastivācanan dhātryaṅke kumāram
upaveśyābhisāntvayamānaḥ | <cb/> bhiṣag vāmahastenākṛṣya karṇṇan daivakṛte
chidre dakṣiṇahastena ṛjum vidhyet | pūrvvan dakṣiṇaṃ kumāra<lb/>sya bāmaṅ
kanyāyāḥ pratanū sūcyā vahalam ārayā </l>
<l xml:id="SS.1.16.4">śoṇitabahutvanivedanāyā<unclear>c
cā</unclear>nyadeśaviddham iti jānīyāt | nirupadravatā
taddeśaviddhali<unclear>ṅgaṃ</unclear></l>
<l xml:id="SS.1.16.5">tatra yadṛcchāviddhāyāṃ sirāyā<pb n="31v"/><milestone
n="31v" unit="folio"/>m ajñena jvara<pc> </pc>dāha<pc
> </pc>śvayathur<pc> </pc>vvedanā<pc> </pc>granthi<pc
> </pc>manyāstambhāpatānakaśirograhakarṇṇaśūlāni bhavanti | </l>
<l xml:id="SS.1.16.6"> doṣasamudayād apraśastavyadhād vā tatra varttim apahṛtya
yavamadhukamañjiṣṭhāgandharvvahastamūlai<lb n="2"/>r
mmadhughṛtapragāḍhair ālepayet | surūḍhañ cainam punar vvidhyet | </l>
<l xml:id="SS.1.16.7">samyagvi<cb/>ddham āmatailapariṣekaṇopacaret | tryahāt
tryahād varttiṃ sthūlatarīṅ kurvvīta | pariṣekañ ca tam eva | </l>
<l xml:id="SS.1.16.8">atha vya¦<lb n="3"/>pagatadoṣopadrave karṇṇe lam
pravarddhanārthaṃ laghupravarddhanakāmā muṃce<cb/>t | </l>
<!-- there's a marginal akṣara mai added to line three, but I don't see where it would go. -->
<l xml:id="SS.1.16.9">evaṃ samvarddhitaḥ karṇṇaś chidyate tu dvidhā nṛṇāṃ|
<caesura/>
doṣaṭo vābhighātād vā sandhānān tasya me śṛṇu||<lb n="4"/>
</l>
<l xml:id="SS.1.16.10"> tatra samāsena pañcadaśasandhānākṛtayo bhavanti || tad
yathā | <cb/> nemīsandhānakaḥ | utpalabhedyakaḥ | vallūrakaḥ | āsaṅgimaḥ |
gaṇḍakarṇṇaḥ | āhāryaḥ | nirvvedhimaḥ|<lb n="5"/> vyāyojimaḥ | kapāṭasandhikaḥ |
arddhakapāṭasandhikaḥ | saṃkṣipta<cb/>ḥ hīnakarṇṇaḥ | vallīkarṇṇaḥ |
yaṣṭīkarṇṇaḥ | kākauṣṭha<unclear>bhaḥ</unclear> ti | teṣu tatra
pṛthulāyasamobhayapāli¦<lb n="5"/>r nemīsandhānakaḥ |
vṛttāyatasamobhayapālir utpalabhedakaḥ | hrasvavṛttasamobhayapālir
vallūrakarṇṇakaḥ | abhyantaradīrghaikapālir āsaṅgimaḥ | bāhyaika<pc
> </pc>dīrghaikapāli<lb n="6"/><pb n="32r"/><milestone n="32r"
unit="folio"/>r ggaṇḍakarṇṇakaḥ | apālir ubhayato'py āhāryaḥ |
pīṭhopamapālir nnirvvedhimaḥ | aśusthūlasamaviṣamapālir vyāyojimaḥ |
abhyantaradīrghaikapālir itarālpapāliḥ | ka<lb n="1"/>vāṭāsandhikaḥ|
vāhyadīrghaikapālir itarālpapāliś vārddha<cb/>kavāṭasandhikaḥ | tatraite
daśakarṇṇasandhivikalpā va<unclear>ndhyā</unclear> bhavanti | teṣān nāmabhir
evākṛtayaḥ prā<lb n="2"/>yeṇa vyākhyātāḥ | saṃkṣiptādayaḥ pañcāsādhyāḥ | tatra
śuṣka¦<cb/>śaṣkulir itarālpapāliḥ saṃkṣiptaḥ | anadhiṣṭhānapāliḥ paryantayoś
ca kṣīṇamāṃso hīnakarṇṇaḥ<lb n="3"/> tanuviṣamapālir vvallīkarṇṇaḥ |
granthitamānsaḥ stabdhasirāta<cb/> tasūkṣmapāliḥ | yaṣṭīkarṇṇaḥ |
nirmmānsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭha iti | baddhe<lb n="4"/>ṣv api
dāha<pc> </pc>pāka<pc> </pc>śrāva<pc> </pc>śopha<pc> </pc>yuktā na
siddhim upayānti | </l>
<!-- wow! Ācārya's sū.16.11-14 "bhavanti cātra" verses are not in the H MS! -->
<l xml:id="SS.1.16.11"/>
<l xml:id="SS.1.16.11ab"/>
<l xml:id="SS.1.16.11cd">
<gap extent="1" unit="unit"/>
</l>
<l xml:id="SS.1.16.12ab">
<gap extent="1" unit="unit"/>
</l>
<l xml:id="SS.1.16.12cd">
<gap extent="1" unit="unit"/>
</l>
<l xml:id="SS.1.16.13ab">
<gap extent="1" unit="unit"/>
</l>
<l xml:id="SS.1.16.13cd">
<gap extent="1" unit="unit"/>
</l>
<l xml:id="SS.1.16.14ab">
<gap extent="1" unit="unit"/>
</l>
<l xml:id="SS.1.16.14cd">
<gap extent="1" unit="unit"/>
</l>
<l xml:id="SS.1.16.15">ato nyatamasya bandhañ cikīrṣuḥ |
agropaharaṇīyoktopasambhṛtasambhāraḥ | viśeṣataś cāgropaharaṇīyāt |<pb
n="32v"/> surāmaṇḍakṣīram udakaṃ dhānyāmlakapālacūrṇṇañ ceti | tato
'ṅganāṃ puruṣam vā grathitakeśāntaṃ laghu bhuktavantam āptaiḥ suparigṛhītaṃ
bandhān upapādya cchedyabhedyalekhyavyadhanair u<lb n="2"/>papādya
karṇṇaśoṇitam avekṣyaitad duṣṭam aduṣṭañ ceti | tato vātaduṣṭe dhānyām
lodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ | śleṣmaduṣṭe surāmaṇḍodakābhyāṃ
pra<lb n="3"/>kṣālya karṇṇam punar avalikhet | anunnatam ahīnam aviṣamañ
ca karṇṇasandhin niveśya sthitaraktaṃ sandarśya madhughṛtenābhyajya
picuplotayor anyatareṇāvagu<lb n="4"/>ṇṭhyo nātigāḍhan nātiśithilaṃ
sūtreṇāvabadhya kapālacūrṇṇenāvakīryācārikam upadiśet | dvivraṇīyoktena
cānnenopacaret |</l>
<!-- || bha || missing -->
<l xml:id="SS.1.16.16">
<gap extent="1" unit="unit"/>
</l>
<l xml:id="SS.1.16.16x">vighaṭṭanan divāsvapnaṃ vyāyā<lb n="5"/>mam atibhojanaṃ
|
<caesura/>
vyavāyam agnisantāpam vākśramañ ca vivarjjayet ||</l>
<l xml:id="SS.1.16.16.1ab">
<gap extent="1" unit="unit"/>
</l>
<l xml:id="SS.1.16.16.1cd">
<gap extent="1" unit="unit"/>
</l>
<l xml:id="SS.1.16.17"> nātiśuddharaktam atipravṛttaraktaṃ kṣīṇaraktaṃ vā
sandadhyāt |sa hi vātaduṣṭe raktabaddho rūḍho paripuṭanavā<pb n="33r"/>m
bhavati | pittaduṣṭe gāḍhapākarāgavān | śleṣmaduṣṭe stabdhakarṇṇaḥ kaṇḍūmān
| atipravṛttaśrāvaḥ śophavān | kṣīṇālpamāṃso na vṛddhi<lb n="2"/>m upaiti | </l>
<l xml:id="SS.1.16.18">sa yadā rūḍho nirupadravaḥ karṇṇo bhavati tadainaṃ śanaiḥ
śanair abhivarddhayet | anyathā saṃrambhadāhapākavedanāvām bhavati | punar
api chidyeta | </l>
<l xml:id="SS.1.16.19">athāsyāḥ<lb n="3"/> praduṣṭasyābhivarddhanārtham abhyaṅgaḥ
| godhāpratudaviṣkirānūpaudakavasāmajjāpayastailaṃ gaurasarṣapajañ ca
yathālābhaṃ saṃbhṛtyārkkālarkkabalātibalānantāvidā<lb n="4"
/>rīmadhukajalaśūkaprativāpan tailam pācayitvā svanuguptan nidadhyāt || </l>
<l xml:id="SS.1.16.20"> svedito mardditaṅ karṇṇam anena mrakṣayed budhaḥ |
<caesura/>
tato nupadravaḥ samyag balavāṃś ca vivarddhate ||<lb n="5"/></l>
<l xml:id="SS.1.16.21"/>
<l xml:id="SS.1.16.22">ye tu karṇṇā na varddhante snehasvedopapāditāḥ | </l>
<l xml:id="SS.1.16.23">teṣām apāṅge tv avahiḥ kuryāt prachannam eva ca || </l>
<l xml:id="SS.1.16.23b"/>
<l xml:id="SS.1.16.24"/>
<l xml:id="SS.1.16.26.0">amitāḥ karṇṇabandho stu vijñeyāḥ kuśalair iha |
<caesura/>
yo yathā suniviṣṭaḥ<lb n="6"/> syāt tat tathā yojayed bhiṣak || </l>
<!-- verses present in the vulgate but not in this MS: -->
<l xml:id="SS.1.16.26.1"/>
<l xml:id="SS.1.16.26.2"/>
<l xml:id="SS.1.16.26.3"/>
<l xml:id="SS.1.16.26.4"/>
<l xml:id="SS.1.16.26.5"/>
<l xml:id="SS.1.16.26.6"/>
<l xml:id="SS.1.16.26.7"/>
<l xml:id="SS.1.16.26.8"/>
<l xml:id="SS.1.16.26.9"/>
<l xml:id="SS.1.16.26.10"/>
<l xml:id="SS.1.16.26.11"/>
<l xml:id="SS.1.16.26.12"/>
<l xml:id="SS.1.16.26.13"/>
<l xml:id="SS.1.16.26.14"/>
<l xml:id="SS.1.16.26.15"/>
<l xml:id="SS.1.16.26.16"/>
<l xml:id="SS.1.16.26.17"/>
<l xml:id="SS.1.16.26.18"/>
<l xml:id="SS.1.16.26.19"/>
<!-- This verse in a different location than the vulgate -->
<l xml:id="SS.1.16.25"> jātaromā suvarmmā ca śliṣṭasandhiḥ samaḥ sthiraḥ |
<caesura/>
surūḍho vedano yas tu tat karṇṇaṃ varddhayec chanaiḥ || </l>
<l xml:id="SS.1.16.27">viśleṣitāyām atha nāsikāyāṃ vakṣyāmi<pb n="33v"/>
sandhānavidhiṃ yathāvat |
<caesura/>
nāsāpramāṇaṃ pṛthivīruhāṇāṃ patraṃ gṛhītvā tv avalamvi tasya ||</l>
<l xml:id="SS.1.16.28">tena pramāṇena hi gaṇḍapārśvād
<caesura/>
utkṛtya vandhra tv atha nāsikāgraṃ |
<caesura/>
vilikhya cā<lb n="2"/>śu pratisandadhīta
<caesura/>
taṃ sādhuvaddham bhiṣag apramattaḥ ||</l>
<l xml:id="SS.1.16.29">suśīvitaṃ samyag ato yathāvan
<caesura/>
nāḍīdvayenābhisamīkṣya nahyet<!--check hyet!--> |
<caesura/>
unnāmayitvā tv avacūrṇṇayīta
<caesura/>
pattrāṅgay<lb n="3"/>aṣṭīmadhukāñjanaiś ca || </l>
<l xml:id="SS.1.16.30">saṃchādya samyak picunā vraṇan tu
<caesura/>
tailena siñced asakṛt tilānāṃ |
<caesura/>
ghṛtañ ca pāyyaḥ sa naraḥ sujīrṇṇe
<caesura/>
snigdho virecya svayathopadeśaṃ ||<lb n="4"/></l>
<l xml:id="SS.1.16.31">rūḍhañ ca sandhānam upāgataś cai
<caesura/>
tadvadhraśeṣaṃ tu punar nnikṛntet |
<caesura/>
hīnam punar vvarddhayituṃ yateta
<caesura/>
samañ ca kuryād ativṛddhamāṃsam iti || om || </l>
<l xml:id="SS.1.16.32"/>
</div>
<div n="17" type="adhyāya">
<l xml:id="SS.1.17.1"> athāta āma<lb n="5"/>pakveṣaṇīyam vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.17.2"/>
<l xml:id="SS.1.17.3"> atha śophasamutthānā gra<gap n="1" unit="char"/><unclear
extent="1" unit="char"/>nthividradhyalajīprabhṛtayaḥ | prāyeṇa vyādhayo
'bhihitā anekākṛtayaḥ | tair vvilakṣaṇaḥ pṛthur ggra<unclear extent="1"
unit="char"/><lb n="6"/><gap n="11" unit="char"/>thitaḥ samo viṣamo vā
tvad<unclear>māṃ</unclear>sasthāyī saṃghātaḥ
śarī<unclear>rai</unclear>kadeśotthitaḥ śopha ity ucyate | </l>
<l xml:id="SS.1.17.4"> sa ṣaḍvidho bhavati | vātapittakapha<add place="below"
>śoṇita</add>sannipātāgantu<unclear extent="1" unit="char"/><pb n="34r"
/>kanimittaḥ | <gap extent="line" reason="omitted"/>| tatra vātaśvayathur
aruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitastodādayaś cātra vedanāviśeṣā
bhavanti | pittaśvayathuḥ pītaḥ sarakto vā śīghrānusārī mṛdur ddā<unclear
extent="1" unit="char"/><lb n="2"/>dayaś cātra vedanāviśeṣā bhavanti |
śleṣmaśvayathuḥ pāṇḍuḥ śu<cb/>klo vā kaṭhinaḥ snigdho mandānusārī
kaṇḍvādayaś cātra vedanāviśeṣā bhavanti | sannipātaśvayatua<add
place="right">ḥ</add><lb n="3"/> sarvvadoṣaliṅgaviśeṣopeteḥ |
pittavacchoṇitajotikṛṣṇaś ca<cb/> | pittaraktalakṣaṇaś cāganturlāhitābhāsaś
ca | </l>
<l xml:id="SS.1.17.5"> sa yadā bāhyābhyantaraiḥ kriyāviśeṣairn na śakyate
pra<unclear extent="1" unit="char"/><lb n="4"/>śamayituṃ kriyāviparyayād
bahutvād vā doṣāṇāṃ pākayābhimu<unclear extent="1" unit="char"/><cb/>kho
bhavati | tasyāmasya pacyamānasya pakvasya lakṣaṇam ucyamānam upadhārayasva
| tatra mandoṣmatā tva<lb n="5"/>ksāvvarṇya sthairyam alparujatālpaśophatā
cāmalakṣaṇam uddiṣṭaṃ | <cb/>sū<del>|</del>cībhir iva nistudyate daśyata iva
ca pipīlikābhiś cchidyate bhidyata iva ca śastreṇa tāḍyata i<lb n="6"/>va ca
daṇḍena niḥpīḍyata iva ca pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva
cāgnikṣārābhyāṃ mūṣacoṣaparīdāhāś ca bhavanti | vṛścikaviddha iva ca
sthānāsanaśaya<pb n="34v"/>neṣu na śāntim upaiti |
ādhmātaba<del>m</del><add>s</add>tir ivātataś ca śopho bhavati |
tvakvaivarṇṇyaṃ śophātivṛddhir jjvarodāhaḥpipāsā bhaktāruciś ca
pacyamānaliṃgaṃ || vedanopaśāntir nnirllohitālpa<lb n="2"
/>śo<unclear>pha</unclear>tā ca valīprādurbhbhāvatvakparipoṭanan
nimnadarśanam aṅgulyā<cb/> ca pīḍite bastāviva codakasañcaraṇaṃ pūyasya
prapīḍayaty ekam antam ante cāvapīḍite muhurmuhus to<lb n="3"/>daḥ<add
place="left margin"> la</add><!--some marking character -->
kaṇḍūranunnatatā vyādher upadravaśāntir bhbhaktābhikāṃkṣā ca
pa<cb/>ripakvaliṅgaṃ || </l>
<l xml:id="SS.1.17.6"> kaphajeṣu khalu rogeṣu gambhīrānugatatvād abhighātajeṣu
ca keṣucid asamastam pa<lb n="4"/><add place="left margin"
>kva</add><!-- some marking character -->kvalakṣaṇan dṛṣṭvā
pa<unclear>kva</unclear>m apakvam iti manyamāno bhiṣa<unclear extent="1"
unit="char"/>ham upaiti | <cb/>tatra hi tvaksavarṇṇatā
śītaśo<unclear>pha</unclear>tālparujatāspavac ca ghanatā na tatra moham
upeyāt || </l>
<l xml:id="SS.1.17.7"> bha || </l>
<lb n="5"/>
<l xml:id="SS.1.17.7ab"> āmaṃ vidahya<unclear>mā</unclear>nañ ca samyak pakvañ
ca yo bhiṣak | </l>
<l xml:id="SS.1.17.7cd"> jānīyāt sa bhave<cb/>d vaidyaḥ śeṣās taskaravṛttayaḥ || </l>
<l xml:id="SS.1.17.8ab"> vātād ṛte nāsti rujā na pākaḥ pittādṛte nāsti kaphāc ca
pūyaḥ<gap n="1" unit="char"/> | </l>
<lb n="6"/>
<l xml:id="SS.1.17.8cd"> tasmāt samastāḥ paripākakāle pacanti śophan traya eva
doṣāḥ || </l>
<l xml:id="SS.1.17.8ef"> nartte r<unclear>ū</unclear>jāvātamṛte ca pittaṃ pākaḥ
kaphañ cāpi vinā na pūyaḥ |</l>
<l xml:id="SS.1.17.8gh"> tasmād vipākaṃ paripākakāle prayānti<pb n="35r"/>
śophās tri<unclear>bhi</unclear>r aiva doṣaiḥ | </l>
<l xml:id="SS.1.17.9ab"> kālāntareṇābhyuditaṃ tu pittaṃ kṛtvā
va<unclear>se</unclear> vātaka<unclear>phau</unclear> prasahya<gap n="1"
unit="char"/> | </l>
<l xml:id="SS.1.17.9cd"> pacatyataḥ śoṇitam eva pāko matopareṣāṃ viduṣāṃ
dvitīyaḥ || </l>
<l xml:id="SS.1.17.9ef"> dravyānāñ canda<lb n="2"/>nādīnān dagdhānāṃ svetatā
yathā | </l>
<l xml:id="SS.1.17.9gh"> tadvat pittoṣmaṇādagdhaṃ raktam pū<cb/>yam ihocyate || </l>
<l xml:id="SS.1.17.10"> tatrāmacchede sirāsnāyuvyāpādanaṃ śoṇitātipravṛttir
vvedanāprādurbhbhāvovada<lb n="3"/>raṇam anekopadravadarśanaṃ
kṣatavidradhirvvā bhavati | sa yadā tu<cb/> bhayamohābhyāṃ pakvam apakvam
iti manyamānaś ciram upekṣate vyādhiṃ vaidyaḥ | sa gambhīrānugato<lb n="4"/>
dvāram alabhamānaḥ pūyaḥ svamāsayama<unclear>va</unclear>dāryotsaṅgaṅ kṛtvā
nā<cb/>ḍīñ janayitvā bhavaty asādhyaḥ || </l>
<l xml:id="SS.1.17.11"> bha || </l>
<l xml:id="SS.1.17.11ab"> yaś chinatty āmam ajñānādyaś ca pakvam upekṣate | </l>
<l xml:id="SS.1.17.11cd"> śvapa<unclear extent="1" unit="char"/><lb n="5"
/>cāviva sampaśyet tāvaniścitakāriṇau || </l>
<l xml:id="SS.1.17.12ab"> prā<unclear>k śa</unclear>strakarmmaṇaś ceṣṭaṃ
bhojayedāturambhiṣak | </l>
<l xml:id="SS.1.17.12cd"> pāneyam pāyayet madyaṃ tīkṣṇaṃ yo vedanāsahaṃ || </l>
<l xml:id="SS.1.17.13ab"> na mūrcchatyannasaṃyogā<pb n="35v"/>t mattaḥ śastran
na budhyate | </l>
<l xml:id="SS.1.17.13cd"> tasmād avaśyaṃ bhoktavyaṃ rogeṣūkteṣu karmmaṇi || </l>
<l xml:id="SS.1.17.14ab"> prāṇo hy ābhyantaro nṝṇāṃ bāhyaprāṇaguṇānvitaḥ | </l>
<l xml:id="SS.1.17.14cd"> dhārayaty avirodhena ucchrayaṃ pāñcabhautikam || </l>
<l xml:id="SS.1.17.15ab"> yo<lb n="2"/>hyutthito 'lpo yadi vā mahān
<unclear>s</unclear>yāt kriyāṃ vinā pāka<unclear>mu</unclear>paiti<cb/>
śophaḥ | <add place="left margin"
>la</add><!-- some marking character --></l>
<l xml:id="SS.1.17.15cd"> viśālamūlo viṣamaṃ vidagdhaḥ
<unclear>sa</unclear><del>?</del> kṛcchratāṃ yāty avagāḍhadoṣaḥ || </l>
<l xml:id="SS.1.17.16ab"> ālepaviśrāvana<lb n="3"/>śodhanais tu samyak
prayuktair yadi nopaśāmyet | <add place="left margin"
>hu</add><!-- some marking character --></l>
<l xml:id="SS.1.17.16cd"> śīghraṃ <unclear>vi</unclear>pacye<cb/>t
samamalpamūlaḥ sa<del>n</del> piṇḍitaś copari
<unclear>vā</unclear>lpa<del>ai</del>doṣaḥ || </l>
<l xml:id="SS.1.17.17ab"> kakṣān samāsādya yathā ca vahnir vā<unclear extent="2"
unit="char"/><lb n="4"/>citaḥ sandahati prasahya | </l>
<l xml:id="SS.1.17.17cd"> tathaiva <unclear>pū</unclear>yo
'pyaviniḥ<unclear>sṛ</unclear>to hi māṃ<cb/>saṃ sirā snāyu ca khādatīha
|| </l>
<l xml:id="SS.1.17.18ab"> ādau vimlāpanaṅ kuryā dvitīyamavasecanaṃ | </l>
<l xml:id="SS.1.17.18cd"> tṛtīyam upanāhan tu<unclear extent="1" unit="char"
/><lb n="5"/> caturthīm pāṭanakriyāṃ || </l>
<l xml:id="SS.1.17.19ab"> pañcamaṃ śodhanaṃ vidyāt ṣaṣṭhaṃ ropaṇamiṣyate | </l>
<l xml:id="SS.1.17.19cd"> ete kramā vraṇasyoktā<unclear>s</unclear>
<unclear>sa</unclear>ptamaṃ vaikṛtāpaham iti || ḍoñ || </l>
<trailer/>
</div>
<div n="18" type="adhyāya">
<l xml:id="SS.1.18.1"> athāta ālepanavraṇabandha<pb n="36r"/><gap extent="10"
unit="char"/>vidhim vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.18.2"/>
<l xml:id="SS.1.18.3"> ālepana ādya upakrama eṣa sarvvaśophānāṃ sāmānyataḥ
pradhānatamaś ca | taṃ prati pratirogaṃ vakṣyāmaḥ | </l>
<l xml:id="SS.1.18.4"> tatra pratilomamālimpe<lb n="2"/><unclear extent="8"
unit=" char"/>nnānulomamaḥ | pratilome hi
samyagauṣadha<cb/>ma<unclear>va</unclear>tiṣṭhate | praviśati ca
romakūpaistasya pramāṇam
<unclear>mā<unclear>bhi</unclear>ṣārdracarmmotse</unclear>dham
upadiśanti | </l>
<l xml:id="SS.1.18.5"> na ca śuṣkam u<lb n="3"/><unclear extent="1" unit="char"
/>pekṣitavyam anyatra pīḍayitavyāt | śuṣkam apārthakaṃ rujāka<unclear
extent="1" unit="char"/><cb/>rañ ca bhavati | </l>
<l xml:id="SS.1.18.6"> ālepa pradehayor antaram ālepaḥ śītastanur aviśoṣīvā |
pradehastūṣṇaḥ śīto vā<lb n="4"/> bahaloba<unclear>hva</unclear>viśoṣī ca |
tatra raktapittaprasādakṛd ālepaḥ |<cb/> śodhano ropaṇaśophavedanāpagamaś ca
tasyopabhogaḥ kṣatākṣateṣu yas tu kṣateṣūpayujyate | sa bhū<lb n="5"/>yaḥ
kalka iti saṃjñāṃ labhate | nirudhyālepanasaṃjñā tenāśrāva<cb/>sannirodhau
mṛdu pūtimāṃsāpakarṣaṇam antarddoṣatā śu<del>r</del> vraṇaśuddhiś ca bhavati
| na cā lepanaṃ rātrau prayu<lb n="6"/>ñjīta śaityānuśleṣmaṇaḥ |
ūrddhvavivṛtarāmakūpatvād ūṣmānanireti | </l>
<l xml:id="SS.1.18.7ab"> avidagdheṣu śopheṣu hitam ālepanaṃ bhavet | </l>
<l xml:id="SS.1.18.7cd"> yathāsvaṃ doṣaśamanaṃ<gap n="1" unit="char"/>
dāhakaṇḍūrujāpahaṃ || </l>
<l xml:id="SS.1.18.8ab"/>
<l xml:id="SS.1.18.8cd"/>
<l xml:id="SS.1.18.9ab"> ma<pb n="36v"/>rmmadeśeṣu ye rogā guhyeṣv api sadā
nṛṇāṃ | </l>
<l xml:id="SS.1.18.9cd"> saṃśodhanāya teṣān tu kuryād ālepanaṃ bhiṣak || </l>
<l xml:id="SS.1.18.10ab"/>
<l xml:id="SS.1.18.10cd"/>
<l xml:id="SS.1.18.11"/>
<l xml:id="SS.1.18.12"/>
<l xml:id="SS.1.18.13ab"/>
<l xml:id="SS.1.18.13cd"/>
<l xml:id="SS.1.18.14ab"/>
<l xml:id="SS.1.18.14cd"/>
<l xml:id="SS.1.18.15ab"/>
<l xml:id="SS.1.18.15cd"/>
<l xml:id="SS.1.18.15ef"/>
<l xml:id="SS.1.18.16"> ata ūrddhvaṃ vraṇabandhanadravyāṇy upadekṣyāmaḥ ||
kṣaumakārppāsikāvikadukūlakau<lb n="2"
/>śeyapattaurṇṇācīnapaṭṭacarmmāntarvvalkalalatāvi<unclear>da</unclear>larajju
vā<cb/> lagūlasantānikālohādīny eṣāṃ vyādhiṅ kālañ cāvekṣyopayogaḥ |
pramāṇataś ceṣām ādeśaḥ<gap n="1" unit="char"/> | </l>
<lb n="3"/>
<l xml:id="SS.1.18.17"><add place="left margin">la
bhra</add><!-- some marking characters --> kośadāmasvastikānuvellitaṃ
śākhāsu grīvāme<unclear>ḍhra</unclear>
mūtolī<cb/>maṇḍala<del>m</del><add>s</add>thavikāyamalakakhaṭvācīnavibandhavitānagosphaṇāḥ
pañcāṅgī ceti caturddaśa bandhavi<lb n="4"/>śeṣāḥ | teṣān nāmabhir
evākṛtayaḥ prāyeṇa vyākhyātāḥ || </l>
<l xml:id="SS.1.18.18"> ta<unclear extent="1" unit="char"/><cb/>tra
kośañjaṅghāṅguliparvvasu vi<unclear>da</unclear>dhyāt | dāmamasaṃbādheṅge
sāndhikūrccakastanāntarakarṇṇeṣu sva<lb n="5"/><unclear extent="7"
unit="char"/>stikama <add place="below">nu</add>vellitaṃ śākhāsu
grīvāmeḍhrayon <unclear>mū</unclear><cb/>tolīṃ vṛtteṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthavikā | yamalavraṇābhyāṃ yamalakaṃ | hanuga<lb
n="6"/><gap n="13" unit="char"/>ṇḍaśaṃkheṣu khaṭvām a<unclear>pā</unclear>ṅgayoś cīnaṃ | pṛṣṭhodaroraḥsu vibandhaṃ
<unclear>mū</unclear>rddhni vitāmaṃ | cipukanāmauṣṭhāṃsabastiṣu
go<unclear>ṣpha</unclear>ṇā jatruṇi<pb n="37r"/>
pañcā<unclear>ṅgī</unclear>m iti | yo vā yasmin pradeśe suniviṣṭo
bhavati tattasmin nidadhyāt | </l>
<l xml:id="SS.1.18.19"> yantranam ūrddhamadhastiryak ca bhavati | </l>
<l xml:id="SS.1.18.20"> tatra ghanāṅ kāvalikān datvā
<unclear>cā</unclear>maparikṣepam ṛjum anā<lb n="2"/>viddham asaṅkucitaṃ
mṛdu paṭṭan niveśya badhnīyāt | na ca vraṇasyopa<cb/>ri kuryāt | granthim
ābādhaṅ karoti | </l>
<l xml:id="SS.1.18.21"> athāsya na ca
vike<unclear>śi</unclear>kauṣadhetisnigdhetirūkṣe viṣame vā<lb n="3"/>
kurvvīta | kasmād atisnehāt kledayati | raukṣyāc chinatti
durnyāsta<cb/>vraṇacarmmāvagharṣaṇaṃ karoti | yukta snehatyādāśu rohati | </l>
<l xml:id="SS.1.18.22"> tatra vraṇāyatanaviśeṣād bandhastrividho<lb n="4"/>
bhavati | gāḍha<unclear>s</unclear>samaḥ śithila iti | </l>
<l xml:id="SS.1.18.23ab"/>
<l xml:id="SS.1.18.23cd"/>
<l xml:id="SS.1.18.24"> tatra sphikkukṣivaṃkṣaṇa<cb/>śiraḥ sugāḍhaḥ |
śākhāvadanakarṇṇakaṇṭhameḍhramuṣkapārśvodarora<unclear>smu</unclear>
samaḥ | akṣṇoḥ sandhiṣu ca<unclear extent="1" unit="char"/><lb n="5"/>
śithilaḥ | </l>
<l xml:id="SS.1.18.25"> tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt | samasthāne
śithilaṃ | śithilasthāne naiva śoṇitaduṣṭañ ca || ślaiṣmikaṃ śithilasthāne
samaṃ | samasthāne gāḍhaṃ | <pb n="37v"/>gāḍhasthāne gāḍhataraṃ | vātaduṣṭañ
ca || </l>
<l xml:id="SS.1.18.26"> tatra paittikaṃ grīṣme dvirahne badhnīyāt |
raktopadrutamapyevaṃ | ślaiṣmikaṃ hemante tṛtīye 'hni |
vātopa<unclear>dru</unclear>tamapyevaṃ | evaṃ mūhya baṃdhamvipa<lb n="2"
/>ryayañ ca kurvvīta | </l>
<l xml:id="SS.1.18.27"> samaśithilasthāneṣu gāḍha baṃdhe
vikesi<cb/>kauṣadhanair arthakyaṃ śophavedanāprādurbhbhāvaś ca |
gāḍhasamasthāneṣu <unclear>si</unclear>thila bandhe vikesikauṣadhapa<lb
n="3"/><add place="left margin">la
ñ</add><!-- some marking characters -->tanam pa<add place="top margin"
>ṭṭa</add>sañcārād vraṇava<unclear extent="1" unit="char"/>gharṣaṇañ ca | </l>
<l xml:id="SS.1.18.28"> aviparītabandhe
vedanā<cb/>śāntir a<unclear>sṛ</unclear>kprasādo mārddavañ ca | </l>
<l xml:id="SS.1.18.29"> abadhyamāne
śītavātātaparajovarṣadaṃśamasakamakṣikāpra<unclear extent="1"
unit="char"/><lb n="4"/>bhṛtibhir abhighātaviśeṣair hanyate vraṇaḥ |
vividhavedano<cb/>padrutaś ca duṣṭatām upaiti | ālepanādīni cāsya
viśo<unclear>pa</unclear>m upayānti || </l>
<l xml:id="SS.1.18.30ab"> cūrṇṇitam mathitam bhagnaṃ<lb n="5"/>
viśliṣṭam atipāditaṃ | </l>
<l xml:id="SS.1.18.30cd"> asthisnāyusirācchinnam āśu bandhena rohati || </l>
<l xml:id="SS.1.18.31ab"> sukhañ ca vraṇitaḥ śete sukhaṅ gacchati tiṣṭhati | </l>
<l xml:id="SS.1.18.31cd"> sukha śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ || </l>
<pb n="38r"/>
<l xml:id="SS.1.18.32"> abandhyā pittaraktābhighātanimittā
yadātodadāhavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākā<unclear>t</unclear>
prakuthitaprasīrṇṇamāṃsāś ca bhavanti || </l>
<l xml:id="SS.1.18.33ab"> kuṣṭhinām agnidagdhānāṃ pi<unclear>ṭa</unclear>kā
madhumehi<lb n="2"/>nāṃ | </l>
<l xml:id="SS.1.18.33cd"> karṇṇikāś conduruviṣe viṣajuṣṭavraṇāś ca ye || </l>
<l xml:id="SS.1.18.34ab"> māṃsapā<cb/>ke na badhyante gudapāke ca dāruṇe | </l>
<l xml:id="SS.1.18.34cd"> svabuddhyār vapi vibhajet kṛtyākṛtyeṣu buddhimān || </l>
<l xml:id="SS.1.18.35ab"> doṣan dehañ ca<lb n="3"/> vijñāya
vraṇa<unclear>n</unclear> ś ca vraṇakovidaḥ | </l>
<l xml:id="SS.1.18.35cd">
<unclear>ṛ</unclear>tūñ ca parisaṃkhyāya<gap n="1" unit="char"/> tato
ban<unclear>dhī</unclear>n niveśayediti || ḍoḍa ||</l>
<l xml:id="SS.1.18.36ab"/>
<l xml:id="SS.1.18.36cd"/>
<l xml:id="SS.1.18.37ab"/>
<l xml:id="SS.1.18.37cd"/>
<l xml:id="SS.1.18.38ab"/>
<l xml:id="SS.1.18.38cd"/>
<l xml:id="SS.1.18.39ab"/>
<l xml:id="SS.1.18.39cd"/>
<l xml:id="SS.1.18.40ab"/>
<l xml:id="SS.1.18.40cd"/>
<l xml:id="SS.1.18.41ab"/>
<l xml:id="SS.1.18.41cd"/>
<l xml:id="SS.1.18.42ab"/>
<l xml:id="SS.1.18.42cd"/>
<l xml:id="SS.1.18.43ab"/>
<l xml:id="SS.1.18.43cd"/>
<l xml:id="SS.1.18.44ab"/>
<l xml:id="SS.1.18.44cd"/>
<l xml:id="SS.1.18.45ab"/>
<l xml:id="SS.1.18.45cd"/>
<trailer/>
</div>
<div n="21" type="adhyāya">
<l xml:id="SS.1.21.1"><cb/>|| athāto vraṇapraśnaṃ vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.21.3">vātapittaśleṣmāṇa eva dehe sambhavahetavo bhavanti || tair
evāsyā<lb n="2"/>vyāpanair adhomadhyorddhasanniviṣṭaiḥ śarīram idan
dhāryate| agāram i<cb/>va sthūṇābhir ataś ca tristhūṇam ity āhur ity eke| ta
eva <subst>
<add place="top margin">ca</add>
</subst> vyāpannāḥ pralayahetavo bhavanti tad ebhiḥ śoṇita<lb n="3"
/>caturtthaiḥ sambhavasthitipralayeṣv apy avirahitaṃ śarīram bhavati ||
<cb/></l>
<l xml:id="SS.1.21.4">
<choice>
<abbr type="suspension">bha ||</abbr>
<expan>bhavati cātra ||</expan>
</choice>
</l>
<l xml:id="SS.1.21.4ab"> nartte dehaḥ kaphād asti na ca pittān na mārutāt | </l>
<l xml:id="SS.1.21.4cd">śoṇitād api vā nityan deham etais tu dhāryate ||<lb
n="4"/></l>
<l xml:id="SS.1.21.5">tatra vā gatigandhopādāno dhātuḥ | tapa santāpe | śliṣa
āliṅga<cb/>ne | eṣāṃ kṛdvihitaiḥ pratyayair vvātaṃ pittaṃ śleṣmā iti rūpāṇi
bhavanti || </l>
<l xml:id="SS.1.21.6">teṣāṃ sthānāny ata ūrddhvam vakṣyāmaḥ<lb n="5"/> || tatra
samāsena vāyuḥ śroṇīgudasaṃśrayaḥ | pakvāmāsayamadhyastha<cb/>m pittasya |
āmāsayaḥ śleṣmaṇaḥ || </l>
<l xml:id="SS.1.21.7">ataḥ param pañcadhā vibhajyante | tatra vātasya
vātavyādhike vakṣyāmaḥ | <lb n="6"/>pittasya yakṛtplīhānau hṛdayan dṛṣṭis
tvag iti | pūrvvoktan tu śleṣmaṇas tūrasaḥ kaṇṭhaḥ śiraḥ sandhaya iti ||
etāni khalu doṣasthānāny avyāpannānām bhavanti | pūrvvoktañ ca || </l>
<l xml:id="SS.1.21.8ab">visargā¦<pb n="42r"/><lb n="1"/><gap n="9" unit="char"
/>dānavikṣepaiḥ somasūryānilā yathā | </l>
<l xml:id="SS.1.21.8cd">dhāra<subst>
<add place="top margin">ya</add>
</subst>nti jagaddehaṅ kaphapittānilās tathā || </l>
<l xml:id="SS.1.21.9">tatra jijñāsyate || kim pittavyatirekeṇānyo 'gnirutā<lb
n="2"/>ho pittam evāgnir iti | atrocyate | na khalu
pittavyatir¦<cb/>ekeṇānyo 'gnir upalabhyate | āgneyatvāt pitte
dahanapacanādiṣu pravarttamāno 'gnivad upacā<lb n="3"/>raḥ kriyante
ntaragnir iti | kṣiṇe vāgniguṇe tatsamānadra¦<cb/>vyopayogād ativṛddhe
śītakriyopayogād āgamāc ca paśyāmo na khalu pittavyatirekeṇā<lb n="4"/>nyo
'gnir iti | </l>
<l xml:id="SS.1.21.10">tat tu dṛṣṭahetukena viśeṣeṇa pakvāmāsa¦<cb/>yamadhyasthaṃ
caturvvidham apy annam pacati vivecayati ca doṣarasamūtrapurīṣāṇi |
tatrastham eva cātma<lb n="5"/>śaktyā śeṣāṇām pittasthānānāṃ śarīrasya
cāgnikarmmaṇā¦<cb/>nugrahaṅ karoti | tasmin pitte pācako 'gnir iti saṃjñā ||
yakṛtplīhnoḥ pittan tasmin rañjako gnir i<lb n="6"/>ti saṃjñā sa rasasya
rāgakṛd uktaḥ | yat tu hṛdistham pittan tasmin sādhako 'gnir iti saṃjñā
śobhitaprārthitamanorathasādhanakṛd uktaḥ || yat tu dṛṣṭyām pittaṃ tasminn
ā¦<pb n="42v"/><lb n="1"/>locako 'gnir iti saṃjñā sa rūpagrahaṇe
dhikṛtaḥ || yat tu tvaci pittan tasya bhrājako 'gnir iti saṃjñā
so'bhyaṅgaparisekāvagāhālayanādīnāṃ kriyādravyādīnāṃ pācayitā |||| </l>
<l xml:id="SS.1.21.11ab"><choice>
<abbr type="suspension">bha ||</abbr>
<expan>bhavati cātra ||</expan>
</choice><lb n="2"/> pittaṃ tīkṣṇan dravam pūtinīlam pītan tathaiva ca |</l>
<l xml:id="SS.1.21.11cd">uṣṇaṅ kaṭurasañ cai<cb/>va vidagdha<unclear
reason="ligature unfamiliar to me">n tv a</unclear>mlam iṣyate || </l>
<l xml:id="SS.1.21.12">ata ūrdhvaṃ śleṣmasthānāny anuvyākhyāsyāmaḥ ||
tatrāmāsayaḥ pittāsaya¦<lb n="3"/>syopari tatpratyanīkatvād ūrdhvagatitvāt
tejasaś candra ivādi<cb/>tyasya sa caturvvidhasyāhārasyādhāraḥ sa ca
tatraudakair guṇaiḥ praklinno bhinnasaṃghātas sukhajaro bhavati || </l>
<lb n="4"/>
<l xml:id="SS.1.21.13ab">mādhuryāt picchilatvāc ca prakleditvāt tathaiva ca | </l>
<l xml:id="SS.1.21.13cd">āmāsaye sa<cb/>mbhavati śleṣmā madhuraśītalaḥ || </l>
<l xml:id="SS.1.21.14">sa tatra sthitaḥ svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ
śarīrasyoda<lb n="5"/>kakarmmaṇānugrahaṅ karoti || uraḥsthas tu
trikasandhāraṇam ātma<cb/>vīryyeṇānnarasasahitena hṛdayāvalambanam varaṇañ
ca karoti | kaṇṭha<add place="margin below">stha</add>s tu jihvendriyasya
saumyatvāt<lb n="6"/> 𑑛 samyagrasajñāne vivarttate || śiraḥsthas tu
snehasantarppaṇādhikṛtatvād indriyāṇām ātmavīryyeṇānugrahaṃ karoti ||
sandhisthas tu sandhisaṃśle<pb n="43r"/><lb n="1"/>ṣāt sarvvaṃ
sandhisaṃśleṣāt sarvvasandhyagranuhaṅ karoti || </l>
<l xml:id="SS.1.21.14.1"><choice>
<abbr type="suspension">bhavati ||</abbr>
<expan>bhavati cātra ||</expan>
</choice></l>
<l xml:id="SS.1.21.15ab">śleṣmā śveto guru snigdhaḥ picchilaḥ śīta eva ca | </l>
<l xml:id="SS.1.21.15cd">madhuraś cāvidagdhaḥ syād vidagdho lavaṇaḥ smṛtaḥ || </l>
<l xml:id="SS.1.21.16">śoṇitasthānaprāgabhihi<lb n="2"/>taṃ |</l>
<l xml:id="SS.1.21.17ab">anuṣṇaśītam madhuraṃ snigdhaṃ raktañ ca varṇataḥ | </l>
<l xml:id="SS.1.21.17cd">śoṇitaṅ gu<cb/>ru visraṃ syād vidāhaś cāsya pittavat || </l>
<l xml:id="SS.1.21.18">etāni khalu doṣasthānāny atra sañcīyante doṣāḥ | prāk
sañcaya¦<lb n="3"/>hetur uktaḥ || sañcitānāṃ khalu doṣāṇāṃ
stabdhapūrṇṇakoṣṭhatā pī<cb/>tāvabhāsatā mandoṣmatā cāṅgānāṃ gauravam
ālasyañ ceti liṅgāni bhavanti | tatra prathamaḥ kriyākāla<lb n="4"/>ḥ || </l>
<l xml:id="SS.1.21.19">ata ūrdhvam prakopakāraṇāni vakṣyāmaḥ | tatra
balavadvigrahātivyavāyavyāyāmapratapanapradhāvanābhighātalaṅghanaplavanaprataraṇajāgaraṇahayagajaratha<lb
n="5"
/>prayāṇātikaṭukakaṣāyatiktalaghurūkṣaśītavīryyaśuṣkaśākavallūrakoradūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇuniṣpāvānaśanavātamūtrapurīṣaśu<pb
n="43v"/><lb n="1"/>kravathūdgāraccharddibāṣpavegavighātādibhir
vviśeṣair vvāyuḥ prakopam āpadyate || </l>
<l xml:id="SS.1.21.20ab">sa śītābhraprayāteṣu gharmmārtte ca viśeṣataḥ | </l>
<l xml:id="SS.1.21.20cd"> pratyūṣasy aparāhṇe ca jīrṇṇānte ca <add place="top
margin">pra</add>kupyati || </l>
<l xml:id="SS.1.21.21">krodhaśo<lb n="2"
/>kabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇo<cb/>ṣṇatīkṣṇarūkṣalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitaśākavarāhamatsyājāvi<lb
n="3"/>kamāṃsadadhimastutakrasauvīrakasurāmlaphalakaṭvaraprabhṛtibhi<subst>
<del rend="erased">ḥ</del>
</subst><cb/>r vviśeṣaiḥ pittam prakopam āpadyate || </l>
<l xml:id="SS.1.21.22ab">taduṣṇe voṣṇakāle ca ghanānte ca viṣeśataḥ | </l>
<l xml:id="SS.1.21.22cd">madhyāhne cārddharātre ca¦ <lb n="4"/>jīryyaty anne ca
kupyati || </l>
<l xml:id="SS.1.21.23"> divāsvapno
vyāyāmālasyamadhurāmlalavaṇa<cb/>snigdhaśīta<add place="margin bottom"
>guru</add>picchilābhiṣyandihāyanakayavanaiṣadhotkaṭamāṣagodhūmatilapiṣṭavikṛtadugdhadadhi<lb
n="5"
/>kṛśarapāyasekṣuvikārānūpodakamāṃsavasābisamṛṇālakaserukaśṛṅgāṭakamadhuravallīphalasamasanādhyaśanaprabhṛtibhir
vviśeṣaiḥ śleṣmā prakopam āpadyate || </l>
<l xml:id="SS.1.21.24ab">sa śīte śīta<pb n="44r"/><lb n="1"/>kāle ca vasante ca
viśeṣataḥ | </l>
<l xml:id="SS.1.21.24cd">pūrvvāhṇe ca pradoṣe ca bhuktamātre prakupyati || </l>
<l xml:id="SS.1.21.25">pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhiś
cāhārair ddivāsvapnakrodhānalātapaśramābhighātā<lb n="2"
/>jīrṇṇaviruddhādhyaśanaprabhṛtibhir vviśeṣair raktam prakopam āpadyate<cb/>
|| </l>
<l xml:id="SS.1.21.26ab">yasmād raktam vinā doṣair nna kadācit prakupyati | </l>
<l xml:id="SS.1.21.26cd">tasmāt tasya yathādoṣaṅ kālam vidyāt prakopanaiḥ || </l>
<lb n="3"/>
<l xml:id="SS.1.21.27">teṣān tu prakopāt
koṣṭhatodasañcaraṇāmlīkādāhapipāsānnadveṣa<cb/>hṛdayotkledā bhavanti | tatra
dvitīyaḥ kriyākālaḥ || </l>
<l xml:id="SS.1.21.28">ata ūrdhvam prasaraṃ vakṣyāmaḥ | teṣām ebhir ātaṅkavi<lb
n="4"/>śeṣaiḥ prakupitānām piṣṭakiṇvodakasamavāya ivābhyudgatā<cb/>nām
prasaro bhavati | teṣām vāyur ggatimattvāt prasaraṇahetuḥ | saty apy
ācaitanye sa hi rajobhūyiṣṭhaḥ | ra<lb n="5"/>jaś ca pravarttakam bhāvānām
yathā mahānudakasañcayo 'tipravṛddhatvāt | setum avadā<unclear
reason="unfamiliar ligature">ry</unclear>āparair udakair vvyāmiśraḥ
sarvvataḥ pradhāvaty evan doṣāḥ | 𑑛 <pb n="44v"/><lb n="1"/>ekaikaśo
dvandvaśaḥ samastāḥ śoṇitasahitā vā tatra vātaḥ pittaṃ śleṣmā śoṇitaṃ | 𑑛
<lb n="2"/> vātapitte | vātaśleṣmāṇau | pittaśleṣmāṇau | vātaśoṇite |<subst>
<del rend="erased">pittaśoṇi</del>
</subst><cb/> pittaśoṇite | śleṣmaśoṇite | vātapittaśoṇitāni |
vātaśleṣmaśoṇitāni | pittaśleṣmaśo<lb n="3"/>ṇitāni | vātapittakaphāḥ |
vātapitta<unclear reason="crossed out">kapha</unclear>śoṇitānīti | <cb/>
evam pañcadaśadhā prasaranti || </l>
<l xml:id="SS.1.21.29ab">kṛtsne 'rdhe 'vayave cāpi dehasya kupito bhṛśam | </l>
<l xml:id="SS.1.21.29cd">doṣo vikāram bhajate me<lb n="4"/>gho vṛṣṭim ivāmbare
|| </l>
<l xml:id="SS.1.21.30ab">nātyarthaṅ kupitaś cāpi līno mārggeṣu ti¦<cb/>ṣṭhati | </l>
<l xml:id="SS.1.21.30cd">niḥpratyanīkaḥ kālena hetum āsādya kupyati || </l>
<l xml:id="SS.1.21.31">tatra vāyoḥ pittasthānagatasya pittavat kri<lb n="5"/>yā
| pittasya ca kaphasthānagatasya kaphavat | kaphasya ca vātasthānagatasya
vātavat kriyāvibhāgaḥ || </l>
<l xml:id="SS.1.21.32"> evam prakṣubhitānām prasaratām vimārggagamanam āṭopo
dhūmāyanam arocaka<pb n="45r"/><lb n="1"/>ś charddir iti liṅgāni bhavanti |
tatra tṛtīyaḥ kriyākālaḥ || </l>
<l xml:id="SS.1.21.33">ata ūrddhvasthānasaṃśrayaṃ vakṣyāmaḥ | evaṃ khalu
prasṛtas tām̐s tāñ charīrapradeśān āgamya tāṃs tān vyādhīñ janayanti | tam
prati prati<lb n="2"/>rogam vakṣyāmaḥ | ye doṣās te 'dhaḥ sanniveśaṅ
kurvvanti te gulmavṛddhyu<cb/>darāgnisaṅgānāhavisūcikātīsāraprabhṛtīn
janayanti | bastigatāḥ pramehāśmarīmūtrāghātamū<lb n="3"/>tradoṣaprabhṛtīn
|| gudagatās tu bhagandarārśaḥprabhṛtīn || meḍhragatā<cb/>s tu
parivarttikāpadaṃśaśūkadoṣaprabhṛtīn || vṛṣaṇagatā vṛṣaṇavṛddhīn ||
ūrddhvajatrugatā ūrddhvagā ga<lb n="4"/>lagaṇḍāpacīprabhṛtīn ||
tvaṅmānsaśoṇitagatāḥ kṣudrarogān<cb/> kuṣṭhādīn visarppām̐ś ca || māṃsagatā
granthyapacyarbbudagalagaṇḍālajīprabhṛtīn || asthigatā vidra<lb n="5"
/>dhyanuśayīprabhṛtīn || pādagatāḥ ślīpadavātaśoṇitaprabhṛtī<cb/>n ||
sarvvagatāḥ | jvaraśukradoṣasarvvāṅgarogaprabhṛtīn || evam anyeṣv api
sthāneṣu rogānāṃ doṣasanni<lb n="6"/>veśañ jānīyāt || teṣām evam
abhisanniviṣṭānām pūrvvarūpaprādurbbhāvo bhavati | tatra caturthaḥ
kriyākālaḥ || </l>
<l xml:id="SS.1.21.34">ata ūrdhvam vyādhidarśanam vakṣyāmaḥ ||
śophārbbudagranthividradhivisarppādī<pb n="45v"/><lb n="1"/>nāṃ
pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāñ ca | tatra pañcamaḥ kriyākālaḥ || </l>
<l xml:id="SS.1.21.35">ata ūrddhvam asyāvadīrṇṇasya vraṇabhāvam āpannasya
ṣaṣṭhaḥ kriyākālaḥ || jvarātīsāraprabhṛtīnāñ ca dī<lb n="2"
/>rghakālānubaddhaḥ | tatrāpratikriyamāṇo 'sādhyatām upaiti || </l>
<l xml:id="SS.1.21.36">
<choice>
<abbr type="suspension">bhava<cb/>ti ||</abbr>
<expan>bhavati cātra ||</expan>
</choice>
</l>
<l xml:id="SS.1.21.36ab">sañcayañ ca prakopañ ca prasaraṃ sthānasaṃśrayaṃ | </l>
<l xml:id="SS.1.21.36cd">vyaktim bhedañ ca yo vetti doṣāṇāṃ sa bhaved bhiṣa<lb
n="3"/>k || </l>
<l xml:id="SS.1.21.37ab">sañcaye 'pahṛtā doṣā labhante nottarā gatīḥ | </l>
<l xml:id="SS.1.21.37cd">te tūttarāsu ga<cb/>tiṣu bhavanti balavattarāḥ || </l>
<l xml:id="SS.1.21.38ab">sarvvair bbhāvais tribhir vvāpi dvābhyām ekena vā punaḥ
| </l>
<l xml:id="SS.1.21.38cd">saṃsarge kupitaḥ kruddha <del rend="erased">ḥ</del>
ṃ<lb n="4"/> doṣan doṣo 'nudhāvati || </l>
<l xml:id="SS.1.21.39ab">saṃsargge yo garīyān syād upakramya sa vai<cb/> bhavet
| </l>
<l xml:id="SS.1.21.39cd">śeṣadoṣāvirodhena sannipāte tathaiva ca || </l>
<l xml:id="SS.1.21.40ab">vraṇe tu yasmād rūḍhe 'pi vraṇavastu na naśyati | </l>
<l xml:id="SS.1.21.40cd"><lb n="5"/>ādehadhāraṇāj jantor vvraṇas tasmān
nirucyata iti || 21 ||</l>
</div>
<div n="22" type="adhyāya">
<milestone n="45v" unit="folio"/>
<l xml:id="SS.1.22.1">athāto vraṇāśrāvavijñānīyam vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.22.2"/>
<l xml:id="SS.1.22.3">tvaṅmāṃsasirāsnāyvasthisandhi<lb n="6"/>koṣṭhamarmmāṇy
aṣṭau vraṇavastūni bhavanti | atra sarvvavraṇasanniveśaḥ || </l>
<l xml:id="SS.1.22.4">tatrādyaikavastusanniveśī tvagbhedī vraṇaḥ sūpacaro
bhavati | śeṣās tv āsrāvā vijñeyāḥ | ya evam uttiṣṭha<pb n="46r"/><lb n="1"
/>nty avadīvyante ca | </l>
<l xml:id="SS.1.22.5">āyataś caturasro vṛttas tripuṭaka iti vraṇākṛtisamāsaḥ |
viśeṣatas tu vikṛtākṛtayo durupakramā bhavanti || </l>
<l xml:id="SS.1.22.6">sarvva eva vraṇāḥ kṣipraṃ saṃrohanty ātmava<lb n="2"/>tāṃ
subhiṣagbhiś copakrāntāḥ | anātmavatām ajñaiś copakrāntā<cb/>ḥ praduṣyanti
pravṛddhatvād doṣāṇāṃ | </l>
<l xml:id="SS.1.22.7">tatrātisamvṛto vivṛtaḥ kaṭhino 'timātram atimṛdur
utsanno<lb n="3"/>vasannaḥ | śīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādivarṇṇeṣv
apy artha<cb/>varṇṇaḥ pūtimāṃsasirāsnāyupratipūrṇṇaḥ pūtipūyāśrāvī ūnmārgy
utsaṅgy amanojñadarśanagandhotya<lb n="4"/>rthavedanāvān
dāhapākarāgakaṇḍūśophapiṭakopadruto 'tya<cb/>rthaduṣṭaśoṇitasrāvī
dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni | tatra doṣocchrayam avekṣya
yathā<lb n="5"/>svam prakurvvīta || </l>
<l xml:id="SS.1.22.8">atha sarvvāsrāvām vakṣyāmaḥ | tatra ghṛṣṭāsu jhinnāsu vā
tvakṣu tvaksphuṭite bhinne 'vadārite vā salilaprakāśo bhavaty āsrāvaḥ |
kiñcid visraḥ pītāvabhāsaś ca | <pb n="46v"/><lb n="1"/>māṃsagate tu sarppiḥ
prakāśaḥ sāndraḥ svetaḥ picchilaś ca || sirāgatas tu sadyaś chinnāsu sirāsu
raktātipravṛttiḥ pakvāsu ca toyanāḍībhir ivāgamanaṃ pūyasya āśrāvaś cā<lb
n="2"/>tra tanur vvicchinnaḥ sapheno vasāpratimaḥ saraktaś ca |
snāyugata<cb/>s tu snigdho ghanaḥ siṃghāṇakapratimaḥ saraktaś ca ||
asthigatas tu asthiny abhihate sphuṭite bhinnevadā<lb n="3"/>rite vā
doṣabhakṣitatvāc chuktidhautam ivābhāti asthinissā<cb/>raś ca bhavati |
āśrāvaś cātra tanur vvicchinnaḥ picchilo 'valambī sarudhirotmathitaś ca¦ <lb
n="5"/>bhavati | koṣṭhagatas tu mūtrapurīṣapūyarudhirodakāni sravati |
marmmagatas tu nocyate tvagādiṣv evāvaruddhatvāt || </l>
<l xml:id="SS.1.22.9"/>
<l xml:id="SS.1.22.9ab"/>
<l xml:id="SS.1.22.9cd"/>
<l xml:id="SS.1.22.10ab"/>
<l xml:id="SS.1.22.10cd"/>
<l xml:id="SS.1.22.11"> atha sarvvavraṇavedanām vakṣyāmaḥ ||
todanabhedanacchedanatāḍa¦<pb n="47r"/><lb n="1"
/>nāvamanthanāyāmanavikṣepaṇacumucumāyananirddarśanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapanākuñcanāṅku<lb
n="2"/>sikāḥ sambhavanti || vividhā vā yatra muhurmmuhur vvedanā
āgacchanti ta<cb/>m vātikam iti vindyāt | ūṣācoṣaparidāhadhūmāyanāni
yatrāṅgārāvakīrṇṇam iva vedanā sarujan tīkṣṇa<lb n="3"/>sampātipacyate |
yatra coṣmābhir vvṛddhir bbhavati kṣate kṣārāvasiktava<cb/>c ca yatra
vedanāviśeṣā ghotātam paittikam iti vindyāt | pittavad raktasamutthañ
jānīyāt | viśeṣo rakta<lb n="4"/>do raktasrāvaś ca bhavati | kaṇḍūrgurutvaṃ
suptatā svedo 'lpavedanatvaṃ sta<cb/>mbhaḥ śaityañ ca yatra taṃ ślaiṣmikam
iti vindyāt | yatra sarvvavedanāsamutpattis taṃ sānnipātikam iti viṃ<lb
n="5"/>dyāt || </l>
<l xml:id="SS.1.22.12">ata ūrddhvaṃ sarvvavarṇṇam vakṣyāmaḥ |
bhasmakapotāsthivarṇṇaḥ paru¦ṣo 'ruṇavarṇṇaḥ kṛṣṇa iti mārutajasya | nīlaḥ
śyāvo haritaḥ pītaḥ kṛṣṇo raktaḥ piṅgala iti pittara¦<lb n="6"
/>ktasamutthayoḥ | śvetaḥ snigdhaḥ pāṇḍur iti śleṣmajasya |
sarvvavarṇṇopetaḥ sānnipātikaḥ || </l>
<l xml:id="SS.1.22.13">bhavati cātra ślokaḥ | </l>
<l xml:id="SS.1.22.13ab">na kevalam vraṇeṣūkto vedanāvarṇṇasaṅgrahaḥ | </l>
<l xml:id="SS.1.22.13cd">sarvvaśophavikāre<pb n="47v"/><lb n="1"/>ṣu vraṇaval
lakṣayed bhiṣag iti || 22 || </l>
</div>
<!-- end of chapter 22 of sūtrasthāna-->
<div n="23" type="adhyāya">
<milestone n="47v" unit="folio"/>
<l xml:id="SS.1.23.1"> athātaḥ kṛtyākṛtyavidhiṃ vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.23.2"/>
<l xml:id="SS.1.23.3"> tatra vayaḥsthānān dṛḍhānām prāṇavatāṃ satvavatām
ātmavatāñ ca sucikitsyā vraṇā bhavanti || <lb n="2"/>ekaikasmin vā puruṣe
yatraitad guṇapañcakam bhavati | tasya khalu sā<cb/>dhanīyatamāḥ | tatra
vayaḥsthānām pratyagradhātutvād āśu vraṇasaṃroho bhavati | dṛḍhānāṃ
sthirabahumāṃsatvā<lb n="3"/>c chastram avacāryamāṇaṃ sirāsnāyvādīn
viśeṣān na prāpnoti prāṇa<cb/>vatām vedanābhighātāhārayantraṇādibhir nna
glānir bbhavati | satvavatān dāruṇair api kriyāviśeṣair nna vyathā bha<lb
n="4"/>vati | ātmavatām punar mmitāhāravihārādibhir upadeśair
nnānya¦<cb/>thā matiḥ pravarttate | sarvvañ caiṣāṃ sādhur bbhavati | tasmād
eṣāṃ sukhasādhanīyatamāḥ || </l>
<l xml:id="SS.1.23.4"> ta eva viparītaguṇāḥ | <lb n="5"
/>vṛddhakṛṣālpaprāṇabhīruṣv anātmavatsu ca draṣṭavyāḥ || </l>
<l xml:id="SS.1.23.5">
sphikpāyu¦<cb/>prajananalalāṭagaṇḍauṣṭhaphalakoṣodarajatrumukhābhyantarasaṃsthāḥ
sukharopaṇīyā vraṇāḥ || </l>
<l xml:id="SS.1.23.6"> akṣidanta<lb n="6"
/>nāsāapāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣistanakakṣasandhibhāgagatāḥ
saphenapūyānilaraktavāhinontaḥśalyāś ca duścikitsyāḥ ||
romāntopanakhamanmajaṅghāsthi<pb n="48r"/><lb n="1"/>saṃśritāś ca
bhagandaram api cāntarmmukhaṃ sevanīka<unclear confidence="0"
reason="eccentric_ductus">kcu</unclear>pasthasaṃśritam iti || </l>
<l xml:id="SS.1.23.7ab">kuṣṭhinām viṣajuṣṭānāṃ śoṣiṇām madhumehinām | </l>
<l xml:id="SS.1.23.7cd"> vraṇāḥ 𑑛 <lb n="2"/>kṛcchreṇa sidhyanti yeṣāñ cāpi
vraṇe vraṇāḥ || </l>
<l xml:id="SS.1.23.8">
avapāṭikā<cb/>niruddhaprakāsasanniruddhagudajaṭharagranthikṣatakrimayaḥ
pratiśyāyajāḥ koṣṭhajāś ca<metamark function="filling" style="conspicuous
filling sign">ஐ</metamark>
<lb n="3"/>tvagdoṣiṇām pramehiṇām vā ye pratikṣateṣu dṛśyante śarkka<cb/>rā
sikatāmehī vātakuṇḍālikāṣṭhīlā dantaśarkkaropakuśakaṇṭhakāśālūkaniṣkoṣaṇa<lb
n="4"/>dūṣitā dantaveṣṭā visarppāsthikṣatoraḥkṣatayaś ca yā¦<cb/>pyāḥ || </l>
<l xml:id="SS.1.23.9ab"><choice>
<abbr type="suspension">|| bha ||</abbr>
<expan>|| bhavanti cātra ||</expan>
</choice> sādhyā yāpyatvam āyānti yāpyāś cāsādhyatām iyuḥ | </l>
<l xml:id="SS.1.23.9cd">asādhyāś cādaduḥ prā<lb n="5"/>ṇān narāṇām akriyāvatāṃ
|| </l>
<l xml:id="SS.1.23.10ab">evaṃ yāpyam vijānīyāt kriyā <cb/>dhārayate hitaṃ | </l>
<l xml:id="SS.1.23.10cd">kriyāyān tu nivṛttāyāṃ sadya eva vinaśyati || </l>
<l xml:id="SS.1.23.11ab">prāptā kriyā dhārayate yāpya<lb n="6"/>vyādhitam āturaṃ
| </l>
<l xml:id="SS.1.23.11cd"> prapatantam ivāgāram viṣkambhaḥ sādhu yojitaḥ ||
<caesura/>
kriyāyān tu nivṛttāyāṃ sadya eva vinaśyati |
<caesura/>
viṣkambhapatanād yadvad gṛhasya patanaṃ dhruvaṃ || </l>
<l xml:id="SS.1.23.12"><pb n="48v"/><lb n="1"/> ata ūrddhvam asādhyān
padekṣyāmaḥ || māṃsapiṇḍ<subst>
<del rend="erase">o</del>
<add>a</add>
</subst>vad udgatāḥ prasekinontaḥpūyā vedanāvantaḥ | aśvāpānavad
udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad udgatāḥ | mṛdumāṃsapra<lb n="2"
/>rohāḥ | apare duṣṭarudhirāśrāviṇaḥ | tantupicchilāsrāviṇo<cb/> vā
madhyonnatāḥ | kecid avasannaśuṣiraparyantāḥ | śaṇatūlavat snāyujālavanto
durddarśanāḥ | <lb n="3"/>vasāmedomajjāmastuluṅgāśrāviṇaś ca | doṣasamutthā
<unclear reason="eccentric_ductus"
>pī</unclear>tāsitamūtrapurīṣavātavāhinaś ca koṣṭhaprāptāḥ | ta evobhayato
bhāgaṃ vraṇamukheṣu pūyaraktanirvvāhi<lb n="4"/>ṇaḥ kṣīṇamāṃsānāñ ca
sarvvato gatayas tv aṇumukhān māṃsabudbuda<cb/>vantaḥ saśabdavātavāhinaś ca
śiraḥkaṇṭhasthāḥ | kṣīṇamāṃsānāñ ca pūyarudhiranirvvāpinaḥ | <lb n="5"
/>arocakāvipākakāsaśvāsopadravayuktāḥ | bhinne ca śira<cb/>ḥkapāla yatra
mastuluṅgadarśanan tridoṣaliṅgaprādurbhāvaḥ | kāsaśvāsau vā yasyeti ||
<metamark function="filling" style="conspicuous filling sign"
>[conspicuous filling sign]</metamark></l>
<l xml:id="SS.1.23.13"> bhavanti cātra ślokāḥ || </l>
<l xml:id="SS.1.23.13ab"> vasāmedo 'tha majjānam mastuluṅgañ ca yaḥ sravet | </l>
<l xml:id="SS.1.23.13cd"> āgantujo vraṇaḥ sidhyen na sidhyed doṣasambhavaḥ || 𑑛 </l>
<l xml:id="SS.1.23.14ab"><pb n="49r"/><lb n="1"/> amarmmopahite deśe
sirāsaṃdhyasthivarjjite | </l>
<l xml:id="SS.1.23.14cd"> vikāro yo 'nuparyeti tad asādhyasya lakṣaṇaṃ || </l>
<l xml:id="SS.1.23.15ab"> krameṇopacayaṃ prāpto 𑑛 <lb n="2"/>dhātūn anugataḥ
śanaiḥ | </l>
<l xml:id="SS.1.23.15cd"> na śakyam unmūlayituṃ vṛddho vṛkṣa ivā<cb/>mayaḥ || </l>
<l xml:id="SS.1.23.16ab"> sa sthiratvān mahattvāc ca dhātvanukramaṇena ca | </l>
<l xml:id="SS.1.23.16cd"> nihantyauṣadhavīryāṇi balavattvāt tathaiva ca || </l>
<l xml:id="SS.1.23.17ab"><lb n="3"/> ato yo viparītaḥ syāt sukhasādhyaḥ sa
ucyate | </l>
<l xml:id="SS.1.23.17cd"> abaddhamūlaḥ <cb/>kṣupako yadvad utpāṭane sukhaṃ || </l>
<l xml:id="SS.1.23.18ab"> tribhir ddoṣair anākrāntaḥ śyāvauṣṭhaḥ piḍakī samaḥ | </l>
<l xml:id="SS.1.23.18cd"> avedano nirā¦<lb n="4"/>srāvo vraṇaḥ śuddha iti smṛtaḥ
|| </l>
<l xml:id="SS.1.23.19ab"> kapotavarṇṇapratimo yasyānte <cb/>kledavarjjitāḥ || </l>
<l xml:id="SS.1.23.19cd"> sthirāś ca piṭakāvanto rohatīti tam ādiśet || </l>
<l xml:id="SS.1.23.20ab"> rūḍhavarmmāṇam agranthim aśūnam a<lb n="5"/>rujam
vraṇaṃ | </l>
<l xml:id="SS.1.23.20cd"> tvaksavarṇṇaṃ samatalaṃ samyag rūḍham vinirddiśet || </l>
<l xml:id="SS.1.23.21ab"> doṣaprakopād vyāyāmād abhighātād ajīrṇṇataḥ | </l>
<l xml:id="SS.1.23.21cd"> harṣāt krodhād bhayād vāpi vraṇo rūḍho 'pi dīryate ||
23 || </l>
</div>
<!-- end of chapter 23 of Sūtrasthāna-->
<div n="24" type="adhyāya">
<milestone n="49r6" unit="folio"/>
<l xml:id="SS.1.24.1"> athāto vyādhisamuddeśīyam vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.24.2"/>
<l xml:id="SS.1.24.3"> dvividhā vyādhayaḥ | śastrasādhyāḥ snehādikriyāsādhyāś ca
| tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate | <pb n="49v"/><lb
n="1"/>snehādisādhyeṣu śastrakarmma na kriyate || </l>
<l xml:id="SS.1.24.4"> asmim̐s tu śāstre sarvvatra sāmānyāt | sarvveṣāṃ
vyādhīnāṃ yathāsthaulyenāvarodhaḥ kriyate | prāg abhihitaṃ tadduḥkhasaṃyogād
vyādhir iti | tac ca <lb n="2"/>duḥkhan trividhaṃ | ādhyātmikam
ādhibhautikam ādhidaivikam i<cb/>ti | tac ca duḥkhaṃ saptavidhe vyādhāv
upanipatati | saptavidhās tu vyādhayaḥ | tadyathā ādibalapravṛttāḥ | <lb
n="3"/>janmabalapravṛttāḥ | doṣabalapravṛttāḥ | kālabalapravṛttā<cb/>ḥ |
saṃghātabalapravṛttāḥ | daivabalapravṛttāḥ | svabhāvabalapravṛttāś ceti || </l>
<l xml:id="SS.1.24.5"> tatrādibalapravṛttā <lb n="4"/> śukraśoṇitadoṣānvayāḥ |
kuṣṭhārśaḥprabhṛtayaḥ | tepi dvivi<cb/>dhā mātṛjā pitṛjāś ca |
janmabalapravṛttā nāma | ye mātur apacārāt paṅgujaḍajātyandhamūka¦<lb n="5"
/>vadhiramirmmiṇavāmanaprabhṛtayo jāyante | te dvividhā rasa¦<cb/>kṛtā
dauhṛdāpacārakṛtāś ca || doṣabalapravṛttā nāma | ya ātaṅkāpacārakṛtās ta
dvividhāḥ śā<lb n="6"/>rīrā mānasāś ca || kālabalapravṛttā nāma | ye
śītoṣṇavātavarṣaprabhṛtibhiḥ samutpannās tepi dvividhā 𑑛 <pb n="50r"/><lb
n="1"/>vyāpannā avyāpannāś ca ||</l>
<l xml:id="SS.1.24.6"> saṃghātabalapravṛttā nāma | ya āgantava ādhibhautikās ta
dvividhāḥ | durbbalasya balavadvigrahāc chastrādikṛtāś ca || </l>
<l xml:id="SS.1.24.7"> daivabalapravṛttā nāma | ya aupa<lb n="1"/>sarggā
dvividhāḥ | abhicārābhiśāpābhiṣaṅgajāḥ || svabhā<cb/>vabalapravṛttā nāma |
kṣutpipāsājarāmṛtyunidrāprabhṛtaya iti | tepi dvividhā raktakṛtā <lb n="3"
/>araktakṛtāś ca | raktakṛtaḥ kālakṛtaḥ | araktakṛtaḥ | <cb/>akālakṛtaḥ ||
atra sarvvavyādhyuparodhaḥ || </l>
<l xml:id="SS.1.24.8"> sarvveṣāñ ca vyādhīnām vātapittaśleṣmāṇa eva mū¦<lb n="4"
/>laṃ | talliṅgatvād dṛṣṭaphalatvād āgamāc ca paśyāmaḥ | yath⦠<cb/>hi
kṛtsnaṃ vikārajātam vaisvarūpyeṇa vyavasthitaṃ satvarajastamāṃsy avyatiricya
varttante | <lb n="5"/>evam eva kṛtsnam vikārajātaṃ vaiśvarūpyeṇāvasthitam
avya<cb/>tiricya vātapittaśleṣmāṇo varttante doṣadhātumalasaṃsarggād āya<add
place="bottom margin" rend="kākapada"
>ta<metamark>2</metamark></add>naviśeṣān nimitta¦<lb n="6"/>taś caiṣām
vikalpo bhavati | doṣadūṣiteṣv atyarthañ ca dhātuṣu jijñāsā bhavati |
rasajoyaṃ raktajoyaṃ māṃsajoyaṃ medojoyaṃ asthijoyaṃ majjājoyaṃ śukrajoyam
vyādhi¦<pb n="50v"/>r iti || </l>
<l xml:id="SS.1.24.9">
aśraddhārocakapipāsāṅgamarddajvarahṛllāsātṛptigauravapāṇḍurogasrotorodhakārśyavairasyāṅgasādāḥ
| akālapalitatimiradarśanarasadoṣajā vikā<lb n="2"/>rāḥ
kuṣṭhavisarppapiṭakās tilakālakanacchavyaṅgamasaka<cb/>nīlikākoṭhaplīhagulmavidradhyarśo'rbbudāsṛgdararaktapitt<subst>
<del rend="erase">i</del>
<add>a</add>
</subst>prabhṛtayo raktadoṣāt | gudamukha<lb n="3"/>meḍhrapākāś
cādhimāṃsārbbudārśo'pajihvāpa<unclear confidence="0.9"
reason="eccentric_ductus"
>ku</unclear>śagalaśuṇḍi¦<cb/>kāmāṃsasaṃghātoṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo
māṃsadoṣāt || granthivṛddhigalagaṇḍā<lb n="4"
/>rbbudoṣṭhaprakopamadhumehātisthaulyaprabhṛtayo medodoṣāt |
<cb/>adhyasthidantāsthitodaśūlādayo'sthidoṣāt ||
tamodarśamūrcchābhramapārśvagauravahṛcchūla<lb n="6"
/>sthūlamūlorujambheti | majjadoṣāt | klaibyam apraharṣaś ca śu<cb/>kradoṣāt
| tvagdoṣaḥ saṅgo'tipravṛttir vvā malānām malāyata<add place="bottom margin"
>na<metamark>3</metamark></add>doṣāt || indriyāṇām ayathā <lb n="6"
/>pravṛttir apravṛttir vvā indriyāyatanadoṣād ity eṣa samāso
vistaranimittāni caiṣām pratirogam vakṣyāmaḥ || </l>
<l xml:id="SS.1.24.10">
<choice>
<abbr type="suspension">bha ||</abbr>
<expan>bhavati cātra ||</expan>
</choice>
</l>
<l xml:id="SS.1.24.10ab"> kupitānāṃ hi doṣāṇāṃ śarīre paridhā<pb n="51r"/><lb
n="1"/><metamark>𑑛</metamark>vat<add>ā</add>m | </l>
<l xml:id="SS.1.24.10cd"> yatra saṅgāḥ savaiguṇyād vyādhis tatropajāyate || </l>
<l xml:id="SS.1.24.11">bhūyo'<add place="top margin" rend="kākapada">tra</add>
jijñāsyate | kim vātapittaśleṣmāṇāṃ jvarātīsārādīnāñ ca <lb n="2"/>nityaṃ
saṃśleṣaḥ paricchedo veti | yadi nityaṃ saṃśleṣaḥ syān¦ ni<cb/>tyāturā eva
sarvvaprāṇinaḥ syuḥ | athāpy anyathābhāvo vātādīnāṃ jvarādīnāñ cānyatra
varttamānasyā<lb n="3"/>nyasya liṅgan na bhavatīti kṛtvā vātādayo
jvarādīnām mūlā¦<cb/>nīti tan na || atrocyate || doṣān pratyākhyāya
jvarādayo na bhavanti || atha ca nityaṃ sambandhaḥ | yathā <lb n="4"/>hi
vidyudvātāśanivarṣaṇyākāsa<metamark function="unknown" place="above sa"
>̅</metamark>m pratyākhyāya na bhavanti | sa¦<cb/>ty apy ākāśe kadācic
ca na bhavanti | atha ca nimittato bhavanti | taraṅgabudbudādayaś
codakaviśe<lb n="5"/>ṣāḥ | evam vātādīnāñ jvarādīnāñ ca na nityasaṃśleṣo
na vicche<cb/>daḥ śāśvatikaḥ | atha ca nimittatas tebhya evotpattir iti || </l>
<l xml:id="SS.1.24.12"/>
<l xml:id="SS.1.24.12ab"> vikāram parimāṇañ ca saṃkhyā cai<lb n="6"/>ṣām pṛthak
pṛthak | </l>
<l xml:id="SS.1.24.12cd"> vistareṇottare tantre sarvvabādhām pracakṣmaha iti ||
24 || </l>
</div>
<!-- end of chapter 24 of Sūtrasthāna-->
<div n="25" type="adhyāya">
<milestone n="51r6" unit="folio"/>
<l xml:id="SS.1.25.1"> athāto 'ṣṭavidhiśastrakarmmavidhiniścayam vyākhyāsyāmaḥ
|| </l>
<l xml:id="SS.1.25.2"/>
<l xml:id="SS.1.25.3ab"/>
<l xml:id="SS.1.25.3cd"/>
<l xml:id="SS.1.25.4ab"/>
<l xml:id="SS.1.25.4cd"/>
<l xml:id="SS.1.25.3-4"> chedyās tu bha<pb n="51v"/><lb n="1"/>gandarārśo'
rbbudaduṣṭavraṇanāḍīcarmmakīlatilakālakamedogranthiśleṣmanimittāś cāmas
tathā māṃsasirāsnāyukothamāṃsakandīmāṃsāsthigatam api ca śalyam utsaṅgaḥ <lb
n="2"/>śataponako jatumaṇir vvalmīkamadhuṣodhimānsa<add place="top
margin">ḥ |</add>
māṃsasaṃ<cb/>ghātagalaśuṇḍikā ity evamādayo vikārāḥ || </l>
<l xml:id="SS.1.25.5ab"/>
<l xml:id="SS.1.25.5cd"/>
<l xml:id="SS.1.25.6ab"/>
<l xml:id="SS.1.25.6cd"/>
<l xml:id="SS.1.25.7ab"/>
<l xml:id="SS.1.25.7cd"/>
<l xml:id="SS.1.25.8ab"/>
<l xml:id="SS.1.25.8cd"/>
<l xml:id="SS.1.25.5-8"> bhedyās tu sarvvajāmṛte vidradhyanuśayī pramehapi<lb
n="3"/>ṭakāṃ granthayaś ca visarppāś cāditas trayas trayo vṛddhayaś ca
vidā<cb/>rikāvamanthau puṣkarikānāḍya stanarogāś ca sahopadaṃśaiḥ śophāś
cāsarvvasarāḥ prāyaśaḥ kṣudra<lb n="4"/>rogās
tālupuppuṭatuṇḍikerīgilāyuprabhṛtayo 'ntaḥ pūya<metamark
function="line_filling">¦</metamark><cb/>śalyāḥ pañca medaḥsamutthā
aśmarīhetor bbastiś ca | </l>
<l xml:id="SS.1.25.9ab"/>
<l xml:id="SS.1.25.9cd"/>
<l xml:id="SS.1.25.9"> lekhyāś catasro rohiṇyavraṇanetravarmmāṇya<lb n="5"
/>dhijihvopajihve māṃsocchrayaḥ kilāso dantavaidarbbhaḥ pañca <cb/>medojāś
ca || </l>
<l xml:id="SS.1.25.10ab"/>
<l xml:id="SS.1.25.10cd"> vedhyās tu sirodaravṛddhiprabhṛtayaḥ || </l>
<l xml:id="SS.1.25.11ab"> eṣyās tu gatimanto vraṇā nāḍyaḥ śalyāni ca | </l>
<l xml:id="SS.1.25.11cd"/>
<l xml:id="SS.1.25.12ab"/>
<l xml:id="SS.1.25.11cd-12ab">
<lb n="6"/><metamark rendition="jāyekā">𑑛</metamark>āharttavyās tu
dantāntaḥ śarkkarāśmarīmūḍhagarbbhakarṇṇamalaśalyāni pādaśarkkarā ca || </l>
<l xml:id="SS.1.25.12cd"> visrāvyo vidradhiḥ sarvvo bha<pb n="52r"/><lb n="1"
/>ved anyatra sarvvajāt | </l>
<l xml:id="SS.1.25.13ab"> kuṣṭhāni vāyuḥ sarujaḥ śophaś cāpy ekadeśajaḥ || </l>
<l xml:id="SS.1.25.13cd"> pālyāmayā ślīpadāni viṣajuṣṭaś ca śoṇitam | </l>
<l xml:id="SS.1.25.14ab"> arbbudāni visarppā<lb n="2"/>ś ca granthayaś cāditaś
ca ye || </l>
<l xml:id="SS.1.25.14cd"> trayas trayas te viśrāvyā stanaro<cb/>gās tathaiva ca
| </l>
<l xml:id="SS.1.25.15ab"> sauśiraḥ kaṇṭhaśālūkāḥ kaṇṭakāḥ kṛmidantakaḥ || </l>
<l xml:id="SS.1.25.15cd"> dantaveṣṭaḥ sopakuśaḥ śī<lb n="3"/>tādo dantapuppuṭaḥ
| </l>
<l xml:id="SS.1.25.16ab"> pittāsṛkkaphajāś cyauṣṭhyāḥ kṣudrarogāś ca
<cb/>bhūyaśaḥ || </l>
<l xml:id="SS.1.25.16cd"> sīvyā medaḥsamutthās tu bhitvā vilikhitan tathā | </l>
<l xml:id="SS.1.25.17ab"> kaphagranthir alpapāliḥ karṇṇa<metamark
function="line-filling">¦</metamark><lb n="4"/>sadyovraṇaś ca yaḥ || </l>
<l xml:id="SS.1.25.17cd"/>
<l xml:id="SS.1.25.17I"> śirolalāṭākṣikūṭakarṇṇoṣṭhanāsāga<cb/>ṇḍakṛkāṭikā |
bāhūdarasphikyāyuprajananamuṣkādiṣu pradeśeṣv acaleṣu mānsavatsu sīvye<lb
n="5"/>t | </l>
<l xml:id="SS.1.25.17II"> jānukurpparajaṃghādiṣu ca prabaleṣv alpamāṃseṣu na
sīvyet <cb/>|</l>
<l xml:id="SS.1.25.18ab"/>
<l xml:id="SS.1.25.18cd"/>
<l xml:id="SS.1.25.19ab"/>
<l xml:id="SS.1.25.19cd"/>
<l xml:id="SS.1.25.20ab"/>
<l xml:id="SS.1.25.20cd"/>
<l xml:id="SS.1.25.20"> vāyunirvvāhino 'ntarllohitaśalyāḥ saviṣāṃś ca tatra vā
sīvyaṃ vraṇam abhisamīkṣya colā<metamark function="line-filling"
>¦</metamark><lb n="6"/>sthipāṃsutṛṇaromaśuṣkaraktādīny
apohyautkṛtyākṛṣya yathāsthānaṃ sthāpayitvā snāyusūtrabālānām anyatamena
sīvyet | </l>
<l xml:id="SS.1.25.21ab"/>
<l xml:id="SS.1.25.21cd"/>
<l xml:id="SS.1.25.21"> stṛṇāsmantakamūrvvātasīnām vā valkalaiḥ <pb n="52v"/><lb
n="1"/>sūcyas tu tisra upadiśyante | dvyaṅgulā tryaṅgulā dhanurvvakreti
| tatra māṃsaleṣv avakāseṣu tryasrāḥ saṃdhyasthisvalpamāṃseṣu ca
dvyaṅgulāvṛttā pakvāmāsayayor mmarmmasu ca dhanurvvakrārddhatṛtī<lb n="2"
/>yāṅguleti ||</l>
<l xml:id="SS.1.25.22ab"/>
<l xml:id="SS.1.25.22cd"/>
<l xml:id="SS.1.25.22"> goṣphaṇikā tūnasevanyā vellitakaṃ
rājagranthiba<cb/>ndhañ ceti | </l>
<l xml:id="SS.1.25.23ab"/>
<l xml:id="SS.1.25.23cd"/>
<l xml:id="SS.1.25.23"> samāsena sevanavikalpāḥ |</l>
<l xml:id="SS.1.25.24ab"/>
<l xml:id="SS.1.25.24cd"/>
<l xml:id="SS.1.25.25ab"/>
<l xml:id="SS.1.25.25cd"/>
<l xml:id="SS.1.25.25">teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ | teṣām
pra<metamark function="line-filling">¦</metamark><lb n="3"/>hāram
āsādyopayogaṃ buddhyāvekṣya na cātisannikṛṣṭām viprakṛ<cb/>ṣṭām alpagrāhiṇīm
atibahugrāhiṇīm vā sūcīm pātayet || </l>
<l xml:id="SS.1.25.25I">
<choice>
<abbr type="suspension">bha ||</abbr>
<expan>bhavati cātra ||</expan>
</choice>
</l>
<l xml:id="SS.1.25.26ab"> dūre nipatitābādhaṃ sannikṛṣṭe<metamark
function="line-filling">¦</metamark>
<lb n="4"/>viluñcanaṃ | </l>
<l xml:id="SS.1.25.26cd"> alpagrahāt tadvad eva vraṇe kuryād at<sic>e</sic>s
tyajet ||</l>
<l xml:id="SS.1.25.27ab"/>
<l xml:id="SS.1.25.27cd"/>
<l xml:id="SS.1.25.27"> samyak sīvitam avekṣya madhughṛtayutair
añjanamadhukalodhrapriyaṁguśallakīphalarasāñjanakṣaumamasī<lb n="5"
/>cūrṇṇaiḥ pratisārya bandhenopacaret || </l>
<l xml:id="SS.1.25.28ab"/>
<l xml:id="SS.1.25.28cd"/>
<l xml:id="SS.1.25.29"> bhavanti cātra ślokāḥ || </l>
<l xml:id="SS.1.25.29ab"> e<cb/>tad aṣṭavidhaṅ karmma samāsena prakīrttitaṃ | </l>
<l xml:id="SS.1.25.29cd"> cikitsiteṣu kārtsnyena vistaras <unclear
reason="eccentric_ductus">ta</unclear>sya vakṣyate || </l>
<l xml:id="SS.1.25.30ab"> hīnātiri<lb n="6"/><metamark rendition="jāyekā"
>𑑛</metamark>ktan tiryak ca gātracchedanam ātmanaḥ |</l>
<l xml:id="SS.1.25.30cd"> etāś catasro 'ṣṭavidhe karmmaṇi vyāpadaḥ smṛtāḥ || </l>
<l xml:id="SS.1.25.31ab"> ajñānalobhāhitavākyayogair
<caesura/>
bbhayapramohair aparaiś ca bhāvaiḥ | </l>
<l xml:id="SS.1.25.31cd"> vaidyo yadā <metamark function="line-filling"
>¦</metamark>
<pb n="53r"/><lb n="1"/>śastram abhiprayuñjan
<caesura/>
saśeṣadoṣān kurute vikārān || </l>
<l xml:id="SS.1.25.32ab"> taṃ kṣāraśastrāgnibhir auṣadhaiś ca
<caesura/>
bhūyo 'bhiyuñjan tam ayuktiyuktaṃ | </l>
<l xml:id="SS.1.25.32cd"> jijīviṣur dūrata eva vaidyam
<caesura/>
vivarjayed ugravi<metamark function="line-filling">¦</metamark><lb n="2"
/>ṣāhitulyaṃ || </l>
<l xml:id="SS.1.25.33ab"> tad eva yuktaṃ tvaci marmmasandhīn
<caesura/>
hiṃsā sirā snāyu<cb/>m athāsthi caiva | </l>
<l xml:id="SS.1.25.33cd"> mūrkhaprayuktam puruṣaṃ kṣaṇena
<caesura/>
prāṇair vviyuñjyād atha vā kadācit || </l>
<l xml:id="SS.1.25.34ab"> bhramaḥ pralāpaḥ pa<lb n="3"/>tanam pramoho
<caesura/>
viceṣṭanaṃ līyanam uṣṇatā ca | </l>
<l xml:id="SS.1.25.34cd"> suptāṅgatā mūrchana<cb/>m ūrddhvavātas
<caesura/>
tīvrā rujo vātakṛtāś ca tās tāḥ || </l>
<l xml:id="SS.1.25.35ab"> māṃsodakābhaṃ rudhitañ ca gacchet
<caesura/>
sarvvendriyārthoparamas ta<metamark function="line-filling">¦</metamark><lb
n="4"/>thaiva | </l>
<l xml:id="SS.1.25.35cd"> daśārddhasaṃkhyeṣv atha vikṣateṣu
<caesura/>
sāmānyato marmmasu liṅga<cb/>m uktaṃ || </l>
<l xml:id="SS.1.25.36ab"> surendragopapratimam prabhūtaṃ
<caesura/>
raktaṃ sravet tatkṣatajaś ca vāyuḥ | </l>
<l xml:id="SS.1.25.36cd"> karoti rogān vividhān yatho<lb n="5"/>ktān sirāsu
chinnāsv atha vikṣatāsu || </l>
<l xml:id="SS.1.25.37ab"> kaubjaṃ śarīrāvayavāvasādaḥ
<caesura/>
kriyāsv aśaktis tumulā rujaś ca | </l>
<l xml:id="SS.1.25.37cd"> cirād vraṇo rohati yasya cāpi
<caesura/>
taṃ snāyuviddhaṃ <metamark rendition="jāyekā">𑑛</metamark><pb n="53v"/><lb
n="1"/>manujaṃ vyavasyet || </l>
<l xml:id="SS.1.25.38ab"> śophābhivṛddhis tumulā rujaś ca
<caesura/>
balakṣayaḥ sarvva<add place="top margin">ta</add> eva śophaḥ | </l>
<l xml:id="SS.1.25.38cd"> kṣateṣu sandhiṣv acalācaleṣu
<caesura/>
syāt sarvvakarmoparamaś ca liṅgaṃ || <metamark rendition="jāyekā"
>𑑛</metamark></l>
<l xml:id="SS.1.25.39ab"><lb n="2"/> ghorā rujo yasya niśādineṣu
<caesura/>
sarvvāsv avasthāsu ca naiti śānti<cb/>ṃ | </l>
<l xml:id="SS.1.25.39cd"> bhiṣag vipaścid viditārthasūtras
<caesura/>
tam asthividdhaṃ manujaṃ vyavasyet || </l>
<l xml:id="SS.1.25.40ab"> yathāsvam etāni vibhāvaye<lb n="3"/>c ca
<caesura/>
liṃgāni marmmasv abhitāḍiteṣu | </l>
<l xml:id="SS.1.25.40cd"> pāṇḍur vvivarṇṇaḥ sparśan na veti
<caesura/>
<cb/>yo māṃsamarmmaṇy abhitāḍitaḥ saḥ || </l>
<l xml:id="SS.1.25.41ab"> ātmānam evātijaghanyakārī
<caesura/>
śastreṇa yo hiṃsati karmma kurvva<lb n="4"/>n | </l>
<l xml:id="SS.1.25.41cd"> tam ātmavān ātmanudaṅ kuvaidyam
<caesura/>
vivarjayed āyur abhīpsamāna<cb/>ḥ || </l>
<l xml:id="SS.1.25.42ab"> tiryakpraṇihite śastre doṣāḥ purvvam udāhṛtāḥ | </l>
<l xml:id="SS.1.25.42cd"> tasmāt pariharan doṣān kuryāc chastranipātanam || </l>
<l xml:id="SS.1.25.43ab">
<lb n="5"/>mātaram pitaram putrān bāndhavān api cāturaḥ | </l>
<l xml:id="SS.1.25.43cd"> apy etāñ chaṅkate nityaṃ vaidye viśvāsam eti ca || </l>
<l xml:id="SS.1.25.44ab"> visṛjaty ātmanātmāna <unclear
reason="background_noise">na</unclear> cainam pariśaṅkate | </l>
<l xml:id="SS.1.25.44cd"> tasmāt putravad eveha pālaye<pb n="54r"/><lb n="1"/>d
āturam bhiṣak || </l>
<l xml:id="SS.1.25.45ab"/>
<l xml:id="SS.1.25.45cd"/>
<l xml:id="SS.1.25.46ab"> karmmaṇā kaścid ekena dvābhyāṃ kaścit tribhis tathā | </l>
<l xml:id="SS.1.25.46cd"> vikāraḥ sādhyate kaścic caturbbhir api karmmabhiḥ ||
25 || ❈ || <metamark rendition="jāyekā">𑑛</metamark></l>
</div>
<!-- end of chapter 25 of Sūtrasthāna-->
<div n="26" type="adhyāya">
<milestone n="54r2" unit="folio"/>
<l xml:id="SS.1.26.1">
<lb n="2"/>athātaḥ praṇaṣṭaśalyavijñānīyaṃ vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.26.2"/>
<l xml:id="SS.1.26.3"> atha śalya <cb/>hiṃsāyān dhātus tasya yatpratyayasya
śalyam iti rūpam bhavati | </l>
<l xml:id="SS.1.26.4"> tad dvividhaṃ śārīram āgantukaś ca </l>
<l xml:id="SS.1.26.5"> sarvvaśa<lb n="3"/>rīrābādhā ihopadṛśyaṃta ity ataḥ
śalyaśāstraṃ || </l>
<l xml:id="SS.1.26.6"> tatra śārīrā<metamark function="line-filling"
>¦</metamark><cb/>ṇi dantanakharomādīni dhātavo nnamalā doṣāś ca duṣṭāḥ
| āgantūni śarīraśalyavyatirekeṇa<metamark function="line-filling"
>¦</metamark>
<lb n="4"/>yāvanto bhāvā duḥkham utpādayanti || </l>
<l xml:id="SS.1.26.6i">
<choice>
<abbr type="suspension"> bha ||</abbr>
<expan>bhavati cātra ||</expan>
</choice>
</l>
<l xml:id="SS.1.26.6ia"> śarīre sarvvaśa<metamark function="line-filling"
>¦</metamark><cb/>lyānāṃ gatayaḥ pañcadhā smṛtāḥ | </l>
<l xml:id="SS.1.26.6ib"> ṛjvāgatam avāñcīnan tiryag ūrddhvam adhogataṃ || </l>
<l xml:id="SS.1.26.7"/>
<l xml:id="SS.1.26.8"/>
<l xml:id="SS.1.26.9-10"> tāni tu yadā vegakṣa<lb n="5"/>yāt pratīghātād vā
tvagādiṣu vraṇavastuṣv avatiṣṭhante | dhamanī<metamark
function="line-filling">¦</metamark><cb/>sroto'sthipesīvivaraprabhṛtiṣu
vā śarīrapradeśeṣu tatra lakṣaṇam ucyamānam upadhārayasva || <lb n="6"/>
śyāvam piṭakācitaṃ śophavedanāvantam muhurmmuhuḥ śoṇitāsrāviṇam budbudavad
udgatam mṛdumānsañ ca vraṇañ jānīyāt saśalyo yam iti || sāmānyato lakṣaṇam
uktaṃ | <pb n="54v"/><lb n="1"/>viśeṣatas tvaggate vivarṇṇaḥ śopho bhavanty
āyataḥ kaṭhinaś ca | māṃsagate śophābhivṛddhir asaṃrohaḥ pīḍanāsahiṣṇutā
coṣaprapākau ca māṃsānām peśyantaragate 'py eva coṣa<lb n="2"/>śoṣavarjjaṃ |
sirāgate cādhmānaṃ śūlañ ca | snāyugate snāyujā<metamark
function="line-filling">¦</metamark><cb/>lā'sukṣepaṇaṃ | srotogate
srotasāñ ca karmmaguṇahāniḥ | dhamanīgate saphenaṃ raktam īrayan samīraṇaḥ |
<lb n="3"/>saśabdo nirggacchaty aṅgamarddapipāsā hṛllāsaś ca | asthigate
vi<cb/>vidhavedanāprādurbhāvaḥ saśophaś ca | asthivivaragate tv
asthicūrṇṇapūrṇṇatāṃ saṃharṣo vegavām̐ś ca | sandhi<metamark
function="line-filling">¦</metamark><lb n="4"/>gate 'py evaṃ
ceṣṭoparamaś ca | koṣṭhagate tv āṭopānāhau purīṣā<cb/>hāradarśanāni ca
vraṇamukhād bhavanti | marmmagate tu marmmaviddhavad ācakṣate | sūkṣmagatiṣu
śalyeṣv etā<metamark function="line-filling">¦</metamark><lb n="5"/>ny eva
lakṣaṇāni vispaṣṭāni bhavanti | </l>
<l xml:id="SS.1.26.11"> mahānty alpāni vā śuddha<cb/>dehānām anulomasanniviṣṭāny
uparohanti | viśeṣataḥ kaṇṭhagatasrotaḥsirātvakpeśyasthivi<lb n="6"/>vareṣu
doṣaprakopavyāyāmād abhighātāt | kṣatād api sthānāt tu calitaṃ | śalyam
punar ābādhakam bhavet | <metamark rendition="jāyekā">𑑛</metamark></l>
<l xml:id="SS.1.26.12">
<pb n="55r"/><lb n="1"/>tatra tvakpraṇaṣṭe mṛdgomayacūrṇṇapramṛditāyāṃ tvaci
yatra saṃrambho vedanā vā bhavati | tatra śalyam iti jānīyāt | tatra
styānaghṛtamṛccandanakalkair vvā pradigdhe śalyoṣmaṇāśu visa<cb/>rati ghṛtam
upaśuṣyati cālepo yatra tatra śalyañ jānīyāt | māṃsapraṇaṣṭe snehādibhir
āturam u<lb n="3"/>papādayet | karṣitasya tu śithilīkṛtam anavabaddhaṃ
kṣubhya<metamark function="line-filling">¦</metamark><cb/>mānaṃ yatra
saṃrambhī vedanām vā janayati | tatra śalyañ jānīyāt
koṣṭhāsthisandhipeśīvivareṣv ava<lb n="4"/>sthitam evam parīkṣet |
sirādhamanīsrotaḥsu ca || snāyupra<cb/>ṇaṣṭe khaṇḍacakrasaṃyukte yāne tv
āturam āropyāśu viṣame dhvani yāyāt | yatra saṃrambho vedanā<metamark
function="line-filling">¦</metamark>
<lb n="5"/>vā bhavati tatra śalyañ jānīyāt || asthipraṇaṣṭe
snehasvedo<cb/>papannāny asthīni bandhanapīḍanābhyāṃ bhṛśam upācaret | yatra
saṃrambho vedanā vā bhavati tatra śalyaṃ <lb n="6"/>jānīyāt ||
sandhipraṇaṣṭe snehasvedopapannān sandhīn prasāraṇākuñcanabandhapīḍanair
bbhṛśam upācaret | yatra saṃrambho vedanā vā bhavati tatra śalyañ jānīyāt ||
marmmapraṇa<pb n="55v"/><lb n="1"/>ṣṭe tv ananyabhāvān marmmaṇām uktam
parīkṣaṇam bhavati | </l>
<l xml:id="SS.1.26.13"> sāmānyalakṣaṇam api
hastiskandhāśvapṛṣṭhaparvvatadrumārohaṇadrutayānalaṃghanaplavanavyāyāmajṛmbhoṅgārakṣavathuṣṭhīvanaha<lb
n="2"/>sanaprāṇāyāmair vvātamūtrapurīṣaśukrotsarggair vvā yatra vedanā
bha<cb/>vati tatra śalyañ jānīyāt || </l>
<l xml:id="SS.1.26.14"> bhavanti cātra ślokāḥ || </l>
<l xml:id="SS.1.26.14ab"/>
<l xml:id="SS.1.26.14cd"/>
<l xml:id="SS.1.26.15ab"> āturaś cāpi yan deśam abhīkṣṇam parirakṣati | </l>
<l xml:id="SS.1.26.15cd">
<lb n="3"/>saṃvāhyamāno bahuśas tatra śalyam vinirddiśet || </l>
<l xml:id="SS.1.26.16ab"> alpatām apa<cb/>śūnañ ca nirujan nirupadravaṃ | </l>
<l xml:id="SS.1.26.16cd"> prasannamṛduparyantan nirāgha<unclear
reason="eccentric_ductus">ṭū</unclear>m avedanaṃ || </l>
<l xml:id="SS.1.26.17ab"> eṣaṇyā sarvvato dṛṣṭvā yathālā<lb n="4"/>bhañ
cikitsakaḥ | </l>
<l xml:id="SS.1.26.17cd"> prasārākuñcane nyūnan niḥśalyam iti nirddiśe<cb/>t || </l>
<l xml:id="SS.1.26.18ab"> asthyātmakam bhidyate tu śalyamantaś ca śīryate | </l>
<l xml:id="SS.1.26.18cd"> prāyo nirbbhujyate śārṅgam āyasañ ceti niścayaḥ || </l>
<l xml:id="SS.1.26.19ab">
<lb n="5"/>vārkṣañ ca vaiṇavañ caiva tālajañ cāpy anirhṛtaṃ | </l>
<l xml:id="SS.1.26.19cd"> pacanti raktam māṃsa<metamark function="line-filling"
>¦</metamark><cb/>ñ ca kṣipram etāni dehinām || </l>
<l xml:id="SS.1.26.20ab"> kanakaṃ rajatan tāmraṃ kṛṣṇāyastrapusīsakaṃ | </l>
<l xml:id="SS.1.26.20cd"> cira<unclear reason="overwriting">sthā</unclear>nād
vilīyante pittate<lb n="6"/><metamark rendition="jāyekā"
>𑑛</metamark>jaḥpratāpanāt || </l>
<l xml:id="SS.1.26.21ab"> svabhāvaśītā mṛdavo ye cānye 'py evamādayaḥ || </l>
<l xml:id="SS.1.26.21cd"> dravībhūtā śarīre 'sminn ekatvaṃ yānti dhātubhiḥ || </l>
<l xml:id="SS.1.26.22ab"> viṣāṇadantakeśāsthiveṇudārūpalā<pb n="56r"/><lb n="1"
/>ni tu | </l>
<l xml:id="SS.1.26.22cd"> śalyāni na viśīryante śarīre mṛnmayāni ceti || 26 || </l>
<l xml:id="SS.1.26.23ab"/>
<l xml:id="SS.1.26.23cd"/>
<milestone n="56r1" unit="folio"/>
</div>
<!-- end of chapter 26 of Sūtrasthāna-->
<div n="27" type="adhyāya">
<milestone n="56r1" unit="folio"/>
<l xml:id="SS.1.27.1">
<cb/>|| athātaḥ śalyāpanayanīyaṃ vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.27.2"/>
<l xml:id="SS.1.27.3"/>
<l xml:id="SS.1.27.4"> tatra samāsena tv avabaddhaśalyoddharaṇār<unclear
reason="overwriting">th</unclear>an nava hetū<lb n="2"/>n vakṣyāmaḥ ||
tadyathā svabhāvaḥ pācanaṃ | pramārjjanan nirddhamanam prati<cb/>marṣaḥ
pravāhaṇam ācūṣaṇam ayaskāntā<metamark function="filling" style="conspicuous
filling sign">ஐஐஐ</metamark> harṣaṇam iti || </l>
<l xml:id="SS.1.27.5"> tatrāśrukṣavathukāsodgāramūtrapu<lb n="3"/>rīṣānilaiḥ
svabhāvapravṛttair nnayanādibhyaḥ prapatanti eṣa svabhā<metamark
function="line-filling">¦</metamark><cb/>vo nāma || māṃsāvagāḍham
avidahyamānam pācayitvā prakothayet | pūyaśoṇitavegād gauravād vā patati<lb
n="4"/> etat pācanan nāma || aṇūny akṣiśalyāni pariṣecaṇopa<metamark
function="line-filling">¦</metamark><cb/>dhamanabālavastrapāṇibhiḥ
pramārjjayed etat pramārjjanan nāma || āhāraśeṣaṃ kaṇṭhagataṃ śleṣmagataṃ
siṃ<lb n="5"/>ghāṇakan niśvāsotkāsanābhyān nirddhamed etan nirddhamanan
nāma || <cb/>annaśalyāni tu vamanāṅgulisparśanaprabhṛtibhiḥ pramṛsyoddhared
eṣa pratimarśo nāma || vātamū<lb n="6"/>trapurīṣagarbbhasaṅgeṣu virecanair
vvā pravāhaṇenoddhared etat pravāhaṇan nāma || |
mārutodakastanyarudhiraviṣaśalyāny ācūṣaṇenoddhared āsyena viṣāṇena vā etad
ā<pb n="56v"/><lb n="1"/>cūṣaṇan nāma || anulomam anavabaddham akarṇam
analpavraṇamukham ayaskāntenoddharet | hṛdy avasthitam anekakāraṇotpannaṃ
śokaśalyaṃ harṣaṇeneti || </l>
<l xml:id="SS.1.27.6"> sarvvaśalyānāṃ śarīragatā<lb n="2"/>nām mahatām aṇūnāñ ca
dvāv evāharaṇahetū bhavataḥ pratilomānuloma<cb/>ś ca || </l>
<l xml:id="SS.1.27.7-8"> tatra pratilom amavāñcīnam apanayet | anulomam
parācīnam uttuṇḍitaṃ chitvā nirghātayet | </l>
<l xml:id="SS.1.27.9"> chedanī<lb n="3"/>yamukhāny achedanīyamukhāni
kakṣavakṣaḥparaśukāntarapatitā<cb/>ni ca yathāmārgeṇāharttum prayateta || </l>
<l xml:id="SS.1.27.10"> hastena vā harttum aśakyam visasya yantreṇa
śastreṇāharet || </l>
<l xml:id="SS.1.27.11">
<expan>bha<ex>bhavati cātra</ex></expan> || </l>
<l xml:id="SS.1.27.11ab">
<lb n="4"/>śītalena jalenainam mūrcchantam avasecayet | </l>
<l xml:id="SS.1.27.11cd"> saṃrakṣec cāsya marmā<cb/>ṇi muhur āśvāsayec ca taṃ || </l>
<l xml:id="SS.1.27.12"> tataḥ śalyam uddhṛtya nirllohitam vraṇaṅ kṛtvā svedārham
agnighṛtaprabhṛtibhiḥ <lb n="5"/>svedayitvā madhusarppirbbhyām
baddhvācārikam upadiśet | </l>
<l xml:id="SS.1.27.13"> hṛdayam a<cb/>bhivarttamānaṃ śalyaṃ śītajalādibhir
udvejitasyodvignahṛdayasyāpaharet yathāmārggadurāharaṇa<lb n="6"/>m anyato
na parādhyamānam pāṭayitvopaharet || </l>
<l xml:id="SS.1.27.14"> asthivivarapraviṣṭam asthividaṣṭaṃ cāvagṛhya padbhyāṃ
yantreṇāpaharet | evam aśakyaṃ guṇena pariveṣṭya badhvāśvavaktrakaṭake
<unclear reason="faded">|</unclear> pañcā<pb n="57r"/><lb n="1"/>ṅgyāṃ
vṛkṣaśākhām vā acchedyadeśottuṇḍitamaṣṭhīlāsmamudgarāṇām anyata<add
place="above">ma</add>sya prahāreṇa vicālya yathāmārggata eva yantreṇa
mṛditakarṇṇam akarṇṇañ ceti | </l>
<l xml:id="SS.1.27.15"> anābādhakarade<lb n="2"/>śottuṇḍitāni purasthād eva | </l>
<l xml:id="SS.1.27.16"/>
<l xml:id="SS.1.27.17"> jātuṣe tu kaṇṭhaśakte kaṇṭhanāḍīpra<cb/>veśyāgnitaptayā
śalākān tayā vigṛhya śītābhir adbhiḥ pariṣiñcya sthirībhūtaṃ śalyam uddharet
|| </l>
<l xml:id="SS.1.27.18-21"> ajā<lb n="3"/>nuṣaṃ jatunā liptayā
pūrvvakalpenāsthiśalyam anyad vā tiryak ka<cb/>ṇṭhaśaktam avekṣyañ ca
keśoṇḍukadṛḍhaikadīrghasūtrabandhanaṅ kṛtvā dravabhaktopahitaṃ | pāyayed
ākaṇṭhāc ca <lb n="4"/>pūrṇṇakoṣṭham vāmayet vamataś ca śalyaikadeśaśaktaṃ
sūtraṃ sahasā tv ā<cb/>kṣipet | mṛdunā dantadhāvanakūrccakenāharet praṇuded
vāntaḥkṣatakaṇṭhāya ca madhusarppirleham praya<lb n="5"/>cchet
triphalācūrṇṇam vā madhuśarkkarāmiśram udakapūrṇṇam avāñcchira<cb/>sam
avapīḍayet | dhunuyād vāmayec ca grāsaśalye tu kaṇṭhaśakte niḥśaṅkām
anavabaddhaṃ skandhe muṣṭhinā <lb n="6"/>nihanyāt | snehasukhodakam vā
pāyayet || </l>
<l xml:id="SS.1.27.22"/>
<l xml:id="SS.1.27.23">
<expan>bhavanti<ex>bhavanti cātra</ex></expan> || </l>
<l xml:id="SS.1.27.23ab"> śalyākṛtiviśeṣām̐ś ca sthānañ cāvekṣya naikadhā | </l>
<l xml:id="SS.1.27.23cd"> tathā yantrapṛthaktvañ ca samyak chalyam athāharet || </l>
<l xml:id="SS.1.27.24ab"> karṇṇavanti ca<metamark function="line-filling"
>¦</metamark>
<pb n="57v"/><lb n="1"/>śalyāni duḥkhāny āharaṇe viduḥ | </l>
<l xml:id="SS.1.27.24cd"> ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ || </l>
<l xml:id="SS.1.27.25ab"> etair upāyaiḥ śalyan tu naiva nirhāryate yadi | </l>
<l xml:id="SS.1.27.25cd"> matyā nipunayā vaidyo yantrayogaiś ca nirharet || </l>
<l xml:id="SS.1.27.26ab"> śo<lb n="2"/>phapākau rujaś cogrāḥ kuryāc chalyam
anirhṛtam | </l>
<l xml:id="SS.1.27.26cd"> vaikalyam maraṇaṃ <cb/>cāpi tasmād yatnād vinirhared
iti || 27 || </l>
<milestone n="57v2" unit="folio"/>
</div>
<!-- end of chapter 27 of Sūtrasthāna-->
<div n="28" type="adhyāya">
<milestone n="57v2" unit="folio"/>
<l xml:id="SS.1.28.1"> athāto viparītavraṇavijñānīyam vyā<metamark
function="line-filling">¦</metamark><lb n="3"/>khyāsyāmaḥ || </l>
<l xml:id="SS.1.28.2"/>
<l xml:id="SS.1.28.3ab"> phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā | </l>
<l xml:id="SS.1.28.3cd"> khyā<cb/>payanti bhaviṣyatvaṃ riṣṭāni maraṇan tathā || </l>
<l xml:id="SS.1.28.4ab"> tāni saukṣmyāt pramādād vā tathaivāśu vyatikramāt | </l>
<l xml:id="SS.1.28.4cd"> gṛhyante <lb n="4"/>nodgatāny ajñair mmumūrṣor nna tv
asaṃbhavāt || </l>
<l xml:id="SS.1.28.5ab"> dhruvaṃ hi riṣṭe maraṇaṃ brā<cb/>hmaṇyais tat
kilāmalaiḥ | </l>
<l xml:id="SS.1.28.5cd"> rasāyanatapojapyatatparair vvā nivāryate || </l>
<l xml:id="SS.1.28.6ab"> nakṣatrapīḍā bahudhā yathā kālā<metamark
function="line-filling">¦</metamark><lb n="5"/>d vipacyate | </l>
<l xml:id="SS.1.28.6cd"> riṣṭapākan tathā kecit bruvate bahavo janāḥ || </l>
<l xml:id="SS.1.28.7ab"> a<cb/>siddhim prāpnuyāl loke pratikurvvaṅ <del
rend="crossed out">ga</del>gatāyuṣaḥ | </l>
<l xml:id="SS.1.28.7cd"> tasmād yatnena riṣṭāni lakṣayet kuśalo bhiṣak || </l>
<l xml:id="SS.1.28.8ab"><lb n="6"/> gandhavarṇṇarasādīnām viśeṣāṇāṃ svabhāvataḥ
|| </l>
<l xml:id="SS.1.28.8cd"> vaikṛtaṃ yat tad ācaṣṭe vraṇinaḥ pakvalakṣaṇaṃ || </l>
<l xml:id="SS.1.28.9ab"> kaṭus tīvraś ca visraś ca gandhas tu pavanādibhiḥ | </l>
<l xml:id="SS.1.28.9cd"> lohagandhis tu raktena vyāmiśraḥ sānni<pb n="58r"/><lb
n="1"/>pātikaḥ || </l>
<l xml:id="SS.1.28.10ab"> lājātasītailasamāḥ kiñcid visrāś ca gandhataḥ | </l>
<l xml:id="SS.1.28.10cd"> jñeyāḥ prakṛtigandhās tu tato 'nyad gandhavaikṛtam || </l>
<l xml:id="SS.1.28.11ab"> madhyājyayoḥ sumanasāṃ padmacandanayor api | <metamark
rendition="jāyekā">𑑛</metamark>
</l>
<l xml:id="SS.1.28.11cd">
<lb n="2"/>sugandhā divyagandhāś ca mumūrṣūṇām vraṇāḥ smṛtāḥ || </l>
<l xml:id="SS.1.28.12ab"> śvavājimū<cb/>ṣikādhvāṃkṣapūtivallūramatkuṇaiḥ | </l>
<l xml:id="SS.1.28.12cd"> sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ || </l>
<l xml:id="SS.1.28.13ab"> kuṅkumadhyāmakaṃ<lb n="3"/>guṣṭhaḥ savarṇṇāḥ pittajāś
ca ye | </l>
<l xml:id="SS.1.28.13cd"> dahyante na śuṣyanti varjjayet tān <cb/>vicakṣaṇaḥ || </l>
<l xml:id="SS.1.28.14ab"> kaṇḍūmantaḥ sthirāḥ snigdhāḥ svetāḥ kaphanimittajāḥ | </l>
<l xml:id="SS.1.28.14cd"> dahyante vedanāvanto bhiṣak tān a<lb n="4"/>pi
varjjayet || </l>
<l xml:id="SS.1.28.15ab"> kṛṣṇā ye tv aruṇāsrāvā vātājā marmmatāpinaḥ | </l>
<l xml:id="SS.1.28.15cd">
<cb/>svalpām api na kurvvanti rujan tān api varjjayet || </l>
<l xml:id="SS.1.28.16ab"> kṣveḍanti ghurghurāyanti jvalantīva ca ye vraṇāḥ | </l>
<l xml:id="SS.1.28.16cd"> tvaṅmāṃ<lb n="5"/>sasthāś ca pavanaṃ saśabdam
visṛjanti ye || </l>
<l xml:id="SS.1.28.17ab"> ye ca marmmasvasaṃbhūtā bhavanty atyarthavedanāḥ | </l>
<l xml:id="SS.1.28.17cd"> dahyante cāntarātyartham bahiḥ śītāś ca ye vraṇāḥ || </l>
<l xml:id="SS.1.28.18ab"> dahyante bahir atyartham bhavanty antaś ca śītalā<pb
n="58v"/><lb n="1"/>ḥ | </l>
<l xml:id="SS.1.28.18cd"> śaktikuntadhvajarathā vājivāraṇapakṣiṇaḥ || </l>
<l xml:id="SS.1.28.19ab"> yeṣu cāpy eva bhāṣeyuḥ prāsādākṛta<metamark
rendition="jāyekā">𑑛</metamark><lb n="2"/>yas tathā | </l>
<l xml:id="SS.1.28.19cd"> cūrṇṇāvakīrṇṇā iva ye bhānti cānavacūrṇṇitāḥ || </l>
<l xml:id="SS.1.28.20ab"> prāṇamāṃ<metamark function="line-filling"
>¦</metamark><cb/>sakṣayaśvāsakāsārocakapīḍitāḥ | </l>
<l xml:id="SS.1.28.20cd"> pravṛddhapūyarudhirā vraṇā yeṣāñ ca marmmasu || </l>
<l xml:id="SS.1.28.21ab"> kriyābhiḥ <lb n="3"/>samyag ārabdhā na siddhyanti ca
ye vraṇāḥ | </l>
<l xml:id="SS.1.28.21cd"> varjjayed api tām prājñaḥ <cb/>saṃrakṣann ātmano yaśaḥ
|| 28 || </l>
<milestone n="58v3" unit="folio"/>
</div>
<!-- end of chapter 28 of Sūtrasthāna-->
<div n="29" type="adhyāya">
<milestone n="58v3" unit="folio"/>
<l xml:id="SS.1.29.1"> athāto viparītadūtasvapnadarśanīyam vyākhyā<metamark
function="line-filling">¦</metamark><lb n="4"/>syāmaḥ || </l>
<l xml:id="SS.1.29.2"/>
<l xml:id="SS.1.29.3ab"> dūtadarśanasambhāṣā veśaceṣṭitam eva ca | </l>
<l xml:id="SS.1.29.3cd"> ṛkṣavelā <cb/>tithiś caiva nimittaṃ śakuno 'nilaḥ || </l>
<l xml:id="SS.1.29.4ab"> gehe vaidyasya vāgdehamanasāñ ca viceṣṭitaṃ | </l>
<l xml:id="SS.1.29.4cd"> kathayanty ā<lb n="5"/>turagataṃ śubham vā yadi
vāśubham || </l>
<l xml:id="SS.1.29.5ab"> pāṣaṇḍāśramavarṇṇānāṃ sa<cb/>varṇṇāḥ karmmasiddhaye | </l>
<l xml:id="SS.1.29.5cd"> ta eva viparītāḥ syur ddūtāḥ karmmavipattaye || </l>
<l xml:id="SS.1.29.6ab"> napuṃsaka strī bahavo <lb n="6"/>nyathā kāryānusūyakāḥ
| </l>
<l xml:id="SS.1.29.6cd"> garddabhoṣṭrarathārūḍhā rudantyaḥ sandhyayos tathā || </l>
<l xml:id="SS.1.29.7ab"> vaidyaṃ ya upasarppanti dūtās te cāpi garhitāḥ | </l>
<l xml:id="SS.1.29.7cd"> pāśadaṇḍāyudhadharāḥ śuklaitaranivāsa<pb n="59r"/><lb
n="1"/>naḥ || </l>
<l xml:id="SS.1.29.8ab"> ārddrajīrṇṇāvasavyekamalinodhvastavāsasaḥ | </l>
<l xml:id="SS.1.29.8cd"> nyūnādhikāṅgātikṛṣṇā vikṛtā raudrarūpiṇaḥ || </l>
<l xml:id="SS.1.29.9ab"> rūkṣaniṣṭhuravaktāras tv amaṅgalyābhidhāyinaḥ | </l>
<l xml:id="SS.1.29.9cd"> chindantas tṛṇakāṣṭhāni spṛ<lb n="2"/>śanto
nāsikāstanaṃ || </l>
<l xml:id="SS.1.29.10ab"> vastrāntānāmikākeśanakharomadaśāṃ spṛ<cb/>śan | </l>
<l xml:id="SS.1.29.10cd"/>
<l xml:id="SS.1.29.11ab"> kapālopalabhasmāsthituṣāṅgārakarāś ca ye || </l>
<l xml:id="SS.1.29.11cd"> likhanto vā mahīṃ kiñcin muñcanto loṣṭabhedi<lb n="3"
/>naḥ | </l>
<l xml:id="SS.1.29.12ab"> tailakarddamadigdhāṅgā raktasraganulepanāḥ || </l>
<l xml:id="SS.1.29.12cd"> phalam pakvam a<cb/>sāram vā gṛhītvā'nyac ca tadvidhaṃ
| </l>
<l xml:id="SS.1.29.13ab"> nakhair nakhāṅkarañ cāpi kareṇa caraṇan tathā || </l>
<l xml:id="SS.1.29.13cd"> upānaccarmmahastā vā<metamark function="line-filling"
>¦</metamark>
<lb n="4"/>vikṛtā vyādhipīḍitāḥ | </l>
<l xml:id="SS.1.29.14ab"> vāmācārā rudanto vā śvāsino vivṛte<cb/>kṣaṇāḥ || </l>
<l xml:id="SS.1.29.14cd"> yāmyān diśam prāñjalayo viṣamaikapadaiḥ sthitāḥ | </l>
<l xml:id="SS.1.29.15ab"> vaidyaṃ ya upasarppanti dūtās te cāpi ga<metamark
function="line-filling">¦</metamark>
<lb n="5"/>rhitāḥ || </l>
<l xml:id="SS.1.29.15cd"> dakṣiṇābhimukhan deśe maline krūrakarmmiṇaṃ | </l>
<l xml:id="SS.1.29.15ef"/>
<l xml:id="SS.1.29.16ab"> bhūmau <cb/>śayānan nagnam vā vegotsargeṣu vāśuciṃ || </l>
<l xml:id="SS.1.29.16cd"> prakīrṇṇakeśam abhyaktaṃ svinnam viklavam eva vā | </l>
<l xml:id="SS.1.29.17ab"> vaidyaṃ <lb n="6"/>ya upasarppanti dūtās te cāpi
garhitāḥ || </l>
<l xml:id="SS.1.29.17cd"> pitrye vā bahukārye vā tathā cotpātadarśane | </l>
<l xml:id="SS.1.29.18ab"> madhyāhne cārddharātre vā sandhyayoḥ kṛttikāsu vā || </l>
<l xml:id="SS.1.29.18cd"> ārddrāśleṣāmaghāmūlāpūrvvāsu bhara<pb n="59v"/><lb
n="1"/>ṇīṣu vā | </l>
<l xml:id="SS.1.29.19ab"> navamyām atha ṣaṣṭhyām vā pakṣasandhidineṣu vā || </l>
<l xml:id="SS.1.29.19cd"> vaidyaṃ ya upasarppanti dūtās te cāpi garhitāḥ | </l>
<l xml:id="SS.1.29.20ab"> svinnābhitaptā madhyāhne jvalanasya samīpataḥ || </l>
<l xml:id="SS.1.29.20cd"> garhitāḥ pittarogeṣu <lb n="2"/>dūtā vaidyaṃ samāgatāḥ
| </l>
<l xml:id="SS.1.29.21ab"> ta eva kapharogeṣu karmmasiddhikarāḥ smṛ<cb/>tāḥ || </l>
<l xml:id="SS.1.29.21cd"> etena śeṣaṃ vyākhyātaṃ svabuddhyā vibhajed bhiṣak | </l>
<l xml:id="SS.1.29.22ab"> raktapittātisāreṣu prameheṣu tathaiva ca || </l>
<l xml:id="SS.1.29.22cd">
<lb n="3"/>praśasto jalasaṃrodho vaidyāturasamāgamaḥ | </l>
<l xml:id="SS.1.29.23ab"> evam vibhāgam vi<cb/>jñāya śeṣam budhyeta paṇḍitaḥ || </l>
<l xml:id="SS.1.29.23cd"> śuklavāsāḥ śucigauraḥ <del rend="crossed out"
>syā</del>śyāmo vā priyadarśanaḥ | </l>
<l xml:id="SS.1.29.24ab"> svasyāñ jātau <lb n="4"/>svagotro vā dūtaḥ kārjakaraḥ
smṛtaḥ || </l>
<l xml:id="SS.1.29.24cd"> goyāne<del rend="crossed out">ga</del>nāgata<metamark
function="line-filling">¦</metamark><cb/>s tuṣṭaḥ padbhyām vā
kliṣṭaceṣṭitaḥ | </l>
<l xml:id="SS.1.29.25ab"> dhṛtimām̐ś ca vidhijñaś ca kālajñaḥ pratipattimān || </l>
<l xml:id="SS.1.29.25cd"> alaṅkṛto <lb n="5"/>maṅgalavāg dūtaḥ kāryakaraḥ smṛtaḥ
|| </l>
<l xml:id="SS.1.29.26ab"> svastham prāṅmukham āsī<cb/>naṃ same deśe śucau śuciṃ
|| </l>
<l xml:id="SS.1.29.26cd"> upagacchani ye vaidyan te ca kāryakarāḥ smṛtāḥ | </l>
<l xml:id="SS.1.29.27ab"> māṃsakumbhodakacchattra<metamark
function="line-filling">¦</metamark><lb n="6"/>vi<add place="below"
rend="kākapada">pra</add>vāraṇagovṛṣāḥ || </l>
<l xml:id="SS.1.29.27cd"> śuklavarṇṇāś ca pūjyante prasthāne darśanāgatāḥ | </l>
<l xml:id="SS.1.29.28ab"> strī putriṇī savatsā gaur varddhamānam alaṅkṛtā || </l>
<l xml:id="SS.1.29.28cd"> kanyā matsyāḥ phalañ cāmaṃ svastīkā modakā dadhi | </l>
<l xml:id="SS.1.29.29ab"> hiraṇyā<metamark function="line-filling"
>¦</metamark><pb n="60r"/><lb n="1"/>kṣatapātram vā ratnāni sumano nṛpaḥ
| </l>
<l xml:id="SS.1.29.29cd"> apraśāntaba<metamark function="filling" n="
2" style="conspicuous filling sign">ஐஐ</metamark>lo
vājī haṃsaś cāsaḥ śikhī tathā | </l>
<l xml:id="SS.1.29.30ab"> brahmadundubhipuṇyāhaḥ śaṅkhaveṇurathasvanāḥ ||
<metamark rendition="jāyekā">𑑛</metamark></l>
<l xml:id="SS.1.29.30cd"> siṃhameghaninādāś ca heṣitaṅ gajabṛṃhitaṃ | </l>
<l xml:id="SS.1.29.31ab"> śastaṃ haṃsarutan nṝ<cb/>ṇām vācaś ca hṛdayaṃ priyāḥ
|| </l>
<l xml:id="SS.1.29.31cd"/>
<l xml:id="SS.1.29.32ab"> pattrapuṣpaphalopetān sakṣīrān nīrujān drumān | </l>
<l xml:id="SS.1.29.32cd"> āsthitā vā na<lb n="3"/><subst>
<del rend="fading">vo</del>
<add place="top margin">bho</add>
</subst>veśmadhvajatoraṇavedikāḥ || </l>
<l xml:id="SS.1.29.33ab"> dikṣu śastāsu vaktāro madhura<cb/>m pṛṣṭhato nugāḥ | </l>
<l xml:id="SS.1.29.33cd"> vāmā vā dakṣiṇā vāpi śakunāḥ karmmasiddhaye || </l>
<l xml:id="SS.1.29.34ab"> śuṣke 'sanihate 'patre vallī<lb n="4"/>naddhe
sakaṇṭake | </l>
<l xml:id="SS.1.29.34cd"> vṛkṣe tha vāśmabhasmāsthibhūtuṣāṅgārapāṃśuṣu || </l>
<l xml:id="SS.1.29.35ab">
<cb/>caityavalmīkaviṣamasthitā dīptakharasvanāḥ | </l>
<l xml:id="SS.1.29.35cd"> purato dikṣu dīptāsu vaktāro nārthasādhakāḥ || </l>
<l xml:id="SS.1.29.36ab">
<lb n="5"/>puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ | </l>
<l xml:id="SS.1.29.36abI"> prasthāneṣv <cb/>avase vā syur vviparītāḥ praveśane
|| </l>
<l xml:id="SS.1.29.36cd"> dakṣiṇād vāmagamanam praśastaṃ śvaśṛgālayoḥ | </l>
<l xml:id="SS.1.29.36ef"> cāsakau<lb n="6"/>śikayor evan nobhayaṃ śaśasarppayoḥ
|| </l>
<l xml:id="SS.1.29.37ab"/>
<l xml:id="SS.1.29.37cd"> darśanam vā rutam vāpi na godhākṛkalāsayoḥ | </l>
<l xml:id="SS.1.29.38ab"> dūtair ariṣṭais tulyānām aśastan darśanan nṛṇāṃ || </l>
<l xml:id="SS.1.29.38cd"> kulatthatilakarppāsatuṣapāṣā<pb n="60v"/><lb n="1"
/>ṇabhasmanāṃ | </l>
<l xml:id="SS.1.29.39ab"> pātraṃ neṣṭan tathāṃgāratailakarddamapūritaṃ || </l>
<l xml:id="SS.1.29.39cd"> vinā surayā madyānāṃ pūrṇṇaṃ vā raktasarṣapaiḥ | </l>
<l xml:id="SS.1.29.40ab"> śavakāṣṭhapalāśānāṃ rūḍhānām pathi saṅgamāḥ || </l>
<l xml:id="SS.1.29.40cd"> neṣyante patitāntasthadī<lb n="2"/>nāndharipavas tathā
| </l>
<l xml:id="SS.1.29.41ab"> mṛduḥ śīto 'nukūlaś ca sugandhiś cānilaḥ <cb/>śubhaḥ
|| </l>
<l xml:id="SS.1.29.41cd"> kharoṣṇo ni<subst>
<del rend="three dots">ṣṭha</del>
<add place="top margin">mba<metamark function="lineindication"
>2</metamark></add>
</subst>gandhaś ca pratilomo na śasyate | </l>
<l xml:id="SS.1.29.42ab"> granthyarbbudādiṣu sadā cchedaśabdas tu pūjitaḥ || </l>
<l xml:id="SS.1.29.42cd">
<lb n="3"/>vidradhyudaragulmeṣu bhedaśabdas tathaiva ca | </l>
<l xml:id="SS.1.29.43ab"> raktapittātisāreṣu <cb/>ruddhaśabdaḥ praśasyate || </l>
<l xml:id="SS.1.29.43abI"> etena śeṣam vyākhyātaṃ svabudhyā vibhajet tu taṃ | </l>
<l xml:id="SS.1.29.43cd"/>
<l xml:id="SS.1.29.44ab"/>
<l xml:id="SS.1.29.44cd"/>
<l xml:id="SS.1.29.45ab"> pratiṣiddhaṃ tathā bhagnaṃ kṣu<lb n="4"/>taṃ skhalitam
āhataṃ || </l>
<l xml:id="SS.1.29.45cd"> daurmmanasyañ ca vaidyasya yātrāyān naiva pūji<cb/>taṃ
| </l>
<l xml:id="SS.1.29.46ab"> praveśe 'py evam etat syād avekṣya ca yathāturaṃ || </l>
<l xml:id="SS.1.29.46cd"> pratidvāre gṛhe cāsya idam bhūyo na pūjyate | </l>
<l xml:id="SS.1.29.47ab"/>
<l xml:id="SS.1.29.47cd"/>
<l xml:id="SS.1.29.48ab"/>
<l xml:id="SS.1.29.48cd"/>
<l xml:id="SS.1.29.49ab">
<lb n="5"/>bhāṇḍānāṃ saṅkarasthānāṃ sthānasañcaraṇan tathā || </l>
<l xml:id="SS.1.29.49cd"> nikhātotpāṭa<cb/>nam bhaṅgaḥ śastrāṇān nirggamas tathā
| </l>
<l xml:id="SS.1.29.50ab"> vaidyāsanāvasādo vā āturo vāpy adhomukhaḥ || </l>
<l xml:id="SS.1.29.50cd"> vaidyaṃ sambhāṣa<lb n="6"/>te 'ṅgāni kuḍyam āstaraṇāni
vā | </l>
<l xml:id="SS.1.29.51ab"> anusṛjya dhunuyād vā pragṛhītaśiras tathā || </l>
<l xml:id="SS.1.29.51cd"> hastam vākṛṣya vaidyasya nyasec chirasi corasi | </l>
<l xml:id="SS.1.29.52ab"/>
<l xml:id="SS.1.29.52cd"> na sa sidhyati vaidyo pi <metamark rendition="jāyekā"
>𑑛</metamark>
<pb n="61r"/><lb n="1"/>gṛhe yasya na pūjyate || </l>
<l xml:id="SS.1.29.52cdI"> vaidyam muhurmmuhuḥ pṛcchan mārṣṭi vā svāṅgam āturaḥ
| </l>
<l xml:id="SS.1.29.53ab"> bhūyaḥ saṃpūjyate yasya gṛhe vaidyaḥ sa sidhyati || </l>
<l xml:id="SS.1.29.53cd"> śubhaṃ śubheṣu dūtādiṣv aśubhaṃ hy aśubheṣu ca |
<metamark function="filling" n="6" style="conspicuous filling sign"
>ஐஐஐஐஐஐ</metamark></l>
<l xml:id="SS.1.29.54ab">
<lb n="2"/>āturasya dhruvan tasmād dūtādīn samparīkṣayet || </l>
<l xml:id="SS.1.29.54cd"> svapnān ataḥ pra<cb/>vakṣyāmi maraṇāya śubhāya ca | </l>
<l xml:id="SS.1.29.55ab"> paśyanti suhṛdo yām̐s tu svapnān svayam athāpi vā || </l>
<l xml:id="SS.1.29.55cd"> snehābhyaktaśarī<lb n="3"/>rasya
karabhavyāḍagarddabhaiḥ | </l>
<l xml:id="SS.1.29.56ab"> varāhair mmahiṣair vvāpi yo yāyād da<cb/>kṣiṇāmukhaṃ
|| </l>
<l xml:id="SS.1.29.56cd"> kṛṣṇā raktāmbaradharā hasantī muktamūrddhajāḥ | </l>
<l xml:id="SS.1.29.57ab"> yam vā karṣati badhvā strī hasantan dakṣiṇā<metamark
function="line-filling">¦</metamark><lb n=""/>mukham || </l>
<l xml:id="SS.1.29.57cd"> ante nivāsibhir yo vā py ākṛṣyed dakṣiṇāmukhaṃ | </l>
<l xml:id="SS.1.29.58ab"> pari<cb/>ṣvajeyur yañ cāpi pretāḥ pravrajitās tathā || </l>
<l xml:id="SS.1.29.58cd"> āghrāyyate yaś ca muhuḥ śvāpadair vvikṛtānanaiḥ | </l>
<l xml:id="SS.1.29.59ab"> piben ma<lb n="5"/>dhu ca tailañ ca yo vā paṅke
vasīdati || </l>
<l xml:id="SS.1.29.59cd"> paṅkapradigdhagātro vā nṛtye<cb/>d vātha haseta vā | </l>
<l xml:id="SS.1.29.60ab"> nirambaraś ca yo raktaṃ dhārayec chirasā srajaṃ || </l>
<l xml:id="SS.1.29.60cd"> yasya vaṃśo nalo vāpi vṛkṣo vo<lb n="6"/>rasi jāyate | </l>
<l xml:id="SS.1.29.60cdI"> mastakādyaś ca tālo vā ucchritā veṇuvīrudhaḥ || </l>
<l xml:id="SS.1.29.61ab"> yam vā matsyo grased yo vā jvalanam praviśen naraḥ | </l>
<l xml:id="SS.1.29.61cd"> parvvatāgrāt pated yo vā śvabhre vā tamasāvṛte || </l>
<l xml:id="SS.1.29.62ab"> hriyate srotasā <pb n="61v"/><lb n="1"/>yo vā yo vā
mauṇḍyam avāpnuyāt | </l>
<l xml:id="SS.1.29.62cd"> parājayeta yuddhair vvā kākādyair vvābhibhūyate || </l>
<l xml:id="SS.1.29.63ab"> patanaṃ tārakādīnāṃ praṇāśo dīpacakṣuṣoḥ | </l>
<l xml:id="SS.1.29.63cd"> yaḥ paśyed devatānām vā prakampam patanan tathā || </l>
<l xml:id="SS.1.29.64ab"> yasya <lb n="2"/>ccharddir vvireko vā dasanāḥ
prapatanti vā | </l>
<l xml:id="SS.1.29.64cd"> śālmaliṅ kiṅśukaṃ yū<cb/>paṃ valmīkam pāribhadrakam || </l>
<l xml:id="SS.1.29.65ab"> puṣpāḍhyaṃ kovidāram vā citam vā yo 'dhirohati | </l>
<l xml:id="SS.1.29.65cd"> karppāsatailapiṇyāka<metamark function="line-filling"
>¦</metamark><lb n="3"/>lohāni lavaṇan tilān || </l>
<l xml:id="SS.1.29.66ab"/>
<l xml:id="SS.1.29.66cd"> svasthaḥ sa labhate vyādhim vyādhito mṛ<cb/>tyum
arcchati | </l>
<l xml:id="SS.1.29.67ab"> yathāsvam prakṛtisvapno vismṛto vihatas tathā || </l>
<l xml:id="SS.1.29.67cd"> cintākṛto divā yaś ca bhavanty aphaladā<lb n="4"/>s tu
te | </l>
<l xml:id="SS.1.29.68ab"> jvaritānāṃ śunā sakhyaṃ kapisakhyan tu śoṣiṇām || </l>
<l xml:id="SS.1.29.68cd"> unmā<metamark function="line-filling"
>¦</metamark><cb/>de rākṣasaiḥ pretair apasmāre tu narttanaṃ | </l>
<l xml:id="SS.1.29.69ab"> mehātisāriṇān toyasnehapānan tu kuṣṭhinaḥ || </l>
<l xml:id="SS.1.29.69cd"> gulme tu sthāva<lb n="5"/>rotpattiḥ koṣṭhe mūrdhni
śiroruji | </l>
<l xml:id="SS.1.29.70ab"> pipāsāśvāsayor adhvā ccharddyāṃ<cb/> śaṣkulibhakṣaṇaṃ
|| </l>
<l xml:id="SS.1.29.70cd"> hāridram bhojanam vāpi yad bhavt pāṇḍurogiṇaḥ | </l>
<l xml:id="SS.1.29.71ab"> raktapittī pibed yaś ca śoṇitaṃ sa <lb n="6"
/>vinaśyati || </l>
<l xml:id="SS.1.29.71abI">yo naro bahubhir mmuṇḍaiḥ kruddhaiś ca pratibodhyate
|</l>
<l xml:id="SS.1.29.71abII">hanyate bahubhiḥ śastrair bbrāhmaṇaṃ yo na paśyati
||</l>
<l xml:id="SS.1.29.71abIII">dantaprakṣālanasnānaṃ svapne keśavilekhanaṃ |</l>
<l xml:id="SS.1.29.71abIV">rogāgamanimitta<add place="below">n ta</add>d
dhanvanta<pb n="62r"/><lb n="1"/>rivaco yathā || </l>
<l xml:id="SS.1.29.71abV">aparvvāṇīkṣu<subst>
<del rend="no symbol">ga</del>
<add place="above"><unclear>da</unclear></add>
</subst>ṇḍāni guḍam vā yo vibhakṣayet |</l>
<l xml:id="SS.1.29.71abVI">pratibuddho vijānīyād aṅgavyādhim upasthitaṃ ||</l>
<l xml:id="SS.1.29.71abVII">ayuktaṃ yānam āruhya śuṣkavṛkṣañ ca sarvvataḥ |</l>
<l xml:id="SS.1.29.71abVIII">plavate toyamadhye vā sarogaṃ prāpnuyā<lb n="2"/>n
mahat ||</l>
<l xml:id="SS.1.29.71abIX">tilakalkena māṃsena vasayā karddamena vā |</l>
<l xml:id="SS.1.29.71abX">gātraṃ yasyopali<cb/>pyeta sa rogam prāpnuyāt mahat
||</l>
<l xml:id="SS.1.29.71abXI">cāṇḍālair vvā śvapākair vvā cauraiḥ pravrajitais
tathā |</l>
<l xml:id="SS.1.29.71abXII">anyaś ca nīcabībhatsaiḥ prahā<lb n="3"/>ro na
praśasyate ||</l>
<l xml:id="SS.1.29.71abXIII">madyasyānnasya māṃsasya tilatailasya sarppiṣaḥ | </l>
<l xml:id="SS.1.29.71abXIV">sva<metamark function="line-filling"
>¦</metamark><cb/>pne kiñcid yadi prāṣya paśyed vyādhim upasthitaṃ ||</l>
<l xml:id="SS.1.29.71abXV">raktavarṇṇan tu yat kiñcit sarvvan tan na praśasyate
|</l>
<l xml:id="SS.1.29.71abXVI">raktaṃ yad āmakaṃ <lb n="4"/>māṃsañ candanañ ca
praśasyate || </l>
<l xml:id="SS.1.29.71abXVII">yad vā śuklena varṇṇena sarvvam etat
praśasya<cb/>te |</l>
<l xml:id="SS.1.29.71abXVIII">karppāsamaṃthyatho bhasma dadhi caivātra varjjitaṃ
||</l>
<l xml:id="SS.1.29.71abXIX">yat tu kṛṣṇena varṇṇena sarvvan tan na praśasyate
|</l>
<l xml:id="SS.1.29.71abXX">bhūmilā<metamark function="line-filling"
>¦</metamark><lb n="5"/>bho hiraṇyañ ca hastī caiva praśasyate ||</l>
<l xml:id="SS.1.29.71cd"/>
<l xml:id="SS.1.29.72ab"/>
<l xml:id="SS.1.29.72cd"/>
<l xml:id="SS.1.29.73ab"/>
<l xml:id="SS.1.29.73cd"/>
<l xml:id="SS.1.29.74ab"/>
<l xml:id="SS.1.29.74cd"/>
<l xml:id="SS.1.29.75ab"> ata ūrddhvam pravakṣyāmi praśastaṃ <cb/>svapnadarśanaṃ
| </l>
<l xml:id="SS.1.29.75cd"> devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān || </l>
<l xml:id="SS.1.29.76ab"> samṛddham agniṃ sādhūm̐ś ca nirmmalāni ja<lb n="6"
/>lāni ca | </l>
<l xml:id="SS.1.29.76cd"> paśyet kalyāṇabhāvāya vyādher apagamāya ca || </l>
<l xml:id="SS.1.29.77ab"> māṃsam matsyaṃ srajaḥ svetā vāsāṃsi ca phalāni ca | </l>
<l xml:id="SS.1.29.77cd"> labhate dhanalābhāya <metamark rendition="jāyekā"
>𑑛</metamark><pb n="62v"/><lb n="1"/>vyādher apagamāya ca || </l>
<l xml:id="SS.1.29.78ab"/>
<l xml:id="SS.1.29.78cd"/>
<l xml:id="SS.1.29.79ab"> nadīnadasamudrām̐ś ca kṣubhitān nirmmalodakān | </l>
<l xml:id="SS.1.29.79cd"> taret kalyāṇalābhāya vyādher apagamāya ca || <metamark
rendition="jāyekā">𑑛</metamark></l>
<l xml:id="SS.1.29.79cdI"><lb n="2"/>prāsādān saphalān vṛkṣān vāraṇān parvvatān
tathā | </l>
<l xml:id="SS.1.29.79cdII">āruhed dravyalā<cb/>bhāya vyādher apagamāya ca ||</l>
<l xml:id="SS.1.29.80ab"/>
<l xml:id="SS.1.29.80cd"/>
<l xml:id="SS.1.29.81ab"> īdṛgvidhāñ chubhān yo vā svapnān paśyet sadāturaḥ | </l>
<l xml:id="SS.1.29.81cd"> sa dīrghāyur iti khyā<lb n="3"/>tas tasmai karmma
samācaret || 29 || </l>
<milestone n="62v3" unit="folio"/>
</div>
<!-- end of chapter 29 of Sūtrasthāna-->
<div n="30" type="adhyāya">
<milestone n="62v3" unit="folio"/>
<l xml:id="SS.1.30.1"> athātaḥ pañce<cb/>ndriyārthavipratipattim vyākhyāsyāmaḥ
|| </l>
<l xml:id="SS.1.30.2"/>
<l xml:id="SS.1.30.3ab"> śarīraśīlayor yasya prakṛtir vvikṛtir bbhavet | </l>
<l xml:id="SS.1.30.3cd"> tadāriṣṭaṃ sa<lb n="4"/>māsena vyāsatas tu nibodha me
|| </l>
<l xml:id="SS.1.30.4ab"> śṛṇoti vividhān śabdān yo <cb/>divyān asato bahūn | </l>
<l xml:id="SS.1.30.4cd"> samudrapurameghānām asampattau ca tān svanān || </l>
<l xml:id="SS.1.30.5ab"> tān svanām vā na gṛhṇīte gṛhṇī<lb n="5"/>te
cānyaśabdavat | </l>
<l xml:id="SS.1.30.5cd"> grāmāraṇyasvanām̐ś cāpi gṛhṇāti viparītava<cb/>t || </l>
<l xml:id="SS.1.30.6ab"> dviṣacchabdena ramate suhṛcchabdena kupyati | </l>
<l xml:id="SS.1.30.6cd"> yac cākasmān na gṛhṇīte gatāsun tam pracakṣate || </l>
<l xml:id="SS.1.30.7ab"> yat tūṣṇam i<lb n="6"/>ti gṛhṇāti śītam uṣṇañ ca
śītavat | </l>
<l xml:id="SS.1.30.7cd"> sañjātaśītapiṭakau yaś ca dāhena pīḍyate || </l>
<l xml:id="SS.1.30.8ab"> uṣṇagātro 'tigātrañ ca yaḥ śītena pravepate | </l>
<l xml:id="SS.1.30.8cd"> prahārāt nābhijānāti sa gaccheta yamālayaṃ || </l>
<l xml:id="SS.1.30.9ab"> pāṃ<pb n="63r"/><lb n="1"/>śunaivāvakīrṇṇāni yaś ca
gātrāṇi manyate | </l>
<l xml:id="SS.1.30.9cd"> varṇṇānyatā vā rājyo vā yasya gātre bhavanti hi || </l>
<l xml:id="SS.1.30.10ab"> snātānuliptaṃ yañ cāpi bhajante nīlamakṣikāḥ | </l>
<l xml:id="SS.1.30.10cd"> sugandho vāti cākasmāt taṃ bruvanti ga<lb n="2"
/>tāyuṣaṃ || </l>
<l xml:id="SS.1.30.11ab"> viparītena gṛhṇāti rasān yaś copayojitān | </l>
<l xml:id="SS.1.30.11cd"> kra<cb/>mopayuktām̐ś ca rasān yasya doṣābhivṛddhaye || </l>
<l xml:id="SS.1.30.12ab"> yasya doṣāgnisāmyañ ca kuryur mmithyopayojitāḥ | </l>
<l xml:id="SS.1.30.12cd">
<lb n="3"/>yo vā rasan na samvetti tam bruvanti gatāyuṣaṃ || </l>
<l xml:id="SS.1.30.13ab"> surabhin durabhim ve<cb/>tti durabhiṃ surabhīti ca | </l>
<l xml:id="SS.1.30.13cd"> yo vā gandhan na gṛhṇāti śānte dīpe ca mānavaḥ || </l>
<l xml:id="SS.1.30.14ab"/>
<l xml:id="SS.1.30.14cd"/>
<l xml:id="SS.1.30.15ab"/>
<l xml:id="SS.1.30.15cd"> divā jyotīṃṣi yaś cāpi <lb n="4"/>jvalitānīva paśyati
| </l>
<l xml:id="SS.1.30.16ab"> rātrau candraṃ jvalantam vā sūryam vā
candravarcca<cb/>saṃ || </l>
<l xml:id="SS.1.30.16cd"> ameghopaplave yaś ca śakracāpataḍidguṇān | </l>
<l xml:id="SS.1.30.17ab"> taḍidvato guṇān yac ca nirmmale gagane ghanān || </l>
<l xml:id="SS.1.30.17cd">
<lb n="5"/>vimānayānaprāsādair yaś ca saṅkulam ambaraṃ | </l>
<l xml:id="SS.1.30.18ab"> yaś cāpy anirmmalaṃ mūrttim antarikṣe prapaśyati || </l>
<l xml:id="SS.1.30.18abI"> dvandvāni śītam uṣṇañ ca kālāvasthā diśas tathā | </l>
<l xml:id="SS.1.30.18abII"> viparītena gṛhṇāti bhāvān anyām̐ś ca yo <pb n="63v"
/>naraḥ ||</l>
<l xml:id="SS.1.30.18cd"> dhūmanīhāravāsobhir āvṛtām iva medinīṃ | </l>
<l xml:id="SS.1.30.19ab"> pradīptam iva lokañ ca yo vā plutam ivāmbhasā || </l>
<l xml:id="SS.1.30.19cd"> bhūmim aṣṭāpadākārāṃ <space
rendition="#newa-gap-filler" subtype="jāyekā" type="gap-filler"/><lb
n="2"/>lekhābhir yaś ca paśyati | </l>
<l xml:id="SS.1.30.23ab"> yo vā mayūrakaṇṭhābham vidhūmam vahni<cb/>m īkṣate || </l>
<!-- this hemistich is placed later in the vulgate-->
<l xml:id="SS.1.30.20ab"> na paśyati svanakṣatraṃ yaś ca devīm aruṃdhatīṃ | </l>
<l xml:id="SS.1.30.20cd"> dhruvam ākāśagaṅgām vā taṃ bruvanti gatāyuṣaṃ || </l>
<l xml:id="SS.1.30.21ab">
<lb n="3"/>yo jyotsnādarśatoyeṣu svacchāyāñ ca na paśyati | </l>
<l xml:id="SS.1.30.21cd"> paśyaty ekāṅga<cb/>hīnāṃ vā vikṛtām vā 'nyasatvajāṃ || </l>
<l xml:id="SS.1.30.22ab"> śvakākakaṅkagṛdhrāṇām pretānāṃ yakṣarakṣasāṃ | </l>
<l xml:id="SS.1.30.22cd"> piśācoraga<lb n="4"/>nāgānām bhūtānāṃ vikṛtān api || </l>
<l xml:id="SS.1.30.22cdI"> svasthaḥ sa labhate vyādhiṃ vyādhi<cb/>to mṛtyum
arcchati || <gap/> || </l>
<l xml:id="SS.1.30.22cdII"> vraṇapraśnam vraṇāsrāvaṃ kṛtyākṛtyavidhin tathā | </l>
<l xml:id="SS.1.30.22cdIII"> vyādhyuddeśīyam adhyāyaṃ śastrakarmmāṣṭakan tathā
|| </l>
<l xml:id="SS.1.30.22cdIV"> praṇaṣṭaśalyavijñānaṃ śalyāpanayana<cb/>m eva ca | </l>
<l xml:id="SS.1.30.22cdV"> viparītavraṇajñānaṃ dūtasvapnaviparyayaṃ || </l>
<l xml:id="SS.1.30.22cdVI"> pañcendriyārthavibhrāntim proktaṃ vai tṛtīyo daśa ||
<lb n="6"/>|| 30 || </l>
<l xml:id="SS.1.30.23cd"/>
<milestone n="63v6" unit="folio"/>
</div>
<!-- end of chapter 30 of Sūtrasthāna-->
<div n="31" type="adhyāya">
<milestone n="63v6" unit="folio"/>
<l xml:id="SS.1.31.1"> athātaś cchāyāvipratipattim vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.31.2"/>
<l xml:id="SS.1.31.3ab"> śyāvā lohitikā nīlāḥ pītikā cāpi dehināṃ | </l>
<l xml:id="SS.1.31.3cd"> abhidravanti yañ chāyā sa parāsur asaṃśayaṃ || </l>
<l xml:id="SS.1.31.4ab"> hrīr apakrāmati <pb n="64r"/>
<lb n="1"/>yataḥ kāntismṛtidhṛti<unclear reason="faded">śri</unclear>yaḥ | </l>
<l xml:id="SS.1.31.4cd"> akasmād yam bhajante ca sa parāsur asaṃśayaṃ || </l>
<l xml:id="SS.1.31.5ab"> yasyādharauṣṭhaḥ patitaḥ kṣiptañ corddhaṃ tathottaraḥ | </l>
<l xml:id="SS.1.31.5cd"> ubhau vā jāmbavābhāsau sa parāsur asaṃśayaṃ || </l>
<l xml:id="SS.1.31.6ab"> ā <lb n="2"/>raktā daśanā yasya śyāvā vā syuḥ patanti
vā | </l>
<l xml:id="SS.1.31.6cd"> khañjanapratibhā vā<cb/>pi taṅ gatāyuṣam ādiśet || </l>
<l xml:id="SS.1.31.7ab"> kṛṣṇā snigdhāvaliptā vā jihvā śūnā ca yasya vai | </l>
<l xml:id="SS.1.31.7cd"> karkkaśā ca bhaved yasya <lb n="3"/>so 'cirād vijahāty
asūn || </l>
<l xml:id="SS.1.31.8ab"> kuṭilā sphuṭitā vāpi śūnā vā yasya<g
ref="#newa-gap-filler"/>
<cb/>nāsikā | </l>
<l xml:id="SS.1.31.8cd"> bhagnā vā sphurate cāpi sa parāsur asaṃśayaṃ || </l>
<l xml:id="SS.1.31.9ab"> saṃkṣipte viṣame stabdhe rakte supte ca locane | </l>
<l xml:id="SS.1.31.9cd">
<lb n="4"/>yasya syātāṃ śrute vāpi sa parāsur asaṃśayaṃ || </l>
<l xml:id="SS.1.31.10ab"/>
<l xml:id="SS.1.31.10cd"/>
<l xml:id="SS.1.31.11ab"> na dhāraya<del rend="erasing">n__</del>ti yaḥ
śī<cb/>rṣan nāhara<del rend="erasing">n__</del>ty annam āsyagaṃ | </l>
<l xml:id="SS.1.31.11cd"> ekāgradṛṣṭir mūḍhātmā sa parāsur asaṃśayaṃ || </l>
<l xml:id="SS.1.31.12ab"> balavān durbbalo vāpi<g ref="#newa-gap-filler"/>
<lb n="5"/>sammohaṃ yo dhigacchati | </l>
<l xml:id="SS.1.31.12cd"> utthāpyamāno bahuśaḥ sa parāsur asaṃ<g
ref="#newa-gap-filler"/><cb/>śayaṃ || </l>
<l xml:id="SS.1.31.13ab"> uttānaḥ sarvvadā śete pādau vikurute ca yaḥ | </l>
<l xml:id="SS.1.31.13cd"> viprasāraṇaśīlo vā sa parāsur asaṃśayaṃ || </l>
<l xml:id="SS.1.31.14ab">
<lb n="6"/>śītapādakarocchvāsaś chinnaśvāsaś ca yo bhavet | </l>
<l xml:id="SS.1.31.14cd"> kākocchvāsaś ca yo marttyaḥ sa parāsur asaṃśayaṃ || </l>
<l xml:id="SS.1.31.15ab"> nidrā na cchidyate yasya yo vā jāgartti sarvvadā | </l>
<l xml:id="SS.1.31.15cd"> muhyed vā vaktukāmaś ca pratyākhye<pb n="64v"/>
<lb n="1"/>yaḥ sa jānatā || </l>
<l xml:id="SS.1.31.16ab"> parilihed uttaroṣṭham uṅgarām̐ś ca karoti vā | </l>
<l xml:id="SS.1.31.16cd"> pretair vvā bhāṣate sārddhaṃ sa parāsur asaṃśayaṃ || </l>
<l xml:id="SS.1.31.17ab"> khebhyaḥ saromakūpebhyo yasya raktaṃ pravarttate | </l>
<l xml:id="SS.1.31.17cd"> puruṣasyāviṣārttasya sa pa <lb n="2"/>rāsur asaṃśayaṃ
|| </l>
<l xml:id="SS.1.31.18ab"> vātāṣṭhīlā tu hṛdaye yasyorddham anuyāyinī | </l>
<l xml:id="SS.1.31.18cd">
<cb/>rujānnavidveṣakarī sa parāsur asaṃśayaḥ || </l>
<l xml:id="SS.1.31.19ab"> ananyopadravakṛtaḥ pādaḥ śophasamutthitaḥ | </l>
<l xml:id="SS.1.31.19cd"> puruṣaṃ<g ref="#newa-gap-filler"/>
<lb n="3"/>hanti nārīñ ca mukhajo guhyajo dvayaṃ || </l>
<l xml:id="SS.1.31.20ab"> atīsāro jvaro dhmānañ cha<cb/>rddiḥ sūnāṅgameḍhratā | </l>
<l xml:id="SS.1.31.20cd"> kāsi<unclear reason="faded">na</unclear>ḥ śvāsino vāpi
yasya taṃ kṣīṇam ādiśet || </l>
<l xml:id="SS.1.31.21ab"> svedo dāhaś ca balavān hikkā <lb n="4"/>śvāsaś ca
mānavaṃ | </l>
<l xml:id="SS.1.31.21cd"> balavantam api prāṇair vviyuñjanti na saṃśayaṃ <cb/>|| </l>
<l xml:id="SS.1.31.22ab"> śyāvā jihvā bhaved yasya savyañ cākṣi nimajjati | </l>
<l xml:id="SS.1.31.22cd"> mukhañ ca jāyate pūtir yasya tam parivarjjayet || </l>
<l xml:id="SS.1.31.23ab"> netre <lb n="5"/>cāmreṇa pūryete svidyete caraṇau
tathā | </l>
<l xml:id="SS.1.31.23cd"> cakṣuś cākulatāṃ yāti <cb/>yamarāṣṭraṅ gamiṣyataḥ || </l>
<l xml:id="SS.1.31.24ab"> atimātraṃ laghūni syur ggātrāṇy atigurūṇi vā | </l>
<l xml:id="SS.1.31.24cd"> yasyākasmāt sa vijñeyo gantā <lb n="6"/>caiva
yamālayaṃ || </l>
<l xml:id="SS.1.31.25ab"> paṅkamatsyavasātaila<del rend="erasing"
>ṃ</del>ghṛtagandhām̐ś ca ye narāḥ | </l>
<l xml:id="SS.1.31.25cd"> viṣṭagandhām̐ś ca ye vānti gatās te yamasādanaṃ || </l>
<l xml:id="SS.1.31.26ab"> yūkā lalāṭam āyānti balin nāśnanti vāyasāḥ | </l>
<l xml:id="SS.1.31.26cd"> yeṣāṃ <pb n="65r"/>
<lb n="1"/>cāpi ratir nnāsti gatās te yamasādanaṃ || </l>
<l xml:id="SS.1.31.27ab"> jvarātīsāraśophāḥ syur yasyānyonyāvasādinaṃ | </l>
<l xml:id="SS.1.31.27cd"> prakṣīṇañ ca balaṃ yasya na sa śakyaś cikitsituṃ || </l>
<l xml:id="SS.1.31.28ab"> kṣīṇasya yasya kṣuttṛṣṇe hṛdyai <lb n="2"/>r mmṛṣṭair
hitais tathā | </l>
<l xml:id="SS.1.31.28cd"> annapānair nna śāsyeta tasya mṛtyur upasthitaḥ || </l>
<l xml:id="SS.1.31.29ab">
<cb/>pravāhikā śiraḥśūlaṃ koṣṭhaśūlañ ca dāruṇaṃ | </l>
<l xml:id="SS.1.31.29cd"> pipāsā balahāniś ca tasya mṛtyur upasthitaḥ || </l>
<l xml:id="SS.1.31.30ab">
<lb n="3"/>viṣameṇopacāreṇa karmmabhiś ca purākṛtaiḥ | </l>
<l xml:id="SS.1.31.30cd"> anityatvāc ca jantū<cb/>nāṃ jīvitan nidhanaṃ vrajet || </l>
<l xml:id="SS.1.31.31ab"> pretā dūtāḥ piśācāś ca rakṣāṃsi vividhāni ca | </l>
<l xml:id="SS.1.31.31cd"> maraṇīyan naran nitya<g ref="#newa-gap-filler"/>m
upasarppanti sarvvadā || </l>
<l xml:id="SS.1.31.32ab"> tāni bhaiṣajavīryāṇi pratinighnanti sarvvadā <cb/>| </l>
<l xml:id="SS.1.31.32cd"> tasmāt mohāḥ kriyāḥ sarvvā bhavantīha gatāyuṣam iti ||
31 || </l>
<milestone n="65r4" unit="folio"/>
</div>
<!-- end of chapter 31 of Sūtrasthāna-->
<div n="32" type="adhyāya">
<milestone n="65r4" unit="folio"/>
<l xml:id="SS.1.32.1"> athātaḥ svabhāvavipratipattiṃ vyākhyāsyāmaḥ || </l>
<l xml:id="SS.1.32.2"/>
<l xml:id="SS.1.32.3-4"> svabhāvaprasiddhānāṃ śarīraikadeśānām anyathātvaṃ
maraṇāya | tad yathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatvaṃ | sthirāṇām
mṛdutvaṃ | calānām acalatvam acalā<pb n="65v"/><lb n="1"/>nāñ calatvaṃ |
pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutvaṃ | dīrghāṇāṃ hrasvatvaṃ ca
hrasvānāṃ dīrghatā | apatanadharmmiṇāṃ patanam akasmāc
chaityoṣṇasneharaukṣyaprastambhavaivarṇṇyāni apasarppaṇa<g
ref="#newa-gap-filler"/><lb n="2"/>m aṅgānāṃ svebhyaḥ sthānebhyaḥ
śarīraikadeśānām
avasraṃsotkṣiptabhrā<cb/>ntapatitavimuktanirggamātigamagurulaghutvāni
pravālavarṇṇavyaṅgaprādurbbhāvo vākasmāt sirāṇāṃ <lb n="3"/>ca darśana
lalāṭe nāsāvaṃśe vā piṭakotpattir udakotpattir nne<cb/>trarogam
vināsrupravṛttir lalāṭe vā prabhātakāle svedapravṛttiḥ |
gomayacūrṇṇaprakāśasya rajaso da<lb n="4"/>rśanam uttamāṅge līyanam vā
kapotakaṅkagṛddhraprabhṛtīnāṃ mūtra<cb/>purīṣapravṛddhir abhuñjanānāṃ
stanamūlahṛdayorassu ca śūlotpattayaḥ | madhye śūnatvam anteṣu pa<g
ref="#newa-gap-filler"/><lb n="5"/>rimlāyitvaṃ | viparyayo vā
naṣṭahīnavikalavihṛtasvaraṃ vā vivarṇṇapuṣpaprādurbbhāvo vā
dantanakhaśarīreṣu puṣpadarśanaṃ yasya cāpsu kaphaśakṛdretāṃsi nimajjanti
yasya <pb n="66r"/><lb n="1"/>ca dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇy
ālocyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbbalo
bhaktadveṣātisārābhyām pīḍyate | kāsamānaś ca tṛṣṇātibhūtaḥ kṣīṇaś cha<g
ref="#newa-gap-filler"/><lb n="2"/>rddibhaktadeśayuktaḥ
saphenarudhirodvāmī hatasvaraḥ śūlābhi<cb/>hataś ca manuṣyaśūnakaracaraṇo
nnadveṣī srastapiṇḍakāṃsapāṇipādaḥ | yaś ca pūrvāhṇe bhu<lb n="3"/>ktam
aparāhṇe ścharddayaty avidagdhaṃ sāryate vā jvarakāsābhibhūtaḥ <cb/>sa
śvāsān mriyate | vastavad vilapamāno bhūmau patati srastamuṣkaḥ stabdhaśepo
bhagnagrīvaḥ praṇa<lb n="4"/>ṣṭamehaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya
ārddraśarīraḥ | <cb/>yaś ca loṣṭaṃ loṣṭenābhihanti | kāṣṭham vā kāṣṭhena
tṛṇāni vā cchinnanti | adharoṣṭham vā daśati utta<lb n="5"/>roṣṭham vā leḍhi
| āluñcati karṇṇau keśām̐ś ca | devadvijaguru<g ref="#newa-gap-filler"
/>suhṛdvaidyān vā vidveṣṭi yasya ca vakrānuvakragā grahā garhitasthānagatāḥ
| janmaṛkṣam vāsyolkāśa<lb n="6"/>nibhyām abhihanyate | rātrau vā
gṛhadvāraśayanāśanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbbhāvo
veti || </l>
<l xml:id="SS.1.32.5">
<expan>bha<ex>bhavanti cātra</ex></expan> || </l>
<l xml:id="SS.1.32.5ab"> cikitsyamānaḥ samyak tu vikāro <pb n="66v"/><lb n="1"
/>yo bhivarddhate | </l>
<l xml:id="SS.1.32.5cd"> prakṣīṇabalamāṃsasya lakṣaṇan tadgatāyuṣaḥ || </l>
<l xml:id="SS.1.32.6ab"> nivarttate mahāvyādhiḥ sahasā yasya dehinaḥ | </l>
<l xml:id="SS.1.32.6cd"> na cāhāraphalaṃ yasya dṛśyate sa vinaśyati || </l>
<l xml:id="SS.1.32.7ab"> etāni riṣṭarūpāṇi<g ref="#newa-gap-filler"/>
<lb n="2"/>samyag budhyeta yo bhiṣak | </l>
<l xml:id="SS.1.32.7cd"> sādhyāsādhyaparīkṣañ ca sa rājñaḥ sa<cb/>mmato bhaved
iti || 31 || ❈ || </l>
<milestone n="66v2" unit="folio"/>
</div>
<!-- end of chapter 32 of Sūtrasthāna-->
</div>
<!-- end of sthāna -->
</body>
</text>
<facsimile>
<graphic n="1v"
url="https://www.dropbox.com/s/ig0f9fwu4ui8die/dscn2977%20fol%20001.jpg?dl=0"/>
<graphic n="2r"
url="https://www.dropbox.com/s/ig0f9fwu4ui8die/dscn2977%20fol%20001.jpg?dl=0"/>
<graphic n="2v"
url="https://www.dropbox.com/s/ovsbudkp1o8d9i7/dscn2978%20fol%20002.jpg?dl=0"/>
<graphic n="3r"
url="https://www.dropbox.com/s/ovsbudkp1o8d9i7/dscn2978%20fol%20002.jpg?dl=0"/>
<graphic n="3v"
url="https://www.dropbox.com/s/7qx57rruzybcu8k/dscn2979%20fol%20003.jpg?dl=0"/>
<graphic n="4r"
url="https://www.dropbox.com/s/7qx57rruzybcu8k/dscn2979%20fol%20003.jpg?dl=0"/>
<graphic n="4v"
url="https://www.dropbox.com/s/7m8rg95xkv7wabg/dscn2980%20fol%20004.jpg?dl=0"/>
<graphic n="5r"
url="https://www.dropbox.com/s/7m8rg95xkv7wabg/dscn2980%20fol%20004.jpg?dl=0"/>
<graphic n="5v"
url="https://www.dropbox.com/s/klvd8i1jv7mqbhi/dscn2981%20fol%20005.jpg?dl=0"/>
<graphic n="6r"
url="https://www.dropbox.com/s/klvd8i1jv7mqbhi/dscn2981%20fol%20005.jpg?dl=0"/>
<!-- new adhyāya 1.16 -->
<graphic n="31r"
url="https://www.dropbox.com/s/i5wec08m9j25oxz/dscn3006%20fol%20030.jpg?dl=0"/>
<graphic n="31v"
url="https://www.dropbox.com/s/agxlapdj7e3u7c1/dscn3007%20fol%20031.jpg?dl=0"/>
<graphic n="32r"
url="https://www.dropbox.com/s/agxlapdj7e3u7c1/dscn3007%20fol%20031.jpg?dl=0"/>
<graphic n="32v"
url="https://www.dropbox.com/s/0edvcxwsz7vgof6/dscn3008%20fol%20032.jpg?dl=0"/>
<graphic n="33r"
url="https://www.dropbox.com/s/0edvcxwsz7vgof6/dscn3008%20fol%20032.jpg?dl=0"/>
<graphic n="33v"
url="https://www.dropbox.com/s/k5a18kebd5j2gqh/dscn3009%20fol%20033.jpg?dl=0"/>
<graphic n="34r"
url="https://www.dropbox.com/s/k5a18kebd5j2gqh/dscn3009%20fol%20033.jpg?dl=0"/>
</facsimile>
</TEI>
MS Kathmandu NAK 5-333: Sūtrasthāna
Suśruta project, University of Alberta
Kathmandu
Nepal
Kaiser Libraryhttps://www.klib.gov.np/
5-333
H
Suśruta
Suśrutasaṃhitā
Sanskrit in Nepalese script.
The sequential order of the text of
SS.1.8.10 and SS.1.8.11 occur after SS.1.8.8. Furthermore, the
missing verses are as under: SS.1.8.2 SS.1.8.12 SS.1.8.14
SS.1.8.19ab SS.1.8.20ab SS.1.8.20cd
Verses missing from SS 1.15: SS 1.15.2 SS 1.15.4.2 SS 1.15.5
SS 1.15.12 SS 1.15.20ab SS 1.15.20cd SS 1.15.24 cd SS 1.15.25 cd
SS 1.15.28 SS 1.15.28ab SS 1.15.28cd SS 1.15.28ef SS 1.15.29ab
SS 1.15.29cd SS 1.15.30ab SS 1.15.30cd SS 1.15.32ab SS 1.15.32cd
SS 1.15.33ab SS 1.1533cd SS 1.15.42cd SS 1.15.43ab
Verses missing from SS 1.18: SS.1.18.2 SS.1.18.8ab
SS.1.18.8cd SS.1.18.10ab SS.1.18.10cd SS.1.18.11 SS.1.18.12
SS.1.18.13ab SS.1.18.13cd SS.1.18.14ab SS.1.18.14cd SS.1.18.15ab
SS.1.18.15cd SS.1.18.23ab SS.1.18.23cd SS.1.18.36ab SS.1.18.36cd
SS.1.18.37ab SS.1.18.37cd SS.1.18.38ab SS.1.18.38cd SS.1.18.39ab
SS.1.18.39cd SS.1.18.40ab SS.1.18.40cd SS.1.18.41ab SS.1.18.41cd
SS.1.18.42ab SS.1.18.42cd SS.1.18.43ab SS.1.18.43cd SS.1.18.44ab
SS.1.18.44cd SS.1.18.45ab SS.1.18.45cd
ba
and va not
distinguished.
Nepala Saṃvat 663 (1465
CE).
Started the file.
Transcription of 1.2
Added 1.3
Added 1.4
Added 1.5
Added 1.6
Added 1.7
Added 1.21
corrected the lb tag and made the
candrabindus m̐
added 1.21 of KL699 and NAK5-33, some
corrections in the vulgate
Added 1.8
Added 1.9
Added 1.10
added 1.22 of KL699 and NAK5-33, some
corrections in the vulgate
added 1.23 of KL699 and NAK5-33, some
corrections in the vulgate
added 1.24 of KL699 and NAK5-33, some
corrections in the vulgate
added 1.25 of KL699 and NAK5-33, some
corrections in the vulgate
Added 1.11
Added 1.12
added 1.26 of KL699 and NAK5-33, some
corrections in the vulgate
Added 1.27 of K and H and some
corrections in the vulgate (#43)
Added 1.13
Added 1.28 of K and H and some
corrections in the vulgate (#44)
Added 1.14
Added 1.29 of K and H and some
corrections in the vulgate (#44)
Added 1.30 of K and H and some
corrections in the vulgate
Added 1.15
Added 1.31 of K and H and some
corrections in the vulgate
Added 1.32 of K and H and some
corrections in the vulgate
Added the transcription of 1.17
Added the transcription of 1.18
oṃ namo
dhanvantaraye ||
athāto vedotpattiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ||
atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam
āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhe
nava vairaṇorabhra puṣkalāvata karavīra gopurarakṣita bhoja suśruta prabhṛtaya ūcur
bhagavac chārīramānasāgantubhir vvyādhibhir
vvividhavedanābhighātopadrutāṃ sanāthānanā
thavad viceṣṭamānān
vikrośataś ca mānavānām abhisamīkṣya manasi naḥ pīḍābhavat |
teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca
prāṇayātrārtham āyurvvedam icchāma
upadiśyamānam attrāya untam
auhikam āmuṣmikañ ca śreyas tad bhagavantam upasannā smaḥ śiṣyatveneti
||
tān uvāca bhagavān svāgatam vaḥ sarvva evāmīmāṃsyā
adhyāpyāś ca bhagavanto vatsāḥ |
iha khalv āyurvvedo nāma yad upāṅgam atharvvavedasyoktam
anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasrañ ca kṛtavān
svayambhū
r alpāyuṣkālpamedhastvañ ca alokya narāṇām bhūyo
'ṣṭadhā praṇītavān |
tad yathā śalyaṃ
śālākyaṅ
kāyacikitsābhūtavidyākaumārabhṛtyam agadatantrarasāyanatantraṃ
vājīkaraṇatantram iti |
athāsya pratyekāṅgalakṣaṇasamāsas
tatra śalyan nāma
vividhatṛṇakāṣṭhapāṣāṇapāṃśuloṣṭāsthibālanakhapūyāśrāvaduṣṭavraṇāntargarbhaśalyo
ddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca
ṣaṣṭyābhidhānair iti |
śālākyatantran nāmordhvajātrugatānāṃ vikārāṇāṃ
śravaṇanayana1
vadanavadanaghrāṇādisaṃśritānāṃ
vikārāṇām
upaśamakaraṇārthaṃ |
kāyacikītsā nāma sarvvaśarīrāvasthitānāṃ vyādhīnām
upaśamakaraṇārthaṃ jvaraśophagulmaraktapittonmādāpasmārapramehātīsārā
dīnāñ ca |
bhūtavidyā nāma
devadānavagandharvvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ
śāntikarmabaliharaṇādigrahopaśamanārthaṃ |
kaumārabhṛ
tyan nāma
kumārābharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca
vyādhīnām upaśamakaraṇārthaṃ |
agadatantran nāma sarppakīṭalūtādaṣṭasarīsṛ
paviṣavyañjanārtham vividhaviṣavegopaśamanārthañ ca ||
rasāyanatantran nāma vayaḥsthāpanam āyurmedhākaraṇaṃ
vyādhyupaśamakaraṇārthañ ca |
vājīkaraṇatantran nāma svalpaduṣṭakṣī
ṇaviśuṣkaretasāṃ
śukrāpyāyatanaprasādopacayajanananimittaṃ praharṣajananārthañ ca |
evam ayam āyurvvedo ṣṭāṅga upadiśyate atra kasmai kim
varṇyatām iti
ta ūcur asmākaṃ sa
rvvam eva śalyajñānam alaṃ
kṛtvopadiśatu bhagavān iti
sa uvācaivam astv iti
ta ūcur bhūyo 'smākaṃ sarvveṣām
evaikamatīnāṃ matam abhisamīkṣya suśruto bhagavantam
prakṣa
syopadiśyamānaṃ vayam
apy upadhārayiṣyāmaḥ |
sa uvācaivam astv iti |
iha khalv āyurvvede prayojanaṃ vyādhyupasṛṣṭasya
vyādhiparimokṣaḥ svastharakṣaṇañ ca āyur asmin vida
nty anena
cāyurvvedas tasyāṅgavaram āgamapratyakṣānumānopamānair aviruddham ucyamānam
upadhārayadhvam |
etad dhy aṅgam prathamam pradhānam prāgabhihitatvād
vraṇasaṃrohaṇakaratvā
d yajñaśiraḥpradhānasandhānāc ca śrūyate
hi yathā purā rudreṇa
yajña
śiraś chinnam aśvibhyām punaḥ sandhitam ity
aṣṭānām api cāyurvvedatantrāṇām etad evādhikam
āśukriyā
karaṇād yantraśastrakṣārāgnipraṇidhānāt
sarvvatantrasāmānyāc ca |
tad idaṃ śāśvatam puṇyaṃ svargyāṃ yaṃ
ya
śasyam āyuṣyaṃ vṛttikarañ ca |
tad brahmovāca tat prajāpatir adhijage
tasmād aśvināv aśvibhyām indra indrād
aḥaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ
|| bha ||
ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo 'marāṇāṃ |
śalyam mahacchā
stravaraṃ gṛhītvā prāpto 'smi gam bhūya
ihopadeṣṭuṃ ||
tatrāsmiñ śāstre
pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmin kriyā so
'dhiṣṭhānaṃ kasmāl lokadvaividhyā
l loko hi dvividhan sthāvaro
jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā |
tatra caturvvidho bhūtagrāmaḥ saṃsvedajo hridajarāyujāṇḍajasaṃjñās tasmi
n puruṣaḥ pradhānas tasyopakaraṇam anyat tasmāt puruṣo
'dhiṣṭhānaṃ
tadduḥkhasaṃyogā vyādhaya ity ucyante te caturvvidhā āgantavaḥ śārīrā mānasā
svābhāvikāś ceti | te
ṣv āgantavo
'bhighātanimittāḥ śārīrās tv annamūlā
vātapittakaphaśoṇitavaiṣamyanimittāḥ mānasās tu
krodhaśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalo
bhādaya
icchādveṣanimittāḥ svābhāvikās tu
kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ ta ete manaḥśarīrādhiṣṭhānā bhavanti
| teṣāṃ
lekhanabṛmhanasaṃśodhanasaṃśamanāhārācārāḥ
samyakprayuktā nigrahahetavo bhavanti
prāṇināṃ punar mmūlam āhāro balavarṇṇaujasāñ ca sa ṣaṭsu
raseṣv āyattarasāḥ punar ddravyāśrayiṇaḥ | dravyāṇi punar auṣadhyaḥ | tā
dvividhāḥ | sthāvarā
jaṅgamāś ca |
tāsāṃ sthāvarāś caturvvidhāḥ | vanaspatayo vṛkṣā oṣadhyo
vīrudha iti | tāsv apuṣpā phalavantyo vanaspatayaḥ | puṣpaphalo ye tā vṛkṣāḥ
| phalapākaniṣṭhās tv oṣadhya
ḥ | pratānavatyo vīrudha iti ||
jaṅgamāḥ khalv api catuvidhāḥ |
jarāyujāṇḍajasaṃsvedajodbhidā iti | teṣām paśumanuṣyavyālādayo jarāyujāḥ |
khagasarīsṛpasarppās tv aṇḍa
jāḥ |
krimikuṣṭhapipīlikāprabhṛtayaḥ saṃsvedajāḥ |
indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ |
tatra sthāvarebhyas
tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasva
rasāḥ
prayojanavantaḥ |jaṅgamebhyaś carmmaromanakharudhirādayaḥ ||
pārthivas tu suvarṇṇarajatādayaḥ ||
kālakṛtās tu
pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣā
su samplavāḥ |
kālaviśeṣās tu
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ |
svabhāvata eva doṣāṇāṃ
sañcayaprakopopaśamapratīkārahetavo
bhavanti | prayojanavantaś ca ||
bha ||
śārīrāṇām vikārāṇām eṣa vargaś caturvvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ ||
āgantavas tu ye rogās te
dvidhā nipatanti ha |
manasy anye śarīre ca teṣān tu dvividhā kriyā ||
śarīrapatitānān tu śārīravadupakramaḥ |
mānasānāṃ tu śabdādir iṣṭo vargaḥ sukhā
vahaḥ
||
evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti samāsena
catuṣṭayaṃ vyākhyātam bhavati || tatra puruṣagrahaṇāt
tatsambhavadravyasamūho bhūtādir uktaḥ | tada
ṅgapratyaṅgā vikalpāś ca |
tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ vyādhigrahaṇād
vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ sarvva eva vyādhayo
vyākhyā
tā bhavanti | oṣadhagrahaṇād dravyarasaguṇavīryavipāko
nāmādeśaḥ | kriyāgrahaṇāt snehādīni
cchedyādīni
ca karmmāṇy upadiṣṭāni bhavanti | kālagrahaṇāt sarva eva kriyākā
lakāladeśaḥ ||
bha
bījañ cikitsitasyaitat samāsena prakīrtitaṃ |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati ||
tac ca viṃśam adhyāyaśatam pañcasu sthāneṣu ceti || tatra ślokasthānanidānaśārīracikitsitakalpeṣv arthavasād
vibhajya uttare vakṣyāmaḥ ||
bha |
svayaṃbhuvā proktam idaṃ sanātanam
paṭhet tu yaḥ kāśipatiprakāśitaṃ |
sa puṇyakarmmā
bhuvi pūjito nṛpair
asukṣaye śakrasalokatām iyād iti ||1||
athātaḥ śiṣyopanayanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
brāhmaṇakṣatriyavaiśyānām anyatamam anva
yaḥ| vayasaurya śaucācāra vinaya śakti bala medhā dhṛti smṛti pratipattiyuktaṃ tanu jihvauṣṭha dantāgram ṛju vaktrākṣinā saṃprasanna cittavākceṣṭaṃ kleśasahañ ca śiṣya
m upanayet| sa hi guṇavān tasmai deyam ato
viparītaguṇamnopanayet ||
śūdram api guṇavantam anupanītam adhyāpayed ity eke|
upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu ti
thikaraṇamuhūrttanakṣatreṣū praśastāyān diśi
śucau deśe go ca sma mātraṃ
sthaṇḍilam upalipya darbhasaṃstarahitaṃ
kṛtvā puṣpair ś ca pūjayitvā
palāśodumbarabilvānāṃ samidbhir
ghṛtam aktābhir ddārvīhomikenāgnim
upasamādhāyā
juhuyāt | pratidaivatam ṛṣībhyaḥ śiṣyaṃ svāhākāraṃ
kārayet ||
brāhmaṇas trayā
ṇāṃ rājanyo dvayasya vaiśyo vaiśyasyaiva
tato 'gniṃ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt|
kāmakrodhalobhamohamānāhaṃkārerṣyāmātsaryapāruṣya paiśunyānṛtālasyā
yaśasyāni hitvā kaṣāyavāsasā nīcanakharo
trivāraṃ śucinā satyabrahmacaryābhivādanapareṇa
bhavitavyaṃ mamānumate sthānagamanaśayanāśana
bhojanādhyayanapareṇa
bhūtvā matpriyahiteṣu varttitavyaṃ
ato nyathā varttamānasyādharmmo bhavati aphalā ca vidyā na ca prākāsyaṃ
prāpnuyāt |
ahaṃ vā tvayi samyak
varttamāne yady
ananyathādarśā syāt tadaiva na sau bhāgyavidyāphalabhāk ca bhaveyaṃ |
yasmād rogavatā dharmmārthakāmamokṣāḥ
prāthyante |
tasmā dvijadaridrasādhva
nāthābhyupagatapāṣaṇḍsthitānām ātmabāndhavānām iva
ātmabheṣajaiḥ | pratikartavyam evaṃ sādhur bhavati |
vyādhasākunikapatitayāpakarttṝṇāñ ca na pratika
rttavyaṃ evaṃ
vidyāṃ prakāśate | mittradharmmakāmayaśansicā vā prāpnoti ||
bha ||
kṛṣttaṣūmīn tannidhane hanī dve
śukle daye py evam ahar dvisa
yā
ndhyaṃ |
akālavidyutsta
nayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu ||
śmaśānayānādyatanāhaveṣu
tathotsavotyātikadarśaneṣu |
nādhyoyam anyeṣu ca yeṣu viprā
nādhīyate nāśucinā
ca nityam
iti || 2 || ||
athāto'dhyayanasaṃpradānīyaṃ vyākhyāsyāmaḥ ||
prāgabhihitaṃ saviṃśamadhyāyaśataṃ pañcasu sthāneṣu ceti
|| tatra sthā
ne dhyāyāḥ ṣaṭcatvāriṃśat | ṣoḍśa nidānāni | daśa
śārīrāṇi | catvāriṃśac cikitsitāni | aṣṭau kalpāḥ || bhavanti cātra ślokāḥ ||
vedotpattiḥ śiṣyanaya
s tathādhyayanadānikaḥ |
prabhāṣaṇāgraharaṇaḥ caryātha yāntrikaḥ ||
śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanam |
agnikarmmajalaukākhyāvadhyāyo raktavarṇṇa
nam
||
doṣadhātumalādyānāṃ vijñānādhyāya eva ca |
karṇṇavyadha āmapakvamālayo vraṇitāsanaḥ ||
hitāhitau vraṇapraśno vraṇāsrāvaś ca yaḥ smṛtaḥ |
kṛtyākṛtyavi
dhirvvyādhisamuddeśīya eva ca ||
viniścayaḥ śastravidhau pranaṣṭajñānikas tathā |
śalyoddhṛtirvvraṇajñānaṃ dūtasvapnanidarśanam ||
pañcendriyaṃ tathā cachāyā svabhāvādvaikṛto' pi
ca
vāraṇo yuktasenīya āturākramamiśrakau ||
sūmibhā
gā
gyo dravyagaṇaḥ saṃśuddhau samane ca yaḥ |
dravyādīnāñ ca vijñānaṃ viśeṣe dravyagoparaḥ ||
rasajñānaṃ vamanārthamadhyāye recana
sya ca |
dravadravyavidhistadvadannapānavidhiḥ śubhaḥ ||
sūcanāt sūtraṇāccaiva
savanāccārthasantateḥ |
ṣaṭcatvāriṃśadadhyāyaṃ sūtrasthānaṃ pracakṣyate ||
vātavyādhikamarśānsi
sāśmariś ca bhagandaraḥ |
kuṣṭhamehodarā mūḍha vidradhāḥ parisarpaṇam ||
granthivṛddhikṣudraśūkabhagnāś ca mukharogikam |
hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa ||
bhūtacintā
rajaḥśuddhirgnarbhāvakrāntireva ca ||
garbhasya ca vyākaraṇaṃ śarīrasya ca yatsmṛtam ||
pratyekamarmmanirddeśaḥ sirāvarṇṇanameva ca |
sirāvyadho dhamanīnāṃ garbhiṇyā
vyākṛtis tathā ||
nirddiṣṭāni daśautāni
śārīrāṇi maharṣiṇā |
vijñānārthaṃ śarīrasya bhiṣajāṃ yogināmapi ||
dvivraṇīyo vraṇa sadyo bhagnānāṃ vātarogikam |
mahā
vātikamarśāṃsi sāśmariś ca bhagandaraḥ
||
kuṣṭhānāṃ mahatāñ cāpi maihikaṃ
paidikan tathā |
madhumehacikitsā ca
tathā codariṇāmapi ||
mūḍhagarbhacikitsā ca vidradhīnāṃ
visarppiṇāṃ |
granthīnāṃ vṛddhyudaṃśānāṃ tathā ca
kṣudrarogikaṃ ||
śūkadoṣacikitsā ca
tathā ca mukharogiṇām |
śophasyānāgatānāñ ca niṣedho miśrakan tathā ||
vyājīkarañ ca
yat kṣīṇe
sarvvābādhaśamopi ca |
medhāyuṣkaraṇañ cāpi
svabhāvācca nivāraṇam ||
nivṛttasantāpakaraṃ kīrttitañ ca rasāyanaṃ |
mnehopayogikaḥ svedā vamane sa vireca
ne ||
bhra
tayorvyāpaccikitsā ca
netrabastivibhāgikaḥ |
netrabastivibhāgikaṃ |
netrabastivipatsiddhis tathā cottarabastikaṃ ||
nirūhakramasaṃjñañ ca tathaivāturasaṃjñitaṃ |
dhūmanastovidhiś cogrya
ś catvāriṃśad iti
smṛtāḥ ||
prāyaścittaṃ praśamanaṃ cikitsā śāntikarmma ca |
paryāyāḥstasya
nirdeśāccikitsāsthānamucyate ||
annasya rakṣā vijñānaṃ sthāvarasyetarasya
ca
|
sarppadaṣṭaviṣaṃ jñānaṃ tasyaiva ca cikitsitaṃ ||
daundubhir mmūṣikāṇāñ ca kīṭānāṅ
kalpa eva ca |
aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt ||
saviṃśama
dhyāya śatam evam etad udīritaṃ |
ataḥ paraṃ svanāmnāntu
tantramuttaramucyate ||
adhikṛtya kṛtaṃ yasmāt tantram etad upadravān |
aupadravika ityeṣa tasyāgratvān nirucyate ||
sandhau
vartmasu śukle ca kṛṣṇe?
sarvatra dṛṣṭiṣu |
saṃvijñānārtham
adhyāyāḥ gadānāṃ tu prati prati ||
cikitsāpratibhāgīyo
vātābhiṣyandavāraṇaḥ |
paittasya śleṣmalasyāpi raudhir asya tathai
va ca ||
lekharoganirodhaś ca chedyānāṃ
vartmadṛṣṭiṣu |
kriyākalpobhighātaś ca
tthās tac cikitsitaṃ ||
ghrāṇotthānāñ ca vijñānaṃ tad gada
pratiṣedhanaṃ |
prati
śyāyaniṣedhaś ca śirogatavijānanaṃ ||
cikitsā tad gadānāñ ca śālākye tantra ucyate |
navagrahākṛtijñānaṃ skandasya ca niṣedhanaṃ ||
apasmāraśakunyoś ca re
vatyāś ca punaḥ pṛthak
|
pūtanāyās tathāndhāyā maṇḍikā śītapūtanā ||
naigameṣacikitsā ca grahotpattiḥ sayonijāḥ |
kumāratantram ity etac chārīreṣu ca kīrtti
taṃ ||
jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇām api |
pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāś ca ye ||
tṛṣṇāyāś charddihikkānāṃ niṣedhaḥ
śvāsakāsayoḥ |
sva
rabhedacikitsā ca krimyudāvartinoḥ pṛthak ||
vimūcikārācakayormmūtrāghātavikṛcchrayoḥ |
iti kāyacikitsāyāḥ śeṣam atra prakīrttitaṃ||
amānuṣaniṣedhaś ca
ta
thāpasmārikoparaḥ |
unmādapratiṣedhaś ca
bhūtavidyā nirucyate ||
rasabhedāḥ svasthavṛttaṃ yuktayas tāntrikāś ca yāḥ |
doṣabhedā iti jñeyā adhyāyās tatra
bhūṣaṇāḥ ||
śreṣṭhatvādutta
ttaraṃ hy etat tantram
āhurmmaharṣayaḥ |
bahvarthaṃ saṅgrahāc chreṣṭham
uttaraṃ vāpi paścimaṃ ||
śālākyatantraṃ kaumāraṃ cikitsā kāyikī ca
yāḥ |
bhūtavidyeti catvāri tantre tū
ttarasaṃjñite
||
vyājīkarā cakitsā ca rasāyanavidhis tathā |
viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ ||
ity aṣṭāṅgam idan tantram ādideveprakāśitaṃ |
ñ
vidhinādhītya yuñjānā
bhavanti prāṇadā bhuvi ||
etad avasyamadhyeyaṃ adhītya ca
karmmāpy avasyam upāsitavyaṃ ubhayajño hi bhiṣagrājārho
bhavati || bha ||
yas tu kevala
śāstrajñaḥ
karmmasvapariniṣṭhataḥ |
sa muhyaty āturaṃ prāpya prāpya bhīrur ivāhavaṃ ||
yastu karmmasu niṣṇāto dhāṣṭyācchāstrabahiṣkṛtaḥ |
sa satsu pūjān nāpnoti vadhañ cā
rcchati
rājataḥ ||
ubhāvetāvanipuṇāvasam arthau
cikitsittaṃ |
ardhavedadharāvetā
vekapakṣāv iva dvijau ||
oṣadhyo'mṛtakalpās tu śastrāśaniviṣopamāḥ |
ajñeno
upahitāstāsyusmāttamparivarjayet ||
snehādiṣvanabhijñās tu chedyādiṣu ca karmmasu |
mārayanti naraṃ lobhāt kuvaidyā
nṛpadoṣataḥ ||
yas tūbhayajño matimān
sa
samartho'thasādhane |
āhave karmma nirvvoḍhuṃ dvicakra syandano yathā ||
vatsa yathā adhyeyaṃ tathopadhāraya
svocyamānaṃ | atha śucaye kṛtaṃ aṅgalāya kṛtottarā
saṅgāyopasthitāyādhyayanakāle śiṣyāya |
yathāśaktito gururupadiśet padaṃ padaṃ pādaṃ pādaṃ ślokaṃ vā te ca krame
yaśa bhūyaḥ sandheyāḥ | evam ekaikaśo
ghaṭayed ātmānañ cātra paṭhed adrutam avilaṃbitam ananunāsikaṃ
nāvyaktātinipīḍitavarṇṇam
akṣibhruvauṣṭhahasttair anataṃ susaṃskṛtaṃ nātyuccair nnātinīcaiḥ sva pa
ṭhet tayor adhīyānayor nna cāntareṇa kaś cid vrajed iti ||
śucir gguruparo dakṣās tandrīnidrāvivarjjitaḥ |
paṭhann etena vidhinā śiṣyaḥ śāstrāntam āpnuyāt
||
vāksauṣṭhaverthavijñāne prāgalbhye
karmmanaipuṇe |
tadabhyāse ca siddhau ca yatetādhyayanāntaga iti || 3 ||
athātaḥ prabhāṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
adhigata
m apy
adhyayanam ananubhāṣitam arthataḥ kharasya candanabhāra
iva kevalaṃ pariśramakaro bhavati
||
tasmāt saviṃśam adhyāyaśatam anupadapādaślokam avasyam
anuvarṇṇitavyaṃ | kasmāt sū
kṣmā hi
dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmmasirāsnāyusandhyasthivibhāgāḥ
| garbhasaṃbhavadravyasamūhavibhāgāś ca | tathā
pranaṣṭaśalyoddharaṇavraṇavi
niścayabhagnavikalpāḥ | sādhyayāpy
apratyākhyeyatā ca vikārāṇāmevamādayaś
ca sahasraśo 'nye viśeṣāḥ | ye cintyamānā
vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ
punar alpabuddhes
tasmād avasyam anuvarṇṇayitavyaṃ ||
anyaśāstraviṣayopapannānāñ
cārthānām ihopanītānām arthavaśāt teṣān tadvidyaibhya eva vyākhyānam
anuśrotavyaṃ || na
hy ekasmiñ chāstre
m
s
arvvaśāstrāṇām avarodhaḥ karttuṃ śakya iti || 0
||
śāstram ekam adhīyāno na vidyāc
chāstraniścayaṃ |
tasmād bahuśrutaḥ
śāstraṃ vijānīyāccikitsakaḥ ||
śāstraṃ guru
mukhodgīrṇṇam
ādāyopāsya cāsakṛt |
yaḥ karmma kurute vaidyaḥ sa vaidyo'nye tu taskarāḥ ||
opadhenavam aurabhraṃ mau
sauśrutaṃ
pauṣkalāvataṃ |
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni
nirddiśed iti ||
||
|| 4 || athāto'gropaharaṇīyamadhyāyaṃ vyākhyāsyāmaḥ ||
trividhaṃ karmma
pūrvvakarmma pradhānakarmma paścātkarmmaiti | tadvyādhīṃ pratyupadekṣyāmaḥ
||
asya tu śāstrasya
śastrakarmmaprādhānyāt | pūrvvaśastra
saṃbhārānevopadekṣyāmaḥ ||
tacca śastrakarmmāṣṭavidhaṃ bhavati |
tadyathā || chedyaṃ bhedyaṃ lekhyaṃ vedhyaṃmeṣyaṃ
āhāryaṃ viśrāvyaṃ sīvyamiti ||
ato'nyat karmma cikīrṣuṇā pūrvvamevopakalpayita
vyāni bhavanti || tadyathā
yantraśastrakṣārāgniśalākāpicuplotapatra
sūtraghṛtamadhupayastailatarppaṇakaṣāyālapanakalkaśītodakavyajanakaṭāhādīni
parikarmmiṇaś ca sni
gdhāsthirā balavantaḥ |
tataḥ praśasteṣu tithikaraṇamuhūrttanakṣatreṣu
dadhyakṣatānnapānaratnair vviprān ś cārccayitvā
kṛtabalimaṅgalasvastivācanaṃ bhuktavantamāturaṃ
prāgmukhamu
paveśya yantrayitvā
marmmami
sirāsnāyuma
sandhyasthidhamanīḥ
pariharannanulomaṃ śastran nidadhyādāpūyadarśanāt
sakṛdevopaharecchastramāśu ca | mahatsvapi ca pākeṣu
dvyaṅgulantrya
ṅguṅgulāntaraṃ vā
śastrapadamuktaṃ ||
tatrāyato viṣāla
smamassuvibhakta iti vraṇāḥ
ekena vā vraṇena na viśudhyati
tato'parāṃbudvyāpekṣāntaraṃ vraṇaṅkuryāt ||
bha ||
āyataś ca viśālaś ca
sūvibhakto nirāśrayaḥ |
prāptakālakṛtaś caiva vraṇaḥ karmmaṇi saśyate ||
sauryamāśukriyātīkṣṇaṃ
śastramasvedavepathuḥ |
ama
saṃmohaś ca vaidyasya
śastrakarmmaṇi pūjyate ||
yato yato gatiṃ vidyādutsaṅgo yatra
yatra ca |
tatra tatra vraṇaṅ kuryādyathā doṣo na tiṣṭhati ||
tatra
bhrūgaṇulalāṭākṣikūṭakakṣāvaṃkṣaṇeṣu
tiryak cheda uktaḥ |
ḍe
anyathā
tu sirāsnāyukṣaṇanād atimātraṃ | vedanā cirācca
vraṇasaṃroho
mānsakandīprādurbhāvaś ca bhavati ||
mūḍhagarbhaudarāśmarībhagandaramukharāgeṣvabhuktavatāṃ
kurvvīta ||
tataḥ
śastramavacārya
śītābhir adbhiḥ pariṣiṃcya
cāturamāśvāsya ca
ma
samantāt paripīḍyāṃgulyā
vraṇamabhimṛ
sṛjya prakṣālya kaṣāyeṇa
plotenodakamādāya tilakalkamadhusarppiḥpra
gāḍhāṃ varttiṃ praṇidhāya
patreṇācchādya kavalikān datvā bandhanopapādayet || vedanārakṣoghnair
ddhūpaitvā ||
guggulvaguruma
sarjjarasavacāgaurasarṣapalavaṇanimbapatrājyamiśrai
rā
jyaśeṣeṇa cāsya prāṇān samālabheta ||
udakumbhāccāpo gṛhītvāprokṣayan rakṣākarmma kuryāt ||
kṛtyānāṃparirakṣārthan tathā rakṣobhayasya ca |
rakṣākarmma kariṣyāmi brahmā
tadanuma
nyatāṃ ||
nāgā piśācā gandharvvā yakṣārkṣāṃsyathagrahāḥ |
abhidravanti ye ye tvā brahmādyā ghnantu tān madā ||
pṛthivyāmantarīkṣe ca
ye caranti niśācarāḥ |
dikṣu vāstuni ye cānye pāntu tvā
te namaskṛtāḥ ||
pāntu tvāmṛṣayo brāhamā vidyā rājarṣayastathā |
parvvatāś caiva nadyaś ca sarvvāḥ sarvve ca
sāgarāḥ ||
agnī rakṣatu te jihvāṃ prāṇaṃ vāyustathaiva ca |
somo vyānamapāna nte
parjjanyaḥ parirakṣatu
||
udānaṃ vidyutaḥ pāntu samānaṃ
m
s
tanayi
n
t
navaḥ |
balamindro balapatirmmatiṃ vācaspatistathā ||
kāmānte pāntu gandharvvāḥ satvamindro'bhirakṣatu |
prajñān te
varuṇo rājā samudro nābhimaṇḍalaṃ
||
cakṣuḥ sūryo diśaḥ śrotrañ candramāḥ pātu te manaḥ
|
nakṣatrāṇi sadā rūpaṃ cchāyāṃ pātu niśā tava ||
retastvāpyāyayantvāpo romāṇyau
ṣadhayas tathā
|
ākāśaṃ khāni te pātu dehan tava vasundharā ||
vaiśvānaraḥ śiraḥ pātu
viṣṇustava parākramaṃ |
pauruśaṃ puruṣaśreṣṭho brahmātmānaṃ bhuvau
dhruvaḥ ||
etā dehe viśe
ṣeṇa tava nityā hi devatāḥ |
etāstāḥ satataṃ pāntu dīśantu ca nirāmayaṃ ||
etair vvedātmakair mmantraiḥ kṛtyāvyādhivināśanaiḥ |
mayaivaṅ kṛtarakṣastvan
dīrghamāyuravāpnuhi ||
tataḥ kṛtara
kṣākarmmamāturamagāraṃ praveśyācārikamupadiśet
tatastṛtīye'hani vimucyaivameva
badhnīyānna cainaṃ tvaramāṇai
rparedyurmmokṣayet
dvitīyadivasamokṣaṇādvigrathito vraṇaḥ |
cirādupasaṃrohatyugraruk bhavati |
ata ūrddhandeśakālabalādīnyavekṣya
kaṣāyālepanabandhāhārādvidadhyān ||
na cainaṃ tvaramāraṇaḥ
sāntadoṣaṃ rohayet | sa hyalpe
onāpyapacāreṇābhyantaramutsaṅgaṅ
kṛtvā bhūyo vikaroti |
tasmātsuśuddhaṃ bahirabhyantarataś ca vraṇaṃ saṃrohayet|
rūḍhepyajīrṇṇavyāyāmavyavāyādīn
vivarjjayet ||
|| bha ||
hemante ca vasante ca śiśire cāpi mokṣayet |
tryahādvyahāccharadgrīṣmavarṣāsvapi ca buddhimān
||
atiyātiṣu rogeṣu nekṣatainaṃ vidhiṃ bhiṣak |
pradī
ptāṅgāravacchīghran tatra kuryāt pratikriyāṃ ||
yāvedanā śastranipātajātā tīvrā śarīre pratanoti jantoḥ |
ghṛtena
mā
sā
śāntimupaiti siktā koṣṇena yaṣṭīmadhukānvi
te neti ||
hya||
||
athāto ṛtucaryāṃ
vyākhyām
syāmaḥ ||
kālo hi bhagavān svayaṃbhūr anādimadhyanidhano'tra
rama
savyāpatsampattayo jīvitamaraṇe ca manuṣyāṇām
āyante mma
ssamū
kṣmāmapi ka?
lān na līyata iti kālaḥ || saṅkālayati kalayati
vā bhūtānīti kālaḥ ||
tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣa
māsarttcayanasaṃvatsarayugapratibhāgaṅ karoti ||
tatra laghvakṣinipātamātronimeṣaḥ | pañcadaśanimeṣāḥ
kāṣṭhā | triṃśatkāṣṭhākalā | viṃśatikalā muhūrttaḥ kalā
yā daśabhāgaś ca | triṃśatmuhūrttamahorātraṃ |
pañcadaśāhorātraḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tau māsaḥ ||
tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ | dvimā
sikamṛtuṅ kṛtva ṣaḍṛtavo bhavanti | te ca śiśiravasantagrīṣma
varṣāśaraddhemantāḥ? teṣan tapastapsyau śiśiraḥ |
madhumādhavau vasantaḥ | śuciśukrau grīṣmaḥ | nabhonabha
syau
varṣāḥ | iṣorjau śarat | sahaḥsahasyau hemanta
ḥ
i
ti ||
ta ete śītoṣṇavarṣavātalakṣaṇāḥ | candrādityayoḥ
kālavibhāgakaratvādayane dve bhavataḥ | dakṣiṇamuttara
ñ ca |
tayorddakṣiṇaṃ varṣāśaraddhemantāḥ | teṣu
bhagavānāpyāyyate somaḥ | amlalavaṇamadhurāś ca rasā
balavanto bhavanti | uttarottarañ ca sarvvaprāṇināṃ balamabhivardhate |
uttaraṃ śiśira
vasantagrīṣmāḥ |
teṣu bhagavānāpyāyyate'rkkaḥ | kaṭutiktakaṣā
yā
ya
ś ca rasā balavattarā bhavanti | uttarottarañca prāṇināṃ balaṃ
parihīyate ||
bha ||
somaḥ kledayate bhūmīṃ
sūryaḥ śo
?ṣayate punaḥ |
tāv ubhāv api saṃśritya vāyuḥ
pālayati prajāḥ ||
atha khalvayane yugapat saṃvatsaro bhavati | te dve
ayane varṣaḥ saṃvatsaraḥ parivatsaraḥ | iḍā vatsaraḥ |
iḍvatsa
ḍoraḥ | vatsara
ityevaṃ pañca pañca varṣāṇi | te pañca yugamiti saṃjñā labhante sa eṣa
nimeṣādiryugaparyantaḥ kālaś cakravat parivarttamānaḥ kālacakra ityucyate ||
evan dakṣiṇāya
ene
rātrirvvyākhyātā ||
iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛ
ṣaḥ ṣaḍṛtavo bhavanti | doṣopacayaprakopa
praśamanimittaṃ | te tu bhādrapadādyair dvimāsike
naivaṃ vyā
khyātāḥ || tadyathā
bhadrapadāśvayujau varṣāḥ | kārttikamārggaśīrṣau śarat | pauṣamāghau
hemantaḥ | phālgunacaitrau vasantaḥ | vaiśākhajyeṣṭhau grīṣmaḥ |
āṣāḍhaśrāvaṇau prāvṛḍi
ti ||
tatra varṣāsvauṣadhyastaruṇyo'lpavīryā āhāratvam upagatā
vidahyante | āpaścāprasannāḥ kṣitimalaprāyās tāst ūpayujyamānā nabhasi
meghāvatate jalapraklinnāyāṃ bhūmau
klinnadehānān dehināṃ
śītavātavarṣaviṣṭambhitāgnīnāṃ vidahyante | savidāhāt
pittasañcayamāpādayanti | sa sañcayaḥ śaraidi praviralameṇa
vi
layatyupaśuṣyati
paṅkārkakiraṇapravilāpinaḥ paittikān vyādhīn janayati | tā evauṣadhayaḥ
kālapariṇāmāt pariṇatavīryā balavatyo hemaṃte bhavanti |
āpaś ca praśāntāḥ | snigdhā atyarthaṅ gurvvyastā
upayujyamānāḥ | mandakiraṇatvādbhānoḥ satuṣāropaṣṭaṃbhitadehānān
dehināmavidagdhāḥ mnehādgauravād upalepi
tvāc ca śleṣmaṇaḥ sañcayamāpādayanti | sa sañcayo
vasante'rkkakiraṇapravilāpinaḥ śleṣmikān vyādhīn janayati | tā
evauṣadhyo grīṣmaniḥsārā rūkṣā
atimātra laghvyo bhavatyāpaś ca tā
upayujyamānāḥ | mūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllāghavācca
vāyoḥ sañcayamāpādayanti | sa sañcayaḥ prāvṛṣi cā
tyarthañ
jalopaklinnāyāṃ bhūmau yāti klinnadehānāndehināṃ
śītavātavarṣerito vātikān vyādhīn janayati | evameṣan doṣāṇāṃ
sañcayaprakopaheturuktāḥ ||
tatra varśāhemanta
grīṣmeṣu sañcitānāṃ doṣāṇāṃ
śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ |
tatra paittikānāṃ vyādhīnāṃ hemante vyupaśamaḥ |
ślaiṣmikānāṃ nidāghe vātikānāṃ śaradi |
svabhāvatastve
ḍote
sañcayaprakopopaśamākhyātāḥ ||
tatra divasa pūrvvāhṇe vasantasya liṅgaṃ | madhyāhne
grīṣmasya | aparāhṇe prāvṛḍliṇgaṃ | pradoṣe vārṣikāṃ | śāradam ardharātre |
pratyuṣa
dvimi
si
hemantam upalakṣayet | evam ahorātram api varṣamiva
śītoṣṇavarṣadoṣopacayaprakopopaśamair jjānīyāt ||
tatra vyāpanneṣvṛtuṣvavyāpannā oṣadhayo bhava
ntyāpaś ca | tāṃtūpayujyamānāḥ prāṇāyurbbalavīryaujaskaryo bhavanti |
tāmā
sāṃ punar vyāpado dṛṣṭakāritāni
ṣītoṣṇavātavarṣāṇi | khalu viparītānyauṣadhīrvyāpāda
yantyāpaś ca
||
tāmā
sām upayogād
vividharogaprādurbhāvo marako vā bhavati ||
kadācidavyāpanneṣv api kṛtyābhiśāparakṣaḥkrodhādadharmair
uṣasyante janapadāḥ |
viṣauṣadhipuṣpagandhena vā vāyunopanītena
| kāsaśvāsapratisyāyaśirorogajvarair upatapyante prajāḥ |
grahanakṣatracaritair vvā | śayanāma
sanayānavāhanamaṇi
ra
tnopakaraṇagarhitalakṣaṇaprādurbhāvair vvā
jāto'tra |
parityāgaśāntiprāyaścittabalimaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupaga
madevatābrāhmaṇaguruparair bhavitavyame aṃ
sādhur bhavati ||
bha ||
svaguṇair api yukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣā kupyanty ṛtuṣu dehinām iti
|| bhra||
|| ||
athāto yantravidhim adhyāyaṃ vyākhyāsyāmaḥ ||
tvahyā
tsasandhiśrotaḥ
snāyvasthikoṣṭhagataśalyād
dharaṇārtham upadiśyate |
yantraśatam ekottaram atra
hastayantram eva
pradhānatamaṃ yantrāṇām avagaccha tadadhīnatvād yantrakarmmaṇāṃ ||
tatra manaḥśarīrābādhakarāṇi śalyāni
teṣāmābharaṇopāyo yantrāṇi
tāni ṣaṭprakā
rāṇi bhavanti | tad yathā ||
svastikayantrāṇi | sandaṃśayantrāṇi | tāḍayantrāṇi | nāḍīyantrāṇi |
śalākāyantrāṇi | upayantrāṇi ceti ||
tatra caturvviṃśatiḥ svastikayantrā
ṇi | dve saṃdaṃśayantre | dve
eva tāḍayantre | viṃśatināḍyaḥ | aṣṭāviṃśati śalākāḥ | pañcaviṃśatir
upayantrāṇi
ṇīti |
tāni prāyaśo lohāni bhavanti | tatpratirūpakāṇi vā ta
dalābhe
tatra nānāprakārāṇāṃ vyāḍoḍānāṃ mṛgapakṣiṇāṃ mukhair
mmukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni bhavanti |
tasmātt sārūpyād āgamādupadeśād anyatradarśanāt |
tṛ
yuktitaś ca kārayet ||
samāhitāni yantrāṇi
kharaślakṣṇamukhāni ca |
sudṛḍhāni surūpāṇi
sugrahāṇi ca kārayet ||
svastikayantrāṇy aṣṭādaśāṅgulāni |
siṃhavyāghratarakṣvṛkṣakadvīpimārjjāraśṛgālamṛgervvārukākakaṅkakuraracāsabhāsaśaśadyātyulūkacīrillaśyenagṛddhrotkrosabhṛṅgarājāñjalikarṇṇāva
bhañjananandimukhamukhāni | masūyūrākṛtibhiḥ
kīlair avaddhāni | mūleṅkuśavaṭavṛttavāraṅgāṇi |
asthividaṣṭaśalyoddharaṇārtham upadiśyante ||
sanigrahānugrahau saṃdaṃśau ṣoḍa
śāṅgulau |
tvagmāṃsasirāsnāyugataśalyoddharaṇārtham
upadiśyete |
tāḍayantre dve | dvādaśāṅgule matsyanālakavadekanāla
ke
karṇṇanāsāśrotrogataśalyoddharaṇārthaṃ
|
nāḍīyantrāṇyanekaprakārāṇya
nekaprayojanānyanekatomukhānyubhayatomukhāni |
śrotogataglaśalyoddharaṇārthaṃ
kriyāsaukaryārthamācūṣaṇārthaṃ rogadarśanārthañ ca |
tāni srotodvārapariṇāhāni yathāyogapradīrghāṇi bhavanti | tatra
bhagandarārṇo'rbbudavraṇabastyuttarabasti
mūtravṛddhidakodaradhūmaniruddhaprakāśasanniruddhagudayantrā
ṇyalābūśṛṅgayantrāṇi
copariṣṭādvakṣyāmaḥ |
śalākāyantrāṇyapi nānāprakārāṇi nānāprayoja
nāni yathāyogapariṇāhapradīrghāṇi bhavanti | teṣāṃ
gaṇḍūpadaśarapuṅkhasarppahanu | baḍiśamukhe dve dve
| eṣaṇadavyūhanacālanāharaṇārtham upadiśyante | masūra
dalamātramukhe dve | kiṃcid ānatāgre srotogataśalyāddharaṇārthaṃ
ṣaṭ kārpyāma
sakṛtoṣṇīṣṇāṇi | pramārjjanakriyāsu |
kṣārauṣadhapraṇidhānārthan trīṇi darvvyākṛtīni khallamu
khāni |
jaṃbbaṣṭajambujasa
vadanānyagnikarmmāṇi
trīṇi trīṇi | nāmārbbudaharaṇārtham ekaṃ
kolāsthidalabhaya3mātraṃ
khallatīkṣṇoṣṭhaṃ | añjanārtham ekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ
| mū
ḍotramārggaviśudhyartham
ekaṃ mālatīpuṣpa
vṛttāgrapramāṇaparimaṇḍa
lam iti |
upayantrāṇyapi
rajjuveṇikācarmmāntavalkalalatāvastrāṣṭhīlām
smāntam
udgarapāṇipādata
lāṅgulijihva(hvā)dantanakhamukhabālāśmaśākhāṣṭhīvanapravāhana
harṣāmaskārttagatani
kṣārāgnibheṣajāni ceti ||
etāni dehe sarvvasmin
deham
ssyāvayave tathā |
sandhau
koṣṭhe dhamanyā ca yathāyogaṃ prayojayet ||
yantrakarmmāṇi tu
duṣṭavraṇabandhanavyañjanavarttanabhrāmaṇapīḍanatāḍananivaraṇavivaraṇasīvanamārggaśodhanavika
rṣaṇāharaṇāñchanonnamanaviramaṇabhañjanonmathanacūṣaṇaiṣa
ṇadāraṇaṛjūkaraṇaprakṣālanapradhamanapramārjjanāni
caturvviṅśatir bhavati ||
svaburdhyā
vibhaje
dyujyāyantrakarmmāṇi buddhimān |
asaṃkhyeyavikalpatvāc chalyānām iti niścayaḥ ||
tatrātisthūlam asāram atidīrgha
matihrsva
magrāhi vakraṃ sithilam atyunnataṃ mṛdukīlaṃ
mṛdupāsaṃ mṛdumukham iti dvādaśa yantrantrādoṣāḥ ||
etair
ddoṣair
vvimuktaṃ tu yantram aṣṭādaśāṅgulaṃ |
praśastaṃ bhiṣajā jñeyaṃ tadvi karmmasu yojaye
t ||
dṛśyaṃ siṃhamukhādyais tra gūḍhaṃ
kaṅkamukhādibhiḥ |
śalyaṃ svastikyantraistra
nirharet ta bhiṣakchanaiḥ ||
vivarttate sādhv avagāhate ca gṛhṇāti gṛhyoddharate ca
yasmāt |
yasmāt smṛtaṃ kaṅkamukhaṃ pradhānaṃ
sthāneṣu sarvveṣv avikāriyac ceti
|| ṅ ||
athātaḥ śastrāvacāraṇīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
ekaviṃśatiḥ śastrāṇi bhavanti |
tadya
thā || maṇḍalāgrārddhamaṇḍalagra |
karapatravṛddhipatranakhaśastramu
drikotpalapatrakādhyarddhadhārā
sūcīkuśapatrāṭāmukhaśarārīmukhāntarmmukhatrikūrccakakuṭhārikā |
vrīhimukhārā | vetasapatrabaḍiśadantaśaṃkveṣaṇya iti ||
tatra maṇḍalāgramarddhamaṇḍalāgrakarapatrāṇi cchedane lekhane copadiśyante |
vṛddhipatranakhaśastramudrikotpa
lapatrakādhyarddhadhārāṇi bhedane cchedane
copayujyante | sūcīkuṭhārikāvrīhimukhārāvetama
sapatrāṇi vedhane | eṣaṇyeṣaṇe | anulāmāḥ
karīrāḥ śastravṛttāś ca | sūcī
baḍiśa dantaśañjaś cāharaṇe |
kuśapatrāṭāmukhaśarārimukhāntarmmukhatrikurccakāni viśrāvaṇe | sūcī
sīvayna ity aṣṭavidhaḥ | śastrāṇāṃ karmmāṇyupayogo vyākhyātaḥ ||
teṣāṃ yathā yogaṃ grahaṇaṃ
ḍo |
karmmasveṣaśstragrahaṇasamāsaḥ |
vṛddhipatraṃ tu vṛttaphalasādhāraṇe bhāge gṛhṇīyāt | bhedanānyevaṃ
sarvvāṇi | vṛddhipatravadarddha maṇḍalāgraṃ kiṃciduttāna pāṇinā lekhane
bahuśo vacārya vṛttāgreṇa
visrāvaṇāni | viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ
rājamātrāṇāṃ vā trikūrccakena visrāvayet |
talapracchāditavṛttāgramaṅguṣṭha
pradeśinībhyāṃ vrīhimukhaṃ | kuṭhārikāṃ
vāmahastagṛhītapucchāndakṣiṇahastāṅguṣṭhāvaṣṭavdhayāmadhyamayāṅgulyānihanyāt
| tatra karapatrārāveta
saptrabaḍiśadantaśaṃkveṣaṇī
rmmūle pradeśinī prayuktaṃ |
mudrikāsadṛśannakhākāraśastramukhañ ca
turddha
dhanaṃ sūkṣmatorāvabaddhaṃ
mudrikāśastran teṣān
teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ ||
tatra nakhavarddha
naiṣaṇyāvaṣṭāṅgulyau sūcyo
vakṣyante | śeṣāṇi tu ṣaḍaṅgulāni
tāni sugrahāṇi sudhārāṇi surūpāṇi sulohāni sudhautāni
samāñcitamukhāni ceti śastrasaṃpat |
tatra dhārā bhedanānāṃ
māsurī |
lekhanānāmarddhama
mā
sūcī |
vedhyānām viśrāvaṇāñca kaiśikī | chedanānāmarddhakaiśikī | ||
baḍiśadantaśaṃku cānatāgre |
tīkṣṇakaṇṭakaprathamayava
patramukhīyavapatrā eṣaṇīgaṇḍūpadākāramukhī ceti
tatra vakraṃ| kuṇṭhaṃ khaṇḍa kharadhārāti
sthūlam atyalapam atidīrgham atihrasvam ity aṣṭau
śastradoṣāḥ | ato viparī
taguṇamādadyād anyatra
karapatrāt | tad dhi kharadhāram asthicchedanā
rthaṃ |
teṣān nimānī ślakṣṇasilikā dhārāsaṃpādanārthaṃ
śālmalīphalakañ ceti || 0 ||
yadā su
niścitaṃ
śastraṃ romavāhi susaṃsthitaṃ |
sugṛhītaṃ pramāṇena
tadā śastran nipātayet ||
anuśastrāṇi
tvakkṣārasphaṭikakācakuravindajalaukāgninakhapatrāṇi
śiṣūnāṃ
śastrabhīrūṇāmanu
śastrāṇi yojayet |
tvakksārādicaturvvarggaṃ bhedyec chedye ca
buddhimān ||
āhāryacchedyabhede ca
nakhaṃ śakyeṣu yojayet |
vidhiḥ pravakṣyate pa
ścād agni
kṣārajalaukasāṃ ||
ye syur mmukhagatā rogā
netravarmmagatāś ca ye |
gojīśephālikāśākapatrair vvisrāvayet
tu tāṃ ||
śastrāny etāni matimān
śuddhasaikṣāyasāni tu |
kāra yet karaṇaprāptaḥ karmmāraḥ
karmmakovida iti || || 0 || ||
athāto yogyāsūtrīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
adhigatasarvvaśāstram api śiṣyaṃ yogyāṃ
kārayet | cchedyādīṣu snehā
di ca karmmapatham
upadiśyet | bahuśruto'py akṛtayogyaḥ karmmasvayogyo bhavati ||
tatra
puṣpaphalālāvutrapuṣervvārukaprabhṛtiṣu cchedyaviśeṣān
darśayet | utkarttanāpa
karttanāni copadiśyet |
dṛtibastiprasevakapūrṇṇeṣu
bhedyayogyāṃ | saromṇi carmmātane lekhyasya
mṛtapaśumahiṣāśvaśirāsūtpalanāleṣu vedhyasya |
ghuṇopahatakāṣṭha
bhra
veṇunalanāḍīśuṣkālābumukheṣveṣyasya
| panasabiṃbīphalamajjāmṛtapaśudanteṣvāhāryasya |
sūkṣmaghanavastrāntamṛducarmmāntayoḥ
sīvyasya | mṛduvadhramāṃsapesyu
tpalanāleṣu ca
karṇṇasandhibandhayogyāṃ |
pum
stamayapuruśāṅgapratyaṅgeṣu bandhanayogyāṃ |
ghaṭālāvumukheṣu vastivraṇavastipīḍanayogyāṃ |
netrapraṇidhānabastipīḍana
yor iti || 0 ||
evam ādiṣu medhāvī yogyā karmmaṇya śeṣataḥ |
yasya yasyeha sādharmmyan tatra
yogyāñ ca kārayet || ḍe ||
athāto viśikhānuprave
śanīyaṃ vyākhyāsyāmaḥ ||
adhigatatantreṇaupāsitatantrārthena dṛṣṭakarmmaṇā
kṛtayogyena śāstrārthaṃ nigadatā rājānujñātena vaidyena
viśikhā
caritavyā | nīcanakharomṇā ṣucinā
śucivastraparihitena cchatravatā
sopānatkenānuddhataveṣena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtā
nāṃ
sahāyavatā |
tato
dūtanimittaśakunamaṅgalānulomyenāturagṛhamāgamyopaviśyā turamabhipaśyet
spṛśet pṛcchec ca tribhir etair vvijñānopāyaiḥ | dīrghamāyuṣo'lpāyuśo veditavyā |
tatra dṛṣṭvā śarīropacayāpayauvaṇṇavaikṛticchāyāñ
cāturasya bhiṣagjānīyāt | spṛṣṭvā śītoṣṇādīn sparśaviśeṣā viparītā
viparītān jvaraśophādīn || pṛṣṭvā deśaṃ kālañ
cātisātmya
mātaṅkamutpatti vedanāsamucchrāyo
balābalamagniṃ vātamūtrapurīṣāṇāma pravṛttipravṛttīñ ceti
||
bha ||
mithyādṛṣṭyā vikārā hi
durākhyātāstathaiva ca |
tathā duṣparispṛṣṭāś ca mohayeyuś cikitsakaṃ ||
tasmāt parīkṣyaḥ satataṃbhiṣajāsiddhimicchatā | yuktito
vyādhayaḥ sarvve pramāṇair ddarśanādibhiḥ ||
evamabhisamīkṣya sādhyāṃ
sādhayedyāpyān yāpayedasādhyānnopakramet |
parisaṃvatsaroṣitānś ca vikārān prāyaśaḥ
parivarjjayet ||
tatra sādhyā api
ḍo
vyādhayaḥ prāyaśo duścikitsā bhavanti |
śrotriyanṛpatistrībālavṛddhabhīrudurbbalavaidyavidagdhavyādhigūhakadaridrakṛpaṇakrodhanānātmavatāt
||
bhavati cātra ||
strībhiḥ
ñ
sahām
syaṃ saṃvādaṃ parihāsañ ca varjjayet |
dattantābhirnnagṛhṇīyāda nnādanyadbhiṣadeti || ḍo ||
vedotpattiśiṣyadīkṣādānamadhyayanasya ca | prabhāṣaṇañ
cāgraharaṃ mṛtu
caryā tathaiva ca ||
yantraṃ śastrāvacārañ ca yogyā
sūtrīyameva ca | viśikhānupraveśañ ca
proktaṃ vai prathamo daśa || ḍo ||
athātaḥ kṣārapākavidhimadhyāyaṃ vyākhyāsyāmaḥ ||
anu
śastrebhyaḥ kṣāraḥ
pradhānatamo bhavati | cchedyabhedyalekhyakaraṇādviśeṣakriyāvacāraṇācca
|
tatra kṣaraṇāt kṣaṇanādvā kṣāraḥ |
nānauṣadhisamavāyāttridoṣaghnaḥ |
śuklatvā
t
saumyas tasya saumyasyāpi sato dadahanapacanadāraṇaśaktir aviruddhā | sa
khalv āgneyauṣadhibhūyiṣṭhāt kaṭukaḥ | uṣṇastīkṣṇaḥ pācano vilāyanaḥ |
śo dhano ropaṇaḥ śoṣaṇaḥ
stambhanollekhana krimyāmakaphaviṣamedasām upahantā puṃstvasya cātisevitaḥ |
sa dvividhaḥ pratisāraṇīyaḥ | pānīyaś ca
tatra pratisāraṇīyaḥ |
kuṣṭhakiṭibhadardru
maṇḍalakilāsabhagandarārśo'rbbudaduṣṭavraṇanāḍīcarmakīlatilakālakanacchavyaṅgabāhyakrimiviṣādiṣu
copadiśyate || saptasu ca mukharogeṣūpajihvopaku
śadantavaidarbhamedajoṣṭhaprakopeṣu
trisṛṣu ca rohiṇīṣu eteṣvevānuśastrapātanamuktaṃ |
pānīyastu
gulmodarāgnisaṅgājīrṇṇānāhaśarkkarāśmaryabhyantarakrimivi
ṣārśaḥmū
sūcopayujyate ||
tasya vistaro'nyatra
arthetara cikīrṣuḥ śaradi śucirupavasan
praśastadeśajātamanupahataṃ madhyamavayasaṅ kāla muṣkakamadhivāsyāparedyuḥ
pā
tayitvā kāṇḍasaḥ prakalpya nivātadeśe citiṅ
kṛtvātilanālair ādīpayet | yathopaśānte'gnau
tadbhasma pṛthaggṛhṇīyāt | bhasmaśarkkarāś ca ||
athānenaiva kalpena
kuṭajapalāśāśvakarṇṇapāribhadrakabibhītakāragvadhatilvakārkkasnuhāpāmārgganaktamālavṛṣakadalīcitrakendra
ndu
?yavṛkṣāsphotāśvamārakasaptacchadāgnimanḥ || catasraḥ kośātakyaḥ
samūlaphalaśākhāpatrān dahettataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhirāloḍya
mūtraiś ca yathoktair mmahati kaṭāhe śanaiḥ śanair ddarvyāvaghaṭṭayan
vipacet sa yadā bhavatyaccho
raktastīkṣṇāḥ picchilaś ca
tamādāyeta raṃ saṃsṛjya punar api pāka
yādhiśrayet
tata eva cakṣārodaka kuḍavamadhyarddhaṅ kṛtvā panayet
tataḥ kaṭaśarkkarābhasmaśarkkarā ś ca |
ḍo kṣīre
pakaśaṃkhanābhīragnivarṇṇāḥ kṛtyāyase pātre tasmin
kṣā
rodake niṣicya | piṣṭvā
tathaiva ca
pratīvāyo yathā lābhaṃ
dantīcitrakalāṅgalīpūtīkapravālatāla
pattrī
viḍasauvarccikākanakakṣīrīhiṃguvacātiviṣāśuktīḥślakṣṇacūrṇṇāṅ kṛtvā
nidadhyāt |
satatamapramattaś ca
darvvyāvaghaṭayan vipacet | sa yathā nātisāndro nāti
dravaś ca
bhavati tathā prayateta | athainamāgatapākamavatāryānuguptamāyase
kumbhe nidadhyāt |
kṣīṇabale ca kṣārodakamāvapedbalakaraṇārthaṃ ||
bhavati ||
naivātitī
kṣṇo na mṛduḥ śuklaḥ ślakṣṇoti picchilaḥ |
aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ ||
atyauṣṇamatipaicchilyamatitaikṣṇyavisarppitā |
atyarthaṃ mārddavaṃ śaityamatyarthaṃ sāndrame va ca || hīnauṣadhyavipakvatvaṃ kṣāra doṣa
nava smṛtāḥ ||
tatra kṣārasādhyavyādhiṃvyādhitam upaveśya
nivātā saṃbādhe deśe
agropaharaṇīyoktopasaṃbhārasaṃbhṛtatanoḥ | anyatamama
vaghṛṣyāvalikhya pracchayitvā vā śalākayā kṣāraṃ
pratisārya vākchatamātram upaikṣeta ||
tasminnipatite vyādhau kṛṣṇatā dagdhalakṣaṇaṃ |
tatrāvarggaḥ samanaḥ
sarppirmmadhusa
māyutaḥ ||
atha cet sthiramūlatvāt kṣāradagdhan na dīryate |
idamālepanan tatra śīghraṃ samavacārayet ||
amlakāñjikabījānāṃ tilāṃ madhukameva ca |
prapiṣya samabhāgā
ni tenaivamanulepayet ||
tilakalkaḥ samadhuko ghṛtākto vraṇalepaṇaḥ |
rasenāmlena tīkṣṇena vīryoṣṇena tathaiva ca ||
āgneyaināgni sadṛśaḥ kathaṃ
kṣāraḥ praśāmya
ti |
evañ cenmanyase vatsa procyamānaṃ śṛṇuṣva me ||
amlavarjyā
rasāṃ kṣāre sarvvāneva
vibhāvayet |
kaṭukas tatra bhūyiṣṭho lavaṇonurasas tathā |
amlena ma
saha saṃyu
ktaḥ sutīkṣṇolavaṇo rasaḥ |
mādhūryamāśu vrajati tīkṣṇabhāvañ ca muñcati ||
mādhūryayogānna dahedagniragnir ivāplutaḥ ||
tatra samyagdagdhe vikāropasamo
lāghavamanāśrāvaś ca || hīnetodadakaṇḍūjāḍyādi vyādhivṛddhiś ca |
ḍo atidagdhe dāhapākaśrāmāṅgamarddaklamāḥ
pipāsāmaraṇañ ceti |
kṣāradagdhavraṇañ ca yathādoṣaṃ yathāvyādhiñ copakrameta
||
atha kṣārakṛtyā bhavanti || durbbala
ḍebālasthavirabhīrusarvvāṅgaśūnodarīgarbhbhiṇīṛtumatīpravṛddhajvarīpramehīrūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībā
uddhṛtodvṛttaphalayonayaś ca
tathā marmmasirā
snāyusandhitaruṇāsthisevanīgalanābhinakhāntarasephaḥśrotaḥsvalpamāṃsa
pradeśeṣvakṣṇoś ca na dadyādanyatra varmmarogāt ||
tatra kṣārasādhyeṣv api vyādhiṣu
sūna
gātramasthiśūlinamannadveṣiṇaṃ
hṛdayasandhipīḍopadrutañ ca kṣāro na sādhayati
||
bha ||
viṣāgniśastrāśanimṛtyutulpaḥ kṣāro
bhavatyalpamatiprayuktaḥ |
satvapramattena sadāprayukto rogānnihanyādacireṇa
ghorānniti || ḍo e ||
||
athāto 'gnikarmmavidhim vyākhyāsyāmaḥ ||
kṣārādagnirggarīyān kriyāsu vyākhyātās taddagdhā nāṃ rogāṇāmapunarbhavāt | svedaśastratakṣārairaśakyānāntat sādhanāc
ca ||
athaimāni dahanopakaraṇāni bhavanti |
pippalyajāsakṛdgodantaśaraśalākājaṃbboṣṭhetaralā
ha
kṣaudraguḍasnehādīni | tatra
pippalyajāśakṛdgo
dantaśaraśalākāstvaggatānāṃ | jaṃbboṣṭhetaralāhā mānsagatānāṃ |
kṣaudraguḍasnehāḥ sirāsnāyu
sandhyasthigatānāṃ |
tatrāgnikarmma sarvvarttuṣu kuryād
anyatra śaradgrīṣmābhyāṃ | tatrāpyātyayike 'gnisādhye vyādhau
tatpratyanīkaṃ vidhiṃ kṛtvā
sarvvavyādhiṣvṛtuṣu ca picchi
lamannaṃ
bhuktavataḥ |
tatra dvividhamagnidagdhamāhureke | tvagdagdhaṃ
mānsadagdhañ ca | iha tu sirāsnāyuṣusandhyasthiṣv
api na pratiṣiddho 'gniḥ ||
tatra śabdaprādurbhāvo durggandhatā
tvaksaṃkocaś ca tvagdagdhe |
kapotavarṇṇatālpaśvayathuvedanatā
śuṣkasaṃkukuñcicitavraṇatā ca māṃma
sadagdhe |
kṛṣṇonnatavraṇatā srāvama
sannirodhaś ca
mi
sirāsnāyudagdhe rūkṣatāruṇatā
karkka śasthiravraṇatā ca
sandhyasthidagdhe ||
tatra śirorogādhimanthayorlalāṭaśaṃkhadeśeṣu dahed
vartmmarogeṣvārddranaktakapraticchannān dṛṣṭiṃ kṛtvā
vartmmaromakūpāṃ |
tvadyāṃsasirāsnāyusandhya
sthigatamugrarujaṃje
vāyuṃvāyau | duṣṭavraṇamucchritakaṭhinamāṃ
sagranthyarbbudāpacīgalagaṇugṛddhrasīmasakagulmodarabhagandarārśaḥsandhiślīpadacarmmakīlatilakālakasi
thaṃrāccheda
nāḍīśoṇitātipravṛttiṣu cāgnikarmma kuryāt |
tatra valayabindurekhāpratisāraṇañ ceti |
dahanaviśeṣāḥ ||
bha ||
rogasya saṃsthānamavekṣya dhīmān
narasya marmmāṇi balābalañ ca |
vyādhin tatharttuñ ca samīkṣya sa
myak tato vyavasyed bhiṣagagnikarmma ||
tatra samyagdagdheṣu madhusarppirabhyaṅgoḥ ||
athemāni pariha
ret pittaprakṛtimantaḥśoṇitaṃ
| bhinnakoṣṭhamanuddhṛtaśalyaṃ
bālavṛddhabhīrudurbbalamanekavyādhipīḍitamasvedyāṃś ca ||
ata ūrddhvamitarathādagdhaṃ vakṣyāmaḥ || tatra snigdhaṁ
rūkṣañ cā śritya dravyamagnirddahati | atisantapto hi
snehaḥ sūkṣmamārggānusāritvāttvagādīnanupraviśyāśu
dahati | tasmāt snehadagdhedhikā rujā bhavati ||
tatra pluṣṭaṃ durddagdhaṃ samyagdagdhamati
dagdhamiti caturvvidhamagnidagdhaṃ bhavati | tatra yadvivarṇṇaṃ uṣyate
'timātrantat pluṣṭaṃ | yatrotpatti
sphoṭanāstīvradāhadoṣavedanā cirāccopaśāmyati
tadduruddagdhaḥ | samyak
dagdhamanavagāḍhaṃ pakvatālavarṇṇaṃ
susaṃsthita
pūrvvalakṣaṇasaṃyuktañ ca | atidagdhe tu māṃsāvalaṃbanaṃ gātraviśleṣaḥ
sandhi vaiguṇyaṃ sirāsnāyusandhyasthivyāpādanaṃ jvara
dāhapipāsāmūrcchā copadravā bhavanti || sakrimiś cet | vraṇaś
cāsya cireṇopaharotyuparūḍhaś ca vivarṇṇo bhavati |
tadetaccaturvvidhamagnidagdhalakṣaṇamānupūrvvoktaṃpū
rvvakarmmaprasādhakaṃpradhānaṃ bhavati ||
bha ||
agninā kopitaṃ pittaṃ bhṛśañ jantoḥ pradhāvati |
tatastenaiva vegena raktañ cāpyupadīryate ||
tulyavīrye 'pyubhe hyete rasato dravyatas
tathā |
tenāsya vedanātīvrā prakṛtyā ca vidahyate ||
sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca bādhate |
dagdhasyopaśamārthāya
cikitsā saṃpravakṣyate ||
pluṣṭasyāgnipratapanaṃ
kāryamuṣṇan tathauṣadhaṃ |
śarīre svinnabhūyiṣṭhe svinnaṃ
bhavati śoṇitaṃ ||
prakṛtyā hyudakaṃ śītaṃ skandayatyathaśoṇi
thaṃ etaṃ |
tasmāt sukhayati hyuṣṇan natu śītaṃ kathañcana ||
śītāmuṣṇāñ ca durddagdhe kriyāṃ kuryāt tataḥ
punaḥ |
ghṛtālepanasekāṃstu śītānevāsya kārayet ||
samyagdagdhe tu
kākṣīrīplakṣacandanagairikaiḥ |
sāmṛtaiḥ sarppiṣāyuktai rālepaṅ kārayed bhiṣak ||
grāmyānūpaiḥ sajalajaiḥ piṣṭair mmāṃsaiś ca lepayet |
pittavidradhivaccainaṃ praśāṃ
tyoṣmānamācaret ||
atidagdhe tu śīrṇṇāni māṃsānyuddhṛtya śītalāṃ |
kriyāṃ kuryāccūrṇṇakāle
śālitaṇḍulakaṇḍanaiḥ ||
tindukyā
tvakkaṣāyair vvā mṛdubhṛṣṭhair upācare
t |
vraṇaṃ guḍūcīpatrair vvā chādayed athacoḍakaiḥ ||
kriyāṅ kuryāc ca nikhilāṃ bhiṣak pittavisarppavat ||
athedānīṃ dhūmopahatavidhānaṃ vakṣyāmaḥ |
śvasityādhmāti cātyarthaṃ kāsatekṣa vate
bhṛśaṃ |
cakṣuṣaḥ paridāhaś ca rāgaś caivopajāyate ||
samadhūkanniśvasiti ghreyamanyanna vetti ca |
tathaiva ca rasān sarvvān smṛtiś cāsyopahanyate ||
tṛṣṇādā
hajvarayutaḥ
sīdatyarthañ ca mūrcchati |
dhūmopahata ityeṣa śṛṇu tasya cikitsitaṃ ||
sarppirikṣuraso drākṣā payo vā
śarkkarāṃbu vā |
madhurāmlān rasāś cā
pi vamanārthāya dāpayet
||
vamataḥ śudhyate koṣṭhadhūma gandhaś ca naśyati |
anena vidhinā tasya kāsaś cāsau praṇasyataḥ ||
ādhmānacājvaraś
caiva tṛṣṇā dā
has tathaiva ca |
madhurair llavaṇāmlaiś ca
kaṭukaiḥ kavaḍagrahaiḥ ||
vāntasya kaṇṭhaśuddhiḥ syāddhūmagandhaś ca naśyati |
samyaggṛhṇātī viṣayān manaś cātra prasīdati ||
śirovirecanaṃ cāsmai dadyādyogena
śāstravit |
tenāsya śudhyate
dṛṣṭiḥ śiraś caivāsya dehinaḥ ||
avidāhi laghu snigdhamāhārañ cāsya
kalpayet |
uṣṇavā
tātapair ddagdhe śītaḥ kāryo vidhiḥ sadā ||
śītavarṣānilahate uṣṇa snigdhaś ca śasyate |
tathātitejasā dagdhe siddhirnnaikāntikī bhave
diti || ḍodvi || 0 ||
athāto jalāyuṣkādhyāyaṃ vyākhyāsyāmaḥ ||
nṛpāḍhyasukumārabālasthavirabhīrunārīṇāmanugrahārthaṃ
paramasukumāroyaṃ
thaṃ
śoṇitāvasenopāyo 'bhihito jalaukasaḥ ||
tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ
śṛṅgajalaukālābubhir avasecayet | sarvvāṇi sarvvair
vvā vi
dviśeṣastu
visrāvyaṃ ||
bha ||
snigdhaṃ ślakṣṇaṃ sumadhuraṃ gavāṃ śṛṅgaṃ
prakīrttitaṃ |
tasmādvātopasṛṣṭe tu hitan
tadavasecane ||
arddhacandrākṛtimahattanuma
saptāṅgulāyataṃ |
pracchite dāpayet pūrvvamāsye nacūṣayedbalī ||
śītādhivāsā madhurā jalaukā vārisaṃbhavā |
tasmāt pittopasṛṣṭe tu hitā stā avasecane ||
kaṭurūkṣañ ca tīkṣṇa
ñ ca alābu parikīrttitaṃ
|
tasmācchleṣmopasṛṣṭe tu hitan
tadavasecane ||
tatra pracchite tanubastipaṭalāvanaddhena śrṅgeṇa
śoṇitamavasecayet | ācūṣaṇādntarddīptenālāvu nā |
jalamāsāmāyur ityato jalāyukāḥ ||
ḍokānivāso jalamāsāmoka ityato jalaukasaḥ ||
tā dvādaśa | saviṣāḥ ṣaṭ | tāvantya eva nirvviṣāḥ |
kṛṣṇā karbburā alagarddā
indrāyudhā sāmudrikā govandanā
ceti | tāsvañjanavarṇṇā
pṛthuśirṣā kṛṣṇānāma |
carmmimatsyavadāyatā cchinnonnatakukṣiḥ
karbburā nāma | romaṣā mahāpārśvākṛṣṇamu
khā alagarddānāma | indrāyudhavadūrddhvarājī citrā indrāyudhā
nāma | īṣadasitapītikā
vicitrapuṣpākṛticitā sāmudrikānāma |
govṛṣaṇavadadhobhāge dvi
dhābhūtākṛtiraṇumukhī gocandanānāma | tābhir ddaṣṭe daṃśeś ca
yathuratimātraṃ kaṇḍūmūrcchā
jvaro dāhaś charddiriti liṅgāni bhavanti || tatra mahāgadaḥ |
pānālepanādi
ṣūpayojyāḥ | indrāyudhādaṣṭamasādhyam ityetāḥ
saviṣāḥ sa
cikitsitā vyākhyātāḥ ||
atha nirvviṣāḥ | kapilā
piṅgalā śaṅkumukhī mūṣikā
puṇḍarīkamukhī
sāvarikā ceti | tatra
manaḥśilārañjitābhyāmiva pārśvābhyāṃ pṛṣṭhe
snigdhamudgavarṇṇā kapilānāma ||
kiñcidrktāvṛttakāyāpiṅgalyāśugāpiṅgalānāma | yakṛdvarṇṇā śīghrapāyinī dīrghamukhī śaṅkumukhīnāma|
mūṣikākṛtivarṇṇāniṣṭagandhā
mūṣikānāma mudgavarṇṇā
puṇḍarīkatulyavaktrā puṇḍarīkānāma
padmapatravarṇṇāṣṭādaśāṅgulapramāṇā sāvarikānāma | sā paśvarthe tvavi
ṣāthaṃ vyākhyātāḥ ||
tāsāṃ yavanapāṇḍyasahyapotanādīni kṣetrāṇi bhavanti
| tāsāṃ mahāśarīrā balavatyaḥ | śīghrapāyinyo mahāśanā nirvviṣāś ca viśeṣeṇa
bhavanti | tatra
tri
saviṣakīṭadardduramūtrapurīṣakothajātāḥ kaluṣeṣvaṃbhaḥsu ca saviṣāḥ |
padmotpalakumudasaugandhikaśevālakothajātā vimale 'mbhaḥsu ca nirvviṣāḥ ||
bha ||
kṣetreṣu vicarantyetāḥ salilāḍhyasugandhiṣu |
na ca saṅkīrṇṇacā
riṇyo na ca paṃkeśayāḥ smṛtāḥ ||
tāsāṃ grahaṇamārdracarmmaṇā nyair vvā prayogair ggṛhītvā
|
athaitā nave
mahati ghaṭe
sarastaḍākodakapaṅkānāvāpya nidadhyāt | bhaktyārthañ
cāsām upaharet | śevālaṃ vallūraṃ modakānś ca
kandānś cūrṇīkṛtya | śayyārthe tṛṇamodakāni patrāṇi
tryahāttrya hāccāsāṃjala bhaktan dadyāt |
saptarātrāt saptarātrāṅ ghaṭaāmanyaṃ
saṅkrāmayet ||
bhavati cātra ślokaḥ |
sthūlamadhyā parikliṣṭā tanvyaś cā kṣetrajāś ca yāḥ |
agrāhiṇyo 'lpapāyinyaḥ savi
ṣāś ca na
poṣayet ||
atha jalaukāvasekasādhyaṃ vyādhiṃ vyādhitamupaveśya
saṃveśya vā virūkṣya tamavakāśaṃ mṛdgomayacūrṇṇair yadyat sarujā syād atha
jalaukasaḥ sarṣa
parajanīpradigdhagātryaḥ
salilasarakamadhya sañcāriṇī vigatamalāḥ
kṛtvā | rogaṅ grāhayet | atha na gṛhṇatyāḥ
kṣīrabinduṃ śoṇitabinduṃ vā nidadyāt | śastra
padāni vā kurvvīta | athaivam api na gṛhṇīyāt | anyāṅ grāhayed
yadā niviśateśvakhuravadānanaṅ kṛtvonnāmya ca kandhaṃ evañ jānīyāt gṛhṇātīti |
athaināmārddraplātā
vacchannaṅ kṛtvā dhārayet ||
atha daṃśe todakaṇḍūprādurbhāvā
jānīyācchuddhamādadātīti tāmapanayet | atha
śoṇitagandhena na muñcet | mukhamasyāḥ
saindhavacūrṇenā
vakirat |
athaināṃ śāli
taṇḍulakāṇḍanapraliptāntailalavaṇonbhyaktamukhīṃ
vāmahastāgṛhīta pucchān dakṣiṇahastāṃgulībhyāṃ śanaiḥ śanair
anulomamārjjayannāmukhādvāma
ca skandhameva
pāṭhaḥ yedyāvat
samyagvānteti | samyagvāntā salilasarakenyastā bhoktukāmā
ma
satī cared yā sīdatī na ceṣṭate | sā durvvāntāṃ
punaḥ samyagvāmayet | durvāntāyāstu indrapado nāma vyā
dhirasādhyo
bhavati || aprahṛṣṭaśiraḥ pātyakāyenodveṣṭate sakṛt | yā
coṣṇaṃ kurute toyantasyāmindrapadaḥ smṛtaḥ || athaināṃ
pūrvvavat sannidadhyāt |
śoṇi
thaṃtasya ca yogāyogamavekṣya
jalaukāmukhaṃ madhunāvaghaṭṭayet| badhnīta vā
kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi ||
bha ||
pītamātre jalaukābhirghṛ
hvatena pariṣecayet |
śoṇitasthāpanīyaiś ca śoṇitaṃ pariṣecayet
kṣetrāṇi grahaṇañ cāpi poṣaṇaṃ sāvacāraṇam |
jānīyādyojalaukānāṃ sa rājñaḥ karttumarh
ti
|| ḍotri ||
athātaḥ śoṇitavarṇṇanīyaṃ vyākhyāsyāmaḥ ||
pāñcabhautikasya caturvvidhasyāhārasya
ṣaḍrasopetasya dvividhavīryasyāṣṭavidhavīryasya vā
anekaguṇopayuktasyāhārasya samyakpariṇatasya yastejoguṇabhūtaḥ
sāraḥ paramaśūkṣmaḥ sa rasa ityucyate | tasya hṛdayaṃ sthānaṃ |
ma
sa hṛdayāccaturviṃśatirddhamanīranupraviśyo rddhvagā daśa daśa
cādhogāminyaś catasras tiryaggāḥ kṛtsnaṃ
śarīramaharahastarpayati jīvayati yāpayati varddhayati cādṛṣṭahaitukena
karmmaṇā | tasya śarīramanusarato
numānāṅgatirupalakṣayitavyā
kṣayavṛddhihetukī | tasmin
sarvvaśarīrāvayavadoṣadhātumalāsayānusāriṇi rase
jijñāsā | kimayaṃ saumyastejasa i
ti | sa khalu dravādanusāraṇe
snehanajīvanatarppaṇadhā
raṇādibhir vviśeṣaiḥ saumya ityavagamyate |
sa khalvāpyo raso yakṛtplīhānau prāpya rāgam upai
ti ||
bha ||
rañjitāstejasā tvāppaḥ śarīrasthena
dehināṃ |
avyāpannāḥ prasannena
raktamityeva tadviduḥ ||
rasādeva striyā raktamṛtu
saṃjñaṃpravarttate |
dvādaśādvarddhate varśādyāti pañcāśataḥ kṣayaṃ ||
ārttavaṃ śoṇitaṃ tvāgneyamāhuḥ | agnīṣomīyatvād
garbhbhasya
pāñcabhautikatvamapare jīvaṃ raktamāhurā
cāryāḥ ||
bha ||
viśratā dravatā rāgaḥ spandanan tanutā tathā |
pṛthivyādi guṇāstvete dṛśyante śoṇite yataḥ ||
rasādraktaṃ tato māṃsaṃ māṃsātmedaḥ pravarttate | pañcaśatrāni |
medaso 'sthi tato majjā majjācchukran tataḥ prajāḥ ||
tatraiṣān dhātūnāmannapānarasaḥ
prīṇayitā bhavati ||
bha ||
rasajaṃ puruṣaṃ vidyādrasaṃ rakte
ta
kṣeta yatnataḥ |
annapānaprayogena
āhāreṇa suyantritaḥ ||
tatra rasa gato dhātur aharahargga
thaṃcchatīti rasaḥ |
sa trīṇi kalāsahasrāṇi |
pañcadaśakalā ś ca tā ekaikasmin dhātāvavatiṣṭhante | evaṃ māsena
rasaḥ śukrībhavati strīṇāñ cārttava
hṛmiti ||
bha ||
bhavati cātra |
aṣṭādaśasahasrāṇi saṃkhyā hyasmin samuccaye |
kalānānnavatiś cāpi
svatantraparatantrataḥ ||
rase gativiśeṣoyaṃ mandāgneravamānikaḥ |
anayaivoditāgneś ca vijñeyaḥ
kālasaṃkhyayā ||
sa śabdārccijalasantānavadanunā
viśeṣeṇānusaratyevaṃ śarīraṃ kevalaṃ
vyājīkeraṇyastvauṣadhayaḥ svagu
ṇabalotkarṣādvirecanavadupayuktāḥ śukraṃ virecayanti |
yathāhi puṣpamukulastho gandho na śakyaṃihāstīti vaktuṃ
| naiva nāstīti | atha cābhti śatāṃ bhāvānāmutpa tti riti kṛtvā kevalaṃ tu
saukṣmyānnābhivyajyate | sa eva vivṛtakesare puṣpe
kālāntareṇābhivyakto bhavati | evaṃ bālānāmapi
vayaḥpariṇāmācchukraprādurbhbhāvo bhavati ||
romarājyā
rttavādiś ca viśeṣau nārīṇāṃ |
sa evānnaraso 'bhivṛddhānāṃ
paripakvaśarīratvādaprīṇano bhavati |
ta ete śarīradhāraṇāddhātava ityucyante ||
teṣāṃ kṣayavṛddhī śo
ṇitanimitte tam
smāttadadhikṛtya vakṣyāmaḥ
|| tatra saphenilamaruṇaṅ kṛṣṇaṃ parūṣaṃ tanu śīghragamaskandi ca vāta
duṣṭaṃ | nīlaṃ pītaṃ haritaṃ śyāvaṃ viśramaniṣṭaṃ pi
pīlikāmakṣikāṇāñ ca pittena | gairikodakaprakāśaṃ snigdhaṃ śītaṃ
bahalaṃ picchilaṃ viśrāvi māṃsapeśīsamaprabhañ ca śleṣmaṇā |
sarvvalakṣaṇasaṃyuktaṃ sanni
pātena |
pittavadraktenātikṛṣṇaś ca | dvidoṣaliṃga saṃsṛṣṭaṃ dvidoṣaṃ |
indragopakaprakāśamasaṃhatamavivarṇṇañ ca
prakṛtisthaṃiti jānīyāt ||
viśrāvyāna
nyatra vakṣyāmaḥ |
athāviśrāvyāḥ | sarvvāṅgaśophaḥ kṣīṇasya vā cāmlabhojananimittaḥ
pāṇdurogyarśasyudariśoṣigarbhbhiṇīnāñ ca śvayathavaḥ
||
tatra ṛjvasaṅkīrṇṇaṃ
sūkṣmaṃ sama manavagāḍhamanuttānamāśu
śastrañ ca pātayet |
hṛdayabastigudanābhikakṣavaṃkṣaṇākṣikūṭapāṇipādatalāś
ca varjjayet |
pūyagarbhbhāṃ punar
yathoktairevopacaret |
tatra durvviddhe śīta
vātayorasvinne bhukte ca
skannatvācchoṇitanna śravati | alpaṃ vā śravati ||
bhavati cātra ||
vātavimūtrasaṅgeṣu
madamūrcchāśrameṣu ca |
nidrābhibhūte śīte vā
nṝṇān nāsṛve
thaṃditi ||
tadduṣṭa śoṇitamanirhriyamāṇaṃ vyādhivṛddhiṅkaroti |
a
tyuṣṇātisvinnātividdheṣvajñasrāvitamatipravarttate | tadatipravṛttaṃ
śiro 'bhitāpamāndhyatimira
bhraprādurbhbhāvan
dhātukṣayākṣepakaṃ pakṣāghātamekāṅgavikāraṃ hikkāṃ kāsaṃ śvāsaṃ
pāṇḍurogaṃ maraṇaṃ vāśukaroti |
tan nātiśīte nātyuṣṇe nātitāpite
yavāgūs pratipīta
sya śoṇitaṃ mokṣayed
bhiṣak ||
samyag gatvā yadā raktaṃ
m
svayam evāvatiṣṭhate |
śuddham evaṃ vijānīyāt samyag visrāvitañ ca tat ||
lāghavaṃ vedanāśāntirvyādhivegaparikṣa
yaḥ |
samyag visrāvite liṅgaṃ prasādo
manasas tathā ||
tvagdoṣāgranthayaḥ śophā rogāḥ
śoṇitajāś ca ye |
raktamokṣaṇaśīlānān na bhavanti kadācana ||
atha khalvapravarttamāne |
elāśītaśivaḥkuṣṭhatagarapāṭhābhadradāruviḍaṃgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair
yathālābhaṃ tribhiś caturbhbhiḥ
samastair vvā lavaṇapragāḍhair
vvraṇamukhamavagharṣayed evaṃ sādhu bhavati ||
athātipravṛtte
lodhramadhukapriyaṅgupattāṅgagairikarasāñjanaśaṅkhaśuktiyavamāṣagodhūmasarjjara
sacūrṇṇaira nārdrair vvraṇamukhamavacūrṇyāṅgulyagreṇāvapīḍayet |
śālasarjjārjjunārimedagranthidhacadhanvanatvagbhir
vvā cūrṇṇīkṛtābhiḥ kṣaumeṇa va dhyāsitena samudraphene
na
lākṣācūrṇṇair vvā yathoktair bbandhanadravyair ggāḍhaṃ badhnīyāt |
vyadhānantaraṃ punar vvyadhayet | śītāccchādanabhojanāgāra pariṣekaiḥ |
śītairālepaiḥpradehair vvā pacared agninā vā da
hedyathoktaṅ
kākolyādikvāthaṃ vā śarkkarāmadhumadhuraṃ pāyayet
eṇahariṇorabhramahiṣaśaśavarāhāṇāṃ vā rudhiraṃ
kṣīrayūṣaṃ rasaiś cāśnīyāt |
upadravāṃś ca yatho
ktānupacaret ||
bha ||
dhātukṣayāt srute rakte mandaḥ
saṃjāyatenalaḥ |
pavanaś ca paraṃ kopaṃ yāti tasmāt prayatnataḥ ||
tan nātiśītair llaghubhiḥ snigdhaiḥ śoṇitevarddhanaiḥ
|
īṣa damlair anamlair vvā bhojanaiḥ
samupācaret ||
caturvvidhaṃ yad etad dhi
rudhiram
sya nivāraṇaṃ |
sandhāna skandanañ caiva pācanaṃ dahanaṃ tathā ||
vraṇaṁ kaṣāyaḥ sandhatte raktaṃ skandayate himaṃ |
tathā saṃ
pācayed bhasma dāhaḥ saṃkocayet
sirāṃ ||
askandamāne rudhire sa
ndhānāni
prayojayet |
sandhānair bhraśyamāne tu pācanaiḥ samupācaret |
kalpair ebhis tribhir vvaidyaḥ
praya
thaṃteta yathāvidhiḥ ||
asiddhimatsu caiteṣu dāhaḥ parama iṣyate |
saśeṣadoṣe rudhire na vyādhir ativarttate ||
saśeṣaṃ sthāpayet tasmān na ca kuryād atikriyāṃ |
dehasya
ñ rudhiraṃ mūlaṃ
rudhireṇaiva dhāryate ||
tasmād rakṣeddhi rudhiraṃ rudhirañ jīva ucyate |
śrutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile ||
śophaṃ satodaṃ koṣṇena sarppiṣā pa
riṣecayed
iti || ḍohva ||
athāto doṣadhātumalakṣayavṛddhiṃ vyākhyāsyāmaḥ ||
doṣadhātumalamūlaṃ hi śarīraṃ | tasmāt
phalalakṣaṇam eteṣām
upadhārayasva
|
tatraspandam
odvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ | pañcadhā pravibhaktaḥ śarīran
tantrayti |
rāgaḥpaktisteja ūṣmakṛtpittaṃ |
sandhisaṃśleṣaṇasnehanaropaṇabṛṃhaṇaḥ
śleṣmā |
rasaḥ prīṇayati | raktaṃ jīvayati | māṃsaṃ lepayati |
medaḥ snehayati | asthi dhārayati |
majjā pūraya
ti | bījārthaharṣakṛcchukraṃ kledayati |
bastipūraṇakṛt mūtraṃ |
prāṇavāyvagnidhāraṇāvaṣṭaṃbha kṛt purīṣaṃ | svedaḥ kledayati ||
garbbhalakṣaṇam ārttavaṃ | stanyaṃ
stanāpīnajanana jīvana
miti |
tatra vidhivat parirakṣaṇaṃ kurvvīta ||
ataḥ sarvveṣāṃ kṣayalakṣaṇaṃ vyākhyāsyāmaḥ || tatra
vātakṣaye mandaceṣṭatā | alpavāktvam alpapraharṣo mūḍhasaṃjñatā ca |
pittakṣa
ye mandoṣmāgnitā niṣprabhatāca |
śleṣmakṣaye rūkṣatāntarddāhaāmāsayetarāsayaśūnyatā śirasaś ca ||
tatra svayonivarddhanānyeva pratīkāraḥ ||
rasakṣaye hṛda
yapīḍākampaḥ śoṣaḥ śūnyātātṛṣṇā
ca | śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyañ ca |
māṃsakṣaye sphiggaṇḍoṣṭhopasthoruvakṣaḥkakṣaśuṣkatā
dhamanīnāñ ca śaithilyaṃ | medaḥkṣaye plīhābhivṛddhiḥ
sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca |
asthikṣaye asthiśūlo dantanakhabhaṅgo raukṣyañ ca |
majjakṣaye 'lpaśu kratā parvvabhedo
'sthinodaḥśūnyatā | śukrakṣaye meḍhravṛṣaṇavedanāśaktir
mmaithune cirād vā prasekaḥ praseke
cālpaśukraraktadarśanaṃ |
purīṣakṣaye hṛdayapārśvapīḍā
saśabdasya
ca vāyor ūrddhvagamanaṅ kukṣau saṃcaraṇañ ca |
mūtrakṣaye bastitodolpamūtratā ca || atrāpi
svayonivarddhanadravyopayogaḥ || svedakṣaye stabdharomakūpatā
sparśavaiguṇya
thaṃ
drañ ca | tatrābhyaṅga
svedopayogaś ca |
ārttavakṣaye yathocitakālādarśanam alpatā
vā yonivedanā ca | tatra saṃśodhanam āgneyānāñ ca
dravyānām upayogaḥ ||
stanyakṣaye
stanayor mlānatā stanyāsaṃbhavaś ca | tatra
śleṣmavarddhanadravyopayogaḥ || garbhbhakṣaye garbhbhāspandanam
anunnatakukṣitā ca | tatra prāptabastikālāyāḥ kṣī
rabastiprayogo
medhyānnaprayogaś ca ||
ata ūrddhvam atipravṛddhānāṃ doṣadhātūnāṃ lakṣaṇam
upadekṣyāmaḥ | tatra vātavṛddhau kārśyaṃ | kārṣṇyaṃ
gātrasphuraṇatā uṣṇakāmatā
nidrānāśo 'lpabalatvaṃ gāḍhavarccaskatā ca ||
pittavṛddhau pītāvabhāsatā santāpaḥ śītakāmitvamalpanidratā mūrcchā
balahāniḥ pītaviṇmūtratvañ ca || śleṣmavṛddhau śauklyaṃ śaityaṃ
sthairyaṃ gauravam agnisādas tandrā nidrā sandhyati śliṣtatā ca ||
raso 'tipravṛddho hṛdaye kledaṃ prasekaṃ cāpādayati |
raktaṃ raktāṅgākṣitāṃ || māṃsaṃ sphiggaṇḍoṣṭhopasthorubāhujaṃghā
su vṛddhiṅ gurugātratāṃ ca || medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ
kāsaśvāsaudaurgandhyaṃ ca |
asthyadhyasthītyadhidantāṃś
ca || majjā sarvvāṅganetragauravaṃ || śukraṃ śukrāsmaryati
prādurbhbhāvaṃ ||
purīṣamāṭopaḥ kukṣau śūlaṃ ca || mūtraṃ muhurmmuhuḥ
pra
vṛttintodamañ ca || svedaḥ
kaṇḍū daurgganddhyañ ca ||
stanyaṃ stanayorratipīnatvaṃ muhurmmuhu
pravṛttima
ti todaṃ ca ||
ārttavamaṅgamarddodaurbbalyañ ca || garbhbho jaṭharābhivṛ
ddhiṅ karoti |
teṣāṃ kṣapaṇam aviruddhaiḥ kriyāviśeṣaiḥ kurvvīta
balakṣayaṃ |
ata ūrdhvamanvyākhyāsyā
maḥ ||
rasādīnāṃ śukrāntānān dhātūnāṃ yat paran tejastat khalvo
jas tad eva balam ity ucyate |
śāstrasiddhāntāt
tatra balena sthiropacitamāṃsatā
sarvvaceṣṭāsvapratīighā
taḥ
svaravarṇṇaprasādo bāhyābhyantarāṇāñ ca karaṇānām
ātmakāryaprattipattir bhbhavati ||
bha ||
ojaḥ somātmakaṃ snigdhaṃ śītaṃ
ślakṣṇaṃ sthi
raṃ saraṃ |
viviktaṃ mṛdu mṛtsnañ ca prāṇāyatanam utttamaṃ ||
dehaḥ sāvayavastena vyāpto bhavati dehināṃ |
abhighātātkṣayātkopādvyā
nācchokācchramātkṣudhaḥ ||
ojaḥ saṃkṣīyate dehe
dhātugrahaṇaniḥ
bhṛtam ||
tatra visraṃso vyāpat kṣaya iti liṅgāni bhavanti |
sandhiviśleṣo gātrāṇāṃ sadanaṃ do
thaṃṣacyavanaṃ
kriyo sannirodhaś ca visraṃse |
stabdhatāgurugātratāśopho varṇṇabhedo glānis tandrā nidrā vyāpanne |
māṃsakṣayo mohaḥ pralāpo maraṇam iti ca kṣī
ḍeṇe |
tatra visraṃse vyāpanne ca kriyāviśeṣair aviruddhair
bbalam a
dhyāyayet mūḍhasaṃjñām itarañ
ca varjjayet ||
yasya dhātukṣayād vāyuḥ saṃjñā karmma vināśayet |
prakṣiṇaṃ
ca balaṃ yasya tau na
śaktyau cikitsituṃ ||
rasanimittameva sthaulyaṃ kārśyañ ca | tatra
śleṣmalāhārasevino 'dhyasanaśīlasyāvyāyāmino divāsvapnaratasya ma evānna
raso madhurataraś ca śarīram
anukramamāṇotisnehān medo janayati | medaso 'tipravṛddhatvād vāṭharyam
āpādayati | tam ativaṭharaṃ kṣudrasvāsapipāsākṣutsvapnasvedadaurggandhya krathanagātrasādagadgadatvāni
kṣipramevāviśanti | saukumāryātmedasaḥ sarvvakriyāsvasamarthatvam bhavati |
kaphamedonuruddhamārggatvā
ccālpavyavāyo bhavati | āvṛtamārggatvād eva ca śeṣā dhātavo
nāpyāyante 'tyartham ato 'lpaprāṇo bhavati |
pramehapīṭakājvarabhagandaravidradhivātavikārā
ṇām anyatamaṃ
prāpya maraṇam upayāti | sarvva eva cāsya rogā balavanto bhavanti |
kasmād āvṛtamārggatvāt srotasām atas tasyotpattihetuṃ parihared utpanne tu
śi
lājatuguggulumūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣoddālakādīnāṃ
virūkṣaṇacchedanīyānān dravyānāṃ vidhivad upayogo vyāyāma le
khanabastyupayogaś ceti |
tatra punar vvātalāhārasevino
'tivyavāyavyāyāmādhyayanacistābhayaśokarātrijāgaraṇapipāsākṣutkṣāyālpāsanaprabhṛti
bhir upaśoṣito rasadhātuḥ śarīram anukramamāṇo 'lpatvān na
prīṇayati tasmād atikārśyaṃ bhavati | so 'tikṛṣaḥ
kṣutpipāsāśītoṣṇavātavarṣābhārādāneṣv asahi ṣṇurvvātarogaprāyo
'lpaprāṇaḥ kriyāsu ca bhavati | kāsaśvāsaplīhodarāgnisādagulmaraktapittānām
anyatasamaprāpya maraṇam upayāti sarvva eva cāsya
rogā balavanto bhavanti | ka
smād alpaprāṇatvād atas
tasyotpattihetuṃ pariharet | utpanne tu
payasyāśvagandhāvidārīvidārigandhāśatāvarīnāgabalānāṃ madhurāṇāṃ manyāsañ
cauṣadhīnāṃ
la vidhivad
upayogaḥ | kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāñ ca
divāsvapnabrahmacaryāvyāyāmabṛhaṇabastyupayogaś ceti |
yaḥ punar ubhayasādhāra
ṇāny upaseveta
tasyānnarasaḥ śarīram anukramamāṇaḥ samāndhātūn upacinoti samadhātutvāt
madhyaśarīro bhavati | sarvvakriyāsu ca
samarthaḥ kṣutpipāsāśītoṣṇavātavarṣātapasaho balavānś ca bhavati saḥ | satatam
anupāla
yitavya iti ||
bha ||
dvāv apy etau vigarhitau sadā sthūlakṛṣau narau |
śreṣṭho madhyaśarīras tu kṛśaḥ
sthūlāt tu
pūjitaḥ ||
doṣaḥ prakupito dhātūn kṣapayaty ātmatejasā |
idvaḥ svatejasāvahnirug vāgatam
ivodakaṃ ||
vailakṣaṇyāccharīrāṇām asthāyitvāt tathaiva ca |
doṣadhātumalānāṃ tu parimāṇan na vidyate ||
eṣāṃ samatvaṃ yaccāpi bhiṣagbhir abhidhīyate |
na tat svāsthyād ṛte śakyaṃ vaktum anyena hetu
nā ||
doṣādīnāṃ tu samatāmanumānena lakṣayet |
prasannātmendriyaṃ jñātvā paramaṃ tatra buddhimān
||
kṣapayed bṛṃhayec cāpi doṣadhātumalān bhiṣak |
tāvad yāvad arogaḥ
syād etat sātmyasya
lakṣaṇaṃ |
samadoṣaḥ samāgniś ca samadhā
tumalakriyaḥ |
prasannātmendriyamanāḥ svastha ity upadiśyatety abhidhīyate
|| ḍohū || 0 ||
athātaḥ karṇṇavya
dhavidhim vyākhyāsyāmaḥ ||
rakṣābhūṣaṇanimittam vālasya karṇṇau vyadhayet | tau
ṣaṣṭhe māse saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrttanakṣatreṣu
kṛtamaṅgalaṃ
| svastivācanan dhātryaṅke kumāram
upaveśyābhisāntvayamānaḥ | bhiṣag vāmahastenākṛṣya karṇṇan daivakṛte
chidre dakṣiṇahastena ṛjum vidhyet | pūrvvan dakṣiṇaṃ kumāra
sya bāmaṅ
kanyāyāḥ pratanū sūcyā vahalam ārayā
śoṇitabahutvanivedanāyāc
cānyadeśaviddham iti jānīyāt | nirupadravatā
taddeśaviddhaliṅgaṃ
tatra yadṛcchāviddhāyāṃ sirāyā
m ajñena jvara dāha śvayathur vvedanā granthi manyāstambhāpatānakaśirograhakarṇṇaśūlāni bhavanti |
doṣasamudayād apraśastavyadhād vā tatra varttim apahṛtya
yavamadhukamañjiṣṭhāgandharvvahastamūlai
r
mmadhughṛtapragāḍhair ālepayet | surūḍhañ cainam punar vvidhyet |
samyagviddham āmatailapariṣekaṇopacaret | tryahāt
tryahād varttiṃ sthūlatarīṅ kurvvīta | pariṣekañ ca tam eva |
atha vya¦
pagatadoṣopadrave karṇṇe lam
pravarddhanārthaṃ laghupravarddhanakāmā muṃcet |
evaṃ samvarddhitaḥ karṇṇaś chidyate tu dvidhā nṛṇāṃ|
doṣaṭo vābhighātād vā sandhānān tasya me śṛṇu||
tatra samāsena pañcadaśasandhānākṛtayo bhavanti || tad
yathā | nemīsandhānakaḥ | utpalabhedyakaḥ | vallūrakaḥ | āsaṅgimaḥ |
gaṇḍakarṇṇaḥ | āhāryaḥ | nirvvedhimaḥ|
vyāyojimaḥ | kapāṭasandhikaḥ |
arddhakapāṭasandhikaḥ | saṃkṣiptaḥ hīnakarṇṇaḥ | vallīkarṇṇaḥ |
yaṣṭīkarṇṇaḥ | kākauṣṭhabhaḥ ti | teṣu tatra
pṛthulāyasamobhayapāli¦
r nemīsandhānakaḥ |
vṛttāyatasamobhayapālir utpalabhedakaḥ | hrasvavṛttasamobhayapālir
vallūrakarṇṇakaḥ | abhyantaradīrghaikapālir āsaṅgimaḥ | bāhyaika dīrghaikapāli
r ggaṇḍakarṇṇakaḥ | apālir ubhayato'py āhāryaḥ |
pīṭhopamapālir nnirvvedhimaḥ | aśusthūlasamaviṣamapālir vyāyojimaḥ |
abhyantaradīrghaikapālir itarālpapāliḥ | ka
vāṭāsandhikaḥ|
vāhyadīrghaikapālir itarālpapāliś vārddhakavāṭasandhikaḥ | tatraite
daśakarṇṇasandhivikalpā vandhyā bhavanti | teṣān nāmabhir
evākṛtayaḥ prā
yeṇa vyākhyātāḥ | saṃkṣiptādayaḥ pañcāsādhyāḥ | tatra
śuṣka¦śaṣkulir itarālpapāliḥ saṃkṣiptaḥ | anadhiṣṭhānapāliḥ paryantayoś
ca kṣīṇamāṃso hīnakarṇṇaḥ
tanuviṣamapālir vvallīkarṇṇaḥ |
granthitamānsaḥ stabdhasirāta tasūkṣmapāliḥ | yaṣṭīkarṇṇaḥ |
nirmmānsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭha iti | baddhe
ṣv api
dāha pāka śrāva śopha yuktā na
siddhim upayānti |
ato nyatamasya bandhañ cikīrṣuḥ |
agropaharaṇīyoktopasambhṛtasambhāraḥ | viśeṣataś cāgropaharaṇīyāt | surāmaṇḍakṣīram udakaṃ dhānyāmlakapālacūrṇṇañ ceti | tato
'ṅganāṃ puruṣam vā grathitakeśāntaṃ laghu bhuktavantam āptaiḥ suparigṛhītaṃ
bandhān upapādya cchedyabhedyalekhyavyadhanair u
papādya
karṇṇaśoṇitam avekṣyaitad duṣṭam aduṣṭañ ceti | tato vātaduṣṭe dhānyām
lodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ | śleṣmaduṣṭe surāmaṇḍodakābhyāṃ
pra
kṣālya karṇṇam punar avalikhet | anunnatam ahīnam aviṣamañ
ca karṇṇasandhin niveśya sthitaraktaṃ sandarśya madhughṛtenābhyajya
picuplotayor anyatareṇāvagu
ṇṭhyo nātigāḍhan nātiśithilaṃ
sūtreṇāvabadhya kapālacūrṇṇenāvakīryācārikam upadiśet | dvivraṇīyoktena
cānnenopacaret |
vighaṭṭanan divāsvapnaṃ vyāyā
mam atibhojanaṃ
|
vyavāyam agnisantāpam vākśramañ ca vivarjjayet ||
nātiśuddharaktam atipravṛttaraktaṃ kṣīṇaraktaṃ vā
sandadhyāt |sa hi vātaduṣṭe raktabaddho rūḍho paripuṭanavā m
bhavati | pittaduṣṭe gāḍhapākarāgavān | śleṣmaduṣṭe stabdhakarṇṇaḥ kaṇḍūmān
| atipravṛttaśrāvaḥ śophavān | kṣīṇālpamāṃso na vṛddhi
m upaiti |
sa yadā rūḍho nirupadravaḥ karṇṇo bhavati tadainaṃ śanaiḥ
śanair abhivarddhayet | anyathā saṃrambhadāhapākavedanāvām bhavati | punar
api chidyeta |
athāsyāḥ
praduṣṭasyābhivarddhanārtham abhyaṅgaḥ
| godhāpratudaviṣkirānūpaudakavasāmajjāpayastailaṃ gaurasarṣapajañ ca
yathālābhaṃ saṃbhṛtyārkkālarkkabalātibalānantāvidā
rīmadhukajalaśūkaprativāpan tailam pācayitvā svanuguptan nidadhyāt ||
svedito mardditaṅ karṇṇam anena mrakṣayed budhaḥ |
tato nupadravaḥ samyag balavāṃś ca vivarddhate ||
ye tu karṇṇā na varddhante snehasvedopapāditāḥ |
teṣām apāṅge tv avahiḥ kuryāt prachannam eva ca ||
amitāḥ karṇṇabandho stu vijñeyāḥ kuśalair iha |
yo yathā suniviṣṭaḥ
syāt tat tathā yojayed bhiṣak ||
jātaromā suvarmmā ca śliṣṭasandhiḥ samaḥ sthiraḥ |
surūḍho vedano yas tu tat karṇṇaṃ varddhayec chanaiḥ ||
viśleṣitāyām atha nāsikāyāṃ vakṣyāmi
sandhānavidhiṃ yathāvat |
nāsāpramāṇaṃ pṛthivīruhāṇāṃ patraṃ gṛhītvā tv avalamvi tasya ||
tena pramāṇena hi gaṇḍapārśvād
utkṛtya vandhra tv atha nāsikāgraṃ |
vilikhya cā
śu pratisandadhīta
taṃ sādhuvaddham bhiṣag apramattaḥ ||
suśīvitaṃ samyag ato yathāvan
nāḍīdvayenābhisamīkṣya nahyet |
unnāmayitvā tv avacūrṇṇayīta
pattrāṅgay
aṣṭīmadhukāñjanaiś ca ||
saṃchādya samyak picunā vraṇan tu
tailena siñced asakṛt tilānāṃ |
ghṛtañ ca pāyyaḥ sa naraḥ sujīrṇṇe
snigdho virecya svayathopadeśaṃ ||
rūḍhañ ca sandhānam upāgataś cai
tadvadhraśeṣaṃ tu punar nnikṛntet |
hīnam punar vvarddhayituṃ yateta
samañ ca kuryād ativṛddhamāṃsam iti || om ||
athāta āma
pakveṣaṇīyam vyākhyāsyāmaḥ ||
atha śophasamutthānā gra
nthividradhyalajīprabhṛtayaḥ | prāyeṇa vyādhayo
'bhihitā anekākṛtayaḥ | tair vvilakṣaṇaḥ pṛthur ggra
thitaḥ samo viṣamo vā
tvadmāṃsasthāyī saṃghātaḥ
śarīraikadeśotthitaḥ śopha ity ucyate |
sa ṣaḍvidho bhavati | vātapittakaphaśoṇitasannipātāgantu kanimittaḥ | | tatra vātaśvayathur
aruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitastodādayaś cātra vedanāviśeṣā
bhavanti | pittaśvayathuḥ pītaḥ sarakto vā śīghrānusārī mṛdur ddā
dayaś cātra vedanāviśeṣā bhavanti |
śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā kaṭhinaḥ snigdho mandānusārī
kaṇḍvādayaś cātra vedanāviśeṣā bhavanti | sannipātaśvayatuaḥ
sarvvadoṣaliṅgaviśeṣopeteḥ |
pittavacchoṇitajotikṛṣṇaś ca | pittaraktalakṣaṇaś cāganturlāhitābhāsaś
ca |
sa yadā bāhyābhyantaraiḥ kriyāviśeṣairn na śakyate
pra
śamayituṃ kriyāviparyayād
bahutvād vā doṣāṇāṃ pākayābhimu
kho
bhavati | tasyāmasya pacyamānasya pakvasya lakṣaṇam ucyamānam upadhārayasva
| tatra mandoṣmatā tva
ksāvvarṇya sthairyam alparujatālpaśophatā
cāmalakṣaṇam uddiṣṭaṃ | sū|cībhir iva nistudyate daśyata iva
ca pipīlikābhiś cchidyate bhidyata iva ca śastreṇa tāḍyata i
va ca
daṇḍena niḥpīḍyata iva ca pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva
cāgnikṣārābhyāṃ mūṣacoṣaparīdāhāś ca bhavanti | vṛścikaviddha iva ca
sthānāsanaśaya neṣu na śāntim upaiti |
ādhmātabam
stir ivātataś ca śopho bhavati |
tvakvaivarṇṇyaṃ śophātivṛddhir jjvarodāhaḥpipāsā bhaktāruciś ca
pacyamānaliṃgaṃ || vedanopaśāntir nnirllohitālpa
śophatā ca valīprādurbhbhāvatvakparipoṭanan
nimnadarśanam aṅgulyā ca pīḍite bastāviva codakasañcaraṇaṃ pūyasya
prapīḍayaty ekam antam ante cāvapīḍite muhurmuhus to
daḥ la
kaṇḍūranunnatatā vyādher upadravaśāntir bhbhaktābhikāṃkṣā ca
paripakvaliṅgaṃ ||
kaphajeṣu khalu rogeṣu gambhīrānugatatvād abhighātajeṣu
ca keṣucid asamastam pa
kvakvalakṣaṇan dṛṣṭvā
pakvam apakvam iti manyamāno bhiṣaham upaiti | tatra hi tvaksavarṇṇatā
śītaśophatālparujatāspavac ca ghanatā na tatra moham
upeyāt ||
bha ||
āmaṃ vidahyamānañ ca samyak pakvañ
ca yo bhiṣak |
jānīyāt sa bhaved vaidyaḥ śeṣās taskaravṛttayaḥ ||
vātād ṛte nāsti rujā na pākaḥ pittādṛte nāsti kaphāc ca
pūyaḥ |
tasmāt samastāḥ paripākakāle pacanti śophan traya eva
doṣāḥ ||
nartte rūjāvātamṛte ca pittaṃ pākaḥ
kaphañ cāpi vinā na pūyaḥ |
tasmād vipākaṃ paripākakāle prayānti
śophās tribhir aiva doṣaiḥ |
kālāntareṇābhyuditaṃ tu pittaṃ kṛtvā
vase vātakaphau prasahya |
pacatyataḥ śoṇitam eva pāko matopareṣāṃ viduṣāṃ
dvitīyaḥ ||
dravyānāñ canda
nādīnān dagdhānāṃ svetatā
yathā |
tadvat pittoṣmaṇādagdhaṃ raktam pūyam ihocyate ||
tatrāmacchede sirāsnāyuvyāpādanaṃ śoṇitātipravṛttir
vvedanāprādurbhbhāvovada
raṇam anekopadravadarśanaṃ
kṣatavidradhirvvā bhavati | sa yadā tu bhayamohābhyāṃ pakvam apakvam
iti manyamānaś ciram upekṣate vyādhiṃ vaidyaḥ | sa gambhīrānugato
dvāram alabhamānaḥ pūyaḥ svamāsayamavadāryotsaṅgaṅ kṛtvā
nāḍīñ janayitvā bhavaty asādhyaḥ ||
bha ||
yaś chinatty āmam ajñānādyaś ca pakvam upekṣate |
śvapa
cāviva sampaśyet tāvaniścitakāriṇau ||
prāk śastrakarmmaṇaś ceṣṭaṃ
bhojayedāturambhiṣak |
pāneyam pāyayet madyaṃ tīkṣṇaṃ yo vedanāsahaṃ ||
na mūrcchatyannasaṃyogā t mattaḥ śastran
na budhyate |
tasmād avaśyaṃ bhoktavyaṃ rogeṣūkteṣu karmmaṇi ||
prāṇo hy ābhyantaro nṝṇāṃ bāhyaprāṇaguṇānvitaḥ |
dhārayaty avirodhena ucchrayaṃ pāñcabhautikam ||
yo
hyutthito 'lpo yadi vā mahān
syāt kriyāṃ vinā pākamupaiti
śophaḥ | la
viśālamūlo viṣamaṃ vidagdhaḥ
sa? kṛcchratāṃ yāty avagāḍhadoṣaḥ ||
ālepaviśrāvana
śodhanais tu samyak
prayuktair yadi nopaśāmyet | hu
śīghraṃ vipacyet
samamalpamūlaḥ san piṇḍitaś copari
vālpaaidoṣaḥ ||
kakṣān samāsādya yathā ca vahnir vā
citaḥ sandahati prasahya |
tathaiva pūyo
'pyaviniḥsṛto hi māṃsaṃ sirā snāyu ca khādatīha
||
ādau vimlāpanaṅ kuryā dvitīyamavasecanaṃ |
tṛtīyam upanāhan tu
caturthīm pāṭanakriyāṃ ||
pañcamaṃ śodhanaṃ vidyāt ṣaṣṭhaṃ ropaṇamiṣyate |
ete kramā vraṇasyoktās
saptamaṃ vaikṛtāpaham iti || ḍoñ ||
athāta ālepanavraṇabandha
vidhim vyākhyāsyāmaḥ ||
ālepana ādya upakrama eṣa sarvvaśophānāṃ sāmānyataḥ
pradhānatamaś ca | taṃ prati pratirogaṃ vakṣyāmaḥ |
tatra pratilomamālimpe
nnānulomamaḥ | pratilome hi
samyagauṣadhamavatiṣṭhate | praviśati ca
romakūpaistasya pramāṇam
mābhiṣārdracarmmotsedham
upadiśanti |
na ca śuṣkam u
pekṣitavyam anyatra pīḍayitavyāt | śuṣkam apārthakaṃ rujāka
rañ ca bhavati |
ālepa pradehayor antaram ālepaḥ śītastanur aviśoṣīvā |
pradehastūṣṇaḥ śīto vā
bahalobahvaviśoṣī ca |
tatra raktapittaprasādakṛd ālepaḥ | śodhano ropaṇaśophavedanāpagamaś ca
tasyopabhogaḥ kṣatākṣateṣu yas tu kṣateṣūpayujyate | sa bhū
yaḥ
kalka iti saṃjñāṃ labhate | nirudhyālepanasaṃjñā tenāśrāvasannirodhau
mṛdu pūtimāṃsāpakarṣaṇam antarddoṣatā śur vraṇaśuddhiś ca bhavati
| na cā lepanaṃ rātrau prayu
ñjīta śaityānuśleṣmaṇaḥ |
ūrddhvavivṛtarāmakūpatvād ūṣmānanireti |
avidagdheṣu śopheṣu hitam ālepanaṃ bhavet |
yathāsvaṃ doṣaśamanaṃ
dāhakaṇḍūrujāpahaṃ ||
ma rmmadeśeṣu ye rogā guhyeṣv api sadā
nṛṇāṃ |
saṃśodhanāya teṣān tu kuryād ālepanaṃ bhiṣak ||
ata ūrddhvaṃ vraṇabandhanadravyāṇy upadekṣyāmaḥ ||
kṣaumakārppāsikāvikadukūlakau
śeyapattaurṇṇācīnapaṭṭacarmmāntarvvalkalalatāvidalarajju
vā lagūlasantānikālohādīny eṣāṃ vyādhiṅ kālañ cāvekṣyopayogaḥ |
pramāṇataś ceṣām ādeśaḥ |
la
bhra kośadāmasvastikānuvellitaṃ
śākhāsu grīvāmeḍhra
mūtolīmaṇḍalam
sthavikāyamalakakhaṭvācīnavibandhavitānagosphaṇāḥ
pañcāṅgī ceti caturddaśa bandhavi
śeṣāḥ | teṣān nāmabhir
evākṛtayaḥ prāyeṇa vyākhyātāḥ ||
ta
tra
kośañjaṅghāṅguliparvvasu vidadhyāt | dāmamasaṃbādheṅge
sāndhikūrccakastanāntarakarṇṇeṣu sva
stikama nuvellitaṃ śākhāsu
grīvāmeḍhrayon mū
tolīṃ vṛtteṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthavikā | yamalavraṇābhyāṃ yamalakaṃ | hanuga
ṇḍaśaṃkheṣu khaṭvām apāṅgayoś cīnaṃ | pṛṣṭhodaroraḥsu vibandhaṃ
mūrddhni vitāmaṃ | cipukanāmauṣṭhāṃsabastiṣu
goṣphaṇā jatruṇi
pañcāṅgīm iti | yo vā yasmin pradeśe suniviṣṭo
bhavati tattasmin nidadhyāt |
yantranam ūrddhamadhastiryak ca bhavati |
tatra ghanāṅ kāvalikān datvā
cāmaparikṣepam ṛjum anā
viddham asaṅkucitaṃ
mṛdu paṭṭan niveśya badhnīyāt | na ca vraṇasyopari kuryāt | granthim
ābādhaṅ karoti |
athāsya na ca
vikeśikauṣadhetisnigdhetirūkṣe viṣame vā
kurvvīta | kasmād atisnehāt kledayati | raukṣyāc chinatti
durnyāstavraṇacarmmāvagharṣaṇaṃ karoti | yukta snehatyādāśu rohati |
tatra vraṇāyatanaviśeṣād bandhastrividho
bhavati | gāḍhassamaḥ śithila iti |
tatra sphikkukṣivaṃkṣaṇaśiraḥ sugāḍhaḥ |
śākhāvadanakarṇṇakaṇṭhameḍhramuṣkapārśvodarorasmu
samaḥ | akṣṇoḥ sandhiṣu ca
śithilaḥ |
tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt | samasthāne
śithilaṃ | śithilasthāne naiva śoṇitaduṣṭañ ca || ślaiṣmikaṃ śithilasthāne
samaṃ | samasthāne gāḍhaṃ | gāḍhasthāne gāḍhataraṃ | vātaduṣṭañ
ca ||
tatra paittikaṃ grīṣme dvirahne badhnīyāt |
raktopadrutamapyevaṃ | ślaiṣmikaṃ hemante tṛtīye 'hni |
vātopadrutamapyevaṃ | evaṃ mūhya baṃdhamvipa
ryayañ ca kurvvīta |
samaśithilasthāneṣu gāḍha baṃdhe
vikesikauṣadhanair arthakyaṃ śophavedanāprādurbhbhāvaś ca |
gāḍhasamasthāneṣu sithila bandhe vikesikauṣadhapa
la
ñtanam paṭṭasañcārād vraṇavagharṣaṇañ ca |
aviparītabandhe
vedanāśāntir asṛkprasādo mārddavañ ca |
abadhyamāne
śītavātātaparajovarṣadaṃśamasakamakṣikāpra
bhṛtibhir abhighātaviśeṣair hanyate vraṇaḥ |
vividhavedanopadrutaś ca duṣṭatām upaiti | ālepanādīni cāsya
viśopam upayānti ||
cūrṇṇitam mathitam bhagnaṃ
viśliṣṭam atipāditaṃ |
asthisnāyusirācchinnam āśu bandhena rohati ||
sukhañ ca vraṇitaḥ śete sukhaṅ gacchati tiṣṭhati |
sukha śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ ||
abandhyā pittaraktābhighātanimittā
yadātodadāhavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt
prakuthitaprasīrṇṇamāṃsāś ca bhavanti ||
kuṣṭhinām agnidagdhānāṃ piṭakā
madhumehi
nāṃ |
karṇṇikāś conduruviṣe viṣajuṣṭavraṇāś ca ye ||
māṃsapāke na badhyante gudapāke ca dāruṇe |
svabuddhyār vapi vibhajet kṛtyākṛtyeṣu buddhimān ||
doṣan dehañ ca
vijñāya
vraṇan ś ca vraṇakovidaḥ |
ṛtūñ ca parisaṃkhyāya tato
bandhīn niveśayediti || ḍoḍa ||
|| athāto vraṇapraśnaṃ vyākhyāsyāmaḥ ||
vātapittaśleṣmāṇa eva dehe sambhavahetavo bhavanti || tair
evāsyā
vyāpanair adhomadhyorddhasanniviṣṭaiḥ śarīram idan
dhāryate| agāram iva sthūṇābhir ataś ca tristhūṇam ity āhur ity eke| ta
eva
ca
vyāpannāḥ pralayahetavo bhavanti tad ebhiḥ śoṇita
caturtthaiḥ sambhavasthitipralayeṣv apy avirahitaṃ śarīram bhavati ||
bha ||
bhavati cātra ||
nartte dehaḥ kaphād asti na ca pittān na mārutāt |
śoṇitād api vā nityan deham etais tu dhāryate ||
tatra vā gatigandhopādāno dhātuḥ | tapa santāpe | śliṣa
āliṅgane | eṣāṃ kṛdvihitaiḥ pratyayair vvātaṃ pittaṃ śleṣmā iti rūpāṇi
bhavanti ||
teṣāṃ sthānāny ata ūrddhvam vakṣyāmaḥ
|| tatra
samāsena vāyuḥ śroṇīgudasaṃśrayaḥ | pakvāmāsayamadhyastham pittasya |
āmāsayaḥ śleṣmaṇaḥ ||
ataḥ param pañcadhā vibhajyante | tatra vātasya
vātavyādhike vakṣyāmaḥ |
pittasya yakṛtplīhānau hṛdayan dṛṣṭis
tvag iti | pūrvvoktan tu śleṣmaṇas tūrasaḥ kaṇṭhaḥ śiraḥ sandhaya iti ||
etāni khalu doṣasthānāny avyāpannānām bhavanti | pūrvvoktañ ca ||
visargā¦
dānavikṣepaiḥ somasūryānilā yathā |
dhāra
ya
nti jagaddehaṅ kaphapittānilās tathā ||
tatra jijñāsyate || kim pittavyatirekeṇānyo 'gnirutā
ho pittam evāgnir iti | atrocyate | na khalu
pittavyatir¦ekeṇānyo 'gnir upalabhyate | āgneyatvāt pitte
dahanapacanādiṣu pravarttamāno 'gnivad upacā
raḥ kriyante
ntaragnir iti | kṣiṇe vāgniguṇe tatsamānadra¦vyopayogād ativṛddhe
śītakriyopayogād āgamāc ca paśyāmo na khalu pittavyatirekeṇā
nyo
'gnir iti |
tat tu dṛṣṭahetukena viśeṣeṇa pakvāmāsa¦yamadhyasthaṃ
caturvvidham apy annam pacati vivecayati ca doṣarasamūtrapurīṣāṇi |
tatrastham eva cātma
śaktyā śeṣāṇām pittasthānānāṃ śarīrasya
cāgnikarmmaṇā¦nugrahaṅ karoti | tasmin pitte pācako 'gnir iti saṃjñā ||
yakṛtplīhnoḥ pittan tasmin rañjako gnir i
ti saṃjñā sa rasasya
rāgakṛd uktaḥ | yat tu hṛdistham pittan tasmin sādhako 'gnir iti saṃjñā
śobhitaprārthitamanorathasādhanakṛd uktaḥ || yat tu dṛṣṭyām pittaṃ tasminn
ā¦
locako 'gnir iti saṃjñā sa rūpagrahaṇe
dhikṛtaḥ || yat tu tvaci pittan tasya bhrājako 'gnir iti saṃjñā
so'bhyaṅgaparisekāvagāhālayanādīnāṃ kriyādravyādīnāṃ pācayitā ||||
bha ||
bhavati cātra ||
pittaṃ tīkṣṇan dravam pūtinīlam pītan tathaiva ca |
uṣṇaṅ kaṭurasañ caiva vidagdhan tv amlam iṣyate ||
ata ūrdhvaṃ śleṣmasthānāny anuvyākhyāsyāmaḥ ||
tatrāmāsayaḥ pittāsaya¦
syopari tatpratyanīkatvād ūrdhvagatitvāt
tejasaś candra ivādityasya sa caturvvidhasyāhārasyādhāraḥ sa ca
tatraudakair guṇaiḥ praklinno bhinnasaṃghātas sukhajaro bhavati ||
mādhuryāt picchilatvāc ca prakleditvāt tathaiva ca |
āmāsaye sambhavati śleṣmā madhuraśītalaḥ ||
sa tatra sthitaḥ svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ
śarīrasyoda
kakarmmaṇānugrahaṅ karoti || uraḥsthas tu
trikasandhāraṇam ātmavīryyeṇānnarasasahitena hṛdayāvalambanam varaṇañ
ca karoti | kaṇṭhasthas tu jihvendriyasya
saumyatvāt
𑑛 samyagrasajñāne vivarttate || śiraḥsthas tu
snehasantarppaṇādhikṛtatvād indriyāṇām ātmavīryyeṇānugrahaṃ karoti ||
sandhisthas tu sandhisaṃśle
ṣāt sarvvaṃ
sandhisaṃśleṣāt sarvvasandhyagranuhaṅ karoti ||
bhavati ||
bhavati cātra ||
śleṣmā śveto guru snigdhaḥ picchilaḥ śīta eva ca |
madhuraś cāvidagdhaḥ syād vidagdho lavaṇaḥ smṛtaḥ ||
śoṇitasthānaprāgabhihi
taṃ |
anuṣṇaśītam madhuraṃ snigdhaṃ raktañ ca varṇataḥ |
śoṇitaṅ guru visraṃ syād vidāhaś cāsya pittavat ||
etāni khalu doṣasthānāny atra sañcīyante doṣāḥ | prāk
sañcaya¦
hetur uktaḥ || sañcitānāṃ khalu doṣāṇāṃ
stabdhapūrṇṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravam
ālasyañ ceti liṅgāni bhavanti | tatra prathamaḥ kriyākāla
ḥ ||
ata ūrdhvam prakopakāraṇāni vakṣyāmaḥ | tatra
balavadvigrahātivyavāyavyāyāmapratapanapradhāvanābhighātalaṅghanaplavanaprataraṇajāgaraṇahayagajaratha
prayāṇātikaṭukakaṣāyatiktalaghurūkṣaśītavīryyaśuṣkaśākavallūrakoradūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇuniṣpāvānaśanavātamūtrapurīṣaśu
kravathūdgāraccharddibāṣpavegavighātādibhir
vviśeṣair vvāyuḥ prakopam āpadyate ||
sa śītābhraprayāteṣu gharmmārtte ca viśeṣataḥ |
pratyūṣasy aparāhṇe ca jīrṇṇānte ca prakupyati ||
krodhaśo
kabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇoṣṇatīkṣṇarūkṣalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitaśākavarāhamatsyājāvi
kamāṃsadadhimastutakrasauvīrakasurāmlaphalakaṭvaraprabhṛtibhi
ḥ
r vviśeṣaiḥ pittam prakopam āpadyate ||
taduṣṇe voṣṇakāle ca ghanānte ca viṣeśataḥ |
madhyāhne cārddharātre ca¦
jīryyaty anne ca
kupyati ||
divāsvapno
vyāyāmālasyamadhurāmlalavaṇasnigdhaśītagurupicchilābhiṣyandihāyanakayavanaiṣadhotkaṭamāṣagodhūmatilapiṣṭavikṛtadugdhadadhi
kṛśarapāyasekṣuvikārānūpodakamāṃsavasābisamṛṇālakaserukaśṛṅgāṭakamadhuravallīphalasamasanādhyaśanaprabhṛtibhir
vviśeṣaiḥ śleṣmā prakopam āpadyate ||
sa śīte śīta
kāle ca vasante ca
viśeṣataḥ |
pūrvvāhṇe ca pradoṣe ca bhuktamātre prakupyati ||
pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhiś
cāhārair ddivāsvapnakrodhānalātapaśramābhighātā
jīrṇṇaviruddhādhyaśanaprabhṛtibhir vviśeṣair raktam prakopam āpadyate
||
yasmād raktam vinā doṣair nna kadācit prakupyati |
tasmāt tasya yathādoṣaṅ kālam vidyāt prakopanaiḥ ||
teṣān tu prakopāt
koṣṭhatodasañcaraṇāmlīkādāhapipāsānnadveṣahṛdayotkledā bhavanti | tatra
dvitīyaḥ kriyākālaḥ ||
ata ūrdhvam prasaraṃ vakṣyāmaḥ | teṣām ebhir ātaṅkavi
śeṣaiḥ prakupitānām piṣṭakiṇvodakasamavāya ivābhyudgatānām
prasaro bhavati | teṣām vāyur ggatimattvāt prasaraṇahetuḥ | saty apy
ācaitanye sa hi rajobhūyiṣṭhaḥ | ra
jaś ca pravarttakam bhāvānām
yathā mahānudakasañcayo 'tipravṛddhatvāt | setum avadāryāparair udakair vvyāmiśraḥ
sarvvataḥ pradhāvaty evan doṣāḥ | 𑑛
ekaikaśo
dvandvaśaḥ samastāḥ śoṇitasahitā vā tatra vātaḥ pittaṃ śleṣmā śoṇitaṃ | 𑑛
vātapitte | vātaśleṣmāṇau | pittaśleṣmāṇau | vātaśoṇite |
pittaśoṇi
pittaśoṇite | śleṣmaśoṇite | vātapittaśoṇitāni |
vātaśleṣmaśoṇitāni | pittaśleṣmaśo
ṇitāni | vātapittakaphāḥ |
vātapittakaphaśoṇitānīti |
evam pañcadaśadhā prasaranti ||
kṛtsne 'rdhe 'vayave cāpi dehasya kupito bhṛśam |
doṣo vikāram bhajate me
gho vṛṣṭim ivāmbare
||
nātyarthaṅ kupitaś cāpi līno mārggeṣu ti¦ṣṭhati |
niḥpratyanīkaḥ kālena hetum āsādya kupyati ||
tatra vāyoḥ pittasthānagatasya pittavat kri
yā
| pittasya ca kaphasthānagatasya kaphavat | kaphasya ca vātasthānagatasya
vātavat kriyāvibhāgaḥ ||
evam prakṣubhitānām prasaratām vimārggagamanam āṭopo
dhūmāyanam arocaka
ś charddir iti liṅgāni bhavanti |
tatra tṛtīyaḥ kriyākālaḥ ||
ata ūrddhvasthānasaṃśrayaṃ vakṣyāmaḥ | evaṃ khalu
prasṛtas tām̐s tāñ charīrapradeśān āgamya tāṃs tān vyādhīñ janayanti | tam
prati prati
rogam vakṣyāmaḥ | ye doṣās te 'dhaḥ sanniveśaṅ
kurvvanti te gulmavṛddhyudarāgnisaṅgānāhavisūcikātīsāraprabhṛtīn
janayanti | bastigatāḥ pramehāśmarīmūtrāghātamū
tradoṣaprabhṛtīn
|| gudagatās tu bhagandarārśaḥprabhṛtīn || meḍhragatās tu
parivarttikāpadaṃśaśūkadoṣaprabhṛtīn || vṛṣaṇagatā vṛṣaṇavṛddhīn ||
ūrddhvajatrugatā ūrddhvagā ga
lagaṇḍāpacīprabhṛtīn ||
tvaṅmānsaśoṇitagatāḥ kṣudrarogān kuṣṭhādīn visarppām̐ś ca || māṃsagatā
granthyapacyarbbudagalagaṇḍālajīprabhṛtīn || asthigatā vidra
dhyanuśayīprabhṛtīn || pādagatāḥ ślīpadavātaśoṇitaprabhṛtīn ||
sarvvagatāḥ | jvaraśukradoṣasarvvāṅgarogaprabhṛtīn || evam anyeṣv api
sthāneṣu rogānāṃ doṣasanni
veśañ jānīyāt || teṣām evam
abhisanniviṣṭānām pūrvvarūpaprādurbbhāvo bhavati | tatra caturthaḥ
kriyākālaḥ ||
ata ūrdhvam vyādhidarśanam vakṣyāmaḥ ||
śophārbbudagranthividradhivisarppādī
nāṃ
pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāñ ca | tatra pañcamaḥ kriyākālaḥ ||
ata ūrddhvam asyāvadīrṇṇasya vraṇabhāvam āpannasya
ṣaṣṭhaḥ kriyākālaḥ || jvarātīsāraprabhṛtīnāñ ca dī
rghakālānubaddhaḥ | tatrāpratikriyamāṇo 'sādhyatām upaiti ||
bhavati ||
bhavati cātra ||
sañcayañ ca prakopañ ca prasaraṃ sthānasaṃśrayaṃ |
vyaktim bhedañ ca yo vetti doṣāṇāṃ sa bhaved bhiṣa
k ||
sañcaye 'pahṛtā doṣā labhante nottarā gatīḥ |
te tūttarāsu gatiṣu bhavanti balavattarāḥ ||
sarvvair bbhāvais tribhir vvāpi dvābhyām ekena vā punaḥ
|
saṃsarge kupitaḥ kruddha ḥ
ṃ
doṣan doṣo 'nudhāvati ||
saṃsargge yo garīyān syād upakramya sa vai bhavet
|
śeṣadoṣāvirodhena sannipāte tathaiva ca ||
vraṇe tu yasmād rūḍhe 'pi vraṇavastu na naśyati |
ādehadhāraṇāj jantor vvraṇas tasmān
nirucyata iti || 21 ||
athāto vraṇāśrāvavijñānīyam vyākhyāsyāmaḥ ||
tvaṅmāṃsasirāsnāyvasthisandhi
koṣṭhamarmmāṇy
aṣṭau vraṇavastūni bhavanti | atra sarvvavraṇasanniveśaḥ ||
tatrādyaikavastusanniveśī tvagbhedī vraṇaḥ sūpacaro
bhavati | śeṣās tv āsrāvā vijñeyāḥ | ya evam uttiṣṭha
nty avadīvyante ca |
āyataś caturasro vṛttas tripuṭaka iti vraṇākṛtisamāsaḥ |
viśeṣatas tu vikṛtākṛtayo durupakramā bhavanti ||
sarvva eva vraṇāḥ kṣipraṃ saṃrohanty ātmava
tāṃ
subhiṣagbhiś copakrāntāḥ | anātmavatām ajñaiś copakrāntāḥ praduṣyanti
pravṛddhatvād doṣāṇāṃ |
tatrātisamvṛto vivṛtaḥ kaṭhino 'timātram atimṛdur
utsanno
vasannaḥ | śīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādivarṇṇeṣv
apy arthavarṇṇaḥ pūtimāṃsasirāsnāyupratipūrṇṇaḥ pūtipūyāśrāvī ūnmārgy
utsaṅgy amanojñadarśanagandhotya
rthavedanāvān
dāhapākarāgakaṇḍūśophapiṭakopadruto 'tyarthaduṣṭaśoṇitasrāvī
dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni | tatra doṣocchrayam avekṣya
yathā
svam prakurvvīta ||
atha sarvvāsrāvām vakṣyāmaḥ | tatra ghṛṣṭāsu jhinnāsu vā
tvakṣu tvaksphuṭite bhinne 'vadārite vā salilaprakāśo bhavaty āsrāvaḥ |
kiñcid visraḥ pītāvabhāsaś ca |
māṃsagate tu sarppiḥ
prakāśaḥ sāndraḥ svetaḥ picchilaś ca || sirāgatas tu sadyaś chinnāsu sirāsu
raktātipravṛttiḥ pakvāsu ca toyanāḍībhir ivāgamanaṃ pūyasya āśrāvaś cā
tra tanur vvicchinnaḥ sapheno vasāpratimaḥ saraktaś ca |
snāyugatas tu snigdho ghanaḥ siṃghāṇakapratimaḥ saraktaś ca ||
asthigatas tu asthiny abhihate sphuṭite bhinnevadā
rite vā
doṣabhakṣitatvāc chuktidhautam ivābhāti asthinissāraś ca bhavati |
āśrāvaś cātra tanur vvicchinnaḥ picchilo 'valambī sarudhirotmathitaś ca¦
bhavati | koṣṭhagatas tu mūtrapurīṣapūyarudhirodakāni sravati |
marmmagatas tu nocyate tvagādiṣv evāvaruddhatvāt ||
atha sarvvavraṇavedanām vakṣyāmaḥ ||
todanabhedanacchedanatāḍa¦
nāvamanthanāyāmanavikṣepaṇacumucumāyananirddarśanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapanākuñcanāṅku
sikāḥ sambhavanti || vividhā vā yatra muhurmmuhur vvedanā
āgacchanti tam vātikam iti vindyāt | ūṣācoṣaparidāhadhūmāyanāni
yatrāṅgārāvakīrṇṇam iva vedanā sarujan tīkṣṇa
sampātipacyate |
yatra coṣmābhir vvṛddhir bbhavati kṣate kṣārāvasiktavac ca yatra
vedanāviśeṣā ghotātam paittikam iti vindyāt | pittavad raktasamutthañ
jānīyāt | viśeṣo rakta
do raktasrāvaś ca bhavati | kaṇḍūrgurutvaṃ
suptatā svedo 'lpavedanatvaṃ stambhaḥ śaityañ ca yatra taṃ ślaiṣmikam
iti vindyāt | yatra sarvvavedanāsamutpattis taṃ sānnipātikam iti viṃ
dyāt ||
ata ūrddhvaṃ sarvvavarṇṇam vakṣyāmaḥ |
bhasmakapotāsthivarṇṇaḥ paru¦ṣo 'ruṇavarṇṇaḥ kṛṣṇa iti mārutajasya | nīlaḥ
śyāvo haritaḥ pītaḥ kṛṣṇo raktaḥ piṅgala iti pittara¦
ktasamutthayoḥ | śvetaḥ snigdhaḥ pāṇḍur iti śleṣmajasya |
sarvvavarṇṇopetaḥ sānnipātikaḥ ||
bhavati cātra ślokaḥ |
na kevalam vraṇeṣūkto vedanāvarṇṇasaṅgrahaḥ |
sarvvaśophavikāre
ṣu vraṇaval
lakṣayed bhiṣag iti || 22 ||
athātaḥ kṛtyākṛtyavidhiṃ vyākhyāsyāmaḥ ||
tatra vayaḥsthānān dṛḍhānām prāṇavatāṃ satvavatām
ātmavatāñ ca sucikitsyā vraṇā bhavanti ||
ekaikasmin vā puruṣe
yatraitad guṇapañcakam bhavati | tasya khalu sādhanīyatamāḥ | tatra
vayaḥsthānām pratyagradhātutvād āśu vraṇasaṃroho bhavati | dṛḍhānāṃ
sthirabahumāṃsatvā
c chastram avacāryamāṇaṃ sirāsnāyvādīn
viśeṣān na prāpnoti prāṇavatām vedanābhighātāhārayantraṇādibhir nna
glānir bbhavati | satvavatān dāruṇair api kriyāviśeṣair nna vyathā bha
vati | ātmavatām punar mmitāhāravihārādibhir upadeśair
nnānya¦thā matiḥ pravarttate | sarvvañ caiṣāṃ sādhur bbhavati | tasmād
eṣāṃ sukhasādhanīyatamāḥ ||
ta eva viparītaguṇāḥ |
vṛddhakṛṣālpaprāṇabhīruṣv anātmavatsu ca draṣṭavyāḥ ||
sphikpāyu¦prajananalalāṭagaṇḍauṣṭhaphalakoṣodarajatrumukhābhyantarasaṃsthāḥ
sukharopaṇīyā vraṇāḥ ||
akṣidanta
nāsāapāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣistanakakṣasandhibhāgagatāḥ
saphenapūyānilaraktavāhinontaḥśalyāś ca duścikitsyāḥ ||
romāntopanakhamanmajaṅghāsthi
saṃśritāś ca
bhagandaram api cāntarmmukhaṃ sevanīkakcupasthasaṃśritam iti ||
kuṣṭhinām viṣajuṣṭānāṃ śoṣiṇām madhumehinām |
vraṇāḥ 𑑛
kṛcchreṇa sidhyanti yeṣāñ cāpi
vraṇe vraṇāḥ ||
avapāṭikāniruddhaprakāsasanniruddhagudajaṭharagranthikṣatakrimayaḥ
pratiśyāyajāḥ koṣṭhajāś caஐ
tvagdoṣiṇām pramehiṇām vā ye pratikṣateṣu dṛśyante śarkkarā
sikatāmehī vātakuṇḍālikāṣṭhīlā dantaśarkkaropakuśakaṇṭhakāśālūkaniṣkoṣaṇa
dūṣitā dantaveṣṭā visarppāsthikṣatoraḥkṣatayaś ca yā¦pyāḥ ||
|| bha ||
|| bhavanti cātra ||
sādhyā yāpyatvam āyānti yāpyāś cāsādhyatām iyuḥ |
asādhyāś cādaduḥ prā
ṇān narāṇām akriyāvatāṃ
||
evaṃ yāpyam vijānīyāt kriyā dhārayate hitaṃ |
kriyāyān tu nivṛttāyāṃ sadya eva vinaśyati ||
prāptā kriyā dhārayate yāpya
vyādhitam āturaṃ
|
prapatantam ivāgāram viṣkambhaḥ sādhu yojitaḥ ||
kriyāyān tu nivṛttāyāṃ sadya eva vinaśyati |
viṣkambhapatanād yadvad gṛhasya patanaṃ dhruvaṃ ||
ata ūrddhvam asādhyān
padekṣyāmaḥ || māṃsapiṇḍ
o
a
vad udgatāḥ prasekinontaḥpūyā vedanāvantaḥ | aśvāpānavad
udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad udgatāḥ | mṛdumāṃsapra
rohāḥ | apare duṣṭarudhirāśrāviṇaḥ | tantupicchilāsrāviṇo vā
madhyonnatāḥ | kecid avasannaśuṣiraparyantāḥ | śaṇatūlavat snāyujālavanto
durddarśanāḥ |
vasāmedomajjāmastuluṅgāśrāviṇaś ca | doṣasamutthā
pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhaprāptāḥ | ta evobhayato
bhāgaṃ vraṇamukheṣu pūyaraktanirvvāhi
ṇaḥ kṣīṇamāṃsānāñ ca
sarvvato gatayas tv aṇumukhān māṃsabudbudavantaḥ saśabdavātavāhinaś ca
śiraḥkaṇṭhasthāḥ | kṣīṇamāṃsānāñ ca pūyarudhiranirvvāpinaḥ |
arocakāvipākakāsaśvāsopadravayuktāḥ | bhinne ca śiraḥkapāla yatra
mastuluṅgadarśanan tridoṣaliṅgaprādurbhāvaḥ | kāsaśvāsau vā yasyeti ||
[conspicuous filling sign]
bhavanti cātra ślokāḥ ||
vasāmedo 'tha majjānam mastuluṅgañ ca yaḥ sravet |
āgantujo vraṇaḥ sidhyen na sidhyed doṣasambhavaḥ || 𑑛
amarmmopahite deśe
sirāsaṃdhyasthivarjjite |
vikāro yo 'nuparyeti tad asādhyasya lakṣaṇaṃ ||
krameṇopacayaṃ prāpto 𑑛
dhātūn anugataḥ
śanaiḥ |
na śakyam unmūlayituṃ vṛddho vṛkṣa ivāmayaḥ ||
sa sthiratvān mahattvāc ca dhātvanukramaṇena ca |
nihantyauṣadhavīryāṇi balavattvāt tathaiva ca ||
ato yo viparītaḥ syāt sukhasādhyaḥ sa
ucyate |
abaddhamūlaḥ kṣupako yadvad utpāṭane sukhaṃ ||
tribhir ddoṣair anākrāntaḥ śyāvauṣṭhaḥ piḍakī samaḥ |
avedano nirā¦
srāvo vraṇaḥ śuddha iti smṛtaḥ
||
kapotavarṇṇapratimo yasyānte kledavarjjitāḥ ||
sthirāś ca piṭakāvanto rohatīti tam ādiśet ||
rūḍhavarmmāṇam agranthim aśūnam a
rujam
vraṇaṃ |
tvaksavarṇṇaṃ samatalaṃ samyag rūḍham vinirddiśet ||
doṣaprakopād vyāyāmād abhighātād ajīrṇṇataḥ |
harṣāt krodhād bhayād vāpi vraṇo rūḍho 'pi dīryate ||
23 ||
athāto vyādhisamuddeśīyam vyākhyāsyāmaḥ ||
dvividhā vyādhayaḥ | śastrasādhyāḥ snehādikriyāsādhyāś ca
| tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate |
snehādisādhyeṣu śastrakarmma na kriyate ||
asmim̐s tu śāstre sarvvatra sāmānyāt | sarvveṣāṃ
vyādhīnāṃ yathāsthaulyenāvarodhaḥ kriyate | prāg abhihitaṃ tadduḥkhasaṃyogād
vyādhir iti | tac ca
duḥkhan trividhaṃ | ādhyātmikam
ādhibhautikam ādhidaivikam iti | tac ca duḥkhaṃ saptavidhe vyādhāv
upanipatati | saptavidhās tu vyādhayaḥ | tadyathā ādibalapravṛttāḥ |
janmabalapravṛttāḥ | doṣabalapravṛttāḥ | kālabalapravṛttāḥ |
saṃghātabalapravṛttāḥ | daivabalapravṛttāḥ | svabhāvabalapravṛttāś ceti ||
tatrādibalapravṛttā
śukraśoṇitadoṣānvayāḥ |
kuṣṭhārśaḥprabhṛtayaḥ | tepi dvividhā mātṛjā pitṛjāś ca |
janmabalapravṛttā nāma | ye mātur apacārāt paṅgujaḍajātyandhamūka¦
vadhiramirmmiṇavāmanaprabhṛtayo jāyante | te dvividhā rasa¦kṛtā
dauhṛdāpacārakṛtāś ca || doṣabalapravṛttā nāma | ya ātaṅkāpacārakṛtās ta
dvividhāḥ śā
rīrā mānasāś ca || kālabalapravṛttā nāma | ye
śītoṣṇavātavarṣaprabhṛtibhiḥ samutpannās tepi dvividhā 𑑛
vyāpannā avyāpannāś ca ||
saṃghātabalapravṛttā nāma | ya āgantava ādhibhautikās ta
dvividhāḥ | durbbalasya balavadvigrahāc chastrādikṛtāś ca ||
daivabalapravṛttā nāma | ya aupa
sarggā
dvividhāḥ | abhicārābhiśāpābhiṣaṅgajāḥ || svabhāvabalapravṛttā nāma |
kṣutpipāsājarāmṛtyunidrāprabhṛtaya iti | tepi dvividhā raktakṛtā
araktakṛtāś ca | raktakṛtaḥ kālakṛtaḥ | araktakṛtaḥ | akālakṛtaḥ ||
atra sarvvavyādhyuparodhaḥ ||
sarvveṣāñ ca vyādhīnām vātapittaśleṣmāṇa eva mū¦
laṃ | talliṅgatvād dṛṣṭaphalatvād āgamāc ca paśyāmaḥ | yath⦠hi
kṛtsnaṃ vikārajātam vaisvarūpyeṇa vyavasthitaṃ satvarajastamāṃsy avyatiricya
varttante |
evam eva kṛtsnam vikārajātaṃ vaiśvarūpyeṇāvasthitam
avyatiricya vātapittaśleṣmāṇo varttante doṣadhātumalasaṃsarggād āyata2
naviśeṣān nimitta¦
taś caiṣām
vikalpo bhavati | doṣadūṣiteṣv atyarthañ ca dhātuṣu jijñāsā bhavati |
rasajoyaṃ raktajoyaṃ māṃsajoyaṃ medojoyaṃ asthijoyaṃ majjājoyaṃ śukrajoyam
vyādhi¦ r iti ||
aśraddhārocakapipāsāṅgamarddajvarahṛllāsātṛptigauravapāṇḍurogasrotorodhakārśyavairasyāṅgasādāḥ
| akālapalitatimiradarśanarasadoṣajā vikā
rāḥ
kuṣṭhavisarppapiṭakās tilakālakanacchavyaṅgamasakanīlikākoṭhaplīhagulmavidradhyarśo'rbbudāsṛgdararaktapitt
i
a
prabhṛtayo raktadoṣāt | gudamukha
meḍhrapākāś
cādhimāṃsārbbudārśo'pajihvāpakuśagalaśuṇḍi¦kāmāṃsasaṃghātoṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo
māṃsadoṣāt || granthivṛddhigalagaṇḍā
rbbudoṣṭhaprakopamadhumehātisthaulyaprabhṛtayo medodoṣāt |
adhyasthidantāsthitodaśūlādayo'sthidoṣāt ||
tamodarśamūrcchābhramapārśvagauravahṛcchūla
sthūlamūlorujambheti | majjadoṣāt | klaibyam apraharṣaś ca śukradoṣāt
| tvagdoṣaḥ saṅgo'tipravṛttir vvā malānām malāyatana3
doṣāt || indriyāṇām ayathā
pravṛttir apravṛttir vvā indriyāyatanadoṣād ity eṣa samāso
vistaranimittāni caiṣām pratirogam vakṣyāmaḥ ||
bha ||
bhavati cātra ||
kupitānāṃ hi doṣāṇāṃ śarīre paridhā
𑑛vatām |
yatra saṅgāḥ savaiguṇyād vyādhis tatropajāyate ||
bhūyo'tra
jijñāsyate | kim vātapittaśleṣmāṇāṃ jvarātīsārādīnāñ ca
nityaṃ
saṃśleṣaḥ paricchedo veti | yadi nityaṃ saṃśleṣaḥ syān¦ nityāturā eva
sarvvaprāṇinaḥ syuḥ | athāpy anyathābhāvo vātādīnāṃ jvarādīnāñ cānyatra
varttamānasyā
nyasya liṅgan na bhavatīti kṛtvā vātādayo
jvarādīnām mūlā¦nīti tan na || atrocyate || doṣān pratyākhyāya
jvarādayo na bhavanti || atha ca nityaṃ sambandhaḥ | yathā
hi
vidyudvātāśanivarṣaṇyākāsa̅m pratyākhyāya na bhavanti | sa¦ty apy ākāśe kadācic
ca na bhavanti | atha ca nimittato bhavanti | taraṅgabudbudādayaś
codakaviśe
ṣāḥ | evam vātādīnāñ jvarādīnāñ ca na nityasaṃśleṣo
na vicchedaḥ śāśvatikaḥ | atha ca nimittatas tebhya evotpattir iti ||
vikāram parimāṇañ ca saṃkhyā cai
ṣām pṛthak
pṛthak |
vistareṇottare tantre sarvvabādhām pracakṣmaha iti ||
24 ||
athāto 'ṣṭavidhiśastrakarmmavidhiniścayam vyākhyāsyāmaḥ
||
chedyās tu bha
gandarārśo'
rbbudaduṣṭavraṇanāḍīcarmmakīlatilakālakamedogranthiśleṣmanimittāś cāmas
tathā māṃsasirāsnāyukothamāṃsakandīmāṃsāsthigatam api ca śalyam utsaṅgaḥ
śataponako jatumaṇir vvalmīkamadhuṣodhimānsaḥ |
māṃsasaṃghātagalaśuṇḍikā ity evamādayo vikārāḥ ||
bhedyās tu sarvvajāmṛte vidradhyanuśayī pramehapi
ṭakāṃ granthayaś ca visarppāś cāditas trayas trayo vṛddhayaś ca
vidārikāvamanthau puṣkarikānāḍya stanarogāś ca sahopadaṃśaiḥ śophāś
cāsarvvasarāḥ prāyaśaḥ kṣudra
rogās
tālupuppuṭatuṇḍikerīgilāyuprabhṛtayo 'ntaḥ pūya¦
śalyāḥ pañca medaḥsamutthā
aśmarīhetor bbastiś ca |
lekhyāś catasro rohiṇyavraṇanetravarmmāṇya
dhijihvopajihve māṃsocchrayaḥ kilāso dantavaidarbbhaḥ pañca medojāś
ca ||
vedhyās tu sirodaravṛddhiprabhṛtayaḥ ||
eṣyās tu gatimanto vraṇā nāḍyaḥ śalyāni ca |
𑑛āharttavyās tu
dantāntaḥ śarkkarāśmarīmūḍhagarbbhakarṇṇamalaśalyāni pādaśarkkarā ca ||
visrāvyo vidradhiḥ sarvvo bha
ved anyatra sarvvajāt |
kuṣṭhāni vāyuḥ sarujaḥ śophaś cāpy ekadeśajaḥ ||
pālyāmayā ślīpadāni viṣajuṣṭaś ca śoṇitam |
arbbudāni visarppā
ś ca granthayaś cāditaś
ca ye ||
trayas trayas te viśrāvyā stanarogās tathaiva ca
|
sauśiraḥ kaṇṭhaśālūkāḥ kaṇṭakāḥ kṛmidantakaḥ ||
dantaveṣṭaḥ sopakuśaḥ śī
tādo dantapuppuṭaḥ
|
pittāsṛkkaphajāś cyauṣṭhyāḥ kṣudrarogāś ca
bhūyaśaḥ ||
sīvyā medaḥsamutthās tu bhitvā vilikhitan tathā |
kaphagranthir alpapāliḥ karṇṇa¦
sadyovraṇaś ca yaḥ ||
śirolalāṭākṣikūṭakarṇṇoṣṭhanāsāgaṇḍakṛkāṭikā |
bāhūdarasphikyāyuprajananamuṣkādiṣu pradeśeṣv acaleṣu mānsavatsu sīvye
t |
jānukurpparajaṃghādiṣu ca prabaleṣv alpamāṃseṣu na
sīvyet |
vāyunirvvāhino 'ntarllohitaśalyāḥ saviṣāṃś ca tatra vā
sīvyaṃ vraṇam abhisamīkṣya colā¦
sthipāṃsutṛṇaromaśuṣkaraktādīny
apohyautkṛtyākṛṣya yathāsthānaṃ sthāpayitvā snāyusūtrabālānām anyatamena
sīvyet |
stṛṇāsmantakamūrvvātasīnām vā valkalaiḥ
sūcyas tu tisra upadiśyante | dvyaṅgulā tryaṅgulā dhanurvvakreti
| tatra māṃsaleṣv avakāseṣu tryasrāḥ saṃdhyasthisvalpamāṃseṣu ca
dvyaṅgulāvṛttā pakvāmāsayayor mmarmmasu ca dhanurvvakrārddhatṛtī
yāṅguleti ||
goṣphaṇikā tūnasevanyā vellitakaṃ
rājagranthibandhañ ceti |
samāsena sevanavikalpāḥ |
teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ | teṣām
pra¦
hāram
āsādyopayogaṃ buddhyāvekṣya na cātisannikṛṣṭām viprakṛṣṭām alpagrāhiṇīm
atibahugrāhiṇīm vā sūcīm pātayet ||
bha ||
bhavati cātra ||
dūre nipatitābādhaṃ sannikṛṣṭe¦
viluñcanaṃ |
alpagrahāt tadvad eva vraṇe kuryād ates
tyajet ||
samyak sīvitam avekṣya madhughṛtayutair
añjanamadhukalodhrapriyaṁguśallakīphalarasāñjanakṣaumamasī
cūrṇṇaiḥ pratisārya bandhenopacaret ||
bhavanti cātra ślokāḥ ||
etad aṣṭavidhaṅ karmma samāsena prakīrttitaṃ |
cikitsiteṣu kārtsnyena vistaras tasya vakṣyate ||
hīnātiri
𑑛ktan tiryak ca gātracchedanam ātmanaḥ |
etāś catasro 'ṣṭavidhe karmmaṇi vyāpadaḥ smṛtāḥ ||
ajñānalobhāhitavākyayogair
bbhayapramohair aparaiś ca bhāvaiḥ |
vaidyo yadā ¦
śastram abhiprayuñjan
saśeṣadoṣān kurute vikārān ||
taṃ kṣāraśastrāgnibhir auṣadhaiś ca
bhūyo 'bhiyuñjan tam ayuktiyuktaṃ |
jijīviṣur dūrata eva vaidyam
vivarjayed ugravi¦
ṣāhitulyaṃ ||
tad eva yuktaṃ tvaci marmmasandhīn
hiṃsā sirā snāyum athāsthi caiva |
mūrkhaprayuktam puruṣaṃ kṣaṇena
prāṇair vviyuñjyād atha vā kadācit ||
bhramaḥ pralāpaḥ pa
tanam pramoho
viceṣṭanaṃ līyanam uṣṇatā ca |
suptāṅgatā mūrchanam ūrddhvavātas
tīvrā rujo vātakṛtāś ca tās tāḥ ||
māṃsodakābhaṃ rudhitañ ca gacchet
sarvvendriyārthoparamas ta¦
thaiva |
daśārddhasaṃkhyeṣv atha vikṣateṣu
sāmānyato marmmasu liṅgam uktaṃ ||
surendragopapratimam prabhūtaṃ
raktaṃ sravet tatkṣatajaś ca vāyuḥ |
karoti rogān vividhān yatho
ktān sirāsu
chinnāsv atha vikṣatāsu ||
kaubjaṃ śarīrāvayavāvasādaḥ
kriyāsv aśaktis tumulā rujaś ca |
cirād vraṇo rohati yasya cāpi
taṃ snāyuviddhaṃ 𑑛
manujaṃ vyavasyet ||
śophābhivṛddhis tumulā rujaś ca
balakṣayaḥ sarvvata eva śophaḥ |
kṣateṣu sandhiṣv acalācaleṣu
syāt sarvvakarmoparamaś ca liṅgaṃ || 𑑛
ghorā rujo yasya niśādineṣu
sarvvāsv avasthāsu ca naiti śāntiṃ |
bhiṣag vipaścid viditārthasūtras
tam asthividdhaṃ manujaṃ vyavasyet ||
yathāsvam etāni vibhāvaye
c ca
liṃgāni marmmasv abhitāḍiteṣu |
pāṇḍur vvivarṇṇaḥ sparśan na veti
yo māṃsamarmmaṇy abhitāḍitaḥ saḥ ||
ātmānam evātijaghanyakārī
śastreṇa yo hiṃsati karmma kurvva
n |
tam ātmavān ātmanudaṅ kuvaidyam
vivarjayed āyur abhīpsamānaḥ ||
tiryakpraṇihite śastre doṣāḥ purvvam udāhṛtāḥ |
tasmāt pariharan doṣān kuryāc chastranipātanam ||
mātaram pitaram putrān bāndhavān api cāturaḥ |
apy etāñ chaṅkate nityaṃ vaidye viśvāsam eti ca ||
visṛjaty ātmanātmāna na cainam pariśaṅkate |
tasmāt putravad eveha pālaye
d
āturam bhiṣak ||
karmmaṇā kaścid ekena dvābhyāṃ kaścit tribhis tathā |
vikāraḥ sādhyate kaścic caturbbhir api karmmabhiḥ ||
25 || ❈ || 𑑛
athātaḥ praṇaṣṭaśalyavijñānīyaṃ vyākhyāsyāmaḥ ||
atha śalya hiṃsāyān dhātus tasya yatpratyayasya
śalyam iti rūpam bhavati |
tad dvividhaṃ śārīram āgantukaś ca
sarvvaśa
rīrābādhā ihopadṛśyaṃta ity ataḥ
śalyaśāstraṃ ||
tatra śārīrā¦
ṇi dantanakharomādīni dhātavo nnamalā doṣāś ca duṣṭāḥ
| āgantūni śarīraśalyavyatirekeṇa¦
yāvanto bhāvā duḥkham utpādayanti ||
bha ||
bhavati cātra ||
śarīre sarvvaśa¦
lyānāṃ gatayaḥ pañcadhā smṛtāḥ |
ṛjvāgatam avāñcīnan tiryag ūrddhvam adhogataṃ ||
tāni tu yadā vegakṣa
yāt pratīghātād vā
tvagādiṣu vraṇavastuṣv avatiṣṭhante | dhamanī¦
sroto'sthipesīvivaraprabhṛtiṣu
vā śarīrapradeśeṣu tatra lakṣaṇam ucyamānam upadhārayasva ||
śyāvam piṭakācitaṃ śophavedanāvantam muhurmmuhuḥ śoṇitāsrāviṇam budbudavad
udgatam mṛdumānsañ ca vraṇañ jānīyāt saśalyo yam iti || sāmānyato lakṣaṇam
uktaṃ |
viśeṣatas tvaggate vivarṇṇaḥ śopho bhavanty
āyataḥ kaṭhinaś ca | māṃsagate śophābhivṛddhir asaṃrohaḥ pīḍanāsahiṣṇutā
coṣaprapākau ca māṃsānām peśyantaragate 'py eva coṣa
śoṣavarjjaṃ |
sirāgate cādhmānaṃ śūlañ ca | snāyugate snāyujā¦
lā'sukṣepaṇaṃ | srotogate
srotasāñ ca karmmaguṇahāniḥ | dhamanīgate saphenaṃ raktam īrayan samīraṇaḥ |
saśabdo nirggacchaty aṅgamarddapipāsā hṛllāsaś ca | asthigate
vividhavedanāprādurbhāvaḥ saśophaś ca | asthivivaragate tv
asthicūrṇṇapūrṇṇatāṃ saṃharṣo vegavām̐ś ca | sandhi¦
gate 'py evaṃ
ceṣṭoparamaś ca | koṣṭhagate tv āṭopānāhau purīṣāhāradarśanāni ca
vraṇamukhād bhavanti | marmmagate tu marmmaviddhavad ācakṣate | sūkṣmagatiṣu
śalyeṣv etā¦
ny eva
lakṣaṇāni vispaṣṭāni bhavanti |
mahānty alpāni vā śuddhadehānām anulomasanniviṣṭāny
uparohanti | viśeṣataḥ kaṇṭhagatasrotaḥsirātvakpeśyasthivi
vareṣu
doṣaprakopavyāyāmād abhighātāt | kṣatād api sthānāt tu calitaṃ | śalyam
punar ābādhakam bhavet | 𑑛
tatra tvakpraṇaṣṭe mṛdgomayacūrṇṇapramṛditāyāṃ tvaci
yatra saṃrambho vedanā vā bhavati | tatra śalyam iti jānīyāt | tatra
styānaghṛtamṛccandanakalkair vvā pradigdhe śalyoṣmaṇāśu visarati ghṛtam
upaśuṣyati cālepo yatra tatra śalyañ jānīyāt | māṃsapraṇaṣṭe snehādibhir
āturam u
papādayet | karṣitasya tu śithilīkṛtam anavabaddhaṃ
kṣubhya¦
mānaṃ yatra
saṃrambhī vedanām vā janayati | tatra śalyañ jānīyāt
koṣṭhāsthisandhipeśīvivareṣv ava
sthitam evam parīkṣet |
sirādhamanīsrotaḥsu ca || snāyupraṇaṣṭe khaṇḍacakrasaṃyukte yāne tv
āturam āropyāśu viṣame dhvani yāyāt | yatra saṃrambho vedanā¦
vā bhavati tatra śalyañ jānīyāt || asthipraṇaṣṭe
snehasvedopapannāny asthīni bandhanapīḍanābhyāṃ bhṛśam upācaret | yatra
saṃrambho vedanā vā bhavati tatra śalyaṃ
jānīyāt ||
sandhipraṇaṣṭe snehasvedopapannān sandhīn prasāraṇākuñcanabandhapīḍanair
bbhṛśam upācaret | yatra saṃrambho vedanā vā bhavati tatra śalyañ jānīyāt ||
marmmapraṇa
ṣṭe tv ananyabhāvān marmmaṇām uktam
parīkṣaṇam bhavati |
sāmānyalakṣaṇam api
hastiskandhāśvapṛṣṭhaparvvatadrumārohaṇadrutayānalaṃghanaplavanavyāyāmajṛmbhoṅgārakṣavathuṣṭhīvanaha
sanaprāṇāyāmair vvātamūtrapurīṣaśukrotsarggair vvā yatra vedanā
bhavati tatra śalyañ jānīyāt ||
bhavanti cātra ślokāḥ ||
āturaś cāpi yan deśam abhīkṣṇam parirakṣati |
saṃvāhyamāno bahuśas tatra śalyam vinirddiśet ||
alpatām apaśūnañ ca nirujan nirupadravaṃ |
prasannamṛduparyantan nirāghaṭūm avedanaṃ ||
eṣaṇyā sarvvato dṛṣṭvā yathālā
bhañ
cikitsakaḥ |
prasārākuñcane nyūnan niḥśalyam iti nirddiśet ||
asthyātmakam bhidyate tu śalyamantaś ca śīryate |
prāyo nirbbhujyate śārṅgam āyasañ ceti niścayaḥ ||
vārkṣañ ca vaiṇavañ caiva tālajañ cāpy anirhṛtaṃ |
pacanti raktam māṃsa¦
ñ ca kṣipram etāni dehinām ||
kanakaṃ rajatan tāmraṃ kṛṣṇāyastrapusīsakaṃ |
cirasthānād
vilīyante pittate
𑑛jaḥpratāpanāt ||
svabhāvaśītā mṛdavo ye cānye 'py evamādayaḥ ||
dravībhūtā śarīre 'sminn ekatvaṃ yānti dhātubhiḥ ||
viṣāṇadantakeśāsthiveṇudārūpalā
ni tu |
śalyāni na viśīryante śarīre mṛnmayāni ceti || 26 ||
|| athātaḥ śalyāpanayanīyaṃ vyākhyāsyāmaḥ ||
tatra samāsena tv avabaddhaśalyoddharaṇārthan nava hetū
n vakṣyāmaḥ ||
tadyathā svabhāvaḥ pācanaṃ | pramārjjanan nirddhamanam pratimarṣaḥ
pravāhaṇam ācūṣaṇam ayaskāntāஐஐஐ harṣaṇam iti ||
tatrāśrukṣavathukāsodgāramūtrapu
rīṣānilaiḥ
svabhāvapravṛttair nnayanādibhyaḥ prapatanti eṣa svabhā¦
vo nāma || māṃsāvagāḍham
avidahyamānam pācayitvā prakothayet | pūyaśoṇitavegād gauravād vā patati
etat pācanan nāma || aṇūny akṣiśalyāni pariṣecaṇopa¦
dhamanabālavastrapāṇibhiḥ
pramārjjayed etat pramārjjanan nāma || āhāraśeṣaṃ kaṇṭhagataṃ śleṣmagataṃ
siṃ
ghāṇakan niśvāsotkāsanābhyān nirddhamed etan nirddhamanan
nāma || annaśalyāni tu vamanāṅgulisparśanaprabhṛtibhiḥ pramṛsyoddhared
eṣa pratimarśo nāma || vātamū
trapurīṣagarbbhasaṅgeṣu virecanair
vvā pravāhaṇenoddhared etat pravāhaṇan nāma || |
mārutodakastanyarudhiraviṣaśalyāny ācūṣaṇenoddhared āsyena viṣāṇena vā etad
ā
cūṣaṇan nāma || anulomam anavabaddham akarṇam
analpavraṇamukham ayaskāntenoddharet | hṛdy avasthitam anekakāraṇotpannaṃ
śokaśalyaṃ harṣaṇeneti ||
sarvvaśalyānāṃ śarīragatā
nām mahatām aṇūnāñ ca
dvāv evāharaṇahetū bhavataḥ pratilomānulomaś ca ||
tatra pratilom amavāñcīnam apanayet | anulomam
parācīnam uttuṇḍitaṃ chitvā nirghātayet |
chedanī
yamukhāny achedanīyamukhāni
kakṣavakṣaḥparaśukāntarapatitāni ca yathāmārgeṇāharttum prayateta ||
hastena vā harttum aśakyam visasya yantreṇa
śastreṇāharet ||
bhabhavati cātra
||
śītalena jalenainam mūrcchantam avasecayet |
saṃrakṣec cāsya marmāṇi muhur āśvāsayec ca taṃ ||
tataḥ śalyam uddhṛtya nirllohitam vraṇaṅ kṛtvā svedārham
agnighṛtaprabhṛtibhiḥ
svedayitvā madhusarppirbbhyām
baddhvācārikam upadiśet |
hṛdayam abhivarttamānaṃ śalyaṃ śītajalādibhir
udvejitasyodvignahṛdayasyāpaharet yathāmārggadurāharaṇa
m anyato
na parādhyamānam pāṭayitvopaharet ||
asthivivarapraviṣṭam asthividaṣṭaṃ cāvagṛhya padbhyāṃ
yantreṇāpaharet | evam aśakyaṃ guṇena pariveṣṭya badhvāśvavaktrakaṭake
| pañcā
ṅgyāṃ
vṛkṣaśākhām vā acchedyadeśottuṇḍitamaṣṭhīlāsmamudgarāṇām anyatamasya prahāreṇa vicālya yathāmārggata eva yantreṇa
mṛditakarṇṇam akarṇṇañ ceti |
anābādhakarade
śottuṇḍitāni purasthād eva |
jātuṣe tu kaṇṭhaśakte kaṇṭhanāḍīpraveśyāgnitaptayā
śalākān tayā vigṛhya śītābhir adbhiḥ pariṣiñcya sthirībhūtaṃ śalyam uddharet
||
ajā
nuṣaṃ jatunā liptayā
pūrvvakalpenāsthiśalyam anyad vā tiryak kaṇṭhaśaktam avekṣyañ ca
keśoṇḍukadṛḍhaikadīrghasūtrabandhanaṅ kṛtvā dravabhaktopahitaṃ | pāyayed
ākaṇṭhāc ca
pūrṇṇakoṣṭham vāmayet vamataś ca śalyaikadeśaśaktaṃ
sūtraṃ sahasā tv ākṣipet | mṛdunā dantadhāvanakūrccakenāharet praṇuded
vāntaḥkṣatakaṇṭhāya ca madhusarppirleham praya
cchet
triphalācūrṇṇam vā madhuśarkkarāmiśram udakapūrṇṇam avāñcchirasam
avapīḍayet | dhunuyād vāmayec ca grāsaśalye tu kaṇṭhaśakte niḥśaṅkām
anavabaddhaṃ skandhe muṣṭhinā
nihanyāt | snehasukhodakam vā
pāyayet ||
bhavantibhavanti cātra
||
śalyākṛtiviśeṣām̐ś ca sthānañ cāvekṣya naikadhā |
tathā yantrapṛthaktvañ ca samyak chalyam athāharet ||
karṇṇavanti ca¦
śalyāni duḥkhāny āharaṇe viduḥ |
ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ ||
etair upāyaiḥ śalyan tu naiva nirhāryate yadi |
matyā nipunayā vaidyo yantrayogaiś ca nirharet ||
śo
phapākau rujaś cogrāḥ kuryāc chalyam
anirhṛtam |
vaikalyam maraṇaṃ cāpi tasmād yatnād vinirhared
iti || 27 ||
athāto viparītavraṇavijñānīyam vyā¦
khyāsyāmaḥ ||
phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā |
khyāpayanti bhaviṣyatvaṃ riṣṭāni maraṇan tathā ||
tāni saukṣmyāt pramādād vā tathaivāśu vyatikramāt |
gṛhyante
nodgatāny ajñair mmumūrṣor nna tv
asaṃbhavāt ||
dhruvaṃ hi riṣṭe maraṇaṃ brāhmaṇyais tat
kilāmalaiḥ |
rasāyanatapojapyatatparair vvā nivāryate ||
nakṣatrapīḍā bahudhā yathā kālā¦
d vipacyate |
riṣṭapākan tathā kecit bruvate bahavo janāḥ ||
asiddhim prāpnuyāl loke pratikurvvaṅ gagatāyuṣaḥ |
tasmād yatnena riṣṭāni lakṣayet kuśalo bhiṣak ||
gandhavarṇṇarasādīnām viśeṣāṇāṃ svabhāvataḥ
||
vaikṛtaṃ yat tad ācaṣṭe vraṇinaḥ pakvalakṣaṇaṃ ||
kaṭus tīvraś ca visraś ca gandhas tu pavanādibhiḥ |
lohagandhis tu raktena vyāmiśraḥ sānni
pātikaḥ ||
lājātasītailasamāḥ kiñcid visrāś ca gandhataḥ |
jñeyāḥ prakṛtigandhās tu tato 'nyad gandhavaikṛtam ||
madhyājyayoḥ sumanasāṃ padmacandanayor api | 𑑛
sugandhā divyagandhāś ca mumūrṣūṇām vraṇāḥ smṛtāḥ ||
śvavājimūṣikādhvāṃkṣapūtivallūramatkuṇaiḥ |
sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ ||
kuṅkumadhyāmakaṃ
guṣṭhaḥ savarṇṇāḥ pittajāś
ca ye |
dahyante na śuṣyanti varjjayet tān vicakṣaṇaḥ ||
kaṇḍūmantaḥ sthirāḥ snigdhāḥ svetāḥ kaphanimittajāḥ |
dahyante vedanāvanto bhiṣak tān a
pi
varjjayet ||
kṛṣṇā ye tv aruṇāsrāvā vātājā marmmatāpinaḥ |
svalpām api na kurvvanti rujan tān api varjjayet ||
kṣveḍanti ghurghurāyanti jvalantīva ca ye vraṇāḥ |
tvaṅmāṃ
sasthāś ca pavanaṃ saśabdam
visṛjanti ye ||
ye ca marmmasvasaṃbhūtā bhavanty atyarthavedanāḥ |
dahyante cāntarātyartham bahiḥ śītāś ca ye vraṇāḥ ||
dahyante bahir atyartham bhavanty antaś ca śītalā
ḥ |
śaktikuntadhvajarathā vājivāraṇapakṣiṇaḥ ||
yeṣu cāpy eva bhāṣeyuḥ prāsādākṛta𑑛
yas tathā |
cūrṇṇāvakīrṇṇā iva ye bhānti cānavacūrṇṇitāḥ ||
prāṇamāṃ¦
sakṣayaśvāsakāsārocakapīḍitāḥ |
pravṛddhapūyarudhirā vraṇā yeṣāñ ca marmmasu ||
kriyābhiḥ
samyag ārabdhā na siddhyanti ca
ye vraṇāḥ |
varjjayed api tām prājñaḥ saṃrakṣann ātmano yaśaḥ
|| 28 ||
athāto viparītadūtasvapnadarśanīyam vyākhyā¦
syāmaḥ ||
dūtadarśanasambhāṣā veśaceṣṭitam eva ca |
ṛkṣavelā tithiś caiva nimittaṃ śakuno 'nilaḥ ||
gehe vaidyasya vāgdehamanasāñ ca viceṣṭitaṃ |
kathayanty ā
turagataṃ śubham vā yadi
vāśubham ||
pāṣaṇḍāśramavarṇṇānāṃ savarṇṇāḥ karmmasiddhaye |
ta eva viparītāḥ syur ddūtāḥ karmmavipattaye ||
napuṃsaka strī bahavo
nyathā kāryānusūyakāḥ
|
garddabhoṣṭrarathārūḍhā rudantyaḥ sandhyayos tathā ||
vaidyaṃ ya upasarppanti dūtās te cāpi garhitāḥ |
pāśadaṇḍāyudhadharāḥ śuklaitaranivāsa
naḥ ||
ārddrajīrṇṇāvasavyekamalinodhvastavāsasaḥ |
nyūnādhikāṅgātikṛṣṇā vikṛtā raudrarūpiṇaḥ ||
rūkṣaniṣṭhuravaktāras tv amaṅgalyābhidhāyinaḥ |
chindantas tṛṇakāṣṭhāni spṛ
śanto
nāsikāstanaṃ ||
vastrāntānāmikākeśanakharomadaśāṃ spṛśan |
kapālopalabhasmāsthituṣāṅgārakarāś ca ye ||
likhanto vā mahīṃ kiñcin muñcanto loṣṭabhedi
naḥ |
tailakarddamadigdhāṅgā raktasraganulepanāḥ ||
phalam pakvam asāram vā gṛhītvā'nyac ca tadvidhaṃ
|
nakhair nakhāṅkarañ cāpi kareṇa caraṇan tathā ||
upānaccarmmahastā vā¦
vikṛtā vyādhipīḍitāḥ |
vāmācārā rudanto vā śvāsino vivṛtekṣaṇāḥ ||
yāmyān diśam prāñjalayo viṣamaikapadaiḥ sthitāḥ |
vaidyaṃ ya upasarppanti dūtās te cāpi ga¦
rhitāḥ ||
dakṣiṇābhimukhan deśe maline krūrakarmmiṇaṃ |
bhūmau śayānan nagnam vā vegotsargeṣu vāśuciṃ ||
prakīrṇṇakeśam abhyaktaṃ svinnam viklavam eva vā |
vaidyaṃ
ya upasarppanti dūtās te cāpi
garhitāḥ ||
pitrye vā bahukārye vā tathā cotpātadarśane |
madhyāhne cārddharātre vā sandhyayoḥ kṛttikāsu vā ||
ārddrāśleṣāmaghāmūlāpūrvvāsu bhara
ṇīṣu vā |
navamyām atha ṣaṣṭhyām vā pakṣasandhidineṣu vā ||
vaidyaṃ ya upasarppanti dūtās te cāpi garhitāḥ |
svinnābhitaptā madhyāhne jvalanasya samīpataḥ ||
garhitāḥ pittarogeṣu
dūtā vaidyaṃ samāgatāḥ
|
ta eva kapharogeṣu karmmasiddhikarāḥ smṛtāḥ ||
etena śeṣaṃ vyākhyātaṃ svabuddhyā vibhajed bhiṣak |
raktapittātisāreṣu prameheṣu tathaiva ca ||
praśasto jalasaṃrodho vaidyāturasamāgamaḥ |
evam vibhāgam vijñāya śeṣam budhyeta paṇḍitaḥ ||
śuklavāsāḥ śucigauraḥ syāśyāmo vā priyadarśanaḥ |
svasyāñ jātau
svagotro vā dūtaḥ kārjakaraḥ
smṛtaḥ ||
goyāneganāgata¦
s tuṣṭaḥ padbhyām vā
kliṣṭaceṣṭitaḥ |
dhṛtimām̐ś ca vidhijñaś ca kālajñaḥ pratipattimān ||
alaṅkṛto
maṅgalavāg dūtaḥ kāryakaraḥ smṛtaḥ
||
svastham prāṅmukham āsīnaṃ same deśe śucau śuciṃ
||
upagacchani ye vaidyan te ca kāryakarāḥ smṛtāḥ |
māṃsakumbhodakacchattra¦
vipravāraṇagovṛṣāḥ ||
śuklavarṇṇāś ca pūjyante prasthāne darśanāgatāḥ |
strī putriṇī savatsā gaur varddhamānam alaṅkṛtā ||
kanyā matsyāḥ phalañ cāmaṃ svastīkā modakā dadhi |
hiraṇyā¦
kṣatapātram vā ratnāni sumano nṛpaḥ
|
apraśāntabaஐஐlo
vājī haṃsaś cāsaḥ śikhī tathā |
brahmadundubhipuṇyāhaḥ śaṅkhaveṇurathasvanāḥ ||
𑑛
siṃhameghaninādāś ca heṣitaṅ gajabṛṃhitaṃ |
śastaṃ haṃsarutan nṝṇām vācaś ca hṛdayaṃ priyāḥ
||
pattrapuṣpaphalopetān sakṣīrān nīrujān drumān |
āsthitā vā na
vo
bho
veśmadhvajatoraṇavedikāḥ ||
dikṣu śastāsu vaktāro madhuram pṛṣṭhato nugāḥ |
vāmā vā dakṣiṇā vāpi śakunāḥ karmmasiddhaye ||
śuṣke 'sanihate 'patre vallī
naddhe
sakaṇṭake |
vṛkṣe tha vāśmabhasmāsthibhūtuṣāṅgārapāṃśuṣu ||
caityavalmīkaviṣamasthitā dīptakharasvanāḥ |
purato dikṣu dīptāsu vaktāro nārthasādhakāḥ ||
puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ |
prasthāneṣv avase vā syur vviparītāḥ praveśane
||
dakṣiṇād vāmagamanam praśastaṃ śvaśṛgālayoḥ |
cāsakau
śikayor evan nobhayaṃ śaśasarppayoḥ
||
darśanam vā rutam vāpi na godhākṛkalāsayoḥ |
dūtair ariṣṭais tulyānām aśastan darśanan nṛṇāṃ ||
kulatthatilakarppāsatuṣapāṣā
ṇabhasmanāṃ |
pātraṃ neṣṭan tathāṃgāratailakarddamapūritaṃ ||
vinā surayā madyānāṃ pūrṇṇaṃ vā raktasarṣapaiḥ |
śavakāṣṭhapalāśānāṃ rūḍhānām pathi saṅgamāḥ ||
neṣyante patitāntasthadī
nāndharipavas tathā
|
mṛduḥ śīto 'nukūlaś ca sugandhiś cānilaḥ śubhaḥ
||
kharoṣṇo ni
ṣṭha
mba2
gandhaś ca pratilomo na śasyate |
granthyarbbudādiṣu sadā cchedaśabdas tu pūjitaḥ ||
vidradhyudaragulmeṣu bhedaśabdas tathaiva ca |
raktapittātisāreṣu ruddhaśabdaḥ praśasyate ||
etena śeṣam vyākhyātaṃ svabudhyā vibhajet tu taṃ |
pratiṣiddhaṃ tathā bhagnaṃ kṣu
taṃ skhalitam
āhataṃ ||
daurmmanasyañ ca vaidyasya yātrāyān naiva pūjitaṃ
|
praveśe 'py evam etat syād avekṣya ca yathāturaṃ ||
pratidvāre gṛhe cāsya idam bhūyo na pūjyate |
bhāṇḍānāṃ saṅkarasthānāṃ sthānasañcaraṇan tathā ||
nikhātotpāṭanam bhaṅgaḥ śastrāṇān nirggamas tathā
|
vaidyāsanāvasādo vā āturo vāpy adhomukhaḥ ||
vaidyaṃ sambhāṣa
te 'ṅgāni kuḍyam āstaraṇāni
vā |
anusṛjya dhunuyād vā pragṛhītaśiras tathā ||
hastam vākṛṣya vaidyasya nyasec chirasi corasi |
na sa sidhyati vaidyo pi 𑑛
gṛhe yasya na pūjyate ||
vaidyam muhurmmuhuḥ pṛcchan mārṣṭi vā svāṅgam āturaḥ
|
bhūyaḥ saṃpūjyate yasya gṛhe vaidyaḥ sa sidhyati ||
śubhaṃ śubheṣu dūtādiṣv aśubhaṃ hy aśubheṣu ca |
ஐஐஐஐஐஐ
āturasya dhruvan tasmād dūtādīn samparīkṣayet ||
svapnān ataḥ pravakṣyāmi maraṇāya śubhāya ca |
paśyanti suhṛdo yām̐s tu svapnān svayam athāpi vā ||
snehābhyaktaśarī
rasya
karabhavyāḍagarddabhaiḥ |
varāhair mmahiṣair vvāpi yo yāyād dakṣiṇāmukhaṃ
||
kṛṣṇā raktāmbaradharā hasantī muktamūrddhajāḥ |
yam vā karṣati badhvā strī hasantan dakṣiṇā¦
mukham ||
ante nivāsibhir yo vā py ākṛṣyed dakṣiṇāmukhaṃ |
pariṣvajeyur yañ cāpi pretāḥ pravrajitās tathā ||
āghrāyyate yaś ca muhuḥ śvāpadair vvikṛtānanaiḥ |
piben ma
dhu ca tailañ ca yo vā paṅke
vasīdati ||
paṅkapradigdhagātro vā nṛtyed vātha haseta vā |
nirambaraś ca yo raktaṃ dhārayec chirasā srajaṃ ||
yasya vaṃśo nalo vāpi vṛkṣo vo
rasi jāyate |
mastakādyaś ca tālo vā ucchritā veṇuvīrudhaḥ ||
yam vā matsyo grased yo vā jvalanam praviśen naraḥ |
parvvatāgrāt pated yo vā śvabhre vā tamasāvṛte ||
hriyate srotasā
yo vā yo vā
mauṇḍyam avāpnuyāt |
parājayeta yuddhair vvā kākādyair vvābhibhūyate ||
patanaṃ tārakādīnāṃ praṇāśo dīpacakṣuṣoḥ |
yaḥ paśyed devatānām vā prakampam patanan tathā ||
yasya
ccharddir vvireko vā dasanāḥ
prapatanti vā |
śālmaliṅ kiṅśukaṃ yūpaṃ valmīkam pāribhadrakam ||
puṣpāḍhyaṃ kovidāram vā citam vā yo 'dhirohati |
karppāsatailapiṇyāka¦
lohāni lavaṇan tilān ||
svasthaḥ sa labhate vyādhim vyādhito mṛtyum
arcchati |
yathāsvam prakṛtisvapno vismṛto vihatas tathā ||
cintākṛto divā yaś ca bhavanty aphaladā
s tu
te |
jvaritānāṃ śunā sakhyaṃ kapisakhyan tu śoṣiṇām ||
unmā¦
de rākṣasaiḥ pretair apasmāre tu narttanaṃ |
mehātisāriṇān toyasnehapānan tu kuṣṭhinaḥ ||
gulme tu sthāva
rotpattiḥ koṣṭhe mūrdhni
śiroruji |
pipāsāśvāsayor adhvā ccharddyāṃ śaṣkulibhakṣaṇaṃ
||
hāridram bhojanam vāpi yad bhavt pāṇḍurogiṇaḥ |
raktapittī pibed yaś ca śoṇitaṃ sa
vinaśyati ||
yo naro bahubhir mmuṇḍaiḥ kruddhaiś ca pratibodhyate
|
hanyate bahubhiḥ śastrair bbrāhmaṇaṃ yo na paśyati
||
dantaprakṣālanasnānaṃ svapne keśavilekhanaṃ |
rogāgamanimittan tad
dhanvanta
rivaco yathā ||
aparvvāṇīkṣu
ga
da
ṇḍāni guḍam vā yo vibhakṣayet |
pratibuddho vijānīyād aṅgavyādhim upasthitaṃ ||
ayuktaṃ yānam āruhya śuṣkavṛkṣañ ca sarvvataḥ |
plavate toyamadhye vā sarogaṃ prāpnuyā
n
mahat ||
tilakalkena māṃsena vasayā karddamena vā |
gātraṃ yasyopalipyeta sa rogam prāpnuyāt mahat
||
cāṇḍālair vvā śvapākair vvā cauraiḥ pravrajitais
tathā |
anyaś ca nīcabībhatsaiḥ prahā
ro na
praśasyate ||
madyasyānnasya māṃsasya tilatailasya sarppiṣaḥ |
sva¦
pne kiñcid yadi prāṣya paśyed vyādhim upasthitaṃ ||
raktavarṇṇan tu yat kiñcit sarvvan tan na praśasyate
|
raktaṃ yad āmakaṃ
māṃsañ candanañ ca
praśasyate ||
yad vā śuklena varṇṇena sarvvam etat
praśasyate |
karppāsamaṃthyatho bhasma dadhi caivātra varjjitaṃ
||
yat tu kṛṣṇena varṇṇena sarvvan tan na praśasyate
|
bhūmilā¦
bho hiraṇyañ ca hastī caiva praśasyate ||
ata ūrddhvam pravakṣyāmi praśastaṃ svapnadarśanaṃ
|
devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān ||
samṛddham agniṃ sādhūm̐ś ca nirmmalāni ja
lāni ca |
paśyet kalyāṇabhāvāya vyādher apagamāya ca ||
māṃsam matsyaṃ srajaḥ svetā vāsāṃsi ca phalāni ca |
labhate dhanalābhāya 𑑛
vyādher apagamāya ca ||
nadīnadasamudrām̐ś ca kṣubhitān nirmmalodakān |
taret kalyāṇalābhāya vyādher apagamāya ca || 𑑛
prāsādān saphalān vṛkṣān vāraṇān parvvatān
tathā |
āruhed dravyalābhāya vyādher apagamāya ca ||
īdṛgvidhāñ chubhān yo vā svapnān paśyet sadāturaḥ |
sa dīrghāyur iti khyā
tas tasmai karmma
samācaret || 29 ||
athātaḥ pañcendriyārthavipratipattim vyākhyāsyāmaḥ
||
śarīraśīlayor yasya prakṛtir vvikṛtir bbhavet |
tadāriṣṭaṃ sa
māsena vyāsatas tu nibodha me
||
śṛṇoti vividhān śabdān yo divyān asato bahūn |
samudrapurameghānām asampattau ca tān svanān ||
tān svanām vā na gṛhṇīte gṛhṇī
te
cānyaśabdavat |
grāmāraṇyasvanām̐ś cāpi gṛhṇāti viparītavat ||
dviṣacchabdena ramate suhṛcchabdena kupyati |
yac cākasmān na gṛhṇīte gatāsun tam pracakṣate ||
yat tūṣṇam i
ti gṛhṇāti śītam uṣṇañ ca
śītavat |
sañjātaśītapiṭakau yaś ca dāhena pīḍyate ||
uṣṇagātro 'tigātrañ ca yaḥ śītena pravepate |
prahārāt nābhijānāti sa gaccheta yamālayaṃ ||
pāṃ
śunaivāvakīrṇṇāni yaś ca
gātrāṇi manyate |
varṇṇānyatā vā rājyo vā yasya gātre bhavanti hi ||
snātānuliptaṃ yañ cāpi bhajante nīlamakṣikāḥ |
sugandho vāti cākasmāt taṃ bruvanti ga
tāyuṣaṃ ||
viparītena gṛhṇāti rasān yaś copayojitān |
kramopayuktām̐ś ca rasān yasya doṣābhivṛddhaye ||
yasya doṣāgnisāmyañ ca kuryur mmithyopayojitāḥ |
yo vā rasan na samvetti tam bruvanti gatāyuṣaṃ ||
surabhin durabhim vetti durabhiṃ surabhīti ca |
yo vā gandhan na gṛhṇāti śānte dīpe ca mānavaḥ ||
divā jyotīṃṣi yaś cāpi
jvalitānīva paśyati
|
rātrau candraṃ jvalantam vā sūryam vā
candravarccasaṃ ||
ameghopaplave yaś ca śakracāpataḍidguṇān |
taḍidvato guṇān yac ca nirmmale gagane ghanān ||
vimānayānaprāsādair yaś ca saṅkulam ambaraṃ |
yaś cāpy anirmmalaṃ mūrttim antarikṣe prapaśyati ||
dvandvāni śītam uṣṇañ ca kālāvasthā diśas tathā |
viparītena gṛhṇāti bhāvān anyām̐ś ca yo naraḥ ||
dhūmanīhāravāsobhir āvṛtām iva medinīṃ |
pradīptam iva lokañ ca yo vā plutam ivāmbhasā ||
bhūmim aṣṭāpadākārāṃ
lekhābhir yaś ca paśyati |
yo vā mayūrakaṇṭhābham vidhūmam vahnim īkṣate ||
na paśyati svanakṣatraṃ yaś ca devīm aruṃdhatīṃ |
dhruvam ākāśagaṅgām vā taṃ bruvanti gatāyuṣaṃ ||
yo jyotsnādarśatoyeṣu svacchāyāñ ca na paśyati |
paśyaty ekāṅgahīnāṃ vā vikṛtām vā 'nyasatvajāṃ ||
śvakākakaṅkagṛdhrāṇām pretānāṃ yakṣarakṣasāṃ |
piśācoraga
nāgānām bhūtānāṃ vikṛtān api ||
svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyum
arcchati || ||
vraṇapraśnam vraṇāsrāvaṃ kṛtyākṛtyavidhin tathā |
vyādhyuddeśīyam adhyāyaṃ śastrakarmmāṣṭakan tathā
||
praṇaṣṭaśalyavijñānaṃ śalyāpanayanam eva ca |
viparītavraṇajñānaṃ dūtasvapnaviparyayaṃ ||
pañcendriyārthavibhrāntim proktaṃ vai tṛtīyo daśa ||
|| 30 ||
athātaś cchāyāvipratipattim vyākhyāsyāmaḥ ||
śyāvā lohitikā nīlāḥ pītikā cāpi dehināṃ |
abhidravanti yañ chāyā sa parāsur asaṃśayaṃ ||
hrīr apakrāmati
yataḥ kāntismṛtidhṛtiśriyaḥ |
akasmād yam bhajante ca sa parāsur asaṃśayaṃ ||
yasyādharauṣṭhaḥ patitaḥ kṣiptañ corddhaṃ tathottaraḥ |
ubhau vā jāmbavābhāsau sa parāsur asaṃśayaṃ ||
ā
raktā daśanā yasya śyāvā vā syuḥ patanti
vā |
khañjanapratibhā vāpi taṅ gatāyuṣam ādiśet ||
kṛṣṇā snigdhāvaliptā vā jihvā śūnā ca yasya vai |
karkkaśā ca bhaved yasya
so 'cirād vijahāty
asūn ||
kuṭilā sphuṭitā vāpi śūnā vā yasya
nāsikā |
bhagnā vā sphurate cāpi sa parāsur asaṃśayaṃ ||
saṃkṣipte viṣame stabdhe rakte supte ca locane |
yasya syātāṃ śrute vāpi sa parāsur asaṃśayaṃ ||
na dhārayan__ti yaḥ
śīrṣan nāharan__ty annam āsyagaṃ |
ekāgradṛṣṭir mūḍhātmā sa parāsur asaṃśayaṃ ||
balavān durbbalo vāpi
sammohaṃ yo dhigacchati |
utthāpyamāno bahuśaḥ sa parāsur asaṃ
śayaṃ ||
uttānaḥ sarvvadā śete pādau vikurute ca yaḥ |
viprasāraṇaśīlo vā sa parāsur asaṃśayaṃ ||
śītapādakarocchvāsaś chinnaśvāsaś ca yo bhavet |
kākocchvāsaś ca yo marttyaḥ sa parāsur asaṃśayaṃ ||
nidrā na cchidyate yasya yo vā jāgartti sarvvadā |
muhyed vā vaktukāmaś ca pratyākhye
yaḥ sa jānatā ||
parilihed uttaroṣṭham uṅgarām̐ś ca karoti vā |
pretair vvā bhāṣate sārddhaṃ sa parāsur asaṃśayaṃ ||
khebhyaḥ saromakūpebhyo yasya raktaṃ pravarttate |
puruṣasyāviṣārttasya sa pa
rāsur asaṃśayaṃ
||
vātāṣṭhīlā tu hṛdaye yasyorddham anuyāyinī |
rujānnavidveṣakarī sa parāsur asaṃśayaḥ ||
ananyopadravakṛtaḥ pādaḥ śophasamutthitaḥ |
puruṣaṃ
hanti nārīñ ca mukhajo guhyajo dvayaṃ ||
atīsāro jvaro dhmānañ charddiḥ sūnāṅgameḍhratā |
kāsinaḥ śvāsino vāpi
yasya taṃ kṣīṇam ādiśet ||
svedo dāhaś ca balavān hikkā
śvāsaś ca
mānavaṃ |
balavantam api prāṇair vviyuñjanti na saṃśayaṃ ||
śyāvā jihvā bhaved yasya savyañ cākṣi nimajjati |
mukhañ ca jāyate pūtir yasya tam parivarjjayet ||
netre
cāmreṇa pūryete svidyete caraṇau
tathā |
cakṣuś cākulatāṃ yāti yamarāṣṭraṅ gamiṣyataḥ ||
atimātraṃ laghūni syur ggātrāṇy atigurūṇi vā |
yasyākasmāt sa vijñeyo gantā
caiva
yamālayaṃ ||
paṅkamatsyavasātailaṃghṛtagandhām̐ś ca ye narāḥ |
viṣṭagandhām̐ś ca ye vānti gatās te yamasādanaṃ ||
yūkā lalāṭam āyānti balin nāśnanti vāyasāḥ |
yeṣāṃ
cāpi ratir nnāsti gatās te yamasādanaṃ ||
jvarātīsāraśophāḥ syur yasyānyonyāvasādinaṃ |
prakṣīṇañ ca balaṃ yasya na sa śakyaś cikitsituṃ ||
kṣīṇasya yasya kṣuttṛṣṇe hṛdyai
r mmṛṣṭair
hitais tathā |
annapānair nna śāsyeta tasya mṛtyur upasthitaḥ ||
pravāhikā śiraḥśūlaṃ koṣṭhaśūlañ ca dāruṇaṃ |
pipāsā balahāniś ca tasya mṛtyur upasthitaḥ ||
viṣameṇopacāreṇa karmmabhiś ca purākṛtaiḥ |
anityatvāc ca jantūnāṃ jīvitan nidhanaṃ vrajet ||
pretā dūtāḥ piśācāś ca rakṣāṃsi vividhāni ca |
maraṇīyan naran nityam
upasarppanti sarvvadā ||
tāni bhaiṣajavīryāṇi pratinighnanti sarvvadā |
tasmāt mohāḥ kriyāḥ sarvvā bhavantīha gatāyuṣam iti ||
31 ||
athātaḥ svabhāvavipratipattiṃ vyākhyāsyāmaḥ ||
svabhāvaprasiddhānāṃ śarīraikadeśānām anyathātvaṃ
maraṇāya | tad yathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatvaṃ | sthirāṇām
mṛdutvaṃ | calānām acalatvam acalā
nāñ calatvaṃ |
pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutvaṃ | dīrghāṇāṃ hrasvatvaṃ ca
hrasvānāṃ dīrghatā | apatanadharmmiṇāṃ patanam akasmāc
chaityoṣṇasneharaukṣyaprastambhavaivarṇṇyāni apasarppaṇa
m aṅgānāṃ svebhyaḥ sthānebhyaḥ
śarīraikadeśānām
avasraṃsotkṣiptabhrāntapatitavimuktanirggamātigamagurulaghutvāni
pravālavarṇṇavyaṅgaprādurbbhāvo vākasmāt sirāṇāṃ
ca darśana
lalāṭe nāsāvaṃśe vā piṭakotpattir udakotpattir nnetrarogam
vināsrupravṛttir lalāṭe vā prabhātakāle svedapravṛttiḥ |
gomayacūrṇṇaprakāśasya rajaso da
rśanam uttamāṅge līyanam vā
kapotakaṅkagṛddhraprabhṛtīnāṃ mūtrapurīṣapravṛddhir abhuñjanānāṃ
stanamūlahṛdayorassu ca śūlotpattayaḥ | madhye śūnatvam anteṣu pa
rimlāyitvaṃ | viparyayo vā
naṣṭahīnavikalavihṛtasvaraṃ vā vivarṇṇapuṣpaprādurbbhāvo vā
dantanakhaśarīreṣu puṣpadarśanaṃ yasya cāpsu kaphaśakṛdretāṃsi nimajjanti
yasya
ca dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇy
ālocyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbbalo
bhaktadveṣātisārābhyām pīḍyate | kāsamānaś ca tṛṣṇātibhūtaḥ kṣīṇaś cha
rddibhaktadeśayuktaḥ
saphenarudhirodvāmī hatasvaraḥ śūlābhihataś ca manuṣyaśūnakaracaraṇo
nnadveṣī srastapiṇḍakāṃsapāṇipādaḥ | yaś ca pūrvāhṇe bhu
ktam
aparāhṇe ścharddayaty avidagdhaṃ sāryate vā jvarakāsābhibhūtaḥ sa
śvāsān mriyate | vastavad vilapamāno bhūmau patati srastamuṣkaḥ stabdhaśepo
bhagnagrīvaḥ praṇa
ṣṭamehaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya
ārddraśarīraḥ | yaś ca loṣṭaṃ loṣṭenābhihanti | kāṣṭham vā kāṣṭhena
tṛṇāni vā cchinnanti | adharoṣṭham vā daśati utta
roṣṭham vā leḍhi
| āluñcati karṇṇau keśām̐ś ca | devadvijagurusuhṛdvaidyān vā vidveṣṭi yasya ca vakrānuvakragā grahā garhitasthānagatāḥ
| janmaṛkṣam vāsyolkāśa
nibhyām abhihanyate | rātrau vā
gṛhadvāraśayanāśanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbbhāvo
veti ||
bhabhavanti cātra
||
cikitsyamānaḥ samyak tu vikāro
yo bhivarddhate |
prakṣīṇabalamāṃsasya lakṣaṇan tadgatāyuṣaḥ ||
nivarttate mahāvyādhiḥ sahasā yasya dehinaḥ |
na cāhāraphalaṃ yasya dṛśyate sa vinaśyati ||
etāni riṣṭarūpāṇi
samyag budhyeta yo bhiṣak |
sādhyāsādhyaparīkṣañ ca sa rājñaḥ sammato bhaved
iti || 31 || ❈ ||
MS Kathmandu NAK 5-333: Sūtrasthāna
Suśruta project, University of Alberta
Kathmandu
Nepal
Kaiser Libraryhttps://www.klib.gov.np/
5-333
H
Suśruta
Suśrutasaṃhitā
Sanskrit in Nepalese script.
The sequential order of the text of
SS.1.8.10 and SS.1.8.11 occur after SS.1.8.8. Furthermore, the
missing verses are as under: SS.1.8.2 SS.1.8.12 SS.1.8.14
SS.1.8.19ab SS.1.8.20ab SS.1.8.20cd
Verses missing from SS 1.15: SS 1.15.2 SS 1.15.4.2 SS 1.15.5
SS 1.15.12 SS 1.15.20ab SS 1.15.20cd SS 1.15.24 cd SS 1.15.25 cd
SS 1.15.28 SS 1.15.28ab SS 1.15.28cd SS 1.15.28ef SS 1.15.29ab
SS 1.15.29cd SS 1.15.30ab SS 1.15.30cd SS 1.15.32ab SS 1.15.32cd
SS 1.15.33ab SS 1.1533cd SS 1.15.42cd SS 1.15.43ab
Verses missing from SS 1.18: SS.1.18.2 SS.1.18.8ab
SS.1.18.8cd SS.1.18.10ab SS.1.18.10cd SS.1.18.11 SS.1.18.12
SS.1.18.13ab SS.1.18.13cd SS.1.18.14ab SS.1.18.14cd SS.1.18.15ab
SS.1.18.15cd SS.1.18.23ab SS.1.18.23cd SS.1.18.36ab SS.1.18.36cd
SS.1.18.37ab SS.1.18.37cd SS.1.18.38ab SS.1.18.38cd SS.1.18.39ab
SS.1.18.39cd SS.1.18.40ab SS.1.18.40cd SS.1.18.41ab SS.1.18.41cd
SS.1.18.42ab SS.1.18.42cd SS.1.18.43ab SS.1.18.43cd SS.1.18.44ab
SS.1.18.44cd SS.1.18.45ab SS.1.18.45cd
ba
and va not
distinguished.
Nepala Saṃvat 663 (1465
CE).
Started the file.
Transcription of 1.2
Added 1.3
Added 1.4
Added 1.5
Added 1.6
Added 1.7
Added 1.21
corrected the lb tag and made the
candrabindus m̐
added 1.21 of KL699 and NAK5-33, some
corrections in the vulgate
Added 1.8
Added 1.9
Added 1.10
added 1.22 of KL699 and NAK5-33, some
corrections in the vulgate
added 1.23 of KL699 and NAK5-33, some
corrections in the vulgate
added 1.24 of KL699 and NAK5-33, some
corrections in the vulgate
added 1.25 of KL699 and NAK5-33, some
corrections in the vulgate
Added 1.11
Added 1.12
added 1.26 of KL699 and NAK5-33, some
corrections in the vulgate
Added 1.27 of K and H and some
corrections in the vulgate (#43)
Added 1.13
Added 1.28 of K and H and some
corrections in the vulgate (#44)
Added 1.14
Added 1.29 of K and H and some
corrections in the vulgate (#44)
Added 1.30 of K and H and some
corrections in the vulgate
Added 1.15
Added 1.31 of K and H and some
corrections in the vulgate
Added 1.32 of K and H and some
corrections in the vulgate
Added the transcription of 1.17
Added the transcription of 1.18
oṃ namo
dhanvantaraye ||
athāto vedotpattiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ||
atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam
āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhe
nava vairaṇorabhra puṣkalāvata karavīra gopurarakṣita bhoja suśruta prabhṛtaya ūcur
bhagavac chārīramānasāgantubhir vvyādhibhir
vvividhavedanābhighātopadrutāṃ sanāthānanā
thavad viceṣṭamānān
vikrośataś ca mānavānām abhisamīkṣya manasi naḥ pīḍābhavat |
teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca
prāṇayātrārtham āyurvvedam icchāma
upadiśyamānam attrāya untam
auhikam āmuṣmikañ ca śreyas tad bhagavantam upasannā smaḥ śiṣyatveneti
||
tān uvāca bhagavān svāgatam vaḥ sarvva evāmīmāṃsyā
adhyāpyāś ca bhagavanto vatsāḥ |
iha khalv āyurvvedo nāma yad upāṅgam atharvvavedasyoktam
anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasrañ ca kṛtavān
svayambhū
r alpāyuṣkālpamedhastvañ ca alokya narāṇām bhūyo
'ṣṭadhā praṇītavān |
tad yathā śalyaṃ
śālākyaṅ
kāyacikitsābhūtavidyākaumārabhṛtyam agadatantrarasāyanatantraṃ
vājīkaraṇatantram iti |
athāsya pratyekāṅgalakṣaṇasamāsas
tatra śalyan nāma
vividhatṛṇakāṣṭhapāṣāṇapāṃśuloṣṭāsthibālanakhapūyāśrāvaduṣṭavraṇāntargarbhaśalyo
ddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca
ṣaṣṭyābhidhānair iti |
śālākyatantran nāmordhvajātrugatānāṃ vikārāṇāṃ
śravaṇanayanavadanavadanaghrāṇādisaṃśritānāṃ
vikārāṇām
upaśamakaraṇārthaṃ |
kāyacikītsā nāma sarvvaśarīrāvasthitānāṃ vyādhīnām
upaśamakaraṇārthaṃ jvaraśophagulmaraktapittonmādāpasmārapramehātīsārā
dīnāñ ca |
bhūtavidyā nāma
devadānavagandharvvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ
śāntikarmabaliharaṇādigrahopaśamanārthaṃ |
kaumārabhṛ
tyan nāma
kumārābharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca
vyādhīnām upaśamakaraṇārthaṃ |
agadatantran nāma sarppakīṭalūtādaṣṭasarīsṛ
paviṣavyañjanārtham vividhaviṣavegopaśamanārthañ ca ||
rasāyanatantran nāma vayaḥsthāpanam āyurmedhākaraṇaṃ
vyādhyupaśamakaraṇārthañ ca |
vājīkaraṇatantran nāma svalpaduṣṭakṣī
ṇaviśuṣkaretasāṃ
śukrāpyāyatanaprasādopacayajanananimittaṃ praharṣajananārthañ ca |
evam ayam āyurvvedo ṣṭāṅga upadiśyate atra kasmai kim
varṇyatām iti
ta ūcur asmākaṃ sa
rvvam eva śalyajñānam alaṃ
kṛtvopadiśatu bhagavān iti
sa uvācaivam astv iti
ta ūcur bhūyo 'smākaṃ sarvveṣām
evaikamatīnāṃ matam abhisamīkṣya suśruto bhagavantam
prakṣa
syopadiśyamānaṃ vayam
apy upadhārayiṣyāmaḥ |
sa uvācaivam astv iti |
iha khalv āyurvvede prayojanaṃ vyādhyupasṛṣṭasya
vyādhiparimokṣaḥ svastharakṣaṇañ ca āyur asmin vida
nty anena
cāyurvvedas tasyāṅgavaram āgamapratyakṣānumānopamānair aviruddham ucyamānam
upadhārayadhvam |
etad dhy aṅgam prathamam pradhānam prāgabhihitatvād
vraṇasaṃrohaṇakaratvā
d yajñaśiraḥpradhānasandhānāc ca śrūyate
hi yathā purā rudreṇa
yajña
śiraś chinnam aśvibhyām punaḥ sandhitam ity
aṣṭānām api cāyurvvedatantrāṇām etad evādhikam
āśukriyā
karaṇād yantraśastrakṣārāgnipraṇidhānāt
sarvvatantrasāmānyāc ca |
tad idaṃ śāśvatam puṇyaṃ svargyāṃ yaṃ
ya
śasyam āyuṣyaṃ vṛttikarañ ca |
tad brahmovāca tat prajāpatir adhijage
tasmād aśvināv aśvibhyām indra indrād
aḥaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ
|| bha ||
ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo 'marāṇāṃ |
śalyam mahacchā
stravaraṃ gṛhītvā prāpto 'smi gam bhūya
ihopadeṣṭuṃ ||
tatrāsmiñ śāstre
pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmin kriyā so
'dhiṣṭhānaṃ kasmāl lokadvaividhyā
l loko hi dvividhan sthāvaro
jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā |
tatra caturvvidho bhūtagrāmaḥ saṃsvedajo hridajarāyujāṇḍajasaṃjñās tasmi
n puruṣaḥ pradhānas tasyopakaraṇam anyat tasmāt puruṣo
'dhiṣṭhānaṃ
tadduḥkhasaṃyogā vyādhaya ity ucyante te caturvvidhā āgantavaḥ śārīrā mānasā
svābhāvikāś ceti | te
ṣv āgantavo
'bhighātanimittāḥ śārīrās tv annamūlā
vātapittakaphaśoṇitavaiṣamyanimittāḥ mānasās tu
krodhaśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalo
bhādaya
icchādveṣanimittāḥ svābhāvikās tu
kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ ta ete manaḥśarīrādhiṣṭhānā bhavanti
| teṣāṃ
lekhanabṛmhanasaṃśodhanasaṃśamanāhārācārāḥ
samyakprayuktā nigrahahetavo bhavanti
prāṇināṃ punar mmūlam āhāro balavarṇṇaujasāñ ca sa ṣaṭsu
raseṣv āyattarasāḥ punar ddravyāśrayiṇaḥ | dravyāṇi punar auṣadhyaḥ | tā
dvividhāḥ | sthāvarā
jaṅgamāś ca |
tāsāṃ sthāvarāś caturvvidhāḥ | vanaspatayo vṛkṣā oṣadhyo
vīrudha iti | tāsv apuṣpā phalavantyo vanaspatayaḥ | puṣpaphalo ye tā vṛkṣāḥ
| phalapākaniṣṭhās tv oṣadhya
ḥ | pratānavatyo vīrudha iti ||
jaṅgamāḥ khalv api catuvidhāḥ |
jarāyujāṇḍajasaṃsvedajodbhidā iti | teṣām paśumanuṣyavyālādayo jarāyujāḥ |
khagasarīsṛpasarppās tv aṇḍa
jāḥ |
krimikuṣṭhapipīlikāprabhṛtayaḥ saṃsvedajāḥ |
indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ |
tatra sthāvarebhyas
tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasva
rasāḥ
prayojanavantaḥ |jaṅgamebhyaś carmmaromanakharudhirādayaḥ ||
pārthivas tu suvarṇṇarajatādayaḥ ||
kālakṛtās tu
pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣā
su samplavāḥ |
kālaviśeṣās tu
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ |
svabhāvata eva doṣāṇāṃ
sañcayaprakopopaśamapratīkārahetavo
bhavanti | prayojanavantaś ca ||
bha ||
śārīrāṇām vikārāṇām eṣa vargaś caturvvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ ||
āgantavas tu ye rogās te
dvidhā nipatanti ha |
manasy anye śarīre ca teṣān tu dvividhā kriyā ||
śarīrapatitānān tu śārīravadupakramaḥ |
mānasānāṃ tu śabdādir iṣṭo vargaḥ sukhā
vahaḥ
||
evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti samāsena
catuṣṭayaṃ vyākhyātam bhavati || tatra puruṣagrahaṇāt
tatsambhavadravyasamūho bhūtādir uktaḥ | tada
ṅgapratyaṅgā vikalpāś ca |
tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ vyādhigrahaṇād
vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ sarvva eva vyādhayo
vyākhyā
tā bhavanti | oṣadhagrahaṇād dravyarasaguṇavīryavipāko
nāmādeśaḥ | kriyāgrahaṇāt snehādīni
cchedyādīni
ca karmmāṇy upadiṣṭāni bhavanti | kālagrahaṇāt sarva eva kriyākā
lakāladeśaḥ ||
bha
bījañ cikitsitasyaitat samāsena prakīrtitaṃ |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati ||
tac ca viṃśam adhyāyaśatam pañcasu sthāneṣu ceti || tatra ślokasthānanidānaśārīracikitsitakalpeṣv arthavasād
vibhajya uttare vakṣyāmaḥ ||
bha |
svayaṃbhuvā proktam idaṃ sanātanam
paṭhet tu yaḥ kāśipatiprakāśitaṃ |
sa puṇyakarmmā
bhuvi pūjito nṛpair
asukṣaye śakrasalokatām iyād iti ||1||
athātaḥ śiṣyopanayanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
brāhmaṇakṣatriyavaiśyānām anyatamam anva
yaḥ| vayasaurya śaucācāra vinaya śakti bala medhā dhṛti smṛti pratipattiyuktaṃ tanu jihvauṣṭha dantāgram ṛju vaktrākṣinā saṃprasanna cittavākceṣṭaṃ kleśasahañ ca śiṣya
m upanayet| sa hi guṇavān tasmai deyam ato
viparītaguṇamnopanayet ||
śūdram api guṇavantam anupanītam adhyāpayed ity eke|
upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu ti
thikaraṇamuhūrttanakṣatreṣū praśastāyān diśi
śucau deśe go ca sma mātraṃ
sthaṇḍilam upalipya darbhasaṃstarahitaṃ
kṛtvā puṣpair ś ca pūjayitvā
palāśodumbarabilvānāṃ samidbhir
ghṛtam aktābhir ddārvīhomikenāgnim
upasamādhāyā
juhuyāt | pratidaivatam ṛṣībhyaḥ śiṣyaṃ svāhākāraṃ
kārayet ||
brāhmaṇas trayā
ṇāṃ rājanyo dvayasya vaiśyo vaiśyasyaiva
tato 'gniṃ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt|
kāmakrodhalobhamohamānāhaṃkārerṣyāmātsaryapāruṣya paiśunyānṛtālasyā
yaśasyāni hitvā kaṣāyavāsasā nīcanakharo
trivāraṃ śucinā satyabrahmacaryābhivādanapareṇa
bhavitavyaṃ mamānumate sthānagamanaśayanāśana
bhojanādhyayanapareṇa
bhūtvā matpriyahiteṣu varttitavyaṃ
ato nyathā varttamānasyādharmmo bhavati aphalā ca vidyā na ca prākāsyaṃ
prāpnuyāt |
ahaṃ vā tvayi samyak
varttamāne yady
ananyathādarśā syāt tadaiva na sau bhāgyavidyāphalabhāk ca bhaveyaṃ |
yasmād rogavatā dharmmārthakāmamokṣāḥ
prāthyante |
tasmā dvijadaridrasādhva
nāthābhyupagatapāṣaṇḍsthitānām ātmabāndhavānām iva
ātmabheṣajaiḥ | pratikartavyam evaṃ sādhur bhavati |
vyādhasākunikapatitayāpakarttṝṇāñ ca na pratika
rttavyaṃ evaṃ
vidyāṃ prakāśate | mittradharmmakāmayaśansicā vā prāpnoti ||
bha ||
kṛṣttaṣūmīn tannidhane hanī dve
śukle daye py evam ahar dvisa
yā
ndhyaṃ |
akālavidyutsta
nayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu ||
śmaśānayānādyatanāhaveṣu
tathotsavotyātikadarśaneṣu |
nādhyoyam anyeṣu ca yeṣu viprā
nādhīyate nāśucinā
ca nityam
iti || 2 || ||
athāto'dhyayanasaṃpradānīyaṃ vyākhyāsyāmaḥ ||
prāgabhihitaṃ saviṃśamadhyāyaśataṃ pañcasu sthāneṣu ceti
|| tatra sthā
ne dhyāyāḥ ṣaṭcatvāriṃśat | ṣoḍśa nidānāni | daśa
śārīrāṇi | catvāriṃśac cikitsitāni | aṣṭau kalpāḥ || bhavanti cātra ślokāḥ ||
vedotpattiḥ śiṣyanaya
s tathādhyayanadānikaḥ |
prabhāṣaṇāgraharaṇaḥ caryātha yāntrikaḥ ||
śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanam |
agnikarmmajalaukākhyāvadhyāyo raktavarṇṇa
nam
||
doṣadhātumalādyānāṃ vijñānādhyāya eva ca |
karṇṇavyadha āmapakvamālayo vraṇitāsanaḥ ||
hitāhitau vraṇapraśno vraṇāsrāvaś ca yaḥ smṛtaḥ |
kṛtyākṛtyavi
dhirvvyādhisamuddeśīya eva ca ||
viniścayaḥ śastravidhau pranaṣṭajñānikas tathā |
śalyoddhṛtirvvraṇajñānaṃ dūtasvapnanidarśanam ||
pañcendriyaṃ tathā cachāyā svabhāvādvaikṛto' pi
ca
vāraṇo yuktasenīya āturākramamiśrakau ||
sūmibhā
gā
gyo dravyagaṇaḥ saṃśuddhau samane ca yaḥ |
dravyādīnāñ ca vijñānaṃ viśeṣe dravyagoparaḥ ||
rasajñānaṃ vamanārthamadhyāye recana
sya ca |
dravadravyavidhistadvadannapānavidhiḥ śubhaḥ ||
sūcanāt sūtraṇāccaiva
savanāccārthasantateḥ |
ṣaṭcatvāriṃśadadhyāyaṃ sūtrasthānaṃ pracakṣyate ||
vātavyādhikamarśānsi
sāśmariś ca bhagandaraḥ |
kuṣṭhamehodarā mūḍha vidradhāḥ parisarpaṇam ||
granthivṛddhikṣudraśūkabhagnāś ca mukharogikam |
hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa ||
bhūtacintā
rajaḥśuddhirgnarbhāvakrāntireva ca ||
garbhasya ca vyākaraṇaṃ śarīrasya ca yatsmṛtam ||
pratyekamarmmanirddeśaḥ sirāvarṇṇanameva ca |
sirāvyadho dhamanīnāṃ garbhiṇyā
vyākṛtis tathā ||
nirddiṣṭāni daśautāni
śārīrāṇi maharṣiṇā |
vijñānārthaṃ śarīrasya bhiṣajāṃ yogināmapi ||
dvivraṇīyo vraṇa sadyo bhagnānāṃ vātarogikam |
mahā
vātikamarśāṃsi sāśmariś ca bhagandaraḥ
||
kuṣṭhānāṃ mahatāñ cāpi maihikaṃ
paidikan tathā |
madhumehacikitsā ca
tathā codariṇāmapi ||
mūḍhagarbhacikitsā ca vidradhīnāṃ
visarppiṇāṃ |
granthīnāṃ vṛddhyudaṃśānāṃ tathā ca
kṣudrarogikaṃ ||
śūkadoṣacikitsā ca
tathā ca mukharogiṇām |
śophasyānāgatānāñ ca niṣedho miśrakan tathā ||
vyājīkarañ ca
yat kṣīṇe
sarvvābādhaśamopi ca |
medhāyuṣkaraṇañ cāpi
svabhāvācca nivāraṇam ||
nivṛttasantāpakaraṃ kīrttitañ ca rasāyanaṃ |
mnehopayogikaḥ svedā vamane sa vireca
ne ||
bhra
tayorvyāpaccikitsā ca
netrabastivibhāgikaḥ |
netrabastivibhāgikaṃ |
netrabastivipatsiddhis tathā cottarabastikaṃ ||
nirūhakramasaṃjñañ ca tathaivāturasaṃjñitaṃ |
dhūmanastovidhiś cogrya
ś catvāriṃśad iti
smṛtāḥ ||
prāyaścittaṃ praśamanaṃ cikitsā śāntikarmma ca |
paryāyāḥstasya
nirdeśāccikitsāsthānamucyate ||
annasya rakṣā vijñānaṃ sthāvarasyetarasya
ca
|
sarppadaṣṭaviṣaṃ jñānaṃ tasyaiva ca cikitsitaṃ ||
daundubhir mmūṣikāṇāñ ca kīṭānāṅ
kalpa eva ca |
aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt ||
saviṃśama
dhyāya śatam evam etad udīritaṃ |
ataḥ paraṃ svanāmnāntu
tantramuttaramucyate ||
adhikṛtya kṛtaṃ yasmāt tantram etad upadravān |
aupadravika ityeṣa tasyāgratvān nirucyate ||
sandhau
vartmasu śukle ca kṛṣṇe?
sarvatra dṛṣṭiṣu |
saṃvijñānārtham
adhyāyāḥ gadānāṃ tu prati prati ||
cikitsāpratibhāgīyo
vātābhiṣyandavāraṇaḥ |
paittasya śleṣmalasyāpi raudhir asya tathai
va ca ||
lekharoganirodhaś ca chedyānāṃ
vartmadṛṣṭiṣu |
kriyākalpobhighātaś ca
tthās tac cikitsitaṃ ||
ghrāṇotthānāñ ca vijñānaṃ tad gada
pratiṣedhanaṃ |
prati
śyāyaniṣedhaś ca śirogatavijānanaṃ ||
cikitsā tad gadānāñ ca śālākye tantra ucyate |
navagrahākṛtijñānaṃ skandasya ca niṣedhanaṃ ||
apasmāraśakunyoś ca re
vatyāś ca punaḥ pṛthak
|
pūtanāyās tathāndhāyā maṇḍikā śītapūtanā ||
naigameṣacikitsā ca grahotpattiḥ sayonijāḥ |
kumāratantram ity etac chārīreṣu ca kīrtti
taṃ ||
jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇām api |
pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāś ca ye ||
tṛṣṇāyāś charddihikkānāṃ niṣedhaḥ
śvāsakāsayoḥ |
sva
rabhedacikitsā ca krimyudāvartinoḥ pṛthak ||
vimūcikārācakayormmūtrāghātavikṛcchrayoḥ |
iti kāyacikitsāyāḥ śeṣam atra prakīrttitaṃ||
amānuṣaniṣedhaś ca
ta
thāpasmārikoparaḥ |
unmādapratiṣedhaś ca
bhūtavidyā nirucyate ||
rasabhedāḥ svasthavṛttaṃ yuktayas tāntrikāś ca yāḥ |
doṣabhedā iti jñeyā adhyāyās tatra
bhūṣaṇāḥ ||
śreṣṭhatvādutta
ttaraṃ hy etat tantram
āhurmmaharṣayaḥ |
bahvarthaṃ saṅgrahāc chreṣṭham
uttaraṃ vāpi paścimaṃ ||
śālākyatantraṃ kaumāraṃ cikitsā kāyikī ca
yāḥ |
bhūtavidyeti catvāri tantre tū
ttarasaṃjñite
||
vyājīkarā cakitsā ca rasāyanavidhis tathā |
viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ ||
ity aṣṭāṅgam idan tantram ādideveprakāśitaṃ |
ñ
vidhinādhītya yuñjānā
bhavanti prāṇadā bhuvi ||
etad avasyamadhyeyaṃ adhītya ca
karmmāpy avasyam upāsitavyaṃ ubhayajño hi bhiṣagrājārho
bhavati || bha ||
yas tu kevala
śāstrajñaḥ
karmmasvapariniṣṭhataḥ |
sa muhyaty āturaṃ prāpya prāpya bhīrur ivāhavaṃ ||
yastu karmmasu niṣṇāto dhāṣṭyācchāstrabahiṣkṛtaḥ |
sa satsu pūjān nāpnoti vadhañ cā
rcchati
rājataḥ ||
ubhāvetāvanipuṇāvasam arthau
cikitsittaṃ |
ardhavedadharāvetā
vekapakṣāv iva dvijau ||
oṣadhyo'mṛtakalpās tu śastrāśaniviṣopamāḥ |
ajñeno
upahitāstāsyusmāttamparivarjayet ||
snehādiṣvanabhijñās tu chedyādiṣu ca karmmasu |
mārayanti naraṃ lobhāt kuvaidyā
nṛpadoṣataḥ ||
yas tūbhayajño matimān
sa
samartho'thasādhane |
āhave karmma nirvvoḍhuṃ dvicakra syandano yathā ||
vatsa yathā adhyeyaṃ tathopadhāraya
svocyamānaṃ | atha śucaye kṛtaṃ aṅgalāya kṛtottarā
saṅgāyopasthitāyādhyayanakāle śiṣyāya |
yathāśaktito gururupadiśet padaṃ padaṃ pādaṃ pādaṃ ślokaṃ vā te ca krame
yaśa bhūyaḥ sandheyāḥ | evam ekaikaśo
ghaṭayed ātmānañ cātra paṭhed adrutam avilaṃbitam ananunāsikaṃ
nāvyaktātinipīḍitavarṇṇam
akṣibhruvauṣṭhahasttair anataṃ susaṃskṛtaṃ nātyuccair nnātinīcaiḥ sva pa
ṭhet tayor adhīyānayor nna cāntareṇa kaś cid vrajed iti ||
śucir gguruparo dakṣās tandrīnidrāvivarjjitaḥ |
paṭhann etena vidhinā śiṣyaḥ śāstrāntam āpnuyāt
||
vāksauṣṭhaverthavijñāne prāgalbhye
karmmanaipuṇe |
tadabhyāse ca siddhau ca yatetādhyayanāntaga iti || 3 ||
athātaḥ prabhāṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
adhigata
m apy
adhyayanam ananubhāṣitam arthataḥ kharasya candanabhāra
iva kevalaṃ pariśramakaro bhavati
||
tasmāt saviṃśam adhyāyaśatam anupadapādaślokam avasyam
anuvarṇṇitavyaṃ | kasmāt sū
kṣmā hi
dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmmasirāsnāyusandhyasthivibhāgāḥ
| garbhasaṃbhavadravyasamūhavibhāgāś ca | tathā
pranaṣṭaśalyoddharaṇavraṇavi
niścayabhagnavikalpāḥ | sādhyayāpy
apratyākhyeyatā ca vikārāṇāmevamādayaś
ca sahasraśo 'nye viśeṣāḥ | ye cintyamānā
vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ
punar alpabuddhes
tasmād avasyam anuvarṇṇayitavyaṃ ||
anyaśāstraviṣayopapannānāñ
cārthānām ihopanītānām arthavaśāt teṣān tadvidyaibhya eva vyākhyānam
anuśrotavyaṃ || na
hy ekasmiñ chāstre
m
s
arvvaśāstrāṇām avarodhaḥ karttuṃ śakya iti || 0
||
śāstram ekam adhīyāno na vidyāc
chāstraniścayaṃ |
tasmād bahuśrutaḥ
śāstraṃ vijānīyāccikitsakaḥ ||
śāstraṃ guru
mukhodgīrṇṇam
ādāyopāsya cāsakṛt |
yaḥ karmma kurute vaidyaḥ sa vaidyo'nye tu taskarāḥ ||
opadhenavam aurabhraṃ mau
sauśrutaṃ
pauṣkalāvataṃ |
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni
nirddiśed iti ||
||
|| 4 || athāto'gropaharaṇīyamadhyāyaṃ vyākhyāsyāmaḥ ||
trividhaṃ karmma
pūrvvakarmma pradhānakarmma paścātkarmmaiti | tadvyādhīṃ pratyupadekṣyāmaḥ
||
asya tu śāstrasya
śastrakarmmaprādhānyāt | pūrvvaśastra
saṃbhārānevopadekṣyāmaḥ ||
tacca śastrakarmmāṣṭavidhaṃ bhavati |
tadyathā || chedyaṃ bhedyaṃ lekhyaṃ vedhyaṃmeṣyaṃ
āhāryaṃ viśrāvyaṃ sīvyamiti ||
ato'nyat karmma cikīrṣuṇā pūrvvamevopakalpayita
vyāni bhavanti || tadyathā
yantraśastrakṣārāgniśalākāpicuplotapatra
sūtraghṛtamadhupayastailatarppaṇakaṣāyālapanakalkaśītodakavyajanakaṭāhādīni
parikarmmiṇaś ca sni
gdhāsthirā balavantaḥ |
tataḥ praśasteṣu tithikaraṇamuhūrttanakṣatreṣu
dadhyakṣatānnapānaratnair vviprān ś cārccayitvā
kṛtabalimaṅgalasvastivācanaṃ bhuktavantamāturaṃ
prāgmukhamu
paveśya yantrayitvā
marmmami
sirāsnāyuma
sandhyasthidhamanīḥ
pariharannanulomaṃ śastran nidadhyādāpūyadarśanāt
sakṛdevopaharecchastramāśu ca | mahatsvapi ca pākeṣu
dvyaṅgulantrya
ṅguṅgulāntaraṃ vā
śastrapadamuktaṃ ||
tatrāyato viṣāla
smamassuvibhakta iti vraṇāḥ
ekena vā vraṇena na viśudhyati
tato'parāṃbudvyāpekṣāntaraṃ vraṇaṅkuryāt ||
bha ||
āyataś ca viśālaś ca
sūvibhakto nirāśrayaḥ |
prāptakālakṛtaś caiva vraṇaḥ karmmaṇi saśyate ||
sauryamāśukriyātīkṣṇaṃ
śastramasvedavepathuḥ |
ama
saṃmohaś ca vaidyasya
śastrakarmmaṇi pūjyate ||
yato yato gatiṃ vidyādutsaṅgo yatra
yatra ca |
tatra tatra vraṇaṅ kuryādyathā doṣo na tiṣṭhati ||
tatra
bhrūgaṇulalāṭākṣikūṭakakṣāvaṃkṣaṇeṣu
tiryak cheda uktaḥ |
ḍe
anyathā
tu sirāsnāyukṣaṇanād atimātraṃ | vedanā cirācca
vraṇasaṃroho
mānsakandīprādurbhāvaś ca bhavati ||
mūḍhagarbhaudarāśmarībhagandaramukharāgeṣvabhuktavatāṃ
kurvvīta ||
tataḥ
śastramavacārya
śītābhir adbhiḥ pariṣiṃcya
cāturamāśvāsya ca
ma
samantāt paripīḍyāṃgulyā
vraṇamabhimṛ
sṛjya prakṣālya kaṣāyeṇa
plotenodakamādāya tilakalkamadhusarppiḥpra
gāḍhāṃ varttiṃ praṇidhāya
patreṇācchādya kavalikān datvā bandhanopapādayet || vedanārakṣoghnair
ddhūpaitvā ||
guggulvaguruma
sarjjarasavacāgaurasarṣapalavaṇanimbapatrājyamiśrai
rā
jyaśeṣeṇa cāsya prāṇān samālabheta ||
udakumbhāccāpo gṛhītvāprokṣayan rakṣākarmma kuryāt ||
kṛtyānāṃparirakṣārthan tathā rakṣobhayasya ca |
rakṣākarmma kariṣyāmi brahmā
tadanuma
nyatāṃ ||
nāgā piśācā gandharvvā yakṣārkṣāṃsyathagrahāḥ |
abhidravanti ye ye tvā brahmādyā ghnantu tān madā ||
pṛthivyāmantarīkṣe ca
ye caranti niśācarāḥ |
dikṣu vāstuni ye cānye pāntu tvā
te namaskṛtāḥ ||
pāntu tvāmṛṣayo brāhamā vidyā rājarṣayastathā |
parvvatāś caiva nadyaś ca sarvvāḥ sarvve ca
sāgarāḥ ||
agnī rakṣatu te jihvāṃ prāṇaṃ vāyustathaiva ca |
somo vyānamapāna nte
parjjanyaḥ parirakṣatu
||
udānaṃ vidyutaḥ pāntu samānaṃ
m
s
tanayi
n
t
navaḥ |
balamindro balapatirmmatiṃ vācaspatistathā ||
kāmānte pāntu gandharvvāḥ satvamindro'bhirakṣatu |
prajñān te
varuṇo rājā samudro nābhimaṇḍalaṃ
||
cakṣuḥ sūryo diśaḥ śrotrañ candramāḥ pātu te manaḥ
|
nakṣatrāṇi sadā rūpaṃ cchāyāṃ pātu niśā tava ||
retastvāpyāyayantvāpo romāṇyau
ṣadhayas tathā
|
ākāśaṃ khāni te pātu dehan tava vasundharā ||
vaiśvānaraḥ śiraḥ pātu
viṣṇustava parākramaṃ |
pauruśaṃ puruṣaśreṣṭho brahmātmānaṃ bhuvau
dhruvaḥ ||
etā dehe viśe
ṣeṇa tava nityā hi devatāḥ |
etāstāḥ satataṃ pāntu dīśantu ca nirāmayaṃ ||
etair vvedātmakair mmantraiḥ kṛtyāvyādhivināśanaiḥ |
mayaivaṅ kṛtarakṣastvan
dīrghamāyuravāpnuhi ||
tataḥ kṛtara
kṣākarmmamāturamagāraṃ praveśyācārikamupadiśet
tatastṛtīye'hani vimucyaivameva
badhnīyānna cainaṃ tvaramāṇai
rparedyurmmokṣayet
dvitīyadivasamokṣaṇādvigrathito vraṇaḥ |
cirādupasaṃrohatyugraruk bhavati |
ata ūrddhandeśakālabalādīnyavekṣya
kaṣāyālepanabandhāhārādvidadhyān ||
na cainaṃ tvaramāraṇaḥ
sāntadoṣaṃ rohayet | sa hyalpe
onāpyapacāreṇābhyantaramutsaṅgaṅ
kṛtvā bhūyo vikaroti |
tasmātsuśuddhaṃ bahirabhyantarataś ca vraṇaṃ saṃrohayet|
rūḍhepyajīrṇṇavyāyāmavyavāyādīn
vivarjjayet ||
|| bha ||
hemante ca vasante ca śiśire cāpi mokṣayet |
tryahādvyahāccharadgrīṣmavarṣāsvapi ca buddhimān
||
atiyātiṣu rogeṣu nekṣatainaṃ vidhiṃ bhiṣak |
pradī
ptāṅgāravacchīghran tatra kuryāt pratikriyāṃ ||
yāvedanā śastranipātajātā tīvrā śarīre pratanoti jantoḥ |
ghṛtena
mā
sā
śāntimupaiti siktā koṣṇena yaṣṭīmadhukānvi
te neti ||
hya||
||
athāto ṛtucaryāṃ
vyākhyām
syāmaḥ ||
kālo hi bhagavān svayaṃbhūr anādimadhyanidhano'tra
rama
savyāpatsampattayo jīvitamaraṇe ca manuṣyāṇām
āyante mma
ssamū
kṣmāmapi ka?
lān na līyata iti kālaḥ || saṅkālayati kalayati
vā bhūtānīti kālaḥ ||
tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣa
māsarttcayanasaṃvatsarayugapratibhāgaṅ karoti ||
tatra laghvakṣinipātamātronimeṣaḥ | pañcadaśanimeṣāḥ
kāṣṭhā | triṃśatkāṣṭhākalā | viṃśatikalā muhūrttaḥ kalā
yā daśabhāgaś ca | triṃśatmuhūrttamahorātraṃ |
pañcadaśāhorātraḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tau māsaḥ ||
tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ | dvimā
sikamṛtuṅ kṛtva ṣaḍṛtavo bhavanti | te ca śiśiravasantagrīṣma
varṣāśaraddhemantāḥ? teṣan tapastapsyau śiśiraḥ |
madhumādhavau vasantaḥ | śuciśukrau grīṣmaḥ | nabhonabha
syau
varṣāḥ | iṣorjau śarat | sahaḥsahasyau hemanta
ḥ
i
ti ||
ta ete śītoṣṇavarṣavātalakṣaṇāḥ | candrādityayoḥ
kālavibhāgakaratvādayane dve bhavataḥ | dakṣiṇamuttara
ñ ca |
tayorddakṣiṇaṃ varṣāśaraddhemantāḥ | teṣu
bhagavānāpyāyyate somaḥ | amlalavaṇamadhurāś ca rasā
balavanto bhavanti | uttarottarañ ca sarvvaprāṇināṃ balamabhivardhate |
uttaraṃ śiśira
vasantagrīṣmāḥ |
teṣu bhagavānāpyāyyate'rkkaḥ | kaṭutiktakaṣā
yā
ya
ś ca rasā balavattarā bhavanti | uttarottarañca prāṇināṃ balaṃ
parihīyate ||
bha ||
somaḥ kledayate bhūmīṃ
sūryaḥ śo
?ṣayate punaḥ |
tāv ubhāv api saṃśritya vāyuḥ
pālayati prajāḥ ||
atha khalvayane yugapat saṃvatsaro bhavati | te dve
ayane varṣaḥ saṃvatsaraḥ parivatsaraḥ | iḍā vatsaraḥ |
iḍvatsa
ḍoraḥ | vatsara
ityevaṃ pañca pañca varṣāṇi | te pañca yugamiti saṃjñā labhante sa eṣa
nimeṣādiryugaparyantaḥ kālaś cakravat parivarttamānaḥ kālacakra ityucyate ||
evan dakṣiṇāya
ene
rātrirvvyākhyātā ||
iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛ
ṣaḥ ṣaḍṛtavo bhavanti | doṣopacayaprakopa
praśamanimittaṃ | te tu bhādrapadādyair dvimāsike
naivaṃ vyā
khyātāḥ || tadyathā
bhadrapadāśvayujau varṣāḥ | kārttikamārggaśīrṣau śarat | pauṣamāghau
hemantaḥ | phālgunacaitrau vasantaḥ | vaiśākhajyeṣṭhau grīṣmaḥ |
āṣāḍhaśrāvaṇau prāvṛḍi
ti ||
tatra varṣāsvauṣadhyastaruṇyo'lpavīryā āhāratvam upagatā
vidahyante | āpaścāprasannāḥ kṣitimalaprāyās tāst ūpayujyamānā nabhasi
meghāvatate jalapraklinnāyāṃ bhūmau
klinnadehānān dehināṃ
śītavātavarṣaviṣṭambhitāgnīnāṃ vidahyante | savidāhāt
pittasañcayamāpādayanti | sa sañcayaḥ śaraidi praviralameṇa
vi
layatyupaśuṣyati
paṅkārkakiraṇapravilāpinaḥ paittikān vyādhīn janayati | tā evauṣadhayaḥ
kālapariṇāmāt pariṇatavīryā balavatyo hemaṃte bhavanti |
āpaś ca praśāntāḥ | snigdhā atyarthaṅ gurvvyastā
upayujyamānāḥ | mandakiraṇatvādbhānoḥ satuṣāropaṣṭaṃbhitadehānān
dehināmavidagdhāḥ mnehādgauravād upalepi
tvāc ca śleṣmaṇaḥ sañcayamāpādayanti | sa sañcayo
vasante'rkkakiraṇapravilāpinaḥ śleṣmikān vyādhīn janayati | tā
evauṣadhyo grīṣmaniḥsārā rūkṣā
atimātra laghvyo bhavatyāpaś ca tā
upayujyamānāḥ | mūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllāghavācca
vāyoḥ sañcayamāpādayanti | sa sañcayaḥ prāvṛṣi cā
tyarthañ
jalopaklinnāyāṃ bhūmau yāti klinnadehānāndehināṃ
śītavātavarṣerito vātikān vyādhīn janayati | evameṣan doṣāṇāṃ
sañcayaprakopaheturuktāḥ ||
tatra varśāhemanta
grīṣmeṣu sañcitānāṃ doṣāṇāṃ
śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ |
tatra paittikānāṃ vyādhīnāṃ hemante vyupaśamaḥ |
ślaiṣmikānāṃ nidāghe vātikānāṃ śaradi |
svabhāvatastve
ḍote
sañcayaprakopopaśamākhyātāḥ ||
tatra divasa pūrvvāhṇe vasantasya liṅgaṃ | madhyāhne
grīṣmasya | aparāhṇe prāvṛḍliṇgaṃ | pradoṣe vārṣikāṃ | śāradam ardharātre |
pratyuṣa
dvimi
si
hemantam upalakṣayet | evam ahorātram api varṣamiva
śītoṣṇavarṣadoṣopacayaprakopopaśamair jjānīyāt ||
tatra vyāpanneṣvṛtuṣvavyāpannā oṣadhayo bhava
ntyāpaś ca | tāṃtūpayujyamānāḥ prāṇāyurbbalavīryaujaskaryo bhavanti |
tāmā
sāṃ punar vyāpado dṛṣṭakāritāni
ṣītoṣṇavātavarṣāṇi | khalu viparītānyauṣadhīrvyāpāda
yantyāpaś ca
||
tāmā
sām upayogād
vividharogaprādurbhāvo marako vā bhavati ||
kadācidavyāpanneṣv api kṛtyābhiśāparakṣaḥkrodhādadharmair
uṣasyante janapadāḥ |
viṣauṣadhipuṣpagandhena vā vāyunopanītena
| kāsaśvāsapratisyāyaśirorogajvarair upatapyante prajāḥ |
grahanakṣatracaritair vvā | śayanāma
sanayānavāhanamaṇi
ra
tnopakaraṇagarhitalakṣaṇaprādurbhāvair vvā
jāto'tra |
parityāgaśāntiprāyaścittabalimaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupaga
madevatābrāhmaṇaguruparair bhavitavyame aṃ
sādhur bhavati ||
bha ||
svaguṇair api yukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣā kupyanty ṛtuṣu dehinām iti
|| bhra||
|| ||
athāto yantravidhim adhyāyaṃ vyākhyāsyāmaḥ ||
tvahyā
tsasandhiśrotaḥ
snāyvasthikoṣṭhagataśalyād
dharaṇārtham upadiśyate |
yantraśatam ekottaram atra
hastayantram eva
pradhānatamaṃ yantrāṇām avagaccha tadadhīnatvād yantrakarmmaṇāṃ ||
tatra manaḥśarīrābādhakarāṇi śalyāni
teṣāmābharaṇopāyo yantrāṇi
tāni ṣaṭprakā
rāṇi bhavanti | tad yathā ||
svastikayantrāṇi | sandaṃśayantrāṇi | tāḍayantrāṇi | nāḍīyantrāṇi |
śalākāyantrāṇi | upayantrāṇi ceti ||
tatra caturvviṃśatiḥ svastikayantrā
ṇi | dve saṃdaṃśayantre | dve
eva tāḍayantre | viṃśatināḍyaḥ | aṣṭāviṃśati śalākāḥ | pañcaviṃśatir
upayantrāṇi
ṇīti |
tāni prāyaśo lohāni bhavanti | tatpratirūpakāṇi vā ta
dalābhe
tatra nānāprakārāṇāṃ vyāḍoḍānāṃ mṛgapakṣiṇāṃ mukhair
mmukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni bhavanti |
tasmātt sārūpyād āgamādupadeśād anyatradarśanāt |
tṛ
yuktitaś ca kārayet ||
samāhitāni yantrāṇi
kharaślakṣṇamukhāni ca |
sudṛḍhāni surūpāṇi
sugrahāṇi ca kārayet ||
svastikayantrāṇy aṣṭādaśāṅgulāni |
siṃhavyāghratarakṣvṛkṣakadvīpimārjjāraśṛgālamṛgervvārukākakaṅkakuraracāsabhāsaśaśadyātyulūkacīrillaśyenagṛddhrotkrosabhṛṅgarājāñjalikarṇṇāva
bhañjananandimukhamukhāni | masūyūrākṛtibhiḥ
kīlair avaddhāni | mūleṅkuśavaṭavṛttavāraṅgāṇi |
asthividaṣṭaśalyoddharaṇārtham upadiśyante ||
sanigrahānugrahau saṃdaṃśau ṣoḍa
śāṅgulau |
tvagmāṃsasirāsnāyugataśalyoddharaṇārtham
upadiśyete |
tāḍayantre dve | dvādaśāṅgule matsyanālakavadekanāla
ke
karṇṇanāsāśrotrogataśalyoddharaṇārthaṃ
|
nāḍīyantrāṇyanekaprakārāṇya
nekaprayojanānyanekatomukhānyubhayatomukhāni |
śrotogataglaśalyoddharaṇārthaṃ
kriyāsaukaryārthamācūṣaṇārthaṃ rogadarśanārthañ ca |
tāni srotodvārapariṇāhāni yathāyogapradīrghāṇi bhavanti | tatra
bhagandarārṇo'rbbudavraṇabastyuttarabasti
mūtravṛddhidakodaradhūmaniruddhaprakāśasanniruddhagudayantrā
ṇyalābūśṛṅgayantrāṇi
copariṣṭādvakṣyāmaḥ |
śalākāyantrāṇyapi nānāprakārāṇi nānāprayoja
nāni yathāyogapariṇāhapradīrghāṇi bhavanti | teṣāṃ
gaṇḍūpadaśarapuṅkhasarppahanu | baḍiśamukhe dve dve
| eṣaṇadavyūhanacālanāharaṇārtham upadiśyante | masūra
dalamātramukhe dve | kiṃcid ānatāgre srotogataśalyāddharaṇārthaṃ
ṣaṭ kārpyāma
sakṛtoṣṇīṣṇāṇi | pramārjjanakriyāsu |
kṣārauṣadhapraṇidhānārthan trīṇi darvvyākṛtīni khallamu
khāni |
jaṃbbaṣṭajambujasa
vadanānyagnikarmmāṇi
trīṇi trīṇi | nāmārbbudaharaṇārtham ekaṃ
kolāsthidalabhaya3mātraṃ
khallatīkṣṇoṣṭhaṃ | añjanārtham ekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ
| mū
ḍotramārggaviśudhyartham
ekaṃ mālatīpuṣpa
vṛttāgrapramāṇaparimaṇḍa
lam iti |
upayantrāṇyapi
rajjuveṇikācarmmāntavalkalalatāvastrāṣṭhīlām
smāntam
udgarapāṇipādata
lāṅgulijihva(hvā)dantanakhamukhabālāśmaśākhāṣṭhīvanapravāhana
harṣāmaskārttagatani
kṣārāgnibheṣajāni ceti ||
etāni dehe sarvvasmin
deham
ssyāvayave tathā |
sandhau
koṣṭhe dhamanyā ca yathāyogaṃ prayojayet ||
yantrakarmmāṇi tu
duṣṭavraṇabandhanavyañjanavarttanabhrāmaṇapīḍanatāḍananivaraṇavivaraṇasīvanamārggaśodhanavika
rṣaṇāharaṇāñchanonnamanaviramaṇabhañjanonmathanacūṣaṇaiṣa
ṇadāraṇaṛjūkaraṇaprakṣālanapradhamanapramārjjanāni
caturvviṅśatir bhavati ||
svaburdhyā
vibhaje
dyujyāyantrakarmmāṇi buddhimān |
asaṃkhyeyavikalpatvāc chalyānām iti niścayaḥ ||
tatrātisthūlam asāram atidīrgha
matihrsva
magrāhi vakraṃ sithilam atyunnataṃ mṛdukīlaṃ
mṛdupāsaṃ mṛdumukham iti dvādaśa yantrantrādoṣāḥ ||
etair
ddoṣair
vvimuktaṃ tu yantram aṣṭādaśāṅgulaṃ |
praśastaṃ bhiṣajā jñeyaṃ tadvi karmmasu yojaye
t ||
dṛśyaṃ siṃhamukhādyais tra gūḍhaṃ
kaṅkamukhādibhiḥ |
śalyaṃ svastikyantraistra
nirharet ta bhiṣakchanaiḥ ||
vivarttate sādhv avagāhate ca gṛhṇāti gṛhyoddharate ca
yasmāt |
yasmāt smṛtaṃ kaṅkamukhaṃ pradhānaṃ
sthāneṣu sarvveṣv avikāriyac ceti
|| ṅ ||
athātaḥ śastrāvacāraṇīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
ekaviṃśatiḥ śastrāṇi bhavanti |
tadya
thā || maṇḍalāgrārddhamaṇḍalagra |
karapatravṛddhipatranakhaśastramu
drikotpalapatrakādhyarddhadhārā
sūcīkuśapatrāṭāmukhaśarārīmukhāntarmmukhatrikūrccakakuṭhārikā |
vrīhimukhārā | vetasapatrabaḍiśadantaśaṃkveṣaṇya iti ||
tatra maṇḍalāgramarddhamaṇḍalāgrakarapatrāṇi cchedane lekhane copadiśyante |
vṛddhipatranakhaśastramudrikotpa
lapatrakādhyarddhadhārāṇi bhedane cchedane
copayujyante | sūcīkuṭhārikāvrīhimukhārāvetama
sapatrāṇi vedhane | eṣaṇyeṣaṇe | anulāmāḥ
karīrāḥ śastravṛttāś ca | sūcī
baḍiśadantaśañjaś cāharaṇe |
kuśapatrāṭāmukhaśarārimukhāntarmmukhatrikurccakāni viśrāvaṇe | sūcī
sīvayna ity aṣṭavidhaḥ | śastrāṇāṃ karmmāṇyupayogo vyākhyātaḥ ||
teṣāṃ yathā yogaṃ grahaṇaṃ
ḍo |
karmmasveṣaśstragrahaṇasamāsaḥ |
vṛddhipatraṃ tu vṛttaphalasādhāraṇe bhāge gṛhṇīyāt | bhedanānyevaṃ
sarvvāṇi | vṛddhipatravadarddha maṇḍalāgraṃ kiṃciduttāna pāṇinā lekhane
bahuśo vacārya vṛttāgreṇa
visrāvaṇāni | viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ
rājamātrāṇāṃ vā trikūrccakena visrāvayet |
talapracchāditavṛttāgramaṅguṣṭha
pradeśinībhyāṃ vrīhimukhaṃ | kuṭhārikāṃ
vāmahastagṛhītapucchāndakṣiṇahastāṅguṣṭhāvaṣṭavdhayāmadhyamayāṅgulyānihanyāt
| tatra karapatrārāveta
saptrabaḍiśadantaśaṃkveṣaṇī
rmmūle pradeśinī prayuktaṃ |
mudrikāsadṛśannakhākāraśastramukhañ ca
turddha
dhanaṃ sūkṣmatorāvabaddhaṃ
mudrikāśastran teṣān
teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ ||
tatra nakhavarddha
naiṣaṇyāvaṣṭāṅgulyau sūcyo
vakṣyante | śeṣāṇi tu ṣaḍaṅgulāni
tāni sugrahāṇi sudhārāṇi surūpāṇi sulohāni sudhautāni
samāñcitamukhāni ceti śastrasaṃpat |
tatra dhārā bhedanānāṃ
māsurī |
lekhanānāmarddhama
mā
sūcī |
vedhyānām viśrāvaṇāñca kaiśikī | chedanānāmarddhakaiśikī | ||
baḍiśadantaśaṃku cānatāgre |
tīkṣṇakaṇṭakaprathamayava
patramukhīyavapatrā eṣaṇīgaṇḍūpadākāramukhī ceti
tatra vakraṃ| kuṇṭhaṃ khaṇḍa kharadhārāti
sthūlam atyalapam atidīrgham atihrasvam ity aṣṭau
śastradoṣāḥ | ato viparī
taguṇamādadyād anyatra
karapatrāt | tad dhi kharadhāram asthicchedanā
rthaṃ |
teṣān nimānī ślakṣṇasilikā dhārāsaṃpādanārthaṃ
śālmalīphalakañ ceti || 0 ||
yadā su
niścitaṃ
śastraṃ romavāhi susaṃsthitaṃ |
sugṛhītaṃ pramāṇena
tadā śastran nipātayet ||
anuśastrāṇi
tvakkṣārasphaṭikakācakuravindajalaukāgninakhapatrāṇi
śiṣūnāṃ
śastrabhīrūṇāmanu
śastrāṇi yojayet |
tvakksārādicaturvvarggaṃ bhedyec chedye ca
buddhimān ||
āhāryacchedyabhede ca
nakhaṃ śakyeṣu yojayet |
vidhiḥ pravakṣyate pa
ścād agni
kṣārajalaukasāṃ ||
ye syur mmukhagatā rogā
netravarmmagatāś ca ye |
gojīśephālikāśākapatrair vvisrāvayet
tu tāṃ ||
śastrāny etāni matimān
śuddhasaikṣāyasāni tu |
kārayet karaṇaprāptaḥ karmmāraḥ
karmmakovida iti || || 0 || ||
athāto yogyāsūtrīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
adhigatasarvvaśāstram api śiṣyaṃ yogyāṃ
kārayet | cchedyādīṣu snehā
di ca karmmapatham
upadiśyet | bahuśruto'py akṛtayogyaḥ karmmasvayogyo bhavati ||
tatra
puṣpaphalālāvutrapuṣervvārukaprabhṛtiṣu cchedyaviśeṣān
darśayet | utkarttanāpa
karttanāni copadiśyet |
dṛtibastiprasevakapūrṇṇeṣu
bhedyayogyāṃ | saromṇi carmmātane lekhyasya
mṛtapaśumahiṣāśvaśirāsūtpalanāleṣu vedhyasya |
ghuṇopahatakāṣṭha
bhra
veṇunalanāḍīśuṣkālābumukheṣveṣyasya
| panasabiṃbīphalamajjāmṛtapaśudanteṣvāhāryasya |
sūkṣmaghanavastrāntamṛducarmmāntayoḥ
sīvyasya | mṛduvadhramāṃsapesyu
tpalanāleṣu ca
karṇṇasandhibandhayogyāṃ |
pum
stamayapuruśāṅgapratyaṅgeṣu bandhanayogyāṃ |
ghaṭālāvumukheṣu vastivraṇavastipīḍanayogyāṃ |
netrapraṇidhānabastipīḍana
yor iti || 0 ||
evam ādiṣu medhāvī yogyā karmmaṇya śeṣataḥ |
yasya yasyeha sādharmmyan tatra
yogyāñ ca kārayet || ḍe ||
athāto viśikhānuprave
śanīyaṃ vyākhyāsyāmaḥ ||
adhigatatantreṇaupāsitatantrārthena dṛṣṭakarmmaṇā
kṛtayogyena śāstrārthaṃ nigadatā rājānujñātena vaidyena
viśikhā
caritavyā | nīcanakharomṇā ṣucinā
śucivastraparihitena cchatravatā
sopānatkenānuddhataveṣena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtā
nāṃ
sahāyavatā |
tato
dūtanimittaśakunamaṅgalānulomyenāturagṛhamāgamyopaviśyā turamabhipaśyet
spṛśet pṛcchec ca tribhir etair vvijñānopāyaiḥ | dīrghamāyuṣo'lpāyuśo veditavyā |
tatra dṛṣṭvā śarīropacayāpayauvaṇṇavaikṛticchāyāñ
cāturasya bhiṣagjānīyāt | spṛṣṭvā śītoṣṇādīn sparśaviśeṣā viparītā
viparītān jvaraśophādīn || pṛṣṭvā deśaṃ kālañ
cātisātmya
mātaṅkamutpatti vedanāsamucchrāyo
balābalamagniṃ vātamūtrapurīṣāṇāma pravṛttipravṛttīñ ceti
||
bha ||
mithyādṛṣṭyā vikārā hi
durākhyātāstathaiva ca |
tathā duṣparispṛṣṭāś ca mohayeyuś cikitsakaṃ ||
tasmāt parīkṣyaḥ satataṃbhiṣajāsiddhimicchatā | yuktito
vyādhayaḥ sarvve pramāṇair ddarśanādibhiḥ ||
evamabhisamīkṣya sādhyāṃ
sādhayedyāpyān yāpayedasādhyānnopakramet |
parisaṃvatsaroṣitānś ca vikārān prāyaśaḥ
parivarjjayet ||
tatra sādhyā api
ḍo
vyādhayaḥ prāyaśo duścikitsā bhavanti |
śrotriyanṛpatistrībālavṛddhabhīrudurbbalavaidyavidagdhavyādhigūhakadaridrakṛpaṇakrodhanānātmavatāt
||
bhavati cātra ||
strībhiḥ
ñ
sahām
syaṃ saṃvādaṃ parihāsañ ca varjjayet |
dattantābhirnnagṛhṇīyāda nnādanyadbhiṣadeti || ḍo ||
vedotpattiśiṣyadīkṣādānamadhyayanasya ca | prabhāṣaṇañ
cāgraharaṃ mṛtu
caryā tathaiva ca ||
yantraṃ śastrāvacārañ ca yogyā
sūtrīyameva ca | viśikhānupraveśañ ca
proktaṃ vai prathamo daśa || ḍo ||
athātaḥ kṣārapākavidhimadhyāyaṃ vyākhyāsyāmaḥ ||
anu
śastrebhyaḥ kṣāraḥ
pradhānatamo bhavati | cchedyabhedyalekhyakaraṇādviśeṣakriyāvacāraṇācca
|
tatra kṣaraṇāt kṣaṇanādvā kṣāraḥ |
nānauṣadhisamavāyāttridoṣaghnaḥ |
śuklatvā
t
saumyas tasya saumyasyāpi sato dadahanapacanadāraṇaśaktir aviruddhā | sa
khalv āgneyauṣadhibhūyiṣṭhāt kaṭukaḥ | uṣṇastīkṣṇaḥ pācano vilāyanaḥ |
śo
dhano ropaṇaḥ śoṣaṇaḥ
stambhanollekhana krimyāmakaphaviṣamedasām upahantā puṃstvasya cātisevitaḥ |
sa dvividhaḥ pratisāraṇīyaḥ | pānīyaś ca
tatra pratisāraṇīyaḥ |
kuṣṭhakiṭibhadardru
maṇḍalakilāsabhagandarārśo'rbbudaduṣṭavraṇanāḍīcarmakīlatilakālakanacchavyaṅgabāhyakrimiviṣādiṣu
copadiśyate || saptasu ca mukharogeṣūpajihvopaku
śadantavaidarbhamedajoṣṭhaprakopeṣu
trisṛṣu ca rohiṇīṣu eteṣvevānuśastrapātanamuktaṃ |
pānīyastu
gulmodarāgnisaṅgājīrṇṇānāhaśarkkarāśmaryabhyantarakrimivi
ṣārśaḥmū
sūcopayujyate ||
tasya vistaro'nyatra
arthetara cikīrṣuḥ śaradi śucirupavasan
praśastadeśajātamanupahataṃ madhyamavayasaṅ kāla muṣkakamadhivāsyāparedyuḥ
pā
tayitvā kāṇḍasaḥ prakalpya nivātadeśe citiṅ
kṛtvātilanālair ādīpayet | yathopaśānte'gnau
tadbhasma pṛthaggṛhṇīyāt | bhasmaśarkkarāś ca ||
athānenaiva kalpena
kuṭajapalāśāśvakarṇṇapāribhadrakabibhītakāragvadhatilvakārkkasnuhāpāmārgganaktamālavṛṣakadalīcitrakendra
ndu
?yavṛkṣāsphotāśvamārakasaptacchadāgnimanḥ || catasraḥ kośātakyaḥ
samūlaphalaśākhāpatrān dahettataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhirāloḍya
mūtraiś ca yathoktair mmahati kaṭāhe śanaiḥ śanair ddarvyāvaghaṭṭayan
vipacet sa yadā bhavatyaccho
raktastīkṣṇāḥ picchilaś ca
tamādāyeta raṃ saṃsṛjya punar api pāka
yādhiśrayet
tata eva cakṣārodaka kuḍavamadhyarddhaṅ kṛtvā panayet
tataḥ kaṭaśarkkarābhasmaśarkkarā ś ca |
ḍo kṣīre
pakaśaṃkhanābhīragnivarṇṇāḥ kṛtyāyase pātre tasmin
kṣā
rodake niṣicya | piṣṭvā
tathaiva ca
pratīvāyo yathā lābhaṃ
dantīcitrakalāṅgalīpūtīkapravālatāla
pattrī
viḍasauvarccikākanakakṣīrīhiṃguvacātiviṣāśuktīḥślakṣṇacūrṇṇāṅ kṛtvā
nidadhyāt |
satatamapramattaś ca
darvvyāvaghaṭayan vipacet | sa yathā nātisāndro nāti
dravaś ca
bhavati tathā prayateta | athainamāgatapākamavatāryānuguptamāyase
kumbhe nidadhyāt |
kṣīṇabale ca kṣārodakamāvapedbalakaraṇārthaṃ ||
bhavati ||
naivātitī
kṣṇo na mṛduḥ śuklaḥ ślakṣṇoti picchilaḥ |
aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ ||
atyauṣṇamatipaicchilyamatitaikṣṇyavisarppitā |
atyarthaṃ mārddavaṃ śaityamatyarthaṃ sāndrameva ca || hīnauṣadhyavipakvatvaṃ kṣāra doṣa
nava smṛtāḥ ||
tatra kṣārasādhyavyādhiṃvyādhitam upaveśya
nivātā saṃbādhe deśe
agropaharaṇīyoktopasaṃbhārasaṃbhṛtatanoḥ | anyatamama
vaghṛṣyāvalikhya pracchayitvā vā śalākayā kṣāraṃ
pratisārya vākchatamātram upaikṣeta ||
tasminnipatite vyādhau kṛṣṇatā dagdhalakṣaṇaṃ |
tatrāvarggaḥ samanaḥ
sarppirmmadhusa
māyutaḥ ||
atha cet sthiramūlatvāt kṣāradagdhan na dīryate |
idamālepanan tatra śīghraṃ samavacārayet ||
amlakāñjikabījānāṃ tilāṃ madhukameva ca |
prapiṣya samabhāgā
ni tenaivamanulepayet ||
tilakalkaḥ samadhuko ghṛtākto vraṇalepaṇaḥ |
rasenāmlena tīkṣṇena vīryoṣṇena tathaiva ca ||
āgneyaināgni sadṛśaḥ kathaṃ
kṣāraḥ praśāmya
ti |
evañ cenmanyase vatsa procyamānaṃ śṛṇuṣva me ||
amlavarjyā
rasāṃ kṣāre sarvvāneva
vibhāvayet |
kaṭukas tatra bhūyiṣṭho lavaṇonurasas tathā |
amlena ma
saha saṃyu
ktaḥ sutīkṣṇolavaṇo rasaḥ |
mādhūryamāśu vrajati tīkṣṇabhāvañ ca muñcati ||
mādhūryayogānna dahedagniragnir ivāplutaḥ ||
tatra samyagdagdhe vikāropasamo
lāghavamanāśrāvaś ca || hīnetodadakaṇḍūjāḍyādi vyādhivṛddhiś ca |
ḍo atidagdhe dāhapākaśrāmāṅgamarddaklamāḥ
pipāsāmaraṇañ ceti |
kṣāradagdhavraṇañ ca yathādoṣaṃ yathāvyādhiñ copakrameta
||
atha kṣārakṛtyā bhavanti || durbbala
ḍebālasthavirabhīrusarvvāṅgaśūnodarīgarbhbhiṇīṛtumatīpravṛddhajvarīpramehīrūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībā
uddhṛtodvṛttaphalayonayaś ca
tathā marmmasirā
snāyusandhitaruṇāsthisevanīgalanābhinakhāntarasephaḥśrotaḥsvalpamāṃsa
pradeśeṣvakṣṇoś ca na dadyādanyatra varmmarogāt ||
tatra kṣārasādhyeṣv api vyādhiṣu
sūna
gātramasthiśūlinamannadveṣiṇaṃ
hṛdayasandhipīḍopadrutañ ca kṣāro na sādhayati
||
bha ||
viṣāgniśastrāśanimṛtyutulpaḥ kṣāro
bhavatyalpamatiprayuktaḥ |
satvapramattena sadāprayukto rogānnihanyādacireṇa
ghorānniti || ḍo e ||
||
athāto 'gnikarmmavidhim vyākhyāsyāmaḥ ||
kṣārādagnirggarīyān kriyāsu vyākhyātās taddagdhānāṃ rogāṇāmapunarbhavāt | svedaśastratakṣārairaśakyānāntat sādhanāc
ca ||
athaimāni dahanopakaraṇāni bhavanti |
pippalyajāsakṛdgodantaśaraśalākājaṃbboṣṭhetaralā
ha
kṣaudraguḍasnehādīni | tatra
pippalyajāśakṛdgo
dantaśaraśalākāstvaggatānāṃ | jaṃbboṣṭhetaralāhā mānsagatānāṃ |
kṣaudraguḍasnehāḥ sirāsnāyu
sandhyasthigatānāṃ |
tatrāgnikarmma sarvvarttuṣu kuryād
anyatra śaradgrīṣmābhyāṃ | tatrāpyātyayike 'gnisādhye vyādhau
tatpratyanīkaṃ vidhiṃ kṛtvā
sarvvavyādhiṣvṛtuṣu ca picchi
lamannaṃ
bhuktavataḥ |
tatra dvividhamagnidagdhamāhureke | tvagdagdhaṃ
mānsadagdhañ ca | iha tu sirāsnāyuṣusandhyasthiṣv
api na pratiṣiddho 'gniḥ ||
tatra śabdaprādurbhāvo durggandhatā
tvaksaṃkocaś ca tvagdagdhe |
kapotavarṇṇatālpaśvayathuvedanatā
śuṣkasaṃkukuñcicitavraṇatā ca māṃma
sadagdhe |
kṛṣṇonnatavraṇatā srāvama
sannirodhaś ca
mi
sirāsnāyudagdhe rūkṣatāruṇatā
karkkaśasthiravraṇatā ca
sandhyasthidagdhe ||
tatra śirorogādhimanthayorlalāṭaśaṃkhadeśeṣu dahed
vartmmarogeṣvārddranaktakapraticchannān dṛṣṭiṃ kṛtvā
vartmmaromakūpāṃ |
tvadyāṃsasirāsnāyusandhya
sthigatamugrarujaṃje
vāyuṃvāyau | duṣṭavraṇamucchritakaṭhinamāṃ
sagranthyarbbudāpacīgalagaṇugṛddhrasīmasakagulmodarabhagandarārśaḥsandhiślīpadacarmmakīlatilakālakasi
thaṃrāccheda
nāḍīśoṇitātipravṛttiṣu cāgnikarmma kuryāt |
tatra valayabindurekhāpratisāraṇañ ceti |
dahanaviśeṣāḥ ||
bha ||
rogasya saṃsthānamavekṣya dhīmān
narasya marmmāṇi balābalañ ca |
vyādhin tatharttuñ ca samīkṣya sa
myak tato vyavasyed bhiṣagagnikarmma ||
tatra samyagdagdheṣu madhusarppirabhyaṅgoḥ ||
athemāni pariha
ret pittaprakṛtimantaḥśoṇitaṃ
| bhinnakoṣṭhamanuddhṛtaśalyaṃ
bālavṛddhabhīrudurbbalamanekavyādhipīḍitamasvedyāṃś ca ||
ata ūrddhvamitarathādagdhaṃ vakṣyāmaḥ || tatra snigdhaṁ
rūkṣañ cāśritya dravyamagnirddahati | atisantapto hi
snehaḥ sūkṣmamārggānusāritvāttvagādīnanupraviśyāśu
dahati | tasmāt snehadagdhedhikā rujā bhavati ||
tatra pluṣṭaṃ durddagdhaṃ samyagdagdhamati
dagdhamiti caturvvidhamagnidagdhaṃ bhavati | tatra yadvivarṇṇaṃ uṣyate
'timātrantat pluṣṭaṃ | yatrotpatti
sphoṭanāstīvradāhadoṣavedanā cirāccopaśāmyati
tadduruddagdhaḥ | samyak
dagdhamanavagāḍhaṃ pakvatālavarṇṇaṃ
susaṃsthita
pūrvvalakṣaṇasaṃyuktañ ca | atidagdhe tu māṃsāvalaṃbanaṃ gātraviśleṣaḥ
sandhi vaiguṇyaṃ sirāsnāyusandhyasthivyāpādanaṃ jvara
dāhapipāsāmūrcchā copadravā bhavanti || sakrimiś cet | vraṇaś
cāsya cireṇopaharotyuparūḍhaś ca vivarṇṇo bhavati |
tadetaccaturvvidhamagnidagdhalakṣaṇamānupūrvvoktaṃpū
rvvakarmmaprasādhakaṃpradhānaṃ bhavati ||
bha ||
agninā kopitaṃ pittaṃ bhṛśañ jantoḥ pradhāvati |
tatastenaiva vegena raktañ cāpyupadīryate ||
tulyavīrye 'pyubhe hyete rasato dravyatas
tathā |
tenāsya vedanātīvrā prakṛtyā ca vidahyate ||
sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca bādhate |
dagdhasyopaśamārthāya
cikitsā saṃpravakṣyate ||
pluṣṭasyāgnipratapanaṃ
kāryamuṣṇan tathauṣadhaṃ |
śarīre svinnabhūyiṣṭhe svinnaṃ
bhavati śoṇitaṃ ||
prakṛtyā hyudakaṃ śītaṃ skandayatyathaśoṇi
thaṃ etaṃ |
tasmāt sukhayati hyuṣṇan natu śītaṃ kathañcana ||
śītāmuṣṇāñ ca durddagdhe kriyāṃ kuryāt tataḥ
punaḥ |
ghṛtālepanasekāṃstu śītānevāsya kārayet ||
samyagdagdhe tu
kākṣīrīplakṣacandanagairikaiḥ |
sāmṛtaiḥ sarppiṣāyuktai rālepaṅ kārayed bhiṣak ||
grāmyānūpaiḥ sajalajaiḥ piṣṭair mmāṃsaiś ca lepayet |
pittavidradhivaccainaṃ praśāṃ
tyoṣmānamācaret ||
atidagdhe tu śīrṇṇāni māṃsānyuddhṛtya śītalāṃ |
kriyāṃ kuryāccūrṇṇakāle
śālitaṇḍulakaṇḍanaiḥ ||
tindukyā
tvakkaṣāyair vvā mṛdubhṛṣṭhair upācare
t |
vraṇaṃ guḍūcīpatrair vvā chādayed athacoḍakaiḥ ||
kriyāṅ kuryāc ca nikhilāṃ bhiṣak pittavisarppavat ||
athedānīṃ dhūmopahatavidhānaṃ vakṣyāmaḥ |
śvasityādhmāti cātyarthaṃ kāsatekṣavate
bhṛśaṃ |
cakṣuṣaḥ paridāhaś ca rāgaś caivopajāyate ||
samadhūkanniśvasiti ghreyamanyanna vetti ca |
tathaiva ca rasān sarvvān smṛtiś cāsyopahanyate ||
tṛṣṇādā
hajvarayutaḥ
sīdatyarthañ ca mūrcchati |
dhūmopahata ityeṣa śṛṇu tasya cikitsitaṃ ||
sarppirikṣuraso drākṣā payo vā
śarkkarāṃbu vā |
madhurāmlān rasāś cā
pi vamanārthāya dāpayet
||
vamataḥ śudhyate koṣṭhadhūma gandhaś ca naśyati |
anena vidhinā tasya kāsaś cāsau praṇasyataḥ ||
ādhmānacājvaraś
caiva tṛṣṇā dā
has tathaiva ca |
madhurair llavaṇāmlaiś ca
kaṭukaiḥ kavaḍagrahaiḥ ||
vāntasya kaṇṭhaśuddhiḥ syāddhūmagandhaś ca naśyati |
samyaggṛhṇātī viṣayān manaś cātra prasīdati ||
śirovirecanaṃ cāsmai dadyādyogena
śāstravit |
tenāsya śudhyate
dṛṣṭiḥ śiraś caivāsya dehinaḥ ||
avidāhi laghu snigdhamāhārañ cāsya
kalpayet |
uṣṇavā
tātapair ddagdhe śītaḥ kāryo vidhiḥ sadā ||
śītavarṣānilahate uṣṇa snigdhaś ca śasyate |
tathātitejasā dagdhe siddhirnnaikāntikī bhave
diti || ḍodvi || 0 ||
athāto jalāyuṣkādhyāyaṃ vyākhyāsyāmaḥ ||
nṛpāḍhyasukumārabālasthavirabhīrunārīṇāmanugrahārthaṃ
paramasukumāroyaṃ
thaṃ
śoṇitāvasenopāyo 'bhihito jalaukasaḥ ||
tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ
śṛṅgajalaukālābubhir avasecayet | sarvvāṇi sarvvair
vvā vi
dviśeṣastu
visrāvyaṃ ||
bha ||
snigdhaṃ ślakṣṇaṃ sumadhuraṃ gavāṃ śṛṅgaṃ
prakīrttitaṃ |
tasmādvātopasṛṣṭe tu hitan
tadavasecane ||
arddhacandrākṛtimahattanuma
saptāṅgulāyataṃ |
pracchite dāpayet pūrvvamāsye nacūṣayedbalī ||
śītādhivāsā madhurā jalaukā vārisaṃbhavā |
tasmāt pittopasṛṣṭe tu hitā stā avasecane ||
kaṭurūkṣañ ca tīkṣṇa
ñ ca alābu parikīrttitaṃ
|
tasmācchleṣmopasṛṣṭe tu hitan
tadavasecane ||
tatra pracchite tanubastipaṭalāvanaddhena śrṅgeṇa
śoṇitamavasecayet | ācūṣaṇādntarddīptenālāvu
nā |
jalamāsāmāyur ityato jalāyukāḥ ||
ḍokānivāso jalamāsāmoka ityato jalaukasaḥ ||
tā dvādaśa | saviṣāḥ ṣaṭ | tāvantya eva nirvviṣāḥ |
kṛṣṇā karbburā alagarddā
indrāyudhā sāmudrikā govandanā
ceti | tāsvañjanavarṇṇā
pṛthuśirṣā kṛṣṇānāma |
carmmimatsyavadāyatā cchinnonnatakukṣiḥ
karbburā nāma | romaṣā mahāpārśvākṛṣṇamu
khā alagarddānāma | indrāyudhavadūrddhvarājī citrā indrāyudhā
nāma | īṣadasitapītikā
vicitrapuṣpākṛticitā sāmudrikānāma |
govṛṣaṇavadadhobhāge dvi
dhābhūtākṛtiraṇumukhī gocandanānāma | tābhir ddaṣṭe daṃśeś ca
yathuratimātraṃ kaṇḍūmūrcchā
jvaro dāhaś charddiriti liṅgāni bhavanti || tatra mahāgadaḥ |
pānālepanādi
ṣūpayojyāḥ | indrāyudhādaṣṭamasādhyam ityetāḥ
saviṣāḥ sa
cikitsitā vyākhyātāḥ ||
atha nirvviṣāḥ | kapilā
piṅgalā śaṅkumukhī mūṣikā
puṇḍarīkamukhī
sāvarikā ceti | tatra
manaḥśilārañjitābhyāmiva pārśvābhyāṃ pṛṣṭhe
snigdhamudgavarṇṇā kapilānāma ||
kiñcidrktāvṛttakāyāpiṅgalyāśugāpiṅgalānāma | yakṛdvarṇṇā śīghrapāyinī dīrghamukhī śaṅkumukhīnāma|
mūṣikākṛtivarṇṇāniṣṭagandhā
mūṣikānāma mudgavarṇṇā
puṇḍarīkatulyavaktrā puṇḍarīkānāma
padmapatravarṇṇāṣṭādaśāṅgulapramāṇā sāvarikānāma | sā paśvarthe tvavi
ṣāthaṃ vyākhyātāḥ ||
tāsāṃ yavanapāṇḍyasahyapotanādīni kṣetrāṇi bhavanti
| tāsāṃ mahāśarīrā balavatyaḥ | śīghrapāyinyo mahāśanā nirvviṣāś ca viśeṣeṇa
bhavanti | tatra
tri
saviṣakīṭadardduramūtrapurīṣakothajātāḥ kaluṣeṣvaṃbhaḥsu ca saviṣāḥ |
padmotpalakumudasaugandhikaśevālakothajātā vimale 'mbhaḥsu ca nirvviṣāḥ ||
bha ||
kṣetreṣu vicarantyetāḥ salilāḍhyasugandhiṣu |
na ca saṅkīrṇṇacā
riṇyo na ca paṃkeśayāḥ smṛtāḥ ||
tāsāṃ grahaṇamārdracarmmaṇā nyair vvā prayogair ggṛhītvā
|
athaitā nave
mahati ghaṭe
sarastaḍākodakapaṅkānāvāpya nidadhyāt | bhaktyārthañ
cāsām upaharet | śevālaṃ vallūraṃ modakānś ca
kandānś cūrṇīkṛtya | śayyārthe tṛṇamodakāni patrāṇi
tryahāttryahāccāsāṃjala bhaktan dadyāt |
saptarātrāt saptarātrāṅ ghaṭaāmanyaṃ
saṅkrāmayet ||
bhavati cātra ślokaḥ |
sthūlamadhyā parikliṣṭā tanvyaś cā kṣetrajāś ca yāḥ |
agrāhiṇyo 'lpapāyinyaḥ savi
ṣāś ca na
poṣayet ||
atha jalaukāvasekasādhyaṃ vyādhiṃ vyādhitamupaveśya
saṃveśya vā virūkṣya tamavakāśaṃ mṛdgomayacūrṇṇair yadyat sarujā syād atha
jalaukasaḥ sarṣa
parajanīpradigdhagātryaḥ
salilasarakamadhya sañcāriṇī vigatamalāḥ
kṛtvā | rogaṅ grāhayet | atha na gṛhṇatyāḥ
kṣīrabinduṃ śoṇitabinduṃ vā nidadyāt | śastra
padāni vā kurvvīta | athaivam api na gṛhṇīyāt | anyāṅ grāhayed
yadā niviśateśvakhuravadānanaṅ kṛtvonnāmya ca kandhaṃ evañ jānīyāt gṛhṇātīti |
athaināmārddraplātā
vacchannaṅ kṛtvā dhārayet ||
atha daṃśe todakaṇḍūprādurbhāvā
jānīyācchuddhamādadātīti tāmapanayet | atha
śoṇitagandhena na muñcet | mukhamasyāḥ
saindhavacūrṇenā
vakirat |
athaināṃ śāli
taṇḍulakāṇḍanapraliptāntailalavaṇonbhyaktamukhīṃ
vāmahastāgṛhīta pucchān dakṣiṇahastāṃgulībhyāṃ śanaiḥ śanair
anulomamārjjayannāmukhādvāma
ca skandhameva
pāṭhaḥ
yedyāvat
samyagvānteti | samyagvāntā salilasarakenyastā bhoktukāmā
ma
satī cared yā sīdatī na ceṣṭate | sā durvvāntāṃ
punaḥ samyagvāmayet | durvāntāyāstu indrapado nāma vyā
dhirasādhyo
bhavati || aprahṛṣṭaśiraḥ pātyakāyenodveṣṭate sakṛt | yā
coṣṇaṃ kurute toyantasyāmindrapadaḥ smṛtaḥ || athaināṃ
pūrvvavat sannidadhyāt |
śoṇi
thaṃtasya ca yogāyogamavekṣya
jalaukāmukhaṃ madhunāvaghaṭṭayet| badhnīta vā
kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi ||
bha ||
pītamātre jalaukābhirghṛ
hvatena pariṣecayet |
śoṇitasthāpanīyaiś ca śoṇitaṃ pariṣecayet
kṣetrāṇi grahaṇañ cāpi poṣaṇaṃ sāvacāraṇam |
jānīyādyojalaukānāṃ sa rājñaḥ karttumarh
ti
|| ḍotri ||
athātaḥ śoṇitavarṇṇanīyaṃ vyākhyāsyāmaḥ ||
pāñcabhautikasya caturvvidhasyāhārasya
ṣaḍrasopetasya dvividhavīryasyāṣṭavidhavīryasya vā
anekaguṇopayuktasyāhārasya samyakpariṇatasya yastejoguṇabhūtaḥ
sāraḥ paramaśūkṣmaḥ sa rasa ityucyate | tasya hṛdayaṃ sthānaṃ |
ma
sa hṛdayāccaturviṃśatirddhamanīranupraviśyo
rddhvagā daśa daśa
cādhogāminyaś catasras tiryaggāḥ kṛtsnaṃ
śarīramaharahastarpayati jīvayati yāpayati varddhayati cādṛṣṭahaitukena
karmmaṇā | tasya śarīramanusarato
numānāṅgatirupalakṣayitavyā
kṣayavṛddhihetukī | tasmin
sarvvaśarīrāvayavadoṣadhātumalāsayānusāriṇi rase
jijñāsā | kimayaṃ saumyastejasa i
ti | sa khalu dravādanusāraṇe
snehanajīvanatarppaṇadhā
raṇādibhir vviśeṣaiḥ saumya ityavagamyate |
sa khalvāpyo raso yakṛtplīhānau prāpya rāgam upai
ti ||
bha ||
rañjitāstejasā tvāppaḥ śarīrasthena
dehināṃ |
avyāpannāḥ prasannena
raktamityeva tadviduḥ ||
rasādeva striyā raktamṛtu
saṃjñaṃpravarttate |
dvādaśādvarddhate varśādyāti pañcāśataḥ kṣayaṃ ||
ārttavaṃ śoṇitaṃ tvāgneyamāhuḥ | agnīṣomīyatvād
garbhbhasya
pāñcabhautikatvamapare jīvaṃ raktamāhurā
cāryāḥ ||
bha ||
viśratā dravatā rāgaḥ spandanan tanutā tathā |
pṛthivyādi guṇāstvete dṛśyante śoṇite yataḥ ||
rasādraktaṃ tato māṃsaṃ māṃsātmedaḥ pravarttate | pañcaśatrāni |
medaso 'sthi tato majjā majjācchukran tataḥ prajāḥ ||
tatraiṣān dhātūnāmannapānarasaḥ
prīṇayitā bhavati ||
bha ||
rasajaṃ puruṣaṃ vidyādrasaṃ rakte
ta
kṣeta yatnataḥ |
annapānaprayogena
āhāreṇa suyantritaḥ ||
tatra rasa gato dhātur aharahargga
thaṃcchatīti rasaḥ |
sa trīṇi kalāsahasrāṇi |
pañcadaśakalā ś ca tā ekaikasmin dhātāvavatiṣṭhante | evaṃ māsena
rasaḥ śukrībhavati strīṇāñ cārttava
hṛmiti ||
bha ||
bhavati cātra |
aṣṭādaśasahasrāṇi saṃkhyā hyasmin samuccaye |
kalānānnavatiś cāpi
svatantraparatantrataḥ ||
rase gativiśeṣoyaṃ mandāgneravamānikaḥ |
anayaivoditāgneś ca vijñeyaḥ
kālasaṃkhyayā ||
sa śabdārccijalasantānavadanunā
viśeṣeṇānusaratyevaṃ śarīraṃ kevalaṃ
vyājīkeraṇyastvauṣadhayaḥ svagu
ṇabalotkarṣādvirecanavadupayuktāḥ śukraṃ virecayanti |
yathāhi puṣpamukulastho gandho na śakyaṃihāstīti vaktuṃ
| naiva nāstīti | atha cābhti śatāṃ bhāvānāmutpatti riti kṛtvā kevalaṃ tu
saukṣmyānnābhivyajyate | sa eva vivṛtakesare puṣpe
kālāntareṇābhivyakto bhavati | evaṃ bālānāmapi
vayaḥpariṇāmācchukraprādurbhbhāvo bhavati ||
romarājyā
rttavādiś ca viśeṣau nārīṇāṃ |
sa evānnaraso 'bhivṛddhānāṃ
paripakvaśarīratvādaprīṇano bhavati |
ta ete śarīradhāraṇāddhātava ityucyante ||
teṣāṃ kṣayavṛddhī śo
ṇitanimitte tam
smāttadadhikṛtya vakṣyāmaḥ
|| tatra saphenilamaruṇaṅ kṛṣṇaṃ parūṣaṃ tanu śīghragamaskandi ca vāta
duṣṭaṃ | nīlaṃ pītaṃ haritaṃ śyāvaṃ viśramaniṣṭaṃ pi
pīlikāmakṣikāṇāñ ca pittena | gairikodakaprakāśaṃ snigdhaṃ śītaṃ
bahalaṃ picchilaṃ viśrāvi māṃsapeśīsamaprabhañ ca śleṣmaṇā |
sarvvalakṣaṇasaṃyuktaṃ sanni
pātena |
pittavadraktenātikṛṣṇaś ca | dvidoṣaliṃga saṃsṛṣṭaṃ dvidoṣaṃ |
indragopakaprakāśamasaṃhatamavivarṇṇañ ca
prakṛtisthaṃiti jānīyāt ||
viśrāvyāna
nyatra vakṣyāmaḥ |
athāviśrāvyāḥ | sarvvāṅgaśophaḥ kṣīṇasya vā cāmlabhojananimittaḥ
pāṇdurogyarśasyudariśoṣigarbhbhiṇīnāñ ca śvayathavaḥ
||
tatra ṛjvasaṅkīrṇṇaṃ
sūkṣmaṃ samamanavagāḍhamanuttānamāśu
śastrañ ca pātayet |
hṛdayabastigudanābhikakṣavaṃkṣaṇākṣikūṭapāṇipādatalāś
ca varjjayet |
pūyagarbhbhāṃ punar
yathoktairevopacaret |
tatra durvviddhe śīta
vātayorasvinne bhukte ca
skannatvācchoṇitanna śravati | alpaṃ vā śravati ||
bhavati cātra ||
vātavimūtrasaṅgeṣu
madamūrcchāśrameṣu ca |
nidrābhibhūte śīte vā
nṝṇān nāsṛve
thaṃditi ||
tadduṣṭa śoṇitamanirhriyamāṇaṃ vyādhivṛddhiṅkaroti |
a
tyuṣṇātisvinnātividdheṣvajñasrāvitamatipravarttate | tadatipravṛttaṃ
śiro 'bhitāpamāndhyatimira
bhraprādurbhbhāvan
dhātukṣayākṣepakaṃ pakṣāghātamekāṅgavikāraṃ hikkāṃ kāsaṃ śvāsaṃ
pāṇḍurogaṃ maraṇaṃ vāśukaroti |
tan nātiśīte nātyuṣṇe nātitāpite
yavāgūs pratipīta
sya śoṇitaṃ mokṣayed
bhiṣak ||
samyag gatvā yadā raktaṃ
m
svayam evāvatiṣṭhate |
śuddham evaṃ vijānīyāt samyag visrāvitañ ca tat ||
lāghavaṃ vedanāśāntirvyādhivegaparikṣa
yaḥ |
samyag visrāvite liṅgaṃ prasādo
manasas tathā ||
tvagdoṣāgranthayaḥ śophā rogāḥ
śoṇitajāś ca ye |
raktamokṣaṇaśīlānān na bhavanti kadācana ||
atha khalvapravarttamāne |
elāśītaśivaḥkuṣṭhatagarapāṭhābhadradāruviḍaṃgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair
yathālābhaṃ tribhiś caturbhbhiḥ
samastair vvā lavaṇapragāḍhair
vvraṇamukhamavagharṣayed evaṃ sādhu bhavati ||
athātipravṛtte
lodhramadhukapriyaṅgupattāṅgagairikarasāñjanaśaṅkhaśuktiyavamāṣagodhūmasarjjara
sacūrṇṇaira nārdrair vvraṇamukhamavacūrṇyāṅgulyagreṇāvapīḍayet |
śālasarjjārjjunārimedagranthidhacadhanvanatvagbhir
vvā cūrṇṇīkṛtābhiḥ kṣaumeṇa va dhyāsitena samudraphene
na
lākṣācūrṇṇair vvā yathoktair bbandhanadravyair ggāḍhaṃ badhnīyāt |
vyadhānantaraṃ punar vvyadhayet | śītāccchādanabhojanāgāra pariṣekaiḥ |
śītairālepaiḥpradehair vvā pacared agninā vā da
hedyathoktaṅ
kākolyādikvāthaṃ vā śarkkarāmadhumadhuraṃ pāyayet
eṇahariṇorabhramahiṣaśaśavarāhāṇāṃ vā rudhiraṃ
kṣīrayūṣaṃ rasaiś cāśnīyāt |
upadravāṃś ca yatho
ktānupacaret ||
bha ||
dhātukṣayāt srute rakte mandaḥ
saṃjāyatenalaḥ |
pavanaś ca paraṃ kopaṃ yāti tasmāt prayatnataḥ ||
tan nātiśītair llaghubhiḥ snigdhaiḥ śoṇitevarddhanaiḥ
|
īṣadamlair anamlair vvā bhojanaiḥ
samupācaret ||
caturvvidhaṃ yad etad dhi
rudhiram
sya nivāraṇaṃ |
sandhāna skandanañ caiva pācanaṃ dahanaṃ tathā ||
vraṇaṁ kaṣāyaḥ sandhatte raktaṃ skandayate himaṃ |
tathā saṃ
pācayed bhasma dāhaḥ saṃkocayet
sirāṃ ||
askandamāne rudhire sa
ndhānāni
prayojayet |
sandhānair bhraśyamāne tu pācanaiḥ samupācaret |
kalpair ebhis tribhir vvaidyaḥ
praya
thaṃteta yathāvidhiḥ ||
asiddhimatsu caiteṣu dāhaḥ parama iṣyate |
saśeṣadoṣe rudhire na vyādhir ativarttate ||
saśeṣaṃ sthāpayet tasmān na ca kuryād atikriyāṃ |
dehasya
ñ rudhiraṃ mūlaṃ
rudhireṇaiva dhāryate ||
tasmād rakṣeddhi rudhiraṃ rudhirañ jīva ucyate |
śrutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile ||
śophaṃ satodaṃ koṣṇena sarppiṣā pa
riṣecayed
iti || ḍohva ||
athāto doṣadhātumalakṣayavṛddhiṃ vyākhyāsyāmaḥ ||
doṣadhātumalamūlaṃ hi śarīraṃ | tasmāt
phalalakṣaṇam eteṣām
upadhārayasva
|
tatraspandam
odvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ | pañcadhā pravibhaktaḥ śarīran
tantrayti |
rāgaḥpaktisteja ūṣmakṛtpittaṃ |
sandhisaṃśleṣaṇasnehanaropaṇabṛṃhaṇaḥ
śleṣmā |
rasaḥ prīṇayati | raktaṃ jīvayati | māṃsaṃ lepayati |
medaḥ snehayati | asthi dhārayati |
majjā pūraya
ti | bījārthaharṣakṛcchukraṃ kledayati |
bastipūraṇakṛt mūtraṃ |
prāṇavāyvagnidhāraṇāvaṣṭaṃbha kṛt purīṣaṃ | svedaḥ kledayati ||
garbbhalakṣaṇam ārttavaṃ | stanyaṃ
stanāpīnajanana jīvana
miti |
tatra vidhivat parirakṣaṇaṃ kurvvīta ||
ataḥ sarvveṣāṃ kṣayalakṣaṇaṃ vyākhyāsyāmaḥ || tatra
vātakṣaye mandaceṣṭatā | alpavāktvam alpapraharṣo mūḍhasaṃjñatā ca |
pittakṣa
ye mandoṣmāgnitā niṣprabhatāca |
śleṣmakṣaye rūkṣatāntarddāhaāmāsayetarāsayaśūnyatā śirasaś ca ||
tatra svayonivarddhanānyeva pratīkāraḥ ||
rasakṣaye hṛda
yapīḍākampaḥ śoṣaḥ śūnyātātṛṣṇā
ca | śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyañ ca |
māṃsakṣaye sphiggaṇḍoṣṭhopasthoruvakṣaḥkakṣaśuṣkatā
dhamanīnāñ ca śaithilyaṃ | medaḥkṣaye plīhābhivṛddhiḥ
sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca |
asthikṣaye asthiśūlo dantanakhabhaṅgo raukṣyañ ca |
majjakṣaye 'lpaśukratā parvvabhedo
'sthinodaḥśūnyatā | śukrakṣaye meḍhravṛṣaṇavedanāśaktir
mmaithune cirād vā prasekaḥ praseke
cālpaśukraraktadarśanaṃ |
purīṣakṣaye hṛdayapārśvapīḍā
saśabdasya
ca vāyor ūrddhvagamanaṅ kukṣau saṃcaraṇañ ca |
mūtrakṣaye bastitodolpamūtratā ca || atrāpi
svayonivarddhanadravyopayogaḥ || svedakṣaye stabdharomakūpatā
sparśavaiguṇya
thaṃ
drañ ca | tatrābhyaṅga
svedopayogaś ca |
ārttavakṣaye yathocitakālādarśanam alpatā
vā yonivedanā ca | tatra saṃśodhanam āgneyānāñ ca
dravyānām upayogaḥ ||
stanyakṣaye
stanayor mlānatā stanyāsaṃbhavaś ca | tatra
śleṣmavarddhanadravyopayogaḥ || garbhbhakṣaye garbhbhāspandanam
anunnatakukṣitā ca | tatra prāptabastikālāyāḥ kṣī
rabastiprayogo
medhyānnaprayogaś ca ||
ata ūrddhvam atipravṛddhānāṃ doṣadhātūnāṃ lakṣaṇam
upadekṣyāmaḥ | tatra vātavṛddhau kārśyaṃ | kārṣṇyaṃ
gātrasphuraṇatā uṣṇakāmatā
nidrānāśo 'lpabalatvaṃ gāḍhavarccaskatā ca ||
pittavṛddhau pītāvabhāsatā santāpaḥ śītakāmitvamalpanidratā mūrcchā
balahāniḥ pītaviṇmūtratvañ ca || śleṣmavṛddhau śauklyaṃ śaityaṃ
sthairyaṃ gauravam agnisādas tandrā nidrā sandhyati śliṣtatā ca ||
raso 'tipravṛddho hṛdaye kledaṃ prasekaṃ cāpādayati |
raktaṃ raktāṅgākṣitāṃ || māṃsaṃ sphiggaṇḍoṣṭhopasthorubāhujaṃghā
su vṛddhiṅ gurugātratāṃ ca || medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ
kāsaśvāsaudaurgandhyaṃ ca |
as