Setubandha

Vertical Tabs

Reader
<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0" version="5.0" n="">
  <teiHeader xml:lang="en">
    <fileDesc>
      <titleStmt>
        <title type="main">Rāvaṇavaho (Setubandha)</title>
	<title type="sub">A SARIT edition</title>
        <author>Pravarasena</author>
	<funder>The Leverhulme Trust</funder>
	<principal>Michael Willis</principal>
        <respStmt>
          <persName key="name person eb">Eszter Berki</persName>
          <resp>Creation of machine-readable text up to verse 4.10</resp>
        </respStmt>
        <respStmt>
          <persName key="name person db">Dániel Balogh</persName>
          <resp>Creation of machine-readable from verse 4.11, proofreading, markup</resp>
        </respStmt>
      </titleStmt>

      <publicationStmt>
        <authority>SARIT: Search and Retrieval of Indic Texts</authority>
        <availability status="restricted">
          <p>Copyright Notice</p>
          <p>Copyright (C) <persName>Eszter Berki</persName>, <persName>Dániel Balogh</persName>,
            and <orgName>SARIT</orgName>. </p>
          <p>
            <ref target="http://creativecommons.org/licenses/by-sa/3.0/" type="licence">Distributed
              by <ref target="http://sarit.indology.info" type="url">SARIT</ref> under a Creative
              Commons Attribution-ShareAlike 3.0 Unported License. </ref>
          </p>
          <p>Under this licence, you are free <list>
              <item>to Share — to copy, distribute and transmit the work</item>
              <item>to Remix — to adapt the work </item>
            </list></p>
          <p>Under the following conditions:</p>
          <p>
            <list>
              <item>Attribution — You must attribute the work in the manner specified by the author
                or licensor (but not in any way that suggests that they endorse you or your use of
                the work).</item>
              <item>Share Alike — If you alter, transform, or build upon this work, you may
                distribute the resulting work only under the same or similar license to this
                one.</item>
            </list>
          </p>
          <p>More information and fuller details of this license are given on the Creative Commons
            website.</p>
          <p>SARIT assumes no responsibility for unauthorised use that infringes the rights of any
            copyright owners, known or unknown.</p>
        </availability>
        <date>2013</date>
	<idno>2013-09-25</idno>
      </publicationStmt>

      <notesStmt>
        <note>The <title>Setubandha</title> by <persName>Pravarasena</persName> transcribed by
            <persName>Eszter Berki</persName> and <persName>Dániel Balogh</persName> from the
            <date>1880</date> edition of <persName>Siegfried Goldschmidt</persName>.</note>
      </notesStmt>

      <sourceDesc>
        <bibl>
          <title>Râvaṇavaha oder Setubandha</title>
          <editor>Siegfried Goldschmidt</editor>
          <publisher>Karl J. Trübner / Trübner &amp; Co.</publisher>
          <pubPlace>Strassburg / London</pubPlace>
          <date>1880</date>
          <note>Digital copy available via <ptr target="http://openlibrary.org/books/OL13505410M/"/></note>
        </bibl>
      </sourceDesc>
    </fileDesc>

    <encodingDesc>
      <editorialDecl>
        <p>The published edition from which this e-text was transcribed is printed in the Devanāgarī
          script. The electronic text below is in a lossless transliteration using the Latin
          alphabet. The transliteration scheme used is the IAST 
	  (<ref target="http://en.wikipedia.org/wiki/International_Alphabet_of_Sanskrit_Transliteration">The 
	  International Alphabet of Sanskrit Transliteration</ref>), which is preferred by most
	  Sanskrit scholars to ISO 15919.</p>
	<p>Diaereses are used to differentiate disyllabic aï and aü from monosyllabic ai and au.</p>
	<p>In all other respects this document follows the 
	  <ref target="http://sarit.indology.info/exist/apps/sarit/docs/encoding-guidelines.html">SARIT 
	  Encoding Guidelines</ref>. Note that the skandhaka meter in which this text is 
	  written has two varieties: most lines will have a caesura after the third gaṇa 
	  (pathyā), which is encoded here, but a few lines will not (vipulā).</p>
      </editorialDecl>
    </encodingDesc>

    <revisionDesc>
      <change when="2013-06-01" who="Eszter Berki">
        <list>
          <item>Completed input up to 4.10</item>
        </list>
      </change>
      <change when="2013-08-19" who="Dániel Balogh">
        <list>
          <item>Version 0.1 beta</item>
          <item>Completed input from 4.10 to end</item>
          <item>Completed markup for verse structure</item>
          <item>Added TEI encoding.</item>
        </list>
      </change>
      <change when="2013-08-29" who="Dániel Balogh">
        <list>
          <item>Version 0.9 beta</item>
          <item>Merged and homogenised the two text sections</item>
          <item>Completed proofreading and tagging Eszter's section</item>
        </list>
      </change>
      <change when="2013-09-12" who="Dániel Balogh">
        <list>
          <item>Version 1.0</item>
          <item>Completed full proofreading</item>
          <item>Incorporated Goldschmidt's corrigenda</item>
          <item>Checked kulakas and a few suspect typos against other editions</item>
        </list>
      </change>
      <change when="2013-09-16" who="Andrew Ollett">
        <list>
          <item>Modified TEI encoding for validation with tei_all.dtd.</item>
          <item>Moved Dániel's corrections into the main text and Goldschmidt's readings to
            comments.</item>
        </list>
      </change>
      <change when="2013-09-18" who="Dániel Balogh">
        <list>
          <item>Version 1.1</item>
          <item>Collated the two pages missing from the archive.org scan of Goldschmidt</item>
        </list>
      </change>

      <change when="2013-09-24" who="Dominik Wujastyk">
        <list>
          <item>Edited the TEI header to conform more closely to the present SARIT header
            template.</item>
          <item>Added a pointer to the digitized text.</item>
        </list>
      </change>

      <change when="2015-01-08" who="Andrew Ollett">
	<list>
	  <item>Minor changes to the text (when Goldschmidt has
	    printed it incorrectly: see 4.24, 6.12, 8.32). 
	    Notes in comments.
	  </item>
	</list>
      </change>

      <change when="2015-01-22" who="Andrew Ollett">
	<list>
	  <item>Corrected about 60 typos submitted by Paul Dundas.</item>
	</list>
      </change>

      <change when="2015-05-29" who="Andrew Ollett">
	<list>
	  <item>Converted the @xml:ids of the SARIT version to 
	     @n values (in accordance with the new guidelines).
	  </item>
	  <item>Converted the older encoding with &lt;seg&gt;
	     to &lt;caesura&gt; (also in accordance with the
	     new guidelines).
	  </item>
	</list>
      </change>
    </revisionDesc>

  </teiHeader>

  <text xml:lang="pra-Latn">
    <body>
      <pb n="1"/>
      <div type="canto" n="1">
        <head>paḍhumo āsāsao</head>
        <lg type="kulaka">
          <label>āikulaaṃ</label>
          <lg type="stanza" n="1">
            <l>ṇamaha avaḍḍhia-tuṅgaṃ <caesura/>avasāriavitthaaṃ aṇoṇaa-gahiraṃ</l>
            <l>appalahua-parisaṇhaṃ<caesura/> aṇāa-paramattha-pāaḍaṃ mahumahaṇaṃ</l>
          </lg>
          <lg type="stanza" n="2">
            <l>daṇuinda-ruhira-lagge<caesura/> jassa phurante ṇaha-ppahā-vicchaḍḍe</l>
            <l>guppantī vivalāā<caesura/> galia vva thaṇaṃsue mahāsura-lacchī</l>
          </lg>
          <lg type="stanza" n="3">
            <l>pīṇattaṇa-duggejjhaṃ<caesura/> jassa bhuā-anta-ṇiṭṭhura-pariggahiaṃ</l>
            <l>riṭṭhassa visama-valiaṃ<caesura/> kaṇṭhaṃ dukkheṇa jīviaṃ bolīṇaṃ</l>
          </lg>
          <lg type="stanza" n="4">
            <l>oāhia-mahi-veḍho<caesura/> jeṇa parūḍha-guṇa-mūla-laddha-tthāmo</l>
            <l>ummūlanteṇa dumaṃ<caesura/> pāroho vva khuḍio mahendassa jaso</l>
          </lg>
        </lg>
        <lg type="kulaka">
          <label>āikulaaṃ</label>
          <lg type="stanza" n="5">
            <l>ṇamaha a jassa phuḍa-ravaṃ<caesura/> kaṇṭha-cchāā-ghaḍanta-ṇaaṇaggi-sihaṃ</l>
            <l>phuraï phuriaṭṭahāsaṃ<caesura/> uddha-paḍitta-timiraṃ miva disā-akkam</l>
          </lg>
          <lg type="stanza" n="6">
            <l>vevaï jassa saviḍiaṃ<caesura/> valiuṃ mahaï pulaāia-tthaṇa-alasaṃ</l>
            <l>pemma-sahāva-vimuhiaṃ<caesura/> bīovāsa-gamaṇūsuaṃ vāmaddhaṃ</l>
          </lg>
          <lg type="stanza" n="7">
            <l>jassa vilagganti ṇahaṃ<caesura/> phuḍa-paḍisaddā disā-ala-paḍikkhaliā</l>
            <l>joṇhā-kallolā via<caesura/> sasi-dhavalāsu raaṇīsu hasia-ccheā</l>
          </lg>
          <lg type="stanza" n="8">
            <l>ṇaṭṭārambha-kkhuhiā<caesura/> jassa bhaübbhanta-maccha-pahaa-jala-raā</l>
            <l>honti saliluddhumāia<caesura/>-dhūmāanta-vaḍavā-muhā maaraharā</l>
          </lg>
        </lg>
        <pb n="2"/>
        <lg type="stanza" n="9">
          <l>ahiṇava-rāāraddhā<caesura/> cukka-kkhaliesu vihaḍia-pariṭṭhaviā</l>
          <l>metti vva pamuha-rasiā<caesura/> ṇivvoḍhuṃ hoi dukkaraṃ kavva-kahā</l>
        </lg>
        <lg type="stanza" n="10">
          <l>parivaḍḍhaï viṇṇāṇaṃ<caesura/> saṃbhāvijjaï jaso viḍhappanti guṇā</l>
          <l>suvvaï suurisa-cariaṃ<caesura/> kiṃ taṃ jeṇa ṇa haranti kavvālāvā</l>
        </lg>
        <lg type="stanza" n="11">
          <l>icchāi va dhaṇariddhī<caesura/> jovvaṇa-laddha vva āhiāīa sirī</l>
          <l>dukkhaṃ saṃbhāvijjaï<caesura/> bandhacchāāi ahiṇavā attha-gaī</l>
        </lg>
        <lg type="stanza" n="12">
          <l>taṃ tiasa-bandi-mokkhaṃ<caesura/> samattha-tellokka-hiaa-salluddharaṇaṃ</l>
          <l>suṇaha aṇurāa-iṇhaṃ<caesura/> sīā-dukkha-kkhaaṃ dahamuhassa vahaṃ</l>
        </lg>
        <lg type="stanza" n="13">
          <l>aha paḍivaṇṇa-virohe<caesura/> rāhava-vammaha-sareṇa māṇabbhahie</l>
          <l>viddhāi vāli-hiae<caesura/> rāa-sirīa ahisārie suggīve</l>
        </lg>
        <lg type="stanza" n="14">
          <l>vavasāa-raï-paoso<caesura/> rosa-gaïnda-diḍha-siṅkhalā-paḍibandho</l>
          <l>kaha kaha vi dāsarahiṇo<caesura/> jaa-kesari-païjaro gao ghaṇa-samao</l>
        </lg>
        <lg type="stanza" n="15">
          <l>gamiā kalamba-vāā<caesura/> diṭṭhaṃ mehandhaāriaṃ gaaṇa-alaṃ</l>
          <l>sahio gajjia-saddo<caesura/> taha vi hu se ṇatthi jīvie āsaṅgho</l>
        </lg>
        <lg type="stanza" n="16">
          <l>to hari-vaï-jasa-vantho<caesura/> rāhava-jīassa paḍhama-hatthālambo</l>
          <l>sīā-bāha-vihāo<caesura/> dahamuha-vajjha-diaho uvagao sarao</l>
        </lg>
        <lg type="stanza" n="17">
          <l>raï-ara-kesara-ṇivahaṃ<caesura/> sohaï dhavalabbha-dala-sahassa-parigaaṃ</l>
          <l>mahumaha-daṃsaṇa-joggaṃ<caesura/> piāmahuppatti-paṅkaaṃ va ṇaha-alaṃ</l>
        </lg>
        <lg type="stanza" n="18">
          <l>diṇamaṇi-moha-pphuriaṃ<caesura/> galiaṃ ghaṇa-lacchi-raaṇa-rasaṇā-dāmaṃ</l>
          <l>udu-maaṇa-bāṇa-vattaṃ<caesura/> ṇaha-mandāra-ṇava-kesaraṃ inda-dhaṇuṃ</l>
        </lg>
        <lg type="stanza" n="19">
          <l>dhua-meha-mahuarāo<caesura/> ghaṇa-samaāaḍḍhioṇaa-vimukkāo</l>
          <l>ṇaha-pāava-sāhāo<caesura/> ṇiaa-ṭṭhāṇaṃ va paḍigaāu disāo</l>
        </lg>
        <pb n="3"/>
        <lg type="stanza" n="20">
          <l>ahiṇava-ṇiddhāloā<caesura/> uddesāsāra-dīsamāṇa-jala-lavā</l>
          <l>ṇimmāa-majjaṇa-suhā<caesura/> dara-vasuāa-cchaviṃ vahanti va diahā</l>
        </lg>
        <lg type="stanza" n="21">
          <l>suha-saṃmāṇia-ṇiddo<caesura/> virahāluṅkhia-samudda-diṇṇukkaṇṭho</l>
          <l>asuvanto vi vivuddho<caesura/> paḍhama-viuddha-siri-sevio mahumahaṇo</l>
        </lg>
        <lg type="stanza" n="22">
          <l>sohaï visuddha-kiraṇo<caesura/> gaaṇa-samuddammi raaṇi-velā-laggo</l>
          <l>tārā-muttā-vaaro<caesura/> phuḍa-vihaḍia-meha-sippi-saṃpuḍa-mukko</l>
        </lg>
        <lg type="stanza" n="23">
          <l>sattacchaāṇa gandho<caesura/> laggaï khalaï hiae kalambāmoo</l>
          <l>kalahaṃsāṇa kala-rao<caesura/> ṭhāi ṇa saṃṭhāi pariṇaaṃ sihi-viruaṃ</l>
        </lg>
        <lg type="stanza" n="24">
          <l>pīṇa-paohara-laggaṃ<caesura/> disāṇa pavasanta-jalaa-samaa-viiṇṇaṃ</l>
          <l>sohagga-paḍhama-iṇhaṃ<caesura/> pavvāaï sarasa-ṇaha-vaaṃ inda-dhaṇuṃ</l>
        </lg>
        <lg type="stanza" n="25">
          <l>pajjatta-salila-dhoe<caesura/> dūrālokkanta-ṇimmale gaaṇa-ale</l>
          <l>accāsaṇṇaṃ va ṭhiaṃ<caesura/> vimukka-para-bhāa-pāaḍaṃ sasi-bimbaṃ</l>
        </lg>
        <lg type="stanza" n="26">
          <l>cira-āla-paḍiṇiattaṃ<caesura/> disāsu gholanta-kumua-raa-vellaviaṃ</l>
          <l>bhamaï aladdhāsāaṃ<caesura/> kamalāara-daṃsaṇūsuaṃ haṃsa-ulaṃ</l>
        </lg>
        <lg type="stanza" n="27">
          <l>candāava-dhavalāo<caesura/> phuranta-diasa-raaṇantaria-sohāo</l>
          <l>somme saraassa ure<caesura/> mottāvali-vibbhamaṃ vahanti ṇisāo</l>
        </lg>
        <lg type="stanza" n="28">
          <l>bhamara-rua-diṇṇa-saṇṇaṃ<caesura/> ghaṇa-roha-vimukka-diṇaara-arāliddhaṃ</l>
          <l>pharisa-suhāantaṃ miva<caesura/> paḍivujjhaï jala-ṇihitta-ṇālaṃ ṇaliṇam</l>
        </lg>
        <lg type="stanza" n="29">
          <l>vammaha-dhaṇu-ṇigghoso<caesura/> kamala-vaṇa-kkhalia-lacchi-ṇeura-saddo</l>
          <l>suvvaï kalahaṃsa-rao<caesura/> mahuari-vāhitta-ṇaliṇi-paḍisaṃlāo</l>
        </lg>
        <lg type="stanza" n="30">
          <l>khuḍiuppaïa-muṇālaṃ<caesura/> daṭṭhūṇa piaṃ va siḍhila-valaaṃ ṇaliṇiṃ</l>
          <l>mahuari-mahurullāvaṃ<caesura/> mahumaa-ambaṃ muhaṃ va gheppaï kamalaṃ</l>
        </lg>
        <pb n="4"/>
        <lg type="stanza" n="31">
          <l>pajjatta-kamala-gandho<caesura/> mahu-taṇṇāosaranta-ṇava-kumua-rao</l>
          <l>bhamira-bhamaroaïvvo<caesura/> sañcaraï sa-dāṇa-sībharo vaṇa-vāo</l>
        </lg>
        <lg type="stanza" n="32">
          <l>kaṇṭaïa-ṇūmiaṅgī<caesura/> thoa-tthoosaranta-muddha-sahāvā</l>
          <l>raï-ara-cumbijjantaṃ<caesura/> ṇa ṇiattei ṇaliṇī muhaṃ miva kamalaṃ</l>
        </lg>
        <lg type="stanza" n="33">
          <l>parigholanta-kkhaliaṃ<caesura/> sattacchaa-kusuma-dhavala-reṇukkhaïaṃ</l>
          <l>uppusaï dāṇa-vaṅkaṃ<caesura/> muhutta-gaa-kaṇṇa-cāmaraṃ bhamara-ulaṃ</l>
        </lg>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="34">
            <l>ia pahasia-kumua-sare<caesura/> bhaḍi-muha-paṅkaa-viruddha-candāloe</l>
            <l>jāe phuranta-tāre<caesura/> lacchi-saaṃgāha-ṇava-paose sarae</l>
          </lg>
          <lg type="stanza" n="35">
            <l>jhijjaï jhīṇā vi taṇū<caesura/> aṭṭhia-bāhaṃ puṇo paruṇṇaṃ va muhaṃ</l>
            <l>rāmassa aīsante<caesura/> āsā-bandhe vva cira-gae haṇumante</l>
          </lg>
        </lg>
        <lg type="stanza" n="36">
          <l>ṇavari a jahā-samatthia<caesura/>-ṇivvattia-kajja-ṇivvalanta-cchāaṃ</l>
          <l>pecchaï mārua-taṇaaṃ<caesura/> maṇorahaṃ cea cintia-suhovaṇaaṃ</l>
        </lg>
        <lg type="stanza" n="37">
          <l>paḍhamaṃ cia māruiṇā<caesura/> harisa-bharijjanta-loaṇeṇa muheṇa</l>
          <l>jaṇaa-taṇaā-paüttī<caesura/> pacchā vāāi ṇiravasesaṃ siṭṭhā</l>
        </lg>
        <lg type="stanza" n="38">
          <l>diṭṭha tti ṇa saddahiaṃ<caesura/> jhīṇa tti sabāha-mantharaṃ ṇīsasiaṃ</l>
          <l>soaï tumaṃ tti ruṇṇaṃ<caesura/> pahuṇā jiaï tti māruī uvaūḍho</l>
        </lg>
        <lg type="stanza" n="39">
          <l>cintā-haa-ppahaṃ miva<caesura/> taṃ ca kare khea-ṇīsahaṃ va ṇisaṇṇaṃ</l>
          <l>veṇī-bandhaṇa-maïlaṃ<caesura/> soa-kilintaṃ va se paṇāmei maṇiṃ</l>
        </lg>
        <lg type="stanza" n="40">
          <l>so kara-alañjali-gao<caesura/> bāha-tthavaa-pahaosihanta-maūho</l>
          <l>ṇaaṇehi dāsarahiṇā<caesura/> diṭṭho pīo ṇu pucchio ṇu paüttiṃ</l>
        </lg>
        <lg type="stanza" n="41">
          <l>soaï a ṇaṃ rahuvaī<caesura/> viralaṅguli-galia-kiraṇa-dhārā-vaaraṃ</l>
          <l>vaaṇe vimalujjoaṃ<caesura/> dara rottūṇa salilañjaliṃ va ṇimento</l>
        </lg>
        <pb n="5"/>
        <lg type="stanza" n="42">
          <l>taṃ daïāhiṇṇāṇaṃ<caesura/> jammi vi aṅgammi rāhaveṇa ṇa ṇimiaṃ</l>
          <l>sīā-parimaṭṭheṇa va<caesura/> vūḍho teṇa vi ṇirantaraṃ romañco</l>
        </lg>
        <lg type="stanza" n="43">
          <l>bāha-maïlaṃ pi to se<caesura/> dahamuha-cintā-viambhamāṇāmarisaṃ</l>
          <l>jāaṃ dukkhāloaṃ<caesura/> jaraḍhāanta-ravi-maṇḍalaṃ miva vaaṇaṃ</l>
        </lg>
        <lg type="stanza" n="44">
          <l>to se cira-majjhatthe<caesura/> kuvia-kaanta-bhumaā-laā-paḍirūe</l>
          <l>diṭṭhī diṭṭha-tthāme<caesura/> kajja-dhura vva ṇiae dhaṇummi ṇisaṇṇā</l>
        </lg>
        <lg type="stanza" n="45">
          <l>khaṇa mūlāvaddhāe<caesura/> ṇivvaṇṇanta-masiṇaṃ samārūḍhāe</l>
          <l>sajjīaṃ miva jāaṃ<caesura/> aṇoṇamantaṃ pi rāma-diṭṭhīa dhaṇuṃ</l>
        </lg>
        <lg type="stanza" n="46">
          <l>suggīassa vi hiaaṃ<caesura/> rāhava-sukaa-paḍimoaṇā-sattaṇhaṃ</l>
          <l>agaṇia-dahamuha-dappaṃ<caesura/> ṇivvūḍha-bharaṃ va takkhaṇaṃ ūsasiaṃ</l>
        </lg>
        <lg type="stanza" n="47">
          <l>cintia-laddhatthaṃ miva<caesura/> bhumaā-vikkheva-sūiāmarisa-rasaṃ</l>
          <l>gamaṇaṃ rāhava-hiae<caesura/> rakkhasa-jīvia-haraṃ visaṃ va ṇihittaṃ</l>
        </lg>
        <lg type="stanza" n="48">
          <l>soha vva lakkhaṇa-muhaṃ<caesura/> vaṇa-māla vva viaḍaṃ hari-vaïssa uraṃ</l>
          <l>kitti vva pavaṇa-taṇaaṃ<caesura/> āṇa vva balāi se vilaggaï diṭṭhī</l>
        </lg>
        <lg type="stanza" n="49">
          <l>saṃkhohia-mahi-veḍho<caesura/> to so kaï-seṇṇa-vilulia-vaṇāhoo</l>
          <l>khuhia-samuddāhimuho<caesura/> mahaṇārambhammi mandaro via calio</l>
        </lg>
        <lg type="stanza" n="50">
          <l>caliaṃ ca vāṇara-balaṃ<caesura/> calie tammi cala-kesara-saḍujjoaṃ</l>
          <l>gahia-disā-pariṇāhaṃ<caesura/> maūha-jālaṃ va diṇaarassa phurantaṃ</l>
        </lg>
        <lg type="stanza" n="51">
          <l>verāraṇi-pajjalio<caesura/> to so rosa-pavaṇāhaüddhaa-muhalo</l>
          <l>vaḍḍhaï maggāṇugao<caesura/> laṅkā-vaṇa-rāi-vaṇa-dao kaï-loo</l>
        </lg>
        <lg type="stanza" n="52">
          <l>vaccaï a caḍula-kesara<caesura/>-saḍujjalāloa-vāṇara-parikkhitto</l>
          <l>savva-disā-āaḍḍhia<caesura/>-palaa-palitta-giri-saṃkulo vva samuddo</l>
        </lg>
        <pb n="6"/>
        <lg type="stanza" n="53">
          <l>gholanti ṇimmalāo<caesura/> phuranta-diasaara-pāaḍia-rūāo</l>
          <l>dāvia-maggammi vi se<caesura/> hiae soandhaāriammi disāo</l>
        </lg>
        <lg type="stanza" n="54">
          <l>āloei a viñjhaṃ<caesura/> dhaṇu-saṃṭḥāṇassa sāarassa bhara-sahaṃ</l>
          <l>sandhia-ṇaï-sotta-saraṃ<caesura/> avahovāsa-ghaḍiaṃ va jīā-bandhaṃ</l>
        </lg>
        <lg type="stanza" n="55">
          <l>masiṇia-siharucchaṅgo<caesura/> vihua-ṇiamba-vaṇa-pāaḍia-tuṅga-aḍo</l>
          <l>viñjheṇa bharia-kuharo<caesura/> helā-vāo vi vāṇarāṇa ṇa sahio</l>
        </lg>
        <lg type="stanza" n="56">
          <l>pattā a sībharāhaa<caesura/>-dhāu-silā-ala-ṇisaṇṇa-rāia-jalaaṃ</l>
          <l>sajjhaṃ ojjhara-pahasia<caesura/>-dari-muha-ṇikkanta-vaüla-maïrāmoaṃ</l>
        </lg>
        <lg type="stanza" n="57">
          <l>bolanti a pecchantā<caesura/> paḍimā-saṃkanta-dhavala-ghaṇa-saṃghāe</l>
          <l>phuḍa-phaḍiha-silā-saṅkula<caesura/>-khaliovari-patthie via ṇaï-ppavahe</l>
        </lg>
        <lg type="stanza" n="58">
          <l>taḍa-pabbhāra-bharantā<caesura/> dalanta-pāāla-galia-jala-païrikkā</l>
          <l>āvāe ccia jāā<caesura/> pahaa-mahā-vaha-ṇihā mahā-ṇaï-sottā</l>
        </lg>
        <lg type="stanza" n="59">
          <l>jalahara-ṇiddāantaṃ<caesura/> pāava-gahaṇesu sisira-ṇiddāantaṃ</l>
          <l>saï duddiṇa-sāmalaaṃ<caesura/> pattā bhagga-dhua-candaṇa-rasā malaaṃ</l>
        </lg>
        <lg type="stanza" n="60">
          <l>candaṇa-pāava-lagge<caesura/> khuḍiuvvelia-laā-parimala-cchāe</l>
          <l>sandāṇia-ṇimmoe<caesura/> pecchanti mahā-bhuaṅga-veḍhaṇa-magge</l>
        </lg>
        <lg type="stanza" n="61">
          <l>sevanti tīra-vaḍḍhia<caesura/>-ṇiaa-bharovvatta-candaṇa-laāliddhe</l>
          <l>ramma-ttaṇa-dippa-vahe<caesura/> vaṇa-gaa-dāṇa-kaḍue giri-ṇaï-ppavahe</l>
        </lg>
        <lg type="stanza" n="62">
          <l>to taruṇa-sippi-saṃpuḍa<caesura/>-dara-dāvia-jala-ṇihitta-muttā-vaaraṃ</l>
          <l>pattā pattala-vaülaṃ<caesura/> gaa-dāṇa-sugandhi-raa-ṇavelaṃ velaṃ</l>
        </lg>
        <pb n="7"/>
        <lg type="stanza" n="63">
          <l>viasia-tamāla-ṇīlaṃ<caesura/> puṇo puṇo cala-taraṅga-kara-parimaṭṭhaṃ</l>
          <l>phullelā-vaṇa-surahiṃ<caesura/> uahi-gaïndassa dāṇa-lehaṃ va ṭhiaṃ</l>
        </lg>
        <lg type="stanza" n="64">
          <l>pheṇa-visamaṅgarāaṃ<caesura/> vidduma-danta-vvaṇāṇia-muha-cchāaṃ</l>
          <l>malia-vaṇa-kesa-kusumaṃ<caesura/> parihutta-samudda-parimalaṃ va vahantiṃ</l>
        </lg>
        <lg type="stanza" n="65">
          <l>sippi-uḍa-maüliacchiṃ<caesura/> laā-harabbhantaresu parivaḍḍhantaṃ</l>
          <l>aṇurāa-pariṭṭhaviaṃ<caesura/> āaṇṇantiṃ va kiṃṇaruggīa-ravaṃ</l>
        </lg>
        <trailer>ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve paḍhumo āsāsao samatto</trailer>
      </div>
      <pb n="8"/>
      <div type="canto" n="2">
        <head>biio āsāsao</head>
        <lg type="kulaka">
          <label>āikulaaṃ 35</label>
          <lg type="stanza" n="1">
            <l>aha pecchaï rahu-taṇao<caesura/> caḍulaṃ dosa-saa-dukkha-boleavvaṃ</l>
            <l>amaa-rasa-sāra-garuaṃ<caesura/> kajjārambhassa jovvaṇaṃ va samuddaṃ</l>
          </lg>
          <lg type="stanza" n="2">
            <l>gaaṇassa va paḍivimbaṃ<caesura/> dharaṇīa va ṇiggamaṃ disāṇa va ṇilaaṃ</l>
            <l>bhuaṇassa va maṇi-taḍimaṃ<caesura/> palaassa va sāvasesa-jala-vicchaḍḍaṃ</l>
          </lg>
          <lg type="stanza" n="3">
            <l>bhamirubbhaḍa-kallolaṃ<caesura/> thora-karāhaa-disā-muhotthaa-salilaṃ</l>
            <l>sāsaa-maeṇa bahuso<caesura/> khohijjantaṃ disā-gaeṇa va sasiṇā</l>
          </lg>
          <lg type="stanza" n="4">
            <l>apphuṇṇa-vidduma-vaṇe<caesura/> guppanta-paḍitthire salila-kallole</l>
            <l>mandara-gūḍha-ppahare<caesura/> ajja vi saṃkhāa-lohie vva vahantam</l>
          </lg>
          <lg type="stanza" n="5">
            <l>muhala-ghaṇa-vippaïṇṇaṃ<caesura/> jala-ṇivahaṃ bharia-saala-ṇaha-mahi-vivaraṃ</l>
            <l>ṇaï-muha-palhatthantaṃ<caesura/> appāṇa-viṇiggaaṃ jasaṃ va piantaṃ</l>
          </lg>
          <lg type="stanza" n="6">
            <l>joṇhāe vva miaṅkaṃ<caesura/> kittīa va suurisaṃ pahāe vva raviṃ</l>
            <l>selaṃ mahā-ṇaīa va<caesura/> sirīa cira-ṇiggaāi vi amuccantaṃ</l>
          </lg>
          <lg type="stanza" n="7">
            <l>kālantara-jīa-haraṃ<caesura/> gaoṇiattanta-pavaṇa-ghaṭṭijjantaṃ</l>
            <l>sallaṃ va deha-laggaṃ<caesura/> viaḍaṃ vaḍavā-muhāṇalaṃ vahamāṇam</l>
          </lg>
          <lg type="stanza" n="8">
            <l>dhua-vaṇa-rāi-kara-alaṃ<caesura/> malaa-mahinda-tthaṇora-sollaṇa-suhiaṃ</l>
            <l>velāliṅgaṇa-mukkaṃ<caesura/> chiviosariehi velavantaṃ va mahiṃ</l>
          </lg>
          <pb n="9"/>
          <lg type="stanza" n="9">
            <l>ṭhāṇe vi ṭhii-pahuttaṃ<caesura/> palae mahi-maṇḍalammi vi amāantaṃ</l>
            <l>paṇaanta-vāmaṇa-taṇuṃ<caesura/> kamanta-deha-bhara-bharia-loaṃ va hariṃ</l>
          </lg>
          <lg type="stanza" n="10">
            <l>dīsantaṃ ahirāmaṃ<caesura/> suvvantaṃ pi aviiṇha-soavva-guṇaṃ</l>
            <l>sukaassa va pariṇāmaṃ<caesura/> uahujjantaṃ pi sāsaa-suha-pphalaaṃ</l>
          </lg>
          <lg type="stanza" n="11">
            <l>ukkhaa-dumaṃ va selaṃ<caesura/> hima-haa-kamalāaraṃ va lacchi-vimukkaṃ</l>
            <l>pīa-maïraṃ va casaaṃ<caesura/> bahula-paosaṃ va muddha-canda-virahiaṃ</l>
          </lg>
          <lg type="stanza" n="12">
            <l>ṇipphaṇṇa-suhāloaṃ<caesura/> vimala-jalabbhantara-ṭṭhiaṃ vahamāṇaṃ</l>
            <l>dara-kaḍḍhiaṃ va raïṇā<caesura/> karāvalambia-karaṃ raaṇa-saṃghāaṃ</l>
          </lg>
          <lg type="stanza" n="13">
            <l>mahaṇāāsa-vimukkaṃ<caesura/> ucchittāmaa-visaṅkhalāṇala-ṇivahaṃ</l>
            <l>vāsui-muha-ṇīsandaṃ<caesura/> vaḍavā-muha-kuhara-puñjiaṃ vahamāṇaṃ</l>
          </lg>
          <lg type="stanza" n="14">
            <l>dhīraṃ va jala-samūhaṃ<caesura/> timi-ṇivahaṃ miva sapakkha-pavvaa-loaṃ</l>
            <l>ṇaï-sotte vva taraṅge<caesura/> raaṇāi va garua-guṇa-saāi vahantaṃ</l>
          </lg>
          <lg type="stanza" n="15">
            <l>pāāloara-gahire<caesura/> mahi-païrikka-viaḍe ṇaha-ṇirālambe</l>
            <l>tellokke vva mahumahaṃ<caesura/> appāṇa ccia gaāgaāi karentaṃ</l>
          </lg>
          <lg type="stanza" n="16">
            <l>ahilīa paramuhīhiṃ<caesura/> chiviosariehi aṇusaa-vilolāhiṃ</l>
            <l>aṇuṇijjamāṇa-maggaṃ<caesura/> vevanta-ṇiatta-patthiāhi ṇaīhiṃ</l>
          </lg>
          <lg type="stanza" n="17">
            <l>jīa-garuīhi ajja vi<caesura/> icchā-pajjatta-suha-rasāhi maentaṃ</l>
            <l>dhaṇa-riddhīa sirīa a<caesura/> saliluppaṇṇāi vāruṇīa a lolaṃ</l>
          </lg>
          <lg type="stanza" n="18">
            <l>caḍulaṃ pi thiīa thiraṃ<caesura/> tiasukkhitta-raaṇaṃ pi sārabbhahiaṃ</l>
            <l>mahiaṃ pi aṇoluggaṃ<caesura/> asāu-salilaṃ pi amaa-rasa-ṇīsandaṃ</l>
          </lg>
          <lg type="stanza" n="19">
            <l>pajjatta-raaṇa-gabbhe<caesura/> ṇaha-aru-palhattha-canda-ara-pārohe</l>
            <l>uarabbhantara-sele<caesura/> suravaï-ḍimba-ṇihie ṇihi vva vahantaṃ</l>
          </lg>
          <pb n="10"/>
          <lg type="stanza" n="20">
            <l>pariambhiaṃ uvagae<caesura/> bolīṇammi a ṇiatta-caḍula-sahāvaṃ</l>
            <l>ṇava-jovvaṇe vva kāmaṃ<caesura/> daïa-samāgama-suhammi candujjoe</l>
          </lg>
          <lg type="stanza" n="21">
            <l>dara-phuḍia-sippi-saṃpuḍa<caesura/>-paloṭṭa-saṅkha-muha-bharia-muttā-ṇiaraṃ</l>
            <l>mārua-dūrucchālia<caesura/>-jala-bhariaddha-vaha-paḍiṇiatta-jalaharaṃ</l>
          </lg>
          <lg type="stanza" n="22">
            <l>maragaa-maṇi-ppahāhaa<caesura/>-hariāanta-jaraḍha-ppavāla-kisalaaṃ</l>
            <l>sura-gaa-gandhuddhāia<caesura/>-kari-maarāsaṇṇa-diṇṇa-meha-muha-vaḍaṃ</l>
          </lg>
          <lg type="stanza" n="23">
            <l>maṇivālaaṃ tīra-laā-hara-ppahohāsia-ramma-ṇivālaaṃ</l>
            <l>ghaṇa-vāriaṃ velāliṅgaṇeṇa caḍulaṃ mahi-laṅghaṇa-vāriaṃ</l>
          </lg>
          <lg type="stanza" n="24"><!-- galitaka !-->
            <l>sasi-maūha-paḍipellaṇa-pakkhubbhantaaṃ<caesura/>
	       saṃcaranta-dharaṇīhara-pakkhubbhantaaṃ</l>
            <l>dhīraaṃ saï muhala-ghaṇa-paa-vijjantaaṃ<caesura/>
	       aṭṭhiaṃ ca valavāṇala-paavijjantaaṃ</l>
          </lg>
          <lg type="stanza" n="25">
            <l>ṇiaa-visāṇala-paavia<caesura/>-muttā-ṇiara-parigholamāṇa-visaharaṃ</l>
            <l>mīṇa-gaï-magga-pāaḍa<caesura/>-seālomaïla-maṇi-silā-saṃghāaṃ</l>
          </lg>
          <lg type="stanza" n="26">
            <l>sari-saṃkulaṃ mahumaha-vallahāi lacchīa sāra-sarisaṃ kulaṃ</l>
            <l>mahi-lāiaṃ ṇaï-muha-patthioṇiattia-velā-mahilāiaṃ</l>
          </lg>
          <lg type="stanza" n="27"><!-- galitaka !-->
            <l>ṇaï-sahassa-paḍiumbaṇa-ṇāa-rasantaaṃ<caesura/>
               palaa-meha-sama-dūsaha-ṇāa-rasantaaṃ</l>
            <l>pelaveṇa pavaṇeṇa mahura-saṃcāriaṃ<caesura/>
               maüa-maa-khalantaṃ va mahu-rasaṃ cāriaṃ</l>
          </lg>
          <pb n="11"/>
          <lg type="stanza" n="28">
            <l>kasaṇa-maṇi-cchāā-rasa<caesura/>-rajjantovari-parippavanta-ppheṇaṃ</l>
            <l>hari-ṇāhi-paṅkaa-kkhalia-sesa-ṇīsāsa-jaṇia-viaḍāvattaṃ</l>

          </lg>
          <lg type="stanza" n="29">
            <l>saaraṅgaaṃ vidduma-pallava-ppahā-gholira-sāsaa-raṅgaaṃ</l>
            <l>ravi-rāiaṃ dharaṇi-alaṃ va mandarāaḍḍhaṇa-dūra-virāiaṃ</l>
          </lg>
          <lg type="stanza" n="30">
            <l>muttālaaṃ tiasa-viiṇṇa-jīvia-suhāmaa-jammuttālaaṃ</l>
            <l>vitthiṇṇaaṃ palaüvvella-salila-helā-maliuvvi-tthiṇṇaaṃ</l>
          </lg>
          <lg type="stanza" n="31"><!-- galitaka !-->
            <l>cira-parūḍha-seāla-silā-hariantaaṃ<caesura/>
	       pavaṇa-bhiṇṇa-rava-dāruṇa-ṇīhariantaaṃ</l>
            <l>mahumahassa ṇiddā-samae vīsāma-aṃ<caesura/>
	       palaï-ḍaḍḍha-vijjhāa-taluvvī-sāmaaṃ</l>
          </lg>
          <lg type="stanza" n="32">
            <l>asurovaḍaṇa-vihaṭṭia<caesura/>-jala-vivaruṭṭhia-rasāalumhā-ṇivahaṃ</l>
            <l>mahaṇa-vasa-bhiṇṇa-bhāmia<caesura/>-dīvantara-lagga-mandara-aḍa-kkhaṇḍaṃ</l>
          </lg>
          <lg type="stanza" n="33"><!-- galitaka !-->
            <l>esa amaa-rasa-saṃbhavo tti saṃbhāviaṃ<caesura/>
	       ṇaha-ṇihaṃ tameṇa va caüddisaṃ bhāviaṃ</l>
            <l>guṇa-mahaggha-sāraṃ vasuhā-rakkhāṇiaṃ<caesura/>
	       ṇiaa-jasa-ṇihāṇaṃ miva saara-kkhāṇiaṃ</l>
          </lg>
          <lg type="stanza" n="34">
            <l>pavaṇuggāhia-jala-lava<caesura/>-ṇivaha-pahammanta-muhala-tīra-tala-vaṇaṃ</l>
            <l>sasi-sela-maūhojjhara<caesura/>-parivaḍḍhia-salila-malia-puliṇucchaṅgaṃ</l>
          </lg>
          <lg type="stanza" n="35">
            <l>mandara-meha-kkhohia<caesura/>-sasi-kalahaṃsa-parimukka-salilucchaṅgaṃ</l>
            <l>maragaa-sevālovari<caesura/>-ṇisaṇṇa-tuṇhikka-mīṇa-cakkāa-juaṃ</l>
          </lg>
          <lg type="stanza" n="36">
            <l>puṇṇa-ṇaï-sotta-saṃṇiha<caesura/>-jala-majjha-muṇijjamāṇa-calia-timi-vahaṃ</l>
            <l>valaā-muha-mūla-samosaranta-masi-rāsi-kajjalia-pāālaṃ</l>

          </lg>
        </lg>
        <pb n="12"/>
        <lg type="stanza" n="37">
          <l>to ugghāḍia-mūlo<caesura/> pavaa-balakkanta-mahi-aluddhucchalio</l>
          <l>diṭṭhīa diṭṭha-sāro<caesura/> ṇajjaï tulio tti rāhaveṇa samuddo</l>
        </lg>
        <lg type="stanza" n="38">
          <l>kālantara-parihuttaṃ<caesura/> daṭṭhūṇa vi appaṇo mahoahi-saaṇaṃ</l>
          <l>jaṇaa-suā-baddha-maṇo<caesura/> rāmo palaa-ghariṇiṃ ṇa saṃbharaï siriṃ</l>
        </lg>
        <lg type="stanza" n="39">
          <l>īsi-jala-pesiacchaṃ<caesura/> vihasanta-viiṇṇa-pavaa-vaï-saṃlāvaṃ</l>
          <l>addiṭṭhe vva ṇa mukkaṃ<caesura/> diṭṭhe uahimmi lakkhaṇeṇa vi dhīraṃ</l>
        </lg>
        <lg type="stanza" n="40">
          <l>harisa-ṇirāuṇṇāmia<caesura/>-pīṇaarāloa-pāaḍovaribhāaṃ</l>
          <l>pavaāhivo-vi pekkhaï<caesura/> addhuppaïaṃ va rumbhiūṇa sarīraṃ</l>
        </lg>
        <lg type="stanza" n="41">
          <l>garuḍeṇa va jalaṇa-ṇihaṃ<caesura/> samudda-laṅghaṇa-maṇeṇa vāṇara-vaïṇā</l>
          <l>avahovāsa-pasariaṃ<caesura/> pakkha-viāṇaṃ va pulaïaṃ kaï-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="42">
          <l>sāara-daṃsaṇa-hitthā<caesura/> akkhittosaria-vevamāṇa-sarīrā</l>
          <l>sahasā lihia vva ṭhiā<caesura/> ṇipphanda-ṇirāa-loaṇā kaï-ṇivahā</l>
        </lg>
        <lg type="stanza" n="43">
          <l>pecchantāṇa samuddaṃ<caesura/> caḍulo vi aüvva-vimhaa-rasa-tthimio</l>
          <l>haṇumantammi ṇivaḍio<caesura/> sagāravaṃ vāṇarāṇa loaṇa-ṇivaho</l>
        </lg>
        <lg type="stanza" n="44">
          <l>uahiṃ alaṅghaṇijjaṃ<caesura/> daṭṭhūṇa gaāgaaṃ ca mārua-taṇaaṃ</l>
          <l>mohandhaāriesu vi<caesura/> gūḍho bhamaï hiaesu siṃ ucchāho</l>
        </lg>
        <lg type="stanza" n="45">
          <l>to tāṇa haa-cchāaṃ<caesura/> ṇiccala-loaṇa-sihaṃ paüttha-paāvaṃ</l>
          <l>ālekkha-paīvāṇa va<caesura/> ṇiaaṃ païi-caḍulattaṇaṃ pi vialiaṃ</l>
        </lg>
        <lg type="stanza" n="46">
          <l>kaha vi ṭhaventi pavaṅgā<caesura/> samudda-daṃsaṇa-visāa-vimuhijjantaṃ</l>
          <l>galia-gamaṇāṇurāaṃ<caesura/> paḍivantha-ṇiatta-loaṇaṃ appāṇaṃ</l>
        </lg>
        <trailer>ia siri-pavaraseṇa-viraïe kālidāsa-kae dahamuhavahe mahākavve biio āsāsao
          parisamatto</trailer>
      </div>
      <pb n="13"/>
      <div type="canto" n="3">
        <head>taïo āsāsao</head>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="1">
            <l>to te kaï-māaṅge<caesura/> rūḍha-visāa-maa-bhāviomīlante</l>
            <l>ālāṇa-kkhambhesu va<caesura/> bāhūsu silā-ala-ṭṭhiesu ṇisaṇṇe</l>
          </lg>
          <lg type="stanza" n="2">
            <l>āhāsaï suggīo<caesura/> ṇiaa-ravāhi phuḍa-ṇinta-jasa-ṇigghosam</l>
            <l>dhīrāhi sāra-garuaṃ<caesura/> dantujjoāhi ṇimmalatthaṃ vaaṇam</l>
          </lg>
        </lg>
        <lg type="stanza" n="3">
          <l>dharaṇi-dharaṇe bhua ccia<caesura/> mahaṇammi surāsurā khaammi samuddā</l>
          <l>hantavvammi dahamuhe<caesura/> eṇhiṃ tumhe ttha mahumahassa sahāā</l>
        </lg>
        <lg type="stanza" n="4">
          <l>mā sāsaa-soḍīraṃ<caesura/> kaha vi ṇiattanta-samuha-saṃṭhavia-paaṃ</l>
          <l>āaa-vitthakkantaṃ<caesura/> paṇaantaṃ va suaṇaṃ parumhāha jasaṃ</l>
        </lg>
        <lg type="stanza" n="5">
          <l>rakkhasa-vaha-duvvojjho<caesura/> kajjārambho samudda-laṅghaṇa-garuo</l>
          <l>paḍhumaṃ cia rahuvaïṇā<caesura/> uvariṃ hiaa-tulio bharo vva vilaïo</l>
        </lg>
        <lg type="stanza" n="6">
          <l>tumha ccia esa bharo<caesura/> āṇā-metta-pphalo pahuttaṇa-saddo</l>
          <l>aruṇo chāā-vahaṇo<caesura/> visaaṃ viasanti appaṇā kamala-sarā</l>
        </lg>
        <lg type="stanza" n="7">
          <l>tariuṃ ṇa hu ṇavara imaṃ<caesura/> velā-vaṇa-vaüla-kusuma-vāsia-surahiṃ</l>
          <l>hattha-uḍehi samatthā<caesura/> tumhe pāuṃ pi phala-rasaṃ va samuddaṃ</l>
        </lg>
        <lg type="stanza" n="8">
          <l>cira-āla-kaṅkhiāṇaṃ<caesura/> dhuāvamāṇa-ṇialuṇṇamanta-suhāṇaṃ</l>
          <l>eso ṇavara avasaro<caesura/> asarisa-samasīsa-bandhaṇa-vimokkhāṇaṃ</l>
        </lg>
        <lg type="stanza" n="9">
          <l>te viralā sappurisā<caesura/> je abhaṇantā ghaḍenti kajjālāve</l>
          <l>thoa ccia te vi dumā<caesura/> je amuṇia-kusuma-ṇiggamā denti phalaṃ</l>
        </lg>
        <pb n="14"/>
        <lg type="stanza" n="10">
          <l>khiṇṇaṃ cāvammi karaṃ<caesura/> cira-ālukkaṇṭhiaṃ amarisammi maṇaṃ</l>
          <l>mā dā deu rahuvaī<caesura/> bāṇāhimuhiṃ ca bāha-garuiṃ diṭṭhiṃ</l>
        </lg>
        <lg type="stanza" n="11">
          <l>ovaggaü tumha jaso<caesura/> dahavaaṇa-paāva-patthiva-pariggahiaṃ</l>
          <l>vilulia-samudda-rasaṇaṃ<caesura/> ṇaha-bhavaṇanteuraṃ disā-vahu-ṇivahaṃ</l>
        </lg>
        <lg type="stanza" n="12">
          <l>jaṃ sāhasaṃ ṇa koraï<caesura/> taṃ daamāṇeṇa jīviaṃ kira daïaṃ</l>
          <l>jo apaḍimukka-sukaā<caesura/> so vi gaṇijjaï jaammi jīanta-muo</l>
        </lg>
        <lg type="stanza" n="13">
          <l>kiṃ va ṇa āṇaha eaṃ<caesura/> kajjaṃ paripelavaṃ pi jaha pariṇāme</l>
          <l>dei paraṃ saṃmohaṃ<caesura/> kusumaṃ visa-pāavassa va malijjantaṃ</l>
        </lg>
        <lg type="stanza" n="14">
          <l>vihaḍantaṃ pi samatthā<caesura/> vavasāaṃ purisa-duggamaṃ ṇenti vahaṃ</l>
          <l>bhuvaṇantara-vikkhambhaṃ<caesura/> diasaaro vihaḍiekka-cakkaṃ va rahaṃ</l>
        </lg>
        <lg type="stanza" n="15">
          <l>kaa-kajje tāla-same<caesura/> aïrā pecchaha bhue aṇuttāla-same</l>
          <l>ṇihuo rāasa-hāo<caesura/> paḍivakkhassa a aveu rāa-sahāo</l>
        </lg>
        <lg type="stanza" n="16">
          <l>saṅkhohia-maaraharo<caesura/> saṃbhantuvvatta-diṭṭha-rakkhasa-loo</l>
          <l>velā-aḍa-mujjhante<caesura/> aha ṇe hasaï hiaeṇa mārua-taṇao</l>
        </lg>
        <lg type="stanza" n="17">
          <l>avvocchiṇṇa-pasario<caesura/> ahiaṃ uddhāi phuria-sūra-cchāo</l>
          <l>ucchāho subhaḍāṇaṃ<caesura/> visama-kkhalio mahā-ṇaīṇa va sotto</l>
        </lg>
        <lg type="stanza" n="18">
          <l>māṇeṇa pariṭṭhaviā<caesura/> kula-parivāḍi-ghaḍiā aṇoṇaa-uvvā</l>
          <l>cinteuṃ pi ṇa tīraï<caesura/> ohuppantī pareṇa ṇiaa-cchāā</l>
        </lg>
        <lg type="stanza" n="19">
          <l>parivaḍḍhantucchāho<caesura/> vialia-raṇa-maccharehi appatta-guṇo</l>
          <l>aasa-kkantosario<caesura/> kaḍḍhijjaï dukkaraṃ bhaḍattaṇa-saddo</l>
        </lg>
        <lg type="stanza" n="20">
          <l>āhia-samarāamaṇā<caesura/> vasaṇammi a ūsave a sama-rāa-maṇā</l>
          <l>avasāaa-visamatthā<caesura/> dhīra ccia honti saṃsae vi samatthā</l>
        </lg>
        <pb n="15"/>
        <lg type="stanza" n="21">
          <l>vavasāa-sappivāsā<caesura/> kaha te hattha-ṭṭhiaṃ ṇa pāhenti jasaṃ</l>
          <l>je jīvia-sandehe<caesura/> visaṃ bhuaṅga vva uvvamanti amarisaṃ</l>
        </lg>
        <lg type="stanza" n="22">
          <l>sīhā sahanti bandhaṃ<caesura/> ukkhaa-dāḍhā ciraṃ dharenti visaharā</l>
          <l>ṇa uṇa jianti paḍihaā<caesura/> akkhaṇḍia-vavasiā khaṇaṃ pi samatthā</l>
        </lg>
        <lg type="stanza" n="23">
          <l>akaattha-paḍiṇiattā<caesura/> kaha samuhāloa-metta-paḍisaṃkantaṃ</l>
          <l>dappaṇa-alesu va ṭhiaṃ<caesura/> ṇiaaṃ decchiha piā-muhesu visāaṃ</l>
        </lg>
        <lg type="stanza" n="24">
          <l>ṇijjanti cira-paattā<caesura/> samudda-gahirā vi paḍivahaṃ ṇaï-sottā</l>
          <l>tīrenti ṇiatteuṃ<caesura/> asamāṇia-pesaṇā ṇa uṇa sappurisā</l>
        </lg>
        <lg type="stanza" n="25">
          <l>jo laṅghijjaï raïṇā<caesura/> jo vi khavijjaï khaāṇaleṇa vi bahuso</l>
          <l>kaha so uia-parihao<caesura/> duttāro tti pavaāṇa bhaṇṇaü uahī</l>
        </lg>
        <lg type="stanza" n="26">
          <l>cintijjaü dāva imaṃ<caesura/> kula-vavaesa-kkhamaṃ vahantāṇa jasaṃ</l>
          <l>lajjāi samuddassa vi<caesura/> doṇha vi kiṃ hoi dukkaraṃ boleuṃ</l>
        </lg>
        <lg type="stanza" n="27">
          <l>kiraṇāsaṇiṃ rahu-sue<caesura/> suhassa kira ṇāsaṇiṃ vimuñcaü mā dā</l>
          <l>sela-sasāraame ho<caesura/> tumhe jeūṇa canda-sāraa-meho</l>
        </lg>
        <lg type="stanza" n="28">
          <l>bandhava-ṇehabbhahio<caesura/> hoi paro vi viṇaeṇa sevijjanto</l>
          <l>kiṃ uṇa kaovaāro<caesura/> ṇikkāraṇa-ṇiddha-bandhavo dāsarahī</l>
        </lg>
        <lg type="stanza" n="29">
          <l>aïra-parūḍha vva laā<caesura/> samarucchāhe udummi va vilambante</l>
          <l>ajja vi dāva maha imā<caesura/> maülei ccia phalaṃ ṇa dāvei sirī</l>
        </lg>
        <lg type="stanza" n="30">
          <l>keccira-mettaṃ va ṭhiī<caesura/> ea visaṃvāiā ṇa mocchihi rāmaṃ</l>
          <l>kamalammi samuppaṇṇā<caesura/> taṃ cia raaṇīsu kiṃ ṇa muñcaï lacchī</l>
        </lg>
        <lg type="stanza" n="31">
          <l>saalujjoia-vasuhe<caesura/> samattha-jia-loa-vittharanta-paāve</l>
          <l>ṭhāi ṇa ciraṃ ravimmi va<caesura/> vihāṇa-paḍiā vi maïladā sappurise</l>
        </lg>
        <pb n="16"/>
        <lg type="stanza" n="32">
          <l>sappurisa-pāaḍa-vahaṃ<caesura/> paḍhamaṃ jaṃ rāhaveṇa amhāsu-kaaṃ</l>
          <l>hojja va ṇa hojja va samaṃ<caesura/> amhehi kaaṃ pi kiṃ uṇa akīrantaṃ</l>
        </lg>
        <lg type="stanza" n="33">
          <l>rāhava-patthijjanto<caesura/> uddho dīsihaï kecciraṃ va dahamuho</l>
          <l>dūranta-pecchiavvo<caesura/> sihara-paḍanta-viaḍāsaṇi vva vaṇa-dumo</l>
        </lg>
        <lg type="stanza" n="34">
          <l>bālāavaṃ va entaṃ<caesura/> dhua-ambālāa-vaṃsu-ṇivaha-cchāaṃ</l>
          <l>kaï-seṇṇaṃ raaṇiarā<caesura/> tama-raa-ṇiara vva pecchiuṃ pi aoggā</l>
        </lg>
        <lg type="stanza" n="35">
          <l>garuammi vi paḍivakkhe<caesura/> honti bhaḍā ahia-vāria-ppaḍiūlā</l>
          <l>paḍigaa gandhāiddhā<caesura/> uddhaṅkusa-ruddha-manthaa vva gaïndā</l>
        </lg>
        <lg type="stanza" n="36">
          <l>visamammi vi avisaṇṇo<caesura/> dhārei dhuraṃ dhuraṃdharo ccia ṇavaraṃ</l>
          <l>kiṃ diṇaarovarāe<caesura/> diṇassa hoi avalambaṇaṃ sasi-bimbaṃ</l>
        </lg>
        <lg type="stanza" n="37">
          <l>mukka-salilā jalaharā<caesura/> ahiṇava-diṇṇa-pphalā a pāava-ṇivahā</l>
          <l>lahuā vi honti garuā<caesura/> samara-muhoharia-maṇḍalaggā a bhuā</l>
        </lg>
        <lg type="stanza" n="38">
          <l>dappaṃ ṇa sahanti bhuā<caesura/> paharaṇa-kajja-sulahā dharenti mahiharā</l>
          <l>vitthiṇṇo gaaṇa-vaho<caesura/> ṇijjaï kīsa garuattaṇaṃ paḍivakkho</l>
        </lg>
        <lg type="stanza" n="39">
          <l>dhīraṃ parirakkhantā<caesura/> garuaṃ pi bharaṃ dharenti ṇavara suurisā</l>
          <l>ṭhāṇaṃ cia amuantā<caesura/> ṇīsesaṃ tihuaṇaṃ khaventi ravi-arā</l>
        </lg>
        <lg type="stanza" n="40">
          <l>kāara-paḍimukka-dhuraṃ<caesura/> jiṇanti patthāṇa-laṅghiagga-kkhandhā</l>
          <l>paḍhamaṃ tā ṇiaa-balaṃ<caesura/> pacchā paharehi suurisā paḍivakkhaṃ</l>
        </lg>
        <lg type="stanza" n="41">
          <l>aṇṇenti maṅgalāiṃ<caesura/> alliaï sirī jaso pavaḍḍhaï purao</l>
          <l>paḍivaṇṇa-raṇucchāhe<caesura/> paḍivakkhuddharaṇa-patthiammi suurise</l>
        </lg>
        <lg type="stanza" n="42">
          <l>vaccantā aïbhūmiṃ<caesura/> kaḍḍhia-suhaḍāsi-vatta-vanthāvaḍiā</l>
          <l>ṇavara ṇa calanti bīaṃ<caesura/> lua-vakkhā mahihara vva verāvandhā</l>
        </lg>
        <pb n="17"/>
        <lg type="stanza" n="43">
          <l>tā soaï rahu-taṇao<caesura/> tāva a sīā vi hattha-palhattha-muhī</l>
          <l>tāva a dharaï dahamuho<caesura/> jāva visāeṇa vo tulijjaï dhīraṃ</l>
        </lg>
        <lg type="stanza" n="44">
          <l>aṇṇo aṇṇassa maṇo<caesura/> tumha ṇa āṇe aṇāhio maha appā</l>
          <l>ṇivvaṇṇantassa imaṃ<caesura/> dara-rūḍha-vaṇa-ppasāhaṇaṃ haṇumantaṃ</l>
        </lg>
        <lg type="stanza" n="45"><!-- galitaka !-->
          <l>paḍivakkhassa a lacchiaṃ āsāentaeṇaṃ<caesura/>
	     ṇiaa-kulassa a kittiaṃ āsāentaeṇaṃ</l>
          <l>maraṇaṃ pi varaṃ laddhaaṃ ṇaa-ṇimmāṇaeṇaṃ<caesura/>
	     puriseṇa ciraṃ jīviaṃ ṇa a ṇimmāṇaeṇaṃ</l>
        </lg>
        <lg type="stanza" n="46"><!-- galitaka !-->
          <l>ea vi sirīa diṭṭhaā ke saralacchiāe<caesura/>
	     kara-kamalassa a chikkaā kesara-lacchiāe</l>
          <l>mujjhanti saviṇṇāṇaā samara-samāṇaammi<caesura/>
	     ea mamammi bhaṇantae sama-rasa-māṇaammi</l>
        </lg>
	<lg type="kulaka">
	  <label>juggaaṃ</label>
          <lg type="stanza" n="47"><!-- galitaka !-->
            <l>mā soijjaü duhiā sīā loaeṇaṃ<caesura/>
	       ṇaliṇi vva samoluggaā sīāloaeṇaṃ</l>
            <l>duhie rāhava-hiae kāma-ilantaammi<caesura/>
	       jīviammi ahilohiā kā maïlantaammi</l>
          </lg>
          <lg type="stanza" n="48"><!-- galitaka !-->
            <l>candaa vva meha-maïlie raaṇī-sāraammi<caesura/>
	       kamalaammi va hima-ḍaḍḍhae raa-ṇīsāraammi</l>
            <l>duhie rāhava-hiaae bhama-roattaammi<caesura/>
              <!--hiaae looks very strange to me; GS's apparatus says so RH, हिअए die
		  andern; Basak (p73) comments, "Ms. has दुहिअए राम-हिअअम्मि marginally, but has
		  दुहिअम्मि राहव-हिअए in the original text, in place of दुहिअम्मि राहव-हिअअए as in GB".
		  Could hiaae be a conflation of hiaammi with hiaeï!-->
	        kusumammi va pavvāae bhamaroattaammi</l>
          </lg>
	</lg>
        <pb n="18"/>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="49">
            <l>kaïā ṇu viraha-viraïa<caesura/>-dobballa-pasāhaṇujjhiāharaṇāiṃ</l>
            <l>ṇīsāsa-vasa-paholira<caesura/>-lambālaa-malia-pamhala-kaolāiṃ</l>
          </lg>
          <lg type="stanza" n="50">
            <l>pihula-ṇiamba-ala-kkhalia-siḍhila-valaa-vivaïṇṇa-bāhu-laāiṃ</l>

            <l>dacchāma pariaṇa-tthua<caesura/>-kaa-pesaṇa-lajjiā pia-kalattāiṃ</l>
          </lg>
        </lg>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="51">
            <l>ia jāhe bhaṇṇantaṃ<caesura/> ṇa calaï cintā-bharosianta-sarīraṃ</l>
            <l>āaḍḍhaṇa-ṇicceṭṭhaṃ<caesura/> paṅka-kkhuttaṃ va gaa-ulaṃ kaï-seṇṇaṃ</l>
          </lg>
          <lg type="stanza" n="52">
            <l>to phuḍa-sadduddhāia<caesura/>-vaṇa-dava-bharia-giri-kandarāāra-muho</l>
            <l>riu-vikkamam asahanto<caesura/> jampaï vāṇara-vaī puṇo vi hasanto</l>
          </lg>
        </lg>
        <lg type="stanza" n="53">
          <l>ia atthira-sāmatthe<caesura/> aṇṇassa vi pariaṇammi ko āsaṅgho</l>
          <l>tattha vi ṇāma dahamuho<caesura/> tassa ṭhio esa paḍihaḍo majjha bhuo</l>
        </lg>
        <lg type="stanza" n="54">
          <l>avahoāsammi mahaṃ<caesura/> hattha-alāhaa-dalanta-patthia-salilo</l>
          <l>jā ṇa ṇiattaï uahī<caesura/> bolīṇaṃ tāva hou vāṇara-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="55">
          <l>ahiāṇaṃ tosi-hare<caesura/> dhariaṃ malaa-giriṇo hasanto sihare</l>
          <l>guru-bhara-visaaṃseṇaṃ<caesura/> ṇejjāmi bhueṇa joaṇa-saaṃ seṇam</l>
        </lg>
        <lg type="stanza" n="56">
          <l>samuha-miliekkamekke<caesura/> ko ira āsaṇṇa-saṃsaammi sahāo</l>
          <l>jāva ṇa dijjaï diṭṭhī<caesura/> kāavvaṃ dāva hoi cira-ṇivvūḍham</l>
        </lg>
        <lg type="stanza" n="57">
          <l>aha va mahaṇṇava-huttaṃ<caesura/> patthantassa gaaṇaṃ mahaṃ ṇa vahuttam</l>
          <l>ruhira-vasāmisa-vattaṃ<caesura/> hantūṇa va ṇivvuo vasāmi savattam</l>
        </lg>
        <lg type="stanza" n="58">
          <l>ṇisuḍhijjanta-bhuaṅgaṃ<caesura/> mā mujjhaha maha sarosa-calaṇakkantam</l>
          <l>jatto ṇamaï mahi-alaṃ<caesura/> tatto ṇāma saalo paaṭṭaü uahī</l>
        </lg>
        <lg type="stanza" n="59">
          <l>o jamala-kkhambhehi va<caesura/> dharieṇa bhuehi maha mahoahi-majjhe</l>
          <pb n="19"/>
          <l>ummūliāieṇaṃ<caesura/> samaïñchaü viñjha-saṃkameṇa kaï-balam</l>
        </lg>
        <lg type="stanza" n="60">
          <l>vivalāanta-bhuaṅgaṃ<caesura/> uvvattia-jalaaraṃ vihiṇṇa-mahiharam</l>
          <l>muha-mārua-vihua-jalaṃ<caesura/> pecchaha raaṇāaraṃ karemi thala-vaham</l>
        </lg>
        <lg type="stanza" n="61">
          <l>majjha-kkhuḍiummūlia<caesura/>-bhuā-bhamāia-vimukka-sesaddhantam</l>
          <l>etto-hutta-suvelaṃ<caesura/> tatto-hutta-malaaṃ karemi samuddam</l>
        </lg>
        <lg type="stanza" n="62">
          <l>aha va suvelālaggaṃ<caesura/> pecchaha ajjea bhagga-rakkhasa-viḍavam</l>
          <l>sīā-kisalaa-sesaṃ<caesura/> majjha bhuāaḍḍhiaṃ laaṃ miva laṅkam</l>
        </lg>
        <lg type="stanza" n="63">
          <l>o bhagga-rakkhasa-dumaṃ<caesura/> ṇihaa-dasāṇaṇa-maïnda-suha-saṃcāram</l>
          <l>rāmāṇurāa-matto<caesura/> malemi laṅkaṃ vaṇa-tthaliṃ va vaṇa-gao</l>
        </lg>
        <trailer>ia siri-pavaraseṇa-viraïe kālidāsa-kae dahamuhavahe mahākavve taïo āsāsao
          parisamatto</trailer>
      </div>
      <pb n="20"/>
      <div type="canto" n="4">
        <head>caüttho āsāsao</head>
        <lg type="stanza" n="1">
          <l>aha paḍhama-vaaṇa-ṇihuaṃ<caesura/> pacchā umhaïa-lajjiaṃ kaï-seṇṇaṃ</l>
          <l>sasi-daṃsaṇa-pāsuttaṃ<caesura/> kamala-vaṇaṃ va diasāgameṇa vivuddhaṃ</l>
        </lg>
        <lg type="stanza" n="2">
          <l>ṇavari a kaï-hiaāiṃ<caesura/> dhuandhaāra-viaḍāi gamaṇucchāho</l>
          <l>ekko bahuāi samaṃ<caesura/> giri-siharāi aruṇāavo vva vilaggo</l>
        </lg>
        <lg type="stanza" n="3">
          <l>to dappa-muha-pasāo<caesura/> āḍhatto tāṇa hiaa-hasiujjoo</l>
          <l>raṇa-vikkamagga-hattho<caesura/> ṇiaa-sahāo vva pahariso vitthariuṃ</l>
        </lg>
        <lg type="stanza" n="4">
          <l>bahaluddhua-dhāu-raaṃ<caesura/> risaheṇa dhuojjharāhaa-kapola-alaṃ</l>
          <l>bhiṇṇaṃ vāma-bhua-sire<caesura/> ummūlia-valia-paṇṇaaṃ giri-siharaṃ</l>
        </lg>
        <lg type="stanza" n="5">
          <l>pulaübbheāambaṃ<caesura/> ṇīlo paripusaï visama-kasaṇa-cchāaṃ</l>
          <l>hiaa-ṇihitta-paharisaṃ<caesura/> sasi-paḍibhiṇṇa-ghaṇa-saṃṇihaṃ vaccha-aḍaṃ</l>
        </lg>
        <lg type="stanza" n="6">
          <l>vihaḍantoṭṭha-uḍa-dalaṃ<caesura/> phuranta-danta-ara-bahala-kesara-vaaraṃ</l>
          <l>paharisa-candāloe<caesura/> hasiaṃ kumueṇa surahi-gandhuggāraṃ</l>
        </lg>
        <lg type="stanza" n="7">
          <l>vihaḍanta-dharaṇi-bandho<caesura/> uhaa-bhua-kkheva-muhala-vevira-viḍavo</l>
          <l>visama-paḍanta-visaharo<caesura/> velā-candaṇa-dumo maïndeṇa dhuo</l>
        </lg>
        <lg type="stanza" n="8">
          <l>dippanta-durāloā<caesura/> diviassa sadhūma-sihi-sihāvatta-ṇihā</l>
          <l>sommattaṇaṃ ṇa<caesura/> pattā harisa-bharentī vi visaharassa va diṭṭhī</l>
        </lg>
        <lg type="stanza" n="9">
          <l>saraho vi dari-muhuggaa<caesura/>-paḍisadda-pphuḍia-malaa-aḍa-pabbhāraṃ</l>
          <l>muñcaï visaaṃ ṇāaṃ<caesura/> malei aṅgaṃ ca rosa-visa-aṇṇāaṃ</l>
        </lg>
        <lg type="stanza" n="10">
          <l>aruṇāamba-cchāe<caesura/> takkhaṇa-metta-paḍivuddha-paṅkaa-sohe</l>
          <l>phuraï ṇimaḍhassa vi phuḍaṃ<caesura/> diasassa muhammi diṇaaro vva amariso</l>
        </lg>
        <pb n="21"/>
        <lg type="stanza" n="11">
          <l>viaḍāharantarālaṃ<caesura/> kaaṃ suseṇassa rosa-hasieṇa phuḍaṃ</l>
          <l>uppāa-ruhira-ambaṃ<caesura/> majjha-pphuḍia-raï-maṇḍalaṃ miva vaaṇaṃ</l>
        </lg>
        <lg type="stanza" n="12">
          <l>harisa-pariambhieṇa a<caesura/> addhullasia-raï-bimba-amba-cchaviṇā</l>
          <l>purao-huttārambho<caesura/> muheṇa divaso vva pāaḍo vāli-suo</l>
        </lg>
        <lg type="stanza" n="13">
          <l>ṇecchaï ṇivvūḍha-bharo<caesura/> lahuaṃ dappuddhaattaṇaṃ pavaṇa-suo</l>
          <l>kaa-pesaṇassa sohaï<caesura/> dhīraṃ cia mahaï rakkhiuṃ vaaṇijjaṃ</l>
        </lg>
        <lg type="stanza" n="14">
          <l>ṇibbhacchioahi-ravaṃ<caesura/> phuḍiāhara-ṇivvaḍanta-dāḍhā-hīraṃ</l>
          <l>hasaï kaï-dappa-pasamia<caesura/>-rosa-virajjanta-loaṇo suggīvo</l>
        </lg>
        <lg type="stanza" n="15">
          <l>ṇavari sumittā-taṇao<caesura/> āsaṅghanto gurussa ṇiaaṃ ca balaṃ</l>
          <l>ṇa a cintei ṇa jampaï<caesura/> uahiṃ sadasāṇaṇaṃ taṇaṃ va gaṇento</l>
        </lg>
        <lg type="stanza" n="16">
          <l>rahuṇāhassa vi diṭṭhī<caesura/> vāṇara-vaïṇo phuranta-vidduma-ambaṃ</l>
          <l>vaaṇaṃ vaaṇāhi calā<caesura/> kamalaṃ kamalāhi bhamara-panti vva gaā</l>
        </lg>
        <lg type="kulaka">
          <label>antyakulaaṃ 3</label>
          <lg type="stanza" n="17">
            <l>to vaa-pariṇāmoṇaa<caesura/>-bhumaā-vali-rubbhamāṇa-diṭṭhi-cchoho</l>
            <l>āsaṇṇa-dhavala-mihiā<caesura/>-parikkhalantosahi-ppaho vva mahiharo</l>
          </lg>
          <lg type="stanza" n="18">
            <l>kara-vāria-kaï-loo<caesura/> suggīva-viiṇṇa-bhāsuracchi-cchoho</l>
            <l>jālāhaa-duma-ṇivaho<caesura/> phuliṅga-piṅgalia-mahiharo vva vaṇa-davo</l>
          </lg>
          <lg type="stanza" n="19">
            <l>jampaï ricchāhivaī<caesura/> uṇṇāmeūṇa mahi-aladdhanta-ṇihaṃ</l>
            <l>khalia-vali-bhaṅga-dāvia<caesura/>-vitthaa-bahala-vaṇa-kandaraṃ vaccha-aḍaṃ</l>
          </lg>
        </lg>
        <lg type="stanza" n="20">
          <l>saggaṃ apārijāaṃ<caesura/> kotthuha-lacchi-rahiaṃ mahumahassa uraṃ</l>
          <l>sumirāmi mahaṇa-purao<caesura/> a-muddha-andaṃ ca hara-aḍā pabbhāraṃ</l>
        </lg>
        <lg type="stanza" n="21">
          <l>mahumaha-hatthammi mae<caesura/> ṇakkhukkhuḍia-sarasaṃ mahāsura-hiaaṃ</l>
          <pb n="22"/>
          <l>diṭṭhā aṇudhāvantī<caesura/> akkhittaṃ ṇiaa-hattha-kamalaṃ va sirī</l>
        </lg>
        <lg type="stanza" n="22">
          <l>taṃ ca hiraṇṇakkhassa vi<caesura/> sumarāmi mahā-varāha-dāḍhā-bhiṇṇaṃ</l>
          <l>mahi-maṇḍalaṃ va tuliaṃ<caesura/> ukkhaa-hiaa-giri-bandhaṇaṃ vaccha-aḍaṃ</l>
        </lg>
        <lg type="stanza" n="23">
          <l>dhīraṃ haraï visāo<caesura/> viṇaaṃ jovvaṇa-mao aṇaṅgo lajjaṃ</l>
          <l>ekkanta-gahia-vakkho<caesura/> kiṃ sīsaü jaṃ ṭhavei vaa-pariṇāmo</l>
        </lg>
        <lg type="stanza" n="24">
          <l>aṇuhūa-muṇeavve<caesura/> vihaḍia-visamakkhare vi saṃghaḍiatthe</l>
          <l>jovvaṇa-mūḍha-pahasie<caesura/> mā avamaṇṇaha jarā-pariṇaüllāve</l><!-- G. has -ave, Basak -āve (correct) !-->
        </lg>
        <lg type="stanza" n="25">
          <l>tujjha bhuāsu ṇisaṇṇo<caesura/> hari-sattho pabbalo surāṇa vi samare</l>
          <l>mārua-laddha-tthāmo<caesura/> ovaggaï mahi-rao vi tā diasaaraṃ</l>
        </lg>
        <lg type="stanza" n="26">
          <l>kiṃ uṇa duppariallā<caesura/> majjāāikkamuppaha-valijjantā</l>
          <l>uahi vva sāra-garuā<caesura/> ghaḍiā vi visaṃghaḍanti kajjālāvā</l>
        </lg>
        <lg type="stanza" n="27">
          <l>paccakkhāhi parokkhaṃ<caesura/> kaha vi tulagga-ghaḍiāhi āgama-suddhaṃ</l>
          <l>saṃcālia-ṇikkampaṃ<caesura/> aṇuhūāhi vi mahaṃ suaṃ cia garuaṃ</l>
        </lg>
        <lg type="stanza" n="28">
          <l>jaṃ sohenti samatthā<caesura/> sama-sāra-parakkamā ṇa taṃ ṇivvaḍiā</l>
          <l>ekko paavejja daḍhaṃ<caesura/> miliā uṇa diṇaarā khaventi tihuaṇaṃ</l>
        </lg>
        <lg type="stanza" n="29">
          <l>ovaggaï ahimāṇaṃ<caesura/> paḍivakkhassa vi ṇa tārisaṃ dei bhaaṃ</l>
          <l>amarisa-gahio vva saro<caesura/> viddāi abhāa-saṃdhio ucchāho</l>
        </lg>
        <lg type="stanza" n="30">
          <l>ṇea tume mottavvaṃ<caesura/> suṭṭhu vi turieṇa dhīra-patthiva-cariaṃ</l>
          <l>turavantassa ravissa vi<caesura/> maüijjaï dakkhiṇāaṇammi paāo</l>
        </lg>
        <lg type="stanza" n="31">
          <l>kiṃ aïrāeṇa imā<caesura/> amagga-samara-suha-cintia-kahāhi kaā</l>
          <l>paharisa-paṇāmia-muhī<caesura/> gotta-kkhalaṇa-vimaṇa vva de jaa-lacchī</l>
        </lg>
        <lg type="stanza" n="32">
          <l>mā rajjaha rahasa ccia<caesura/> candassa vi dāva kumua-vaṇa-ṇipphaṇṇo</l>
          <l>dūraṃ ṇivvalia-guṇo<caesura/> ekka-rasassa kamalesu viddāi jaso</l>
        </lg>
        <lg type="stanza" n="33">
          <l>kiṃ appaṇā pariaṇo<caesura/> parassa o pariaṇeṇa de paḍivakkho</l>
          <pb n="23"/>
          <l>sohaï patthijjanto<caesura/> jiāhimāṇassa kiṃ jaammi vi gahaṇaṃ</l>
        </lg>
        <lg type="stanza" n="34">
          <l>haṇumantāisaeṇa<caesura/> haṇumanta-muhāṇa vāṇarāṇa a vaïṇā</l>
          <l>dhīra aṇivvalia-jasaṃ<caesura/> kāavvaṃ kiṃ tume vi mārui-sarisaṃ</l>
        </lg>
        <lg type="stanza" n="35">
          <l>kaha tammi vi lāijjaï<caesura/> jammi aiṇṇa-pphalā adūra-pasariā</l>
          <l>paḍiammi dume vva laā<caesura/> sa ccia aṇṇaṃ puṇo vilaggaï āṇā</l>
        </lg>
        <lg type="stanza" n="36">
          <l>hantuṃ vimaggamāṇo<caesura/> hantuṃ turiassa appaṇā dahavaaṇaṃ</l>
          <l>kiṃ icchasi kāuṃ je<caesura/> pavaa-vaï piaṃ ti vippiaṃ rahuvaïṇo</l>
        </lg>
        <lg type="stanza" n="37">
          <l>ia ṇiamia-suggīvo<caesura/> rāmanteṇa valio piāmaha-taṇao</l>
          <l>parimaṭṭha-meru-siharo<caesura/> sūrāhimuho vva palaa-dhūmuppīḍo</l>
        </lg>
        <lg type="stanza" n="38">
          <l>jampaï a kiraṇa-pamhala<caesura/>-phuranta-danta-ppahā-ṇihāotthaïaṃ</l>
          <l>viṇaa-paṇaaṃ vahanto<caesura/> samuhāgaa-dhavala-kesara-saḍaṃ va muhaṃ</l>
        </lg>
        <lg type="stanza" n="39">
          <l>rakkhijjaï tellokkaṃ<caesura/> palaa-samudda-vihurā dharijjaï vasuhā</l>
          <l>uaraddhanta-pahutte<caesura/> vimuhijjaï sāare tti vimhaaṇijjaṃ</l>
        </lg>
        <lg type="stanza" n="40">
          <l>dhaṇu-vāvārassa raṇe<caesura/> kuvia-kaanta-ṇimisantara-ṇihassa tuhaṃ</l>
          <l>phuḍa-vijju-vilasiassa va<caesura/> ārambho ccia ṇa hoi kiṃ avasāṇaṃ</l>
        </lg>
        <lg type="stanza" n="41">
          <l>ṇivvubbhaï palaa-bharo<caesura/> tīraï valavā-muhāṇalo vi visahiuṃ</l>
          <l>diṇṇaṃ jeṇea tume<caesura/> kaha kāhii sāaro tahiṃ cia dhīraṃ</l>
        </lg>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="42">
            <l>to pāaḍa-dobballaṃ<caesura/> pamhaṭṭha-piā-paohara-ppharisa-suhaṃ</l>
            <l>vacchaṃ tamāla-ṇīlaṃ<caesura/> puṇo puṇo vāma-kara-aleṇa malento</l>
          </lg>
          <lg type="stanza" n="43">
            <l>uahissa jaseṇa jasaṃ<caesura/> dhīraṃ dhīreṇa garuaāi garuaaṃ</l>
            <l>rāmo vi thiīa ṭhiiṃ<caesura/> bhaṇaï raveṇa a ravaṃ samupphundanto</l>
          </lg>
        </lg>
        <lg type="stanza" n="44">
          <l>duttārammi samudde<caesura/> kaï-loe vimuhie mamammi visaṇṇe</l>
          <l>hari-vaï tume ccia imā<caesura/> duvvojjhā vi avalambiā kajja-dhurā</l>
        </lg>
        <pb n="24"/>
        <lg type="stanza" n="45">
          <l>dhīrāhi sāra-garuaṃ<caesura/> alaṅghaṇijjāhi sāsaa-jasujjoaṃ</l>
          <l>ricchāhivāhi vaaṇaṃ<caesura/> raaṇaṃ raaṇāarāhi va samucchaliaṃ</l>
        </lg>
        <lg type="stanza" n="46">
          <l>jattha paramattha-garuā<caesura/> ṇa honti tumhārisā thira-vavaṭṭhambhā</l>
          <l>mahihara-mukka vva mahī<caesura/> atthāaï tattha vittharā kajja-dhurā</l>
        </lg>
        <lg type="stanza" n="47">
          <l>paḍivatti-metta-sāraṃ<caesura/> kajjaṃ thoāvasesiaṃ māruiṇā</l>
          <l>saṃpaï jo ccea uraṃ<caesura/> dei pavaṃgāṇa piaï so ccea jasaṃ</l>
        </lg>
        <lg type="stanza" n="48">
          <l>tā savve ccia samaaṃ<caesura/> duttāraṃ pi haṇumanta-suha-bolīṇaṃ</l>
          <l>abbhatthemha surāsura<caesura/>-ṇivvūḍhabbhatthaṇāaraṃ maaraharaṃ</l>
        </lg>
        <lg type="stanza" n="49">
          <l>aha ṇikkāraṇa-gahiaṃ<caesura/> mae vi abbhatthio ṇa mocchihi dhīraṃ</l>
          <l>tā pecchaha bolīṇaṃ<caesura/> vihuoahi-jantaṇaṃ thaleṇa kaï-balaṃ</l>
        </lg>
        <lg type="stanza" n="50">
          <l>jattha mahaṃ paḍiuttho<caesura/> vasihii aṇṇassa kaha tahiṃ cia roso</l>
          <l>diṭṭhiṃ pāḍei jahiṃ<caesura/> diṭṭhi-viso taṃ puṇo ṇa pecchaï biio</l>
        </lg>
        <lg type="stanza" n="51">
          <l>tāva a sahasuppaṇṇā<caesura/> ṇavāavāliddha-kasaṇa-mihiāambā</l>
          <l>maüla-ppahāṇuviddhā<caesura/> āḍhattā dīsiuṃ ṇisiara-cchāā</l>
        </lg>
        <lg type="stanza" n="52">
          <l>to gamaṇa-vea-mārua<caesura/>-muhala-paḍaddhanta-ṇaha-ṇirāia-jalae</l>
          <l>pecchanti ravi-arantara<caesura/>-gholāvia-pihula-vijjule raaṇiare</l>
        </lg>
        <lg type="stanza" n="53">
          <l>to ṇaha-alāvaḍante<caesura/> palaüppāa vva ṇisiare ahileuṃ</l>
          <l>uṇṇāmia-giri-siharaṃ<caesura/> caliaṃ mahi-maṇḍalaṃ va vāṇara-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="54">
          <l>osumbhanta-jalaharaṃ<caesura/> visama-ṭṭhia-pavaa-bala-valantāloaṃ</l>
          <l>dīsaï bhamanta-vihaḍaṃ<caesura/> thāṇa-pphiḍia-siḍhilaṃ paḍantaṃ va ṇahaṃ</l>
        </lg>
        <lg type="stanza" n="55">
          <l>ṇavari a laṅkā-diṭṭho<caesura/> diṭṭha-sahāo vihīsaṇo māruiṇā</l>
          <l>ṇiameūṇa kaï-balaṃ<caesura/> bīodanto vva rāhavassa uvaṇio</l>
        </lg>
        <pb n="25"/>
        <lg type="stanza" n="56">
          <l>calaṇoṇaa-ṇihuassa a<caesura/> māṇeṇa va kara-aleṇa se rahuvaïṇā</l>
          <l>uṇṇāmiaṃ ṇaṇu siraṃ<caesura/> jāaṃ rakkhasa-ulāhi dūrabbhahiaṃ</l>
        </lg>
        <lg type="stanza" n="57">
          <l>vavasia-ṇiveiattho<caesura/> so mārui-laddha-paccaāgaa-harisaṃ</l>
          <l>suggīveṇa ura-tthala<caesura/>-vaṇa-mālā-malia-mahuaraṃ uvaūḍho</l>
        </lg>
        <lg type="stanza" n="58">
          <l>to jampaï rahu-taṇao<caesura/> samaaṃ dasasu vi disā-muhesu kiranto</l>
          <l>paaï-sukaassa dhavalaṃ<caesura/> ṇīsandaṃ va hiaassa dantujjoaṃ</l>
        </lg>
        <lg type="stanza" n="59">
          <l>ṭhāṇaṃ davaggi-bhīā<caesura/> vaṇammi vaṇa-hatthiṇi vva parimaggantī</l>
          <l>pecchaha laddhāsāā<caesura/> mottuṃ rakkhasa-ulaṃ ṇa icchaï lacchī</l>
        </lg>
        <lg type="stanza" n="60">
          <l>ṇajjaï vihīsaṇa tuhaṃ<caesura/> somma-sahāva-parivaḍḍhiaṃ viṇṇāṇaṃ</l>
          <l>diṭṭhi-visehi va amaaṃ<caesura/> uahissa ṇisāarehi vi aviddaviaṃ</l>
        </lg>
        <lg type="stanza" n="61">
          <l>suddha-sahāveṇa phuḍaṃ<caesura/> phuranta-pajjatta-guṇa-maūheṇa tume</l>
          <l>candeṇa va ṇiaa-mao<caesura/> kaluso vi pasāhio ṇisāara-vaṃso</l>
        </lg>
        <lg type="stanza" n="62">
          <l>kaha ira sa-kajja-kusalā<caesura/> kajja-gaïṃ maï-guṇehi avalambantā</l>
          <l>kula-māṇa-vavaṭṭhambhā<caesura/> ṇa honti rāa-siri-bhāaṇaṃ sappurisā</l>
        </lg>
        <lg type="stanza" n="63">
          <l>laddhāsāeṇa ciraṃ<caesura/> sura-bandi-pariggahe ṇisāara-vaïṇā</l>
          <l>sīā rakkhasa-vasahiṃ<caesura/> diṭṭhi-visa-haraṃ visosahi vva uvaṇiā</l>
        </lg>
        <lg type="stanza" n="64">
          <l>phiḍiā sura-saṃkhohā<caesura/> bandi-aṇakkandiaṃ gaaṃ pariṇāmaṃ</l>
          <l>jāā dahamuha-gahiā<caesura/> tihuvaṇa-ḍimbassa jāṇaī avasāṇaṃ</l>
        </lg>
        <lg type="stanza" n="65">
          <l>aha ṇaaṇesu paharisaṃ<caesura/> kaṇṇesu pavaṃga-vaḍḍhiaṃ jaa-saddaṃ</l>
          <l>sīsammi a ahiseaṃ<caesura/> palhatthaï a hiaammi se aṇurāaṃ</l>
        </lg>
        <trailer>ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve caüttho āsāsao</trailer>
      </div>
      <pb n="26"/>
      <div type="canto" n="5">
        <head>pañcamo āsāsao</head>
        <lg type="stanza" n="1">
          <l>aha jalaṇihimmi ahiaṃ<caesura/> maaṇe a miaṅka-daṃsaṇa-viambhante</l>
          <l>viraha-vihurassa ṇajjaï<caesura/> ṇisā vi rāmassa vaḍḍhiuṃ āḍhattā</l>
        </lg>
        <lg type="stanza" n="2">
          <l>uia-miaṅkaṃ ca ṇahaṃ<caesura/> ṇiama-ṭṭhia-rāhavaṃ ca sāara-puliṇaṃ</l>
          <l>ṇenti paraṃ parivaḍḍhiṃ<caesura/> āliṅgia-candimaṃ mahoahi-salilaṃ</l>
        </lg>
        <lg type="stanza" n="3">
          <l>to se vioa-sulahā<caesura/> ṇiama-viiṇṇa-hiaa-kkhivaṇa-soḍīrā</l>
          <l>khaürenti dhii-ggahaṇaṃ<caesura/> jāaṃ jāaṃ visūraṇā-vikkhevā</l>
        </lg>
        <lg type="stanza" n="4">
          <l>kāhii piaṃ samuddo<caesura/> galihii candāavo samappihii ṇisā</l>
          <l>avi ṇāma dharejja piā<caesura/> o ṇe virahejja jīviaṃ ti visaṇṇo</l>
        </lg>
        <lg type="stanza" n="5">
          <l>ṇindaï miaṅka-kiraṇe<caesura/> khijjaï kusumāuhe juucchaï raaṇiṃ</l>
          <l>jhīṇo vi ṇavara jhijjaï<caesura/> jīvejja pietti māruiṃ pucchanto</l>
        </lg>
        <lg type="stanza" n="6">
          <l>etto vasaï tti disā<caesura/> eṇaṃ sā ṇūṇa ṇindaï tti miaṅko</l>
          <l>ettha ṇisaṇṇetti mahī<caesura/> eeṇa ṇia tti se ṇahaṃ pi bahu-maaṃ</l>
        </lg>
        <lg type="stanza" n="7">
          <l>dhīreṇa ṇisā-āmā<caesura/> hiaeṇa samaṃ aṇiṭṭhiā uvaesā</l>
          <l>ucchāheṇa saha bhuā<caesura/> bāheṇa samaṃ galanti se ullāvā</l>
        </lg>
        <lg type="stanza" n="8">
          <l>dhīretti saṃṭhavijjaï<caesura/> mucchijjaï maaṇa-pelavetti gaṇento</l>
          <l>dharaï pia tti dharijjaï<caesura/> vioa-taṇuetti āmuaï aṅgāiṃ</l>
        </lg>
        <lg type="stanza" n="9">
          <l>ubbhaḍa-hariṇa-kalaṅko<caesura/> malaa-laā-pallavuvvamanta-maūho</l>
          <l>aruṇāhaa-vicchāo<caesura/> jāo suha-daṃsaṇo ṇavara tassa sasī</l>
        </lg>
        <pb n="27"/>
        <lg type="stanza" n="10">
          <l>jaha jaha ṇisā samappaï<caesura/> taha taha vevira-taraṅga-paḍimā-vaḍiaṃ</l>
          <l>kiṃkāavva-vimūḍhaṃ<caesura/> ghoḍaï hiaaṃ va uahiṇo sasi-bimbaṃ</l>
        </lg>
        <lg type="stanza" n="11">
          <l>ṇavari a malaa-guhā-muha<caesura/>-bhariuvvaria-phuḍa-ṇīharanta-paḍiravaṃ</l>
          <l>pavaṇeṇa uahi-salilaṃ<caesura/> pahāa-tūraṃ va āhaaṃ rahuvaïṇo</l>
        </lg>
        <lg type="stanza" n="12">
          <l>haṃsa-ula-sadda-muhalaṃ<caesura/> ugghāḍijjanta-dasa-disā-vitthāraṃ</l>
          <l>osaria-timira-salilaṃ<caesura/> jāaṃ puliṇaṃ va pāaḍaṃ diasa-muhaṃ</l>
        </lg>
        <lg type="stanza" n="13">
          <l>aha gamia-ṇisā-samaaṃ<caesura/> gambhīrattaṇa-daḍha-ṭṭhiammi samudde</l>
          <l>roso rāhava-vaaṇaṃ<caesura/> uppāo canda-maṇḍalaṃ va vilaggo</l>
        </lg>
        <lg type="stanza" n="14">
          <l>to se tamāla-ṇīlaṃ<caesura/> ṇiḍāla-vaṭṭaṃ paloṭṭa-sea-jala-lavaṃ</l>
          <l>bhiuḍī thira-vitthiṇṇaṃ<caesura/> kaḍaaṃ viñjhassa visa-laa vva vilaggā</l>
        </lg>
        <lg type="stanza" n="15">
          <l>aha jaṇia-bhiuḍi-bhaṅgaṃ<caesura/> jāaṃ dhaṇu-hutta-valia-loaṇa-jualaṃ</l>
          <l>amarisa-viiṇṇa-kampaṃ<caesura/> siḍhila-jaḍā-bhāra-bandhaṇaṃ tassa muhaṃ</l>
        </lg>
        <lg type="stanza" n="16">
          <l>paṇaa-paḍibhaṅga-vimaṇo<caesura/> thoa-tthoa-paḍivaḍḍhiāmarisa-raso</l>
          <l>taha sommo vi rahu-suo<caesura/> jāo palaa-raï-maṇḍala-durāloo</l>
        </lg>
        <lg type="stanza" n="17">
          <l>to sāhasa-ṇimmāṇaṃ<caesura/> amitta-dīsanta-lacchi-saṃkea-haraṃ</l>
          <l>saṃṭhia-rosālāṇaṃ<caesura/> geṇhaï bhua-dappa-bīa-lakkhaṃ cāvaṃ</l>
        </lg>
        <lg type="stanza" n="18">
          <l>akkanta-dhaṇu-bharoṇaa<caesura/>-dharaṇi-ala-tthala-paloṭṭa-jala-pabbhāro</l>
          <l>thoaṃ pi aṇārūḍhe<caesura/> uahī cāvammi saṃsaaṃ ārūḍho</l>
        </lg>
        <lg type="stanza" n="19">
          <l>dhūmāi dhūma-kaluse<caesura/> jalaï jalantāruhanta-jīā-bandhe</l>
          <l>paḍirava-paḍiuṇṇa-disaṃ<caesura/> rasaï rasanta-sihare dhaṇummi ṇaha-alaṃ</l>
        </lg>
        <lg type="stanza" n="20">
          <l>bhijjaü mahi tti va phuḍaṃ<caesura/> ṇatthi samuddo tti dāruṇaṃ va païṇṇaṃ</l>
          <l>ṇāsaü jaaṃ ti va maṇe<caesura/> ciraṃ tuleūṇa vilaïaṃ ṇeṇa dhaṇuṃ</l>
        </lg>
        <lg type="stanza" n="21">
          <l>to cira-vioa-taṇuo<caesura/> saï-bāhomaṭṭha-maüa-jīāghāo</l>
          <pb n="28"/>
          <l>jāo aṇṇo ccia se<caesura/> vilaïa-dhaṇu-metta-vāvaḍo vāma-bhuo</l>
        </lg>
        <lg type="stanza" n="22">
          <l>aha vāma-bhuapphālaṇa<caesura/>-paḍirava-paḍiuṇṇa-dasa-disā-vitthāraṃ</l>
          <l>saṃbharaï jāa-saṅkaṃ<caesura/> palaa-ghaṇabbhahia-pellaṇaṃ tellokkaṃ</l>
        </lg>
        <lg type="stanza" n="23">
          <l>geṇhaï a so aṇāara<caesura/>-paraṃmuha-pasāriagga-hatthāvaḍiaṃ</l>
          <l>khaa-sūra-maūhāṇa va<caesura/> ekkaṃ uahi-parivattaṇa-sahaṃ bāṇaṃ</l>
        </lg>
        <lg type="stanza" n="24">
          <l>to saṃdhanteṇa saraṃ<caesura/> rasantarolugga-bhiuḍi-bhaṅgeṇa ciraṃ</l>
          <l>ṇīsasiūṇa pulaïo<caesura/> aṇuampā-dūmiāṇaṇeṇa samuddo</l>
        </lg>
        <lg type="stanza" n="25">
          <l>aha kaḍḍhiuṃ paütto<caesura/> ṇikkampa-ṇirāa-diṭṭhi-saccavia-saraṃ</l>
          <l>valia-bhua-ruddha-majjhaṃ<caesura/> daḍha-ṇippīḍia-guṇaṃ dhaṇuṃ rahuṇāho</l>
        </lg>
        <lg type="stanza" n="26">
          <l>sara-muha-visama-pphaliā<caesura/> ṇamanta-dhaṇu-koḍi-vipphuranta-cchāā</l>
          <l>ṇajjaï kaḍḍhijjantā<caesura/> jīā-sadda-gahiraṃ rasanti ravi-arā</l>
        </lg>
        <lg type="stanza" n="27">
          <l>phuḍa-jīā-rava-muhalaṃ<caesura/> tajjeï va bāṇa-muha-jalantaggi-sihaṃ</l>
          <l>jalaṇihi-vaha-paḍiuddhaṃ<caesura/> āaṇṇāaḍḍhiaṃ viambhaï va dhaṇuṃ</l>
        </lg>
        <lg type="stanza" n="28">
          <l>khuhia-jala-siṭṭha-sāro<caesura/> muha-ṇiddhāvia-pasāriukkā-ṇivaho</l>
          <l>āaḍḍhijjanto ccia<caesura/> ṇajjaï paḍio tti sāare rāma-saro</l>
        </lg>
        <lg type="stanza" n="29">
          <l>dhua-vijju-piṅgalāiṃ<caesura/> sara-muha-ṇiggiṇṇa-huavaha-palittāiṃ</l>
          <l>uppāa-loaṇāi va<caesura/> phuṭṭanti disā-muhāṇa ghaṇa-bindāiṃ</l>
        </lg>
        <lg type="stanza" n="30">
          <l>to bhua-rahasāaḍḍhia<caesura/>-dhaṇu-vaṭṭha-pphulia-bahala-dhūmuppīḍaṃ</l>
          <l>muaï muha-ṇiggaāṇala<caesura/>-sihā-samolugga-sūra-kiraṇaṃ bāṇaṃ</l>
        </lg>
        <lg type="stanza" n="31">
          <l>so jaliūṇa ṇaha-ale<caesura/> saliladdhatthamia-huavahāamba-muho</l>
          <l>paḍhamoiṇṇa-diṇaaro<caesura/> dīho diaho vva sāarammi ṇivaḍio</l>
        </lg>
        <lg type="stanza" n="32">
          <l>gaaṇe vijju-ṇihāo<caesura/> khaanta-kālāṇalo samudducchaṅge</l>
          <l>mahi-ampo pāāle<caesura/> hoi paḍanta-paḍia-ṭṭhio rāma-saro</l>
        </lg>
        <pb n="29"/>
        <lg type="stanza" n="33">
          <l>tassa a maggālaggā<caesura/> aïnti ṇiddhūma-jalaṇa-amba-cchāā</l>
          <l>uahiṃ bāṇa-ṇihāā<caesura/> addhatthamiassa diṇaarassa va kiraṇā</l>
        </lg>
        <lg type="stanza" n="34">
          <l>ṇavari a sara-ṇibbhiṇṇo<caesura/> valaā-muha-vihua-kesara-saḍugghāo</l>
          <l>uddhāio rasanto<caesura/> vīsattha-pasutta-kesari vva samuddo</l>
        </lg>
        <lg type="stanza" n="35">
          <l>dūrāiddha-ṇiatte<caesura/> samuhāgaa-bahala-sara-ṇihāa-kkhuḍie</l>
          <l>dohāijjaï va ṇahaṃ<caesura/> ṭaṅka-cchea-rahasuṭṭhiammi samudde</l>
          <!--ṭaṅka corrected by GS, ṭhaṅka in main text!-->
        </lg>
        <lg type="stanza" n="36">
          <l>raaṇāara-para-bhāe<caesura/> majjha-cchiṇṇammi bāṇa-ghāukkhitte</l>
          <l>ṇivaḍaï bīaddhanto<caesura/> phuḍiosario vva malaa-aḍa-pabbhāro</l>
        </lg>
        <lg type="stanza" n="37">
          <l>bhiṇṇa-giri-dhāu-ambā<caesura/> visama-cchiṇṇa-ppavanta-mahihara-vakkhā</l>
          <l>khubbhanti khuhia-maarā<caesura/> āvāāla-gahirā samudduddesā</l>
        </lg>
        <lg type="stanza" n="38">
          <l>āamba-ravi-arāhaa<caesura/>-dara-vihaḍia-dhavala-kamala-maüla-cchāaṃ</l>
          <l>bhamaï sara-pūria-muhaṃ<caesura/> ugghāḍia-paṇḍuroaraṃ saṅkha-ulaṃ</l>
        </lg>
        <lg type="stanza" n="39">
          <l>vevanti vihua-macchā<caesura/> sara-ghāukkhuḍia-maara-dāḍhā-dhavalā</l>
          <l>maṇi-bhara-visamoṇāmia<caesura/>-lua-visahara-gholira-pphaṇā jala-ṇivahā</l>
        </lg>
        <lg type="stanza" n="40">
          <l>phuṭṭanta-vidduma-vaṇaṃ<caesura/> saṃkhohuvvatta-ṇinta-raaṇa-maūhaṃ</l>
          <l>gholaï velāvaḍiaṃ<caesura/> pheṇa-ṇihucchalia-mottiaṃ uvahi-jalaṃ</l>
        </lg>
        <lg type="stanza" n="41">
          <l>jala-pabbāḍia-mukkā<caesura/> khaṇa-metta-tthaïa-pāaḍia-vitthārā</l>
          <l>honti pasaṇṇa-kkhuhiā<caesura/> mūallaïa-muhalā samuddāvattā</l>
        </lg>
        <lg type="stanza" n="42">
          <l>valamāṇuvvattanto<caesura/> ekkaṃ cira-āla-pīḍiaṃ siḍhilento</l>
          <l>bīeṇa va pāāle<caesura/> pāseṇa ṇisammiuṃ paütto uvahī</l>
        </lg>
        <lg type="stanza" n="43">
          <l>sara-vea-galatthallia<caesura/>-suvela-rubbhanta-sāaraddha-tthaïaṃ</l>
          <pb n="30"/>
          <l>osaria-dāhiṇa-disaṃ<caesura/> dīsaï ukkhaṇḍiekka-pāsaṃ va ṇahaṃ</l>
        </lg>
        <lg type="stanza" n="44">
          <l>āi-varāheṇa vi je<caesura/> addiṭṭhā mandareṇa vi aṇāliddhā</l>
          <l>khuhiā te vi bhaaarā<caesura/> āvāāla-gahirā samudduddesā</l>
        </lg>
        <lg type="stanza" n="45">
          <l>ekkekkammi valanto<caesura/> bāṇa-ppahara-vivare ṇaha-ṇirālambe</l>
          <l>khaa-kālāṇala-bhīo<caesura/> paḍaï rasanto rasāale vva samuddo</l>
        </lg>
        <lg type="stanza" n="46">
          <l>dīsanti diṭṭha-mahaṇā<caesura/> puṭṭhi-paḍiṭṭhia-paloṭṭa-mandara-siharā</l>
          <l>āsāiāmaa-rasā<caesura/> bāṇa-daḍha-ppahara-mucchiā timi-macchā</l>
        </lg>
        <lg type="stanza" n="47">
          <l>ukkhitta-mahāvattā<caesura/> dara-daḍḍha-vivaṇṇa-vidduma-raa-kkhaürā</l>
          <l>āvāāla-valantā<caesura/> dīsanti mahā-bhuaṃga-ṇīsāsa-vahā</l>
        </lg>
        <lg type="stanza" n="48">
          <l>vevaï pemma-ṇialiaṃ<caesura/> sara-saṃdaṭṭa-dhaṇiovaūhaṇa-suhiaṃ</l>
          <l>jīeṇa ekkamekkaṃ<caesura/> parirakkhanta-valiaṃ bhuaṃgama-mihuṇaṃ</l>
        </lg>
        <lg type="stanza" n="49">
          <l>moḍia-vidduma-viḍavā<caesura/> dhāvanti jalammi maṇi-ṇihaṃsaṇa-ṇisiā</l>
          <l>sippi-uḍa-majjha-ṇiggaa<caesura/>-muha-lagga-tthora-muttiā rāma-sarā</l>
        </lg>
        <lg type="stanza" n="50">
          <l>visa-veo vva pasario<caesura/> jaṃ jaṃ ahilei bahala-dhūmuppīḍo</l>
          <l>kajjalaïjjaï taṃ taṃ<caesura/> ruhiraṃ va mahoahissa vidduma-veḍhaṃ</l>
        </lg>
        <lg type="stanza" n="51">
          <l>khuhia-samudduppaïā<caesura/> bāṇukkitta-paḍiekka-vitthaa-vakkhā</l>
          <l>visama-bharoṇaa-siharā<caesura/> ṇahaddha-vantha-valiā paḍanti mahiharā</l>
        </lg>
        <lg type="stanza" n="52">
          <l>chiṇṇa-vivaïṇṇa-bhoā<caesura/> kaṇṭha-paḍiṭṭhavia-jīviāgaa-rosā</l>
          <l>diṭṭhīhi bāṇa-ṇivahe<caesura/> ḍahiūṇa muanti jīviāi bhuaṃgā</l>
        </lg>
        <lg type="stanza" n="53">
          <l>āūrei rasanto<caesura/> ukkhaḍia-bhuaṃga-bhoa-pabbhārāiṃ</l>
          <l>sara-muha-galatthaṇukkhaa<caesura/>-sela-ṭṭhāṇa-vivaroarāi huavaho</l>
        </lg>
        <lg type="stanza" n="54">
          <l>bhiṇṇuvvūḍha-jalaarā<caesura/> dara-diṇṇa-mahā-taraṅga-giri-aḍa-ghāā</l>
          <pb n="31"/>
          <l>chiṇṇa-paḍiuddha-viddhā<caesura/> phuḍanti māaṅga-maara-danta-pphaḍihā</l>
        </lg>
        <lg type="stanza" n="55">
          <l>jālāloa-vimuhiaṃ<caesura/> salila-taraṅga-parisakkaṇa-parikkhaliaṃ</l>
          <l>pariharaï vidduma-vaṇaṃ<caesura/> dhūmāhaa-amba-loaṇaṃ mīṇa-ulaṃ</l>
        </lg>
        <lg type="stanza" n="56">
          <l>uvvattoara-dhavalā<caesura/> dara-ṇiggaha-ḍaḍḍha-jamala-jīhā-ṇivahā</l>
          <l>saṃdhenti uppaantā<caesura/> thora-taraṃga-viaḍantarāi bhuaṃgā</l>
        </lg>
        <lg type="stanza" n="57">
          <l>dīsanti daruttiṇṇā<caesura/> huāsaṇuttatta-vāa-maa-ṇīsandā</l>
          <l>pakkaggāha-ṇahaṅkusa<caesura/>-visama-samukkatta-matthaā kari-maarā</l>
        </lg>
        <lg type="stanza" n="58">
          <l>gholaï gaoṇiattaṃ<caesura/> visama-ṭṭhia-maṇi-silā-ala-paloṭṭantaṃ</l>
          <l>jhijjanta-salila-vihalaṃ<caesura/> velā-puliṇa-gamaṇūsuaṃ saṅkha-ulaṃ</l>
        </lg>
        <lg type="stanza" n="59">
          <l>mukka-samudducchaṅgā<caesura/> pakkha-kkhevehi saṃbhama-samuppaïā</l>
          <l>abbhuttenti mahiharā<caesura/> ekkakkama-sihara-saṃṭhiaṃ mihi-ṇivahaṃ</l>
        </lg>
        <lg type="stanza" n="60">
          <l>vihaluvvatta-bhuaṃgā<caesura/> chiṇṇa-mahāsura-siruppaaṇa-gambhīrā</l>
          <l>mūlutthaṅghia-raaṇā<caesura/> ṇenti rasantā rasāala-jaluppīḍā</l>
        </lg>
        <lg type="stanza" n="61">
          <l>bāṇa-ṇihāucchittā<caesura/> huavaha-jālāhaüppavanta-ppheṇā</l>
          <l>aṭṭanti ṇaha-ale ccia<caesura/> mārua-bhiṇṇa-lahuā salila-kallolā</l>
        </lg>
        <lg type="stanza" n="62">
          <l>ṇivvūḍha-visa-tthavaā<caesura/> bhoāaḍḍhaṇa-galanta-gamaṇucchāhā</l>
          <l>tuṅga-taraṃga-kkhaliā<caesura/> visamuvvattoarā valanti bhuaṃgā</l>
        </lg>
        <lg type="stanza" n="63">
          <l>vevanti ṇiṇṇaāṇaṃ<caesura/> sara-ṇivaha-cchiṇṇa-saṅkha-vihaḍia-valaā</l>
          <l>hattha vva uahi-ṇimiā<caesura/> mukka-ravakkanda-ṇivaḍiāṇa taraṃgā</l>
        </lg>
        <lg type="stanza" n="64">
          <l>huavaha-bharia-ṇiambā<caesura/> jalaara-saṃdaṭṭa-vakkha-uḍa-pabbhārā</l>
          <pb n="32"/>
          <l>cira-saṃṇiroha-masiṇā<caesura/> dukkheṇa ṇahaṃ samuppaanti mahiharā</l>
        </lg>
        <lg type="stanza" n="65">
          <l>jalaï jalanta-jalaaraṃ<caesura/> bhamaï bhamanta-maṇi-vidduma-laā-jālaṃ</l>
          <l>rasaï rasantāvattaṃ<caesura/> bhijjaï bhijjanta-pavvaaṃ uahi-jalaṃ</l>
        </lg>
        <lg type="stanza" n="66">
          <l>āvatta-vivara-bhamiro<caesura/> malaa-maṇi-silā-ala-kkhalia-saṃcāro</l>
          <l>gholira-taraṃga-visamo<caesura/> jaha dīsaï sāaro tahea huavaho</l>
        </lg>
        <lg type="stanza" n="67">
          <l>rahasa-palittucchalio<caesura/> je ccia paḍivei malaa-vaṇa-vitthāre</l>
          <l>vijjhāa-ṇiattanto<caesura/> te ccea puṇo vi vijjhavei samuddo</l>
        </lg>
        <lg type="stanza" n="68">
          <l>utthambhia-maaraharo<caesura/> maara-vasāmisa-visaṅkhala-sihā-ṇivaho</l>
          <l>ṇivaha-ṇisuddha-mahiharo<caesura/> mahihara-kūḍa-viaḍo viambhaï jalaṇo</l>
        </lg>
        <lg type="stanza" n="69">
          <l>jalaṇutthaṅghia-mūlā<caesura/> bāṇukkhitta-paḍiattaṇa-ṇisumbhantā</l>
          <l>ṇivaḍanti jaluppīḍā<caesura/> paḍilomāgaa-paḍanta-viaḍāvattā</l>
        </lg>
        <lg type="stanza" n="70">
          <l>dhūmāi jalaï vihaḍaï<caesura/> ṭhāṇaṃ siḍhilei malaï malaücchaṅgaṃ</l>
          <l>dhīrassa paḍhama-iṇhaṃ<caesura/> taha vi hu raaṇāaro ṇa bhañjaï pasaraṃ</l>
        </lg>
        <lg type="stanza" n="71">
          <l>bhuaïnda-loaṇāṇaṃ<caesura/> phuṭṭantāṇa a timīṇa sāara-majjhe</l>
          <!--phuṭṭantāṇa corrected by GS, phuṭṭhantāṇa in main text!-->
          <l>saṃvatta-jalaharāṇa va<caesura/> rāma-sarāṇala-haāṇa ṇīharaï rao</l>
        </lg>
        <lg type="stanza" n="72">
          <l>muha-puñjiaggi-ṇivahā<caesura/> dhūma-sihā-ṇiha-ṇirāa-aḍḍhia-salilā</l>
          <l>ṇivaḍanti ṇahukkhittā<caesura/> palaükkā-daṇḍa-saṃṇihā ṇaï-sottā</l>
        </lg>
        <lg type="stanza" n="73">
          <l>aṭṭanta-salila-ṇivaho<caesura/> thoa-tthoa-paḍimukka-puliṇucchaṅgo</l>
          <l>dīsaï osakkanto<caesura/> maggāhutto paaṃ paaṃ va samuddo</l>
        </lg>
        <lg type="stanza" n="74">
          <l>jalaṇa-ṇivahammi salilaṃ<caesura/> sāṇala-ṇivahucchalanta-salilammi ṇahaṃ</l>
          <l>salila-ṇivahotthaammi a<caesura/> atthāaï ṇaha-ale dasa-disā-akkaṃ</l>
        </lg>
        <lg type="stanza" n="75">
          <l>sihiṇā paavijjante<caesura/> āaṭṭantammi vitthae jala-ṇivahe</l>
          <pb n="33"/>
          <l>jāā gimha-vilambia<caesura/>-ravi-raha-cakka-masiṇā samuddāvattā</l>
        </lg>
        <lg type="stanza" n="76">
          <l>ṇivvaḍia-dhūma-ṇivaho<caesura/> uddhāia-maragaa-ppahā-milia-siho</l>
          <l>vitthiṇṇammi samudde<caesura/> seālomaïlio vva gholaï jalaṇo</l>
        </lg>
        <lg type="stanza" n="77">
          <l>jalaï valavāṇalo via<caesura/> phuṭṭaï selo vva rāma-bāṇāhihao</l>
          <l>rasaï jalao vva uahī<caesura/> khuhio laṅghei māruo vva ṇaha-alaṃ</l>
        </lg>
        <lg type="stanza" n="78">
          <l>hoi thimiammi thimio<caesura/> valaï valantammi vihaḍaï visaṃghaḍie</l>
          <l>parivaḍḍhiammi vaḍḍhaï<caesura/> salile jhīṇammi ṇavara jhijjaï jalaṇo</l>
        </lg>
        <lg type="stanza" n="79">
          <l>rāma-sarāṇala-paavia<caesura/>-jhijjantoahi-vihatta-taḍa-viccheā</l>
          <l>te ccia taha-vitthārā<caesura/> tuṅgā dīsanti dīva-maṇḍali-bandhā</l>
        </lg>
        <lg type="kulaka">
          <label>āikulaaṃ 8</label>
          <lg type="stanza" n="80">
            <l>ia dāvia-pāālaṃ<caesura/> jalaṇa-sihāvaṭṭamāṇa-jala-saṃghāaṃ</l>
            <l>rāmo dalia-mahiharaṃ<caesura/> khavia-bhuaṃga-ṇivahaṃ khavei samuddaṃ</l>
          </lg>
          <lg type="stanza" n="81">
            <l>jala-pabbhāra-paloṭṭia<caesura/>- bhamanta-saṅkha-ula-vihala-mukkakkandaṃ</l>
            <l>phuḍia-vaḍavā-muhāṇala<caesura/>-palitta-dara-daḍḍha-saṃcaranta-visaharaṃ</l>
          </lg>
          <lg type="stanza" n="82">
            <l>jhijjanta-jalāloia<caesura/>-kiraṇa-muṇijjanta-raaṇa-pavvaa-siharaṃ</l>
            <l>thora-taraṃga-karāhaa<caesura/>-disā-laā-bhagga-paḍia-jalahara-viḍavaṃ</l>
          </lg>
          <lg type="stanza" n="83">
            <l>sāṇala-sara-ṇiddāria<caesura/>-sakesarujjalia-sīha-maara-kkhandaṃ</l>
            <l>āsaṇṇa-bhīa-visahara<caesura/>-veḍhia-kari-maara-dhavala-danta-pphalihaṃ</l>
          </lg>
          <lg type="stanza" n="84">
            <l>dhua-pavvaa-sihara<caesura/>-paḍanta-maṇi-silā-bhagga-vidduma-laāveḍhaṃ</l>
            <l>dara-ḍaḍḍha-visaharujjhia<caesura/>-visa-paṅka-kkhutta-vihala-kari-maara-ulaṃ</l>
          </lg>
          <lg type="stanza" n="85">
            <l>rundāvatta-paholira<caesura/>-velāvaḍiekkamekka-bhiṇṇa-mahiharaṃ</l>
            <l>ṇaha-aru-vilagga-vevira<caesura/>-dhūma-laā-visama-laṅghia-disā-ālaṃ</l>
          </lg>
          <pb n="34"/>
          <lg type="stanza" n="86">
            <l>pakkha-parirakkhaṇuṭṭhia<caesura/>-sara-ṇivahāhaa-disā-païṇṇa-mahiharaṃ</l>
            <l>phuḍia-jala-majjha-ṇiggaa<caesura/>-phuḍa-raaṇujjoa-saṃdhiubbhaḍa-vivaraṃ</l>
          </lg>
          <lg type="stanza" n="87">
            <l>huavaha-paḍitta-ṇūmia<caesura/>-ṇia-ṇaaṇumhā-visaṃṭhula-maha-ggāhaṃ</l>
            <l>parivaḍḍhiekkamekkāṇurāa-sara-pahara-ṇivvalia-saṅkha-ulaṃ</l>

          </lg>
        </lg>
        <trailer>ia pañcamo āsāsao parisamatto</trailer>
      </div>
      <pb n="35"/>
      <div type="canto" n="6">
        <head>chaṭṭhao āsāsao</head>
        <lg type="kulaka">
          <label>āikulaaṃ 5</label>
          <lg type="stanza" n="1">
            <l>aha ṇiggao jalantaṃ<caesura/> dara-ḍaḍḍha-mahā-bhuaṃga-pāava-ṇivahaṃ</l>
            <l>mottūṇa dhūma-bhariaṃ<caesura/> pāāla-vaṇaṃ disā-gao vva samuddo</l>
          </lg>
          <lg type="stanza" n="2">
            <l>mandara-daḍha-parimaṭṭhaṃ<caesura/> palaa-viambhia-varāha-dāḍhullihiaṃ</l>
            <l>visamaṃ samuvvahanto<caesura/> rāma-sarāghāa-dūmiaṃ vaccha-aḍaṃ</l>
          </lg>
          <lg type="stanza" n="3">
            <l>gambhīra-vaṇāhoe<caesura/> dīhe deha-sarise bhue vahamāṇo</l>
            <l>ahiṇava-candaṇa-gandhe<caesura/> aṇahukkhitte vva malaa-sariā-sotte</l>
          </lg>
          <lg type="stanza" n="4">
            <l>lahuia-kotthuha-virahaṃ<caesura/> mandara-giri-mahaṇa-saṃbhame vi amukkaṃ</l>
            <l>tārekkāvali-raaṇaṃ<caesura/> sasi-maïrāmaa-sahoaraṃ vahamāṇo</l>
          </lg>
          <lg type="stanza" n="5">
            <l>garuaṃ uvvahamāṇo<caesura/> hattha-ppharisa-paḍisiddha-vaṇa-veallaṃ</l>
            <l>ruhirāruṇa-romañcaṃ<caesura/> khalanta-gaṅgāvalambiaṃ vāma-bhuaṃ</l>
          </lg>
        </lg>
        <lg type="stanza" n="6">
          <l>ālīṇo a rahuvaïṃ<caesura/> ṇiaa-cchāāṇulitta-malaa-maṇi-silaṃ</l>
          <l>saṃsia-suhoaïvvaṃ<caesura/> dumaṃ laāe vva jāṇaīa virahiaṃ</l>
        </lg>
        <lg type="stanza" n="7">
          <l>sara-ghāa-ruhira-kusumo<caesura/> tivahaa-vallī-piṇaddha-maṇi-raaṇa-phalo</l>
          <l>rāma-caraṇesu uahī<caesura/> daḍha-pavaṇāiddha-pāao vva ṇivaḍio</l>
        </lg>
        <lg type="stanza" n="8">
          <l>pacchā a hittha-hiaā<caesura/> jatto ccia ṇiggaā vivalhattha-muhī</l>
          <l>hari-caraṇammi tahiṃ cia<caesura/> kamalāambammi tivahaā vi ṇivaḍiā</l>
        </lg>
        <lg type="stanza" n="9">
          <l>aha maüaṃ pi bhara-sahaṃ<caesura/> jampaï thoaṃ pi attha-sārabbhahiaṃ</l>
          <!--GS's corrigenda seems to say that maüaṃ pi should be read as maüammi, but
            whether this is meant to be a proper correction or a proposed emendation is not clear.
            He says, "S.35 Z. 17 lies मि, cf. N. 16" where N16 is the apparatus note "॰अम्मि(!)
              RHh"!-->
          <l>paṇaaṃ pi dhīra-garuaṃ<caesura/> thui-saṃbaddhaṃ pi aṇaliaṃ salilaṇihī</l>
        </lg>
        <lg type="stanza" n="10">
          <l>duttārattaṇa-garuiṃ<caesura/> thira-dhīra-pariggahaṃ tume ccia ṭhaviaṃ</l>
          <l>aṇuvālanteṇa thiiṃ<caesura/> piaṃ ti tuha vippiaṃ mae kaha vi kaaṃ</l>
        </lg>
        <pb n="36"/>
        <lg type="stanza" n="11">
          <l>viasanta-raa-kkhaüraṃ<caesura/> maaranda-rasuddhumāa-muhala-mahuaraṃ</l>
          <l>uduṇā dumāṇa dijjaï<caesura/> hīraï ṇa uṇo tamappaṇa ccia kusumaṃ</l>
        </lg>
        <lg type="stanza" n="12">
          <l>kiṃ pamhaṭṭha mhi ahaṃ<caesura/> tuha calaṇuppaṇṇa-tivahaā-paḍiuṇṇaṃ</l>
          <l>khaa-kālāṇala-khaviaṃ<caesura/> dharaṇi-aluddharaṇa-viluliaṃ appāṇaṃ</l><!-- G. has kalāṇala here, but Basak correctly has kālāṇala (see 5.45) !-->
        </lg>
        <lg type="stanza" n="13">
          <l>calaṇehi muha-virohe<caesura/> dāḍhāghāehi dharaṇi-veḍhuddharaṇe</l>
          <l>soa-kilinteṇa tume<caesura/> iṇhiṃ dahamuha-vahe sarehi vilulio</l>
        </lg>
        <lg type="stanza" n="14">
          <l>ṇiaāvatthāhi vi me<caesura/> eaṃ dhīreṇa vippiaṃ dhīra kaaṃ</l>
          <l>jaṃ ṇeṇa paaï-sommā<caesura/> kaha vi visaṃvāiā tuha muha-cchāā</l>
        </lg>
        <lg type="stanza" n="15">
          <l>eaṃ tuha eārisa<caesura/>-sura-kajja-sahassa-khea-vīsāma-sahaṃ</l>
          <l>jaa-pabbālaṇa-joggaṃ<caesura/> parirakkhasu palaa-rakkhiaṃ jala-ṇivahaṃ</l>
        </lg>
        <lg type="stanza" n="16">
          <l>apariṭṭhia-mūla-alaṃ<caesura/> jatto gammaï tahiṃ dalanta-mahi-alaṃ</l>
          <l>ṇa hu salila-ṇibbharaṃ cia<caesura/> khavie vi mamammi duggamaṃ pāālaṃ</l>
        </lg>
        <lg type="stanza" n="17">
          <l>taṃ kālassa ṇisammaü<caesura/> kaha vi darukkitta-dasama-kaṇṭha-kkhaliaṃ</l>
          <l>ghaḍia-giri-seu-bandhaṃ<caesura/> cira-ālāuñciaṃ dahamuhammi paaṃ</l>
        </lg>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="18">
            <l>aha jaa-dupparialle<caesura/> dahamuha-kuvieṇa pavaa-vaï-paccakkhaṃ</l>
            <l>rahuṇāheṇa samudde<caesura/> vālimmi va bāṇa-ṇiamiammi pasante</l>
          </lg>
          <lg type="stanza" n="19">
            <l>pavaāhivaï-viiṇṇā<caesura/> rāmāṇattī pavaṃgamesu vilaggā</l>
            <l>sesa-pphaṇa-vicchūḍhā<caesura/> tihuaṇa-sāra-garuī mahi vva bhuaṃge</l>
          </lg>
        </lg>
        <lg type="stanza" n="20">
          <l>to harisa-paḍhama-tulie<caesura/> caliā phuṭṭanta-pamha-visamūsasie</l>
          <l>veukkhaa-sīmante<caesura/> pavaā dhuṇiūṇa kesara-saḍugghāe</l>
        </lg>
        <lg type="stanza" n="21">
          <l>pavaa-kkhohia-mahi-ala<caesura/>-dhua-malaa-paḍanta-sihara-mukka-kalaalo</l>
          <l>uddhāio aṇāgaa<caesura/>-ghaḍanta-dharaṇihara-saṃkamo vva samuddo</l>
        </lg>
        <pb n="37"/>
        <lg type="stanza" n="22">
          <l>kampaï mahenda-selo<caesura/> hari-saṃkhoheṇa dalaï meiṇi-veḍhaṃ</l>
          <l>saï-duddiṇa-taṇṇāo<caesura/> ṇavara ṇa uddhāi malaa-vaṇa-kusuma-rao</l>
        </lg>
        <lg type="stanza" n="23">
          <l>to saṃcālia-selaṃ<caesura/> kaha vi tulaggeṇa sama-ghaḍanta-kkampaṃ</l>
          <l>dūraṃ pavaṃgama-balaṃ<caesura/> ṇaha-muha-lagga-vasuhaṃ ṇahaṃ uppaïaṃ</l>
        </lg>
        <lg type="stanza" n="24">
          <l>uppaaṇoṇaa-mahi-ala<caesura/>-ṇaï-muha-paḍisotta-patthio salilaṇihī</l>
          <l>jala-ṇivahāhaa-siḍhile<caesura/> pavaücchevaṇa-sahe karei mahihare</l>
        </lg>
        <lg type="stanza" n="25">
          <l>phuramāṇa-jalaṇa-piṅgala<caesura/>-ṇirantaruppaïa-pavaa-pellijjanto</l>
          <l>jatto dīsaï tatto<caesura/> ṇajjaï dhīma-ṇivaho tti gaaṇuddeso</l>
        </lg>
        <lg type="stanza" n="26">
          <l>dīsaï dūruppaïaṃ<caesura/> uahimmi ahomuhosaranta-cchāaṃ</l>
          <l>pāālaṃ va aïntaṃ<caesura/> dharaṇiharuddharaṇa-kaṅkhiaṃ kaï-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="27">
          <l>addiṭṭha-disā-ṇivahaṃ<caesura/> jāaṃ pavaa-bala-saṃṇiruddhāloaṃ</l>
          <l>vicchiṇṇāava-kasaṇaṃ<caesura/> diasa-muhe vi diasāvasāṇe vva ṇahaṃ</l>
        </lg>
        <lg type="stanza" n="28">
          <l>ovaïā a sarahasaṃ<caesura/> taṃsa-ṭṭhia-puṭṭhi-ṇīsaranta-ravi-arā</l>
          <l>selesu mukka-kalaala<caesura/>-paḍirava-bharia-kuharoaresu pavaṃgā</l>
        </lg>
        <lg type="stanza" n="29">
          <l>veovaïāṇa a siṃ<caesura/> jāaṃ dalia-mahi-saṃdhi-bandhaṇa-mukkaṃ</l>
          <l>ukkhalia-tuleavvaṃ<caesura/> kaha vi bhuaṃga-dharia-ṭṭhiaṃ giri-ālaṃ</l>
        </lg>
        <lg type="stanza" n="30">
          <l>āḍhattā a tuleuṃ<caesura/> ura-paḍia-visaṭṭa-gaṇḍa-seladdhante</l>
          <l>kuvia-maïndovaggia<caesura/>-saṃkhoha-pphiḍia-vaṇa-gae dharaṇihare</l>
        </lg>
        <lg type="stanza" n="31">
          <l>vacchutthaṅghia-kaḍaā<caesura/> to te kaḍaa-paḍiaṭṭalia-vaccha-aḍā</l>
          <l>selesu sela-garuā<caesura/> pavaā pavaesu mahiharā a pahuttā</l>
        </lg>
        <lg type="stanza" n="32">
          <l>pavaa-bhua-ṇolliāṇia<caesura/>-mahihara-paḍipellaṇoṇaüṇṇaa-visamā</l>
          <l>jāā paloṭṭioahi<caesura/>-vāraṃ-vāra-bhariā mahi-aladdhantā</l>
        </lg>
        <pb n="38"/>
        <lg type="stanza" n="33">
          <l>visahia-vajja-ppaharā<caesura/> ukkhammanti khaa-mārua-paḍikkhambhā</l>
          <l>agaṇia-varāha-ṇihasā<caesura/> palaa-jalutthaṅgha-pabbalā dharaṇiharā</l>
        </lg>
        <lg type="stanza" n="34">
          <l>jalaovaṭṭha-vimukkā<caesura/> aṇantaroiṇṇa-saraa-vanthāvaḍiā</l>
          <l>ekka-kkhevuggāhia<caesura/>-dara-vasuāa-visaā visaṭṭanti girī</l>
        </lg>
        <lg type="stanza" n="35">
          <l>vihuṇanti vihuvvantā<caesura/> valenti selā pavaṃgama-valijjantā</l>
          <l>ṇāmenti ṇamijjantā<caesura/> ukkhippantā a ukkhiventi mahi-alaṃ</l>
        </lg>
        <lg type="stanza" n="36">
          <l>dalia-mahi-veḍha-siḍhilā<caesura/> mūlālagga-bhuaïnda-kaḍḍhijjantā</l>
          <l>saṃcālijjanta ccia<caesura/> aïnti garuā rasāalaṃ dharaṇiharā</l>
        </lg>
        <lg type="stanza" n="37">
          <l>ṇava-pallava-sacchāā<caesura/> jalaoara-sisira-mārua-viijjantā</l>
          <l>vāanti takkhaṇukkhaa<caesura/>-hari-hatthukkhitta-bhembhalā malaa-dumā</l>
        </lg>
        <lg type="stanza" n="38">
          <l>kampijjanta-dharāhara<caesura/>-sihara-samāiḍḍha-jalahara-raüppitthā</l>
          <l>gaa-suha-vatta-ṇisaṇṇā<caesura/> vevaï haṃsī sahassavatta-ṇisaṇṇā</l>
        </lg>
        <lg type="stanza" n="39">
          <l>pavaovaūḍha-kaḍḍhia<caesura/>-selabbhantara-bhamanta-visama-kkhaliā</l>
          <l>gahiraṃ rasanti vitthaa<caesura/>-vaccha-tthala-ruddha-ṇiggamā ṇaï-sottā</l>
        </lg>
        <lg type="stanza" n="40">
          <l>addhukkhitta-pasiḍhile<caesura/> addha-vaha-bhuaṃga-kaḍḍhiaddhatthamie</l>
          <l>ummūlenti rasāala<caesura/>-paṅka-kkhutta-sariā-muhe dharaṇihare</l>
        </lg>
        <lg type="stanza" n="41">
          <l>uvvellaï va ṇirāaṃ<caesura/> pāsallantesu sihara-paḍimuccantaṃ</l>
          <l>ukkhippantesu puṇo<caesura/> saṃvellijjaï va mahiharesu ṇaha-alaṃ</l>
        </lg>
        <lg type="stanza" n="42">
          <l>ummūlenti pavaṃgā<caesura/> bhua-siharāruhaṇa-ṇiccala-pariggahie</l>
          <l>kaḍaāvaḍaṇutthaṅghia<caesura/>-visama-vivatta-vivaraṃ-muhā dharaṇihare</l>
        </lg>
        <lg type="stanza" n="43">
          <l>hari-bhua-kaḍḍhia-mukkā<caesura/> bhuaṃga-daḍha-veḍhaṇāvalambaṇa-dhariā</l>
          <l>bhijjantā vi mahi-ale<caesura/> oallanti ṇa paḍanti candaṇa-viḍavā</l>
        </lg>
        <pb n="39"/>
        <lg type="stanza" n="44">
          <l>paḍisamaï ṇaha-ṇibaddho<caesura/> cireṇa bhariabbha-ṇāa-gambhīraaro</l>
          <l>hari-bhua-vikkama-pisuṇo<caesura/> aaṇḍa-bhajjanta-dharaṇihara-ṇigghoso</l>
        </lg>
        <lg type="stanza" n="45">
          <l>pāsallanti mahiharā<caesura/> jatto-huttā pavaṃgama-bhua-kkhittā</l>
          <l>dhuvvanta-dhāu-ambā<caesura/> tatto-huttā valanti sariā-sottā</l>
        </lg>
        <lg type="stanza" n="46">
          <l>dīsanti pavaa-valiā<caesura/> āvattesu va mahoahissa valantā</l>
          <l>sariāṇa ghaḍia-patthia<caesura/>-valanta-salila-valaantaresu mahiharā</l>
        </lg>
        <lg type="stanza" n="47">
          <l>maaranda-garua-vakkhaṃ<caesura/> pāsoallanta-vaṇa-laā-vicchūḍhaṃ</l>
          <l>ṇa muaï kusuma-ggocchaṃ<caesura/> āsāia-mahu-rasaṃ pi mahuara-mihuṇaṃ</l>
        </lg>
        <lg type="stanza" n="48"><!-- galitaka !-->
          <l>uppua-surahi-gandha-maaranda-rañjiāiṃ<caesura/>
	     ṭhia-parilenta-bhamira-bhamaroarañjiāiṃ</l>
          <l>kamala-vaṇāi sūra-parimāsa-viasiāiṃ<caesura/>
	     ucchalie sarāṇa salilammi via-siāiṃ</l>
        </lg>
        <lg type="stanza" n="49">
          <l>daḍha-saṃdāṇia-mūlā<caesura/> valanti vāṇara-bhuāvalambia-siharā</l>
          <l>rosuppittha-bhuaṃgama<caesura/>-visamuddha-phaṇā-paṇolliā dharaṇiharā</l>
        </lg>
        <lg type="stanza" n="50">
          <l>sariā saranta-pavahā<caesura/> aṇṇoṇṇa-mahā-ṇaï-ppavaha-palhatthā</l>
          <l>khohia-paṅka-kkhaürā<caesura/> valanta-sela-valiā muhuttaṃ vūḍhā</l>
        </lg>
        <lg type="stanza" n="51">
          <l>kaḍḍhijjanti samantā<caesura/> visamuvvattanta-dhavala-kasaṇa-cchāā</l>
          <l>mahihara-mūlālaggā<caesura/> rasāaladdha-paḍigholirā bhuaïndā</l>
        </lg>
        <lg type="stanza" n="52">
          <l>galaï sarasaṃ pi kusumaṃ<caesura/> vāi aṇāliddha-bandhaṇaṃ pi kisalaaṃ</l>
          <l>rahasummūlia-mahihara<caesura/>-bhaa-vivalāa-vaṇa-devaāṇa laāṇaṃ</l>
        </lg>
        <pb n="40"/>
        <lg type="stanza" n="53"><!-- galitaka !-->
          <l>ukkhippanti jaṃ disāsuṃ dharā samattā<caesura/>
	     teṇa khaṇeṇa ṇajjaï vasuṃdharā samattā</l>
          <l>kīraï mahiharehi gaaṇaṃ di-sāla-āṇaṃ<caesura/>
	     vaḍḍhaï jalaa-sihara-paüṇaṃ disā-laāṇaṃ</l>
        </lg>
        <lg type="stanza" n="54">
          <l>ekkakkeṇa a selaṃ<caesura/> kara-ala-juala-dhariaṃ tulanteṇa kaaṃ</l>
          <l>addhatthamiaṃ ca ṇahaṃ<caesura/> addhugghāḍia-rasāalaṃ ca mahi-alaṃ</l>
        </lg>
        <lg type="stanza" n="55">
          <l>sela-ṇiambālaggā<caesura/> pavirala-ṇaï-magga-pāaḍa-taḍa-ccheā</l>
          <l>bhuaïnda-pphaṇa-dhariā<caesura/> ṇahaṃ vilagganti meiṇi-aladdhantā</l>
        </lg>
        <lg type="stanza" n="56"><!-- galitaka !-->
          <l>dharaṇihareṇa a caliaṃ calia-kandareṇaṃ<caesura/>
	     phuṭṭaï gaa-ulaṃ aṇāliddha-kaṃ dareṇaṃ</l>
          <l>giri-siharāi sarasa-hariāla-vaṅkiāiṃ<caesura/>
	     sama-visamaṃ ṇamanti hari-āla-vaṅkiāiṃ</l>
        </lg>
        <lg type="stanza" n="57">
          <l>pāava-siharuttiṇṇo<caesura/> malaa-vaṇa-pavitta-pavaṇa-raa-vitthario</l>
          <l>saṃjhā-rāo vva ṇahaṃ<caesura/> apphundaï malia-ravi-araṃ kusuma-rao</l>
        </lg>
        <lg type="stanza" n="58">
          <l>kaḍḍhia-mūla-ṇirantara<caesura/>-rasāalukkhitta-salila-kaddama-ghaḍiā</l>
          <l>vaḍḍhanti tti muṇijjaï<caesura/> ṇajjaï ṇa muanti mahi-alaṃ ti mahiharā</l>
        </lg>
        <lg type="stanza" n="59"><!-- galitaka !-->
          <l>siharāi ṇiāi ṇahaṃ mahinda-laddhāiṃ<caesura/>
	     malaassa a aïṇiāi mahiṃ daladdhāiṃ</l>
          <l>viñjha-ṇiambāṇa kaī dappuṇṇāmāṇaṃ<caesura/>
	     sajjha-aḍāṇa a bhariā dhua-puṇṇāmāṇaṃ</l>
        </lg>
        <lg type="stanza" n="60">
          <l>siharāṇa bhua-sirehiṃ<caesura/> kaḍaāṇa a māviaṃ urehi pamāṇaṃ</l>
          <l>vaṇa-vivarehi darīṇaṃ<caesura/> tuliā pavaāṇa agga-hatthehi girī</l>
        </lg>
        <pb n="41"/>
        <lg type="stanza" n="61">
          <l>paḍisanta-kaṇṇa-ālaṃ<caesura/> ovatta-muhaṃ pasāriolugga-karaṃ</l>
          <l>jhāï ṇu soa-ṇimillaṃ<caesura/> vīsamaï ṇu bhamia-ṇīsahaṃ hatthi-ulaṃ</l>
        </lg>
        <lg type="stanza" n="62"><!-- galitaka !-->
          <l>pāavā a pāsalla-sela-visamāṇiā<caesura/>
	     cuṇṇiā dalijjanta-daluvvi-samāṇiā</l>
          <l>jalaharā a vihaḍanta-mahinda-ravāviā<caesura/>
	     vaṇa-laā a gholanti mahiṃ dara-vāviā</l>
        </lg>
        <lg type="stanza" n="63">
          <l>ṭuṭṭantā vi sasaddaṃ<caesura/> pavaa-bhua-kkheva-mūla-valiaddhantā</l>
          <l>bhuaehi bhoa-bhārā<caesura/> sela-bharaṅkusaïa-pphaṇehi ṇa ṇāā</l>
        </lg>
        <lg type="stanza" n="64">
          <l>dara-dāvia-pāālaṃ<caesura/> dara ukkhitta-vihalosaranta-bhuaṃgaṃ</l>
          <l>dīsaï hīrantaṃ miva<caesura/> kaīhi dara-tulia-mahiharaṃ mahi-veḍhaṃ</l>
        </lg>
        <lg type="stanza" n="65"><!-- galitaka !-->
          <l>mīṇa-ulāi avi a siḍhilenti jīviaṃ ṇa a ṇadī harāiṃ<caesura/>
	     viasante muanti dharaṇihara-saṃbhame ṇaaṇa-dīharāiṃ</l>
          <l>mahisa-ulāṇa maṇi-silā-velliāṇa vaṇa-candaṇāsiāṇaṃ<caesura/>
	     avaseso vi ṇatthi timiruggamāṇa jaha canda-ṇāsiāṇaṃ</l>
        </lg>
        <lg type="stanza" n="66">
          <l>addhe addha-pphuḍiā<caesura/> addhe addha-kaḍaükkhaa-silā-veḍhā</l>
          <l>pavaa-bhuāhaa-visaḍhā<caesura/> addhe addha-siharā paḍanti mahiharā</l>
        </lg>
        <lg type="stanza" n="67">
          <l>jassa siharaṃ vivajjaï<caesura/> paḍiaṃ phuḍio a jo dharijjaï selo</l>
          <l>so ccea visajjijjaï<caesura/> ukkhantūṇa vi apūramāṇammi bhare</l>
        </lg>
        <lg type="stanza" n="68"><!-- galitaka !-->
          <l>loaṇa-vattantarie kaṇe ruantīo<caesura/>
	     dhārenti bāhamaïe kaṇeru-antīo</l>
          <l>maṇṇenti a āsāaṃ visaṃ ṇava-aṇassa<caesura/>
	     virahammi jūha-vaïṇo visaṇṇa-vaaṇassa</l>
        </lg>
        <pb n="42"/>
        <lg type="stanza" n="69">
          <l>seluddharaṇārosia<caesura/>-bhuaïnda-ṇirāaa-pphaṇa-ṇisammantī</l>
          <l>jaha jaha saṃkhohijjaï<caesura/> taha taha kaï-deha-bhara-sahā hoi mahī</l>
        </lg>
        <lg type="stanza" n="70">
          <l>saṃcālia-ṇikkampā<caesura/> bhuā-ṇihāa-visamukkhaa-silā-veḍhā</l>
          <l>khuḍiā siharaddhesu a<caesura/> pavaehi ṇiamba-bandhaṇesu a selā</l>
        </lg>
        <lg type="stanza" n="71">
          <l>uṇṇāmiaṃ miva ṇahaṃ<caesura/> dūraṃ osāriā viva disāhoā</l>
          <l>ummūlantehi dhare<caesura/> pasāriaṃ miva pavaṃgamehi mahi-alaṃ</l>
        </lg>
        <lg type="stanza" n="72">
          <l>dīsaï kaï-ṇivahukkhaa<caesura/>-dharāhara-ṭṭhāṇa-gahira-vivaruttiṇṇo</l>
          <l>uppāāava-ambo<caesura/> sesāhi-pphaṇa-maṇi-ppahā-vicchaḍḍo</l>
        </lg>
        <lg type="stanza" n="73">
          <l>kelāsa-diṭṭha-sāraṃ<caesura/> garuaṃ pi bhuā-balaṃ ṇisāara-vaïṇo</l>
          <l>pavaehi pāḍiekkaṃ<caesura/> ekka-karukkhitta-mahiharehi lahuïaṃ</l>
        </lg>
        <lg type="stanza" n="74">
          <l>ukkhaa-giri-vivarovaia-diṇaarāava-milanta-tama-saṃghāaṃ</l>

          <l>jāaṃ pavirala-timiraṃ<caesura/> āvaṇḍura-dhūma-dhūsaraṃ pāālaṃ</l>
        </lg>
        <lg type="stanza" n="75">
          <l>pavaehi a ṇiravekkhaṃ<caesura/> kao karantehi girisa-vāsuddharaṇaṃ</l>
          <l>sāmia-kajjekka-raso<caesura/> aasa-muhe vi jasa-bhāaṇaṃ appāṇo</l>
        </lg>
        <lg type="stanza" n="76">
          <l>honti garuā vi lahuā<caesura/> pavaṃga-bhua-sihara-ṇimia-vitthaa-mūlā</l>
          <l>rahasuddhāia-mārua<caesura/>-dūrukkhittojjharā dharāhara-ṇivahā</l>
        </lg>
        <lg type="stanza" n="77">
          <l>aha veeṇa pavaṃgā<caesura/> saalaṃ āaḍḍhiūṇa mahihara-ṇivahaṃ</l>
          <l>ovaaṇāhi vi lahuaṃ<caesura/> vīsajjia-kalaalaṃ ṇahaṃ uppaïā</l>
        </lg>
        <lg type="stanza" n="78">
          <l>caḍulehi ṇippaampā<caesura/> uppaïavva-lahuehi vitthaa-garuā</l>
          <l>ekka-kkheveṇa ṇahaṃ<caesura/> pakkhehi va mahiharā kaīhi vilaïā</l>
        </lg>
        <lg type="stanza" n="79">
          <l>pavaakkanta-vimukkaṃ<caesura/> visamuddha-pphuḍia-patthia-ṇiattantaṃ</l>
          <l>ghaḍiaṃ ghaḍanta-ṇaï-muha<caesura/>-saṃdāṇia-sela-ṇiggamaṃ mahi-veḍhaṃ</l>
        </lg>
        <pb n="43"/>
        <lg type="stanza" n="80">
          <l>hīranta-mahiharāhiṃ<caesura/> maīhi bhaa-hittha-patthia-ṇiattāhiṃ</l>
          <l>mohanti khaṇa-vivattia<caesura/>-sasaṃbhamummuha-paloiāi vaṇāiṃ</l>
        </lg>
        <lg type="stanza" n="81">
          <l>ummūliāṇa khuḍiā<caesura/> ukkhippantāṇa ujjuaṃ osariā</l>
          <l>ṇijjantāṇa ṇirāā<caesura/> girīṇa maggeṇa patthiā ṇaï-sottā</l>
        </lg>
        <lg type="stanza" n="82">
          <l>ummuha-sāraṅga-aṇaṃ<caesura/> apphundaï malia-meha-sāraṃ gaaṇaṃ</l>
          <l>vivarabbhantara-vihaaṃ<caesura/> giri-ālaṃ sihara-paribhamanta-ravi-haaṃ</l>
        </lg>
        <lg type="stanza" n="83">
          <l>aṃsa-ṭṭhavia-mahiharā<caesura/> ubbhia-dāhiṇa-karāvalambia-siharā</l>
          <l>uttāṇa-vāma-kara-ala<caesura/>-dharia-ṇiamba-pasarā ṇiattanti kaī</l>
        </lg>
        <lg type="stanza" n="84">
          <l>patthāṇa ccia paḍhamaṃ<caesura/> bhua-metta-pahāviāṇa jaṃ ṇa pahuttaṃ</l>
          <l>kaha taṃ cia tāṇaṃ cia<caesura/> pahuppaï kaīṇa mahiharāṇa a gaaṇaṃ</l>
        </lg>
        <lg type="stanza" n="85">
          <l>vahaï pavaṃgama-loo<caesura/> sama-tuliukkhitta-milia-mūladdhante</l>
          <l>ekkakkama-siharuggama<caesura/>-ṇihasuppusia-sariā-muhe dharaṇihare</l>
        </lg>
        <lg type="stanza" n="86">
          <l>ṇivvaṇṇeūṇa ciraṃ<caesura/> pavaā bolenti mahihara-bharakkantā</l>
          <l>sāara-paḍirūāiṃ<caesura/> paḍhamukkhaa-viaḍa-mahihara-ṭṭhāṇāiṃ</l>
        </lg>
        <lg type="stanza" n="87">
          <l>khaṇa-saṃdhia-meha-aḍā<caesura/> veukkhippanta-giriṇirāa-ṭṭhaviā</l>
          <l>parivaḍḍhantāāmā<caesura/> vahanti va ṇahaṅgaṇe mahā-ṇaï-sottā</l>
        </lg>
        <lg type="stanza" n="88">
          <l>selesu sela-tuṅgā<caesura/> ṇaha-ala-miliesu milia-danta-pphalihā</l>
          <l>pavaa-vihuesu vihuā<caesura/> ṇivvaḍiesu vi ṇa ṇivvalanti vaṇa-gaā</l>
        </lg>
        <lg type="stanza" n="89">
          <l>vevira-paoharāṇaṃ<caesura/> disāṇa giri-vivara-diṭṭha-taṇu-majjhāṇaṃ</l>
          <l>kusuma-raeṇa surahiṇā<caesura/> agghāeṇa va ṇimīliāi muhāiṃ</l>
        </lg>
        <lg type="stanza" n="90">
          <l>pavaā kara-ala-dharie<caesura/> ṇaha-muha-ṇibbhiṇṇa-vevamāṇa-visahare</l>
          <l>gaï-vasa-visaṭṭa-sihare<caesura/> biïa-karehi parisaṃṭhaventi mahihare</l>
        </lg>
        <pb n="44"/>
        <lg type="stanza" n="91">
          <l>ṇaha-ala-vea-pahāvia<caesura/>-pavaṃga-hīranta-sela-sihara-kkhaliā</l>
          <l>maggāgaa-selāṇaṃ<caesura/> honti muhuttojjharā mahā-ṇaï-sottā</l>
        </lg>
        <lg type="stanza" n="92">
          <l>veukkhaa-duma-ṇivahe<caesura/> taḍa-pabbhāra-ṇiha-ṇivvalanta-jalahare</l>
          <l>ṇenti jaraḍhāavāhaa<caesura/>-dari-vivara-ṇisaṇṇa-gaa-ule dharaṇihare</l>
        </lg>
        <lg type="stanza" n="93">
          <l>dhāvaï vea-pahāvia<caesura/>-pavaṃga-hīranta-sela-siharantario</l>
          <l>chāāṇumagga-laggo<caesura/> turiaṃ chiṇṇāao vva malaücchaṅgo</l>
        </lg>
        <lg type="stanza" n="94">
          <l>āloiā ṇa diṭṭhā<caesura/> saccaviā ṇa gahiā samovaïehiṃ</l>
          <l>ummūliā vi jehiṃ<caesura/> tehi ṇa uahiṃ ṇiā kaīhi mahiharā</l>
        </lg>
        <lg type="stanza" n="95">
          <l>bhagga-duma-bhaṅga-bhario<caesura/> ukkhitta-visaṭṭa-paḍia-mahihara-visamo</l>
          <l>pavaāṇa uahi-laggo<caesura/> lakkhijjaï biia-saṃkamo vva gaï-vaho</l>
        </lg>
        <lg type="stanza" n="96">
          <l>veeṇa gahia-selaṃ<caesura/> velā-bolenta-paḍiṇiattovaïaṃ</l>
          <l>jāaṃ rāmāhimuhaṃ<caesura/> aṇurāupphulla-loaṇaṃ kaï-seṇṇaṃ</l>
        </lg>
        <trailer>ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve chaṭṭho āsāsao</trailer>
      </div>
      <pb n="45"/>
      <div type="canto" n="7">
        <head>sattamo āsāsao</head>
        <lg type="stanza" n="1">
          <l>aha te vikkama-ṇihasaṃ<caesura/> dahavaaṇa-paāva-laṅghaṇagga-kkhandhaṃ</l>
          <l>āḍhattā viraeuṃ<caesura/> sāsaa-rāma-jasa-lañchaṇaṃ seu-vahaṃ</l>
        </lg>
        <lg type="stanza" n="2">
          <l>ṇavari a mahi-ala-dhariā<caesura/> mukkā uahimmi vāṇarehi mahiharā</l>
          <l>āi-varāha-bhuehi va<caesura/> palaüvvahaṇa-daliā mahi-aladdhantā</l>
        </lg>
        <lg type="stanza" n="3">
          <l>ṇivaḍantammi ṇa diṭṭho<caesura/> dūrovaïammi kampio giri-ṇivahe</l>
          <l>khaṇa-paḍiammi vilulio<caesura/> atthamiammi parivaḍḍhio salilaṇihī</l>
        </lg>
        <lg type="stanza" n="4">
          <l>ṇihaüvvatta-jalaaraṃ<caesura/> kaḍḍhia-kāṇaṇa-bhamanta-bhamirucchaṅgaṃ</l>
          <l>jāaṃ kalasu-cchāaṃ<caesura/> paḍhamucchaliāgaaṃ mahoahi-salilaṃ</l>
        </lg>
        <lg type="stanza" n="5">
          <l>salilatthamia-mahiharo<caesura/> puṇo vi addiṭṭha-milia-giri-saṃghāo</l>
          <l>taha-ghaḍia-pavvao via<caesura/> dīsaï ṇaha-sāarantarāluddeso</l>
        </lg>
        <lg type="stanza" n="6">
          <l>jaṇiaṃ paḍivakkha-bhaaṃ<caesura/> tuliā selā dhuo kaīhi samuddo</l>
          <l>ṇa hu ṇavara hiaa-sārā<caesura/> ārambhā vi garuā mahā-lakkhāṇaṃ</l>
        </lg>
        <lg type="stanza" n="7">
          <l>jo dīsaï dharaṇiharo<caesura/> ṇajjaï eeṇa bajjhaï tti samuddo</l>
          <l>uahimmi uṇa vaḍantā<caesura/> kattha gaa tti salileṇa ṇajjanti dharā</l>
        </lg>
        <lg type="stanza" n="8">
          <l>saala-mahi-veḍha-viaḍo<caesura/> sihara-sahassa-paḍiruddha-raï-raha-maggo</l>
          <l>ia tuṅgo vi mahiharo<caesura/> timiṅgilassa vaaṇe taṇaṃ va paṇaṭṭho</l>
        </lg>
        <lg type="stanza" n="9">
          <l>pavvaa-siharucchittaṃ<caesura/> dhāvaï jaṃ jaṃ jalaṃ ṇahaṅgaṇa-huttaṃ</l>
          <l>taṃ taṃ raaṇehi samaṃ<caesura/> dīsaï ṇakkhatta-maṇḍalaṃ va paḍantaṃ</l>
        </lg>
        <pb n="46"/>
        <lg type="stanza" n="10">
          <l>vāṇara-veāiddhā<caesura/> pihula-valanta-ṇiaojjhara-parikkhittā</l>
          <l>appatta ccia uahiṃ<caesura/> bhamanti āvatta-maṇḍalesu va selā</l>
        </lg>
        <lg type="stanza" n="11">
          <l>khaṇa-melia-ppaviddho<caesura/> siharantara-ṇinta-ritta-vāṇara-loo</l>
          <l>pacchā paḍaï samudde<caesura/> aṇṇo milaï paḍhamaṃ ṇahe giri-ṇivaho</l>
        </lg>
        <lg type="stanza" n="12">
          <l>dīhā valanta-viaḍā<caesura/> rasanti uahimmi mārua-bharijjantā</l>
          <l>pāāloara-gahirā<caesura/> rahasoviddhāṇa mahiharāṇa gaï-vahā</l>
        </lg>
        <lg type="stanza" n="13">
          <l>ukkhitta-vimukkāiṃ<caesura/> ṇahammi ekkekkamāvaḍaṇa-bhiṇṇāiṃ</l>
          <l>vajja-bhaüppitthāi va<caesura/> paḍanti raaṇāare giri-sahassāiṃ</l>
        </lg>
        <lg type="stanza" n="14">
          <l>bhiṇṇa-silā-ala-siharā<caesura/> ṇiaa-dumosaria-kusuma-raa-dhūsariā</l>
          <l>paḍhamaṃ paḍanti selā<caesura/> pacchā vāuddhuā mahā-ṇaï-sottā</l>
        </lg>
        <lg type="stanza" n="15">
          <l>ṇimmala-salilabbhantara<caesura/>-vihatta-dīsanta-visama-gaï-saṃcārā</l>
          <l>ṇāsanti ṇiccala-ṭṭhia<caesura/>-pavaṃgamāloiā cireṇa mahiharā</l>
        </lg>
        <lg type="stanza" n="16">
          <l>pheṇa-kusumantaruttiṇṇa-kesarāāra-vevira-maūhāiṃ</l>

          <l>sūenti pavantāiṃ<caesura/> mūlukkhuhiaṃ mahoahiṃ raaṇāiṃ</l>
        </lg>
        <lg type="stanza" n="17">
          <l>vihuṇaï velaṃ va mahiṃ<caesura/> bhindaï samaaṃ va dharaṇihara-saṃghāaṃ</l>
          <l>geṇhaï bhaaṃ va gaaṇaṃ<caesura/> muaï sahāaṃ va sāaro pāālaṃ</l>
        </lg>
        <lg type="stanza" n="18">
          <l>palhatthanti valantā<caesura/> cala-viḍavantara-ṇiatta-taru-pārohā</l>
          <l>mūluṇṇāmia-jalaā<caesura/> ahomuhandoliojjharā dharaṇiharā</l>
        </lg>
        <lg type="stanza" n="19">
          <l>aṭṭhia-paḍanta-mahihara<caesura/>-dūruṭṭhia-jala-raandhaāratthamie</l>
          <l>sāhaï ṇavara paḍante<caesura/> pakkhuhia-samudda-paḍirao dharaṇihare</l>
        </lg>
        <lg type="stanza" n="20">
          <l>dara-dhoa-kesara-saḍā<caesura/> pāālumha-giri-dhāu-kaddamia-muhā</l>
          <l>paḍisakkanti pavaṃgā<caesura/> palhatthia-mahiharūsasanta-kkhandhā</l>
        </lg>
        <pb n="47"/>
        <lg type="stanza" n="21">
          <l>vialantojjhara-lahuā<caesura/> pavaṇa-vihuvvanta-pāavuddha-paallā</l>
          <l>pavaehi uddha-mukkā<caesura/> siharehi paḍanti sāarammi mahiharā</l>
        </lg>
        <lg type="stanza" n="22">
          <l>atthamia-sela-maggā<caesura/> bhiṇṇa-ṇiattanta-salila-puñjia-kusumā</l>
          <l>honti hariāla-kavilā<caesura/> dāṇa-suandhuppavanta-gaaduma-bhaṅgā</l>
        </lg>
        <lg type="stanza" n="23">
          <l>atthāanti sarosā<caesura/> salila-daratthamia-sela-siharāvaḍiā</l>
          <l>ekkāvatta-valantā<caesura/> dhuvvantāamba-loaṇā vaṇa-mahisā</l>
        </lg>
        <lg type="stanza" n="24">
          <l>bhiṇṇa-miliaṃ pi bhijjaï<caesura/> puṇo vi ekkakkamāvaloaṇa-suhiaṃ</l>
          <l>selatthamaṇa-ṇaüṇṇaa<caesura/>-taraṅga-hīranta-kāaraṃ hariṇa-ulaṃ</l>
        </lg>
        <lg type="stanza" n="25">
          <l>dāḍhā-vibhiṇṇa-kumbhā<caesura/> kari-maarāṇa thira-hattha-kaḍḍhijjantā</l>
          <l>mottā-gabbhiṇa-soṇia<caesura/>-bheranta-muha-kandarā rasanti maïndā</l>
        </lg>
        <lg type="stanza" n="26">
          <l>uvvattia-kari-maarā<caesura/> paḍanti paḍia-giri-saṃbhamubbhaḍa-rosā</l>
          <l>ovaïa-maara-ṇiddaa<caesura/>-lua-gattāvara-visaṃṭhulā māaṅgā</l>
        </lg>
        <lg type="stanza" n="27">
          <l>vihua-pavāla-kisalaaṃ<caesura/> sela-daratthamia-dari-muha-valantīhiṃ</l>
          <l>āveḍha-pahuppantaṃ<caesura/> vīīhi dumesu vaṇa-laāhi va bhamiaṃ</l>
        </lg>
        <lg type="stanza" n="28">
          <l>giri-ṇivahehi rasantaṃ<caesura/> ukkhammantehi ṇivaḍiehi a samaaṃ</l>
          <l>dharaṇīa sāarassa a<caesura/> ugghāḍijjaï ṇirantaraṃ pāālaṃ</l>
        </lg>
        <lg type="stanza" n="29">
          <l>veāviddha-valantā<caesura/> muhala-valantojjharāvali-parikkhittā</l>
          <l>saṃvellia-ghaṇa-ṇivahā<caesura/> valia-laāliṅgiā paḍanti mahiharā</l>
        </lg>
        <lg type="stanza" n="30">
          <l>ekkakkamāvaḍantā<caesura/> ṇiaa-bhua-kkheva-bhiṇṇa-seladdhantā</l>
          <l>ṇinti dhua-kesara-saḍā<caesura/> gaaṇucchalia-salilotthaā kaï-ṇivahā</l>
        </lg>
        <lg type="stanza" n="31">
          <l>dīsaï vāraṃ vāraṃ<caesura/> giri-ghāukkhitta-salila-reia-bhariaṃ</l>
          <l>pāālaṃ va ṇaha-alaṃ<caesura/> ṇaha-vivaraṃ va viaḍoaraṃ pāālaṃ</l>
        </lg>
        <pb n="48"/>
        <lg type="stanza" n="32">
          <l>saṃkhoha-bhiṇṇa-mahi-ala<caesura/>-galia-jalolugga-paṅkaa-vaṇucchaṅgā</l>
          <l>vihala-gaïndālambia<caesura/>-phuḍia-paḍanta-siharā paḍanti mahiharā</l>
        </lg>
        <lg type="stanza" n="33">
          <l>rasaï giri-ghāa-bhiṇṇo<caesura/> tīraṃ laṅghei valaï visama-kkhalio</l>
          <l>pāvaï mahaṇāvatthaṃ<caesura/> ṇavara ṇa ṇiddei sāaro amaa-rasaṃ</l>
        </lg>
        <lg type="stanza" n="34">
          <l>ukkhaa-ṇisuddha-selo<caesura/> saṃsaïa-samudda-ghora-mukkakkando</l>
          <l>rakkhasa-purīa kaha ā<caesura/> gamaṇovāo vi dāruṇa-samārambho</l>
        </lg>
        <lg type="stanza" n="35">
          <l>veukkhaliuddhāia<caesura/>-ṇaha-bhamira-phuranta-kañcaṇa-silā-veḍhaṃ</l>
          <l>kusuma-suandha-raālaṃ<caesura/> palhatthaï pavaa-ṇolliaṃ dhara-ālaṃ</l>
        </lg>
        <lg type="stanza" n="36">
          <l>vaḍḍhaï pavaa-kalaalo<caesura/> valaï valanta-valaā-muho salilaṇihī</l>
          <l>pavaṇa-ṇirāia-rukkhā<caesura/> paḍanti uddha-ṭṭhiojjharā dharaṇiharā</l>
        </lg>
        <lg type="stanza" n="37">
          <l>dūrāiddha-ṇiattā<caesura/> moḍia-malia-hariandaṇa-maïjjantā</l>
          <l>uahiṃ rahasukkhittā<caesura/> āsāenti virasaṃ mahā-ṇaï-macchā</l>
        </lg>
        <lg type="stanza" n="38">
          <l>āsīvisa-maṇi-ambā<caesura/> palhatthanti vihaḍanta-visama-ṇiambā</l>
          <l>duma-ṇivahovari-hariā<caesura/> darīsu selā ravi-ppahā-varihariā</l>
        </lg>
        <lg type="stanza" n="39">
          <l>dhariaṃ veovattaṃ<caesura/> giri-ghāucchitta-pāṇiammi samudde</l>
          <l>valiūṇa bhuaa-vaïṇā<caesura/> kaha vi tulagga-visamāaaṃ mahi-veḍhaṃ</l>
        </lg>
        <lg type="stanza" n="40">
          <l>vajja-bhaaṃ dharaṇiharā<caesura/> āi-varāha-khura-pellaṇāi vasumaī</l>
          <l>samaaṃ cia pamhaṭṭhaṃ<caesura/> saṃbhario mahaṇa-saṃbhamaṃ ca samuddo</l>
        </lg>
        <lg type="stanza" n="41"><!-- galitaka !-->
          <l>malaa-candaṇa-laā-hare saṃbharamāṇao<caesura/>
	     ṇiaa-mahaṇa-dukkhaṃ miva saṃbharamāṇao</l>
          <l>rasaï selā-siharāhihao sariā-vaī<caesura/>
	     dahamuhassa doseṇa samosariāvaī</l>
        </lg>
        <pb n="49"/>
        <lg type="stanza" n="42">
          <l>jala-vaṭṭhatthamiesu a<caesura/> uddhāi girīsu malia-vidduma-ambo</l>
          <l>āvalia-cuṇṇiesuṃ<caesura/> dhua-dhāu-rao vva sīhara-raügghāo</l>
        </lg>
        <lg type="stanza" n="43"><!-- galitaka !-->
          <l>sela-sihara-saṃkhohia-kallolantaaṃ<caesura/>
	     galia-dhāu-rasa-rāia-ka-llolantaaṃ</l>
          <l>rasaï uahi-salilaṃ dharesu valamāṇaaṃ<caesura/>
	     bhagga-candaṇa-rasosahi-ṇivvalamāṇaaṃ</l>
        </lg>
        <lg type="stanza" n="44">
          <l>giri-ṇivvalia-paḍantā<caesura/> uddhaa-jala-mūla-milia-pattala-viḍavā</l>
          <l>lahuattaṇuppavantā<caesura/> gaaṇam aṇāaḍḍhiā vi lagganti dumā</l>
        </lg>
        <lg type="stanza" n="45"><!-- galitaka !-->
          <l>pavaa-balehi rāa-saṃjāa-maccharehiṃ<caesura/>
	     gaaṇa-ṇirāa-bhiṇṇa-ghaṇa-bhesiaccharehiṃ</l>
          <l>phuḍa-dhavalagga-danta-paḍipelliāharehiṃ<caesura/>
	     bhijjaï sāarassa salilaṃ dharāharehiṃ</l>
        </lg>
        <lg type="stanza" n="46">
          <l>pavaṇa-bharanta-dari-muhaṃ<caesura/> pavaṇa-suakkanta-vihalia-silā-veḍhaṃ</l>
          <l>paḍaï siharojjharuggaa<caesura/>-mahinda-dhaṇu-gabbhiṇaṃ mahinda-kkhaṇḍaṃ</l>
        </lg>
        <lg type="stanza" n="47"><!-- galitaka !-->
          <l>gaaṇa-alammi sela-saṃghaṭṭa-vāriāṇaṃ<caesura/>
	     otthariaṃ raveṇa jala-bharia-vāriāṇaṃ</l>
          <l>bahumāṇaṃ laā-harāiṃ saandalāiṃ<caesura/>
	     kiṃ paḍiaṃ ṇa hoi siharaṃ saaṃ dalāiṃ</l>
        </lg>
        <lg type="stanza" n="48">
          <l>lakkhijjanti samudde<caesura/> giri-ghāuvvatta-maara-visamukkittā</l>
          <l>chea-pasaranta-ruhirā<caesura/> pheṇa-milantā vi camari-vāladdhantā</l>
          <!--vāladdhantā corrected by GS, bāladdhantā in main text!-->
        </lg>
        <pb n="50"/>
        <lg type="stanza" n="49"><!-- galitaka !-->
          <l>siddha-aṇo bhaeṇa muñcaï laā-harāiṃ<caesura/>
	     suraa-visesa-jāa-seollaāharāiṃ</l>
          <l>giri-sariā-muhāi ṇāsanti sāsaāiṃ<caesura/>
	     bhamaï mahoahissa salilaṃ disā-saāiṃ</l>
        </lg>
        <lg type="stanza" n="50">
          <l>bhamaï samukkhitta-karaṃ<caesura/> gaa-vaï-vāria-pavitta-pakkaggāhaṃ</l>
          <l>vihalutthaṅghia-kalahaṃ<caesura/> viaḍāvatta-muham āgaaṃ gaa-jūhaṃ</l>
        </lg>
        <lg type="stanza" n="51"><!-- galitaka !-->
          <l>samuha-paḍanta-viaḍa-giri-sihara-velliāṇaṃ<caesura/>
	     vīi-parikkhalanta-pavaṇa-vasa-velliāṇaṃ</l>
          <l>diṭṭhiṃ dei rāhavo kaha vi jā ṇaīṇaṃ<caesura/>
	     tā virahei ṇavara hiaammi jāṇaī ṇaṃ</l>
        </lg>
        <lg type="stanza" n="52">
          <l>dara-daḍḍha-vidduma-vaṇā<caesura/> uddhāanti sihi-kajjalia-saṅkha-ulā</l>
          <l>pāāla-lagga-kaḍḍhia<caesura/>-rāma-sarolugga-pattaṇā jala-ṇivahā</l>
        </lg>
        <lg type="stanza" n="53">
          <l>bhīa-ṇisaṇṇa-jalaaraṃ<caesura/> paloṭṭa-ṇiaa-bhara-bhiṇṇa-vakkha-mahiharaṃ</l>
          <l>dīsaï vihiṇṇa-salilaṃ<caesura/> kuviuddhāia-bhuaṃgamaṃ pāālaṃ</l>
        </lg>
        <lg type="stanza" n="54">
          <l>khuhia-samuddāhimuhā<caesura/> taṃsa-ṭṭhia-mahiharosaranta-kkhaliā</l>
          <l>kari-maara-baddha-lakkhā<caesura/> kari-maara-paḍicchiā paḍanti gaïndā</l>
        </lg>
        <lg type="stanza" n="55">
          <l>ṇa vi taha pavaāviddhā<caesura/> viaḍa-ṇiamba-garuā rasāala-mūlaṃ</l>
          <l>jaha ucchaliuddhāia<caesura/>-salila-bharovāhiā aïnti mahiharā</l>
        </lg>
        <lg type="stanza" n="56">
          <l>utthaṅghia-duma-ṇivahā<caesura/> giri-ghāuvvatta-mucchia-mahā-macchā</l>
          <l>velā-sela-kkhaliā<caesura/> uddhaṃ bhijjanti uahi-jala-kallolā</l>
        </lg>
        <lg type="stanza" n="57">
          <l>addhatthamia-visaṃṭhula<caesura/>-gaa-jūhārūḍha-sihara-vihalassa ṇahaṃ</l>
          <l>jīaṃ va jhatti ṇajjaï<caesura/> girissa kuharāhi uggaaṃ sura-mihuṇaṃ</l>
        </lg>
        <pb n="51"/>
        <lg type="stanza" n="58">
          <l>dhariā bhuehi selā<caesura/> selehi dumā dumehi ghaṇa-saṃghāā</l>
          <l>ṇa vi ṇajjaï kiṃ pavaā<caesura/> seuṃ bandhanti o miṇenti ṇaha-alaṃ</l>
        </lg>
        <lg type="stanza" n="59"><!-- galitaka !-->
          <l>rahasa-visajjiekkamekkā valanta-dhua-paḍia-maṇi-silā sāarammi ṇivaḍanti dhara-ṇihāā<caesura/>
	     malia-mahā-bhuaṃga-bhagga-pphaṇoarosaria-saṃpuḍaṃ rasāalaṃ dummenti dharaṇi-hāā</l>
          <l>ṇāsaï jaṃ jalaṃ sāarassa cuṇṇia-maṇosilā-aḍa-paḍanta-sela-sandāruṇaṃ phalantaṃ<caesura/>
	     daria-ṇisāarenda-hīranta-jāṇaī-bāha-ṇibbhara-puloiassa kira dāruṇaṃ phalaṃ taṃ</l>
        </lg>
        <lg type="stanza" n="60"><!-- galitaka !-->
          <l>sela-silāhaā samuddoare maṇīṇaṃ<caesura/>
	     cuṇṇijjanti vittharā raaṇa-gāmaṇīṇaṃ</l>
          <l>bharaï ṇahaṅgaṇaṃ aṇivviṇṇa-meha-lāṇaṃ<caesura/>
	     haṃsa-ulāvalīṇa vaṇa-rāi-mehalāṇaṃ</l>
        </lg>
        <lg type="stanza" n="61"><!-- galitaka !-->
          <l>rasaï rasāalaṃ dalaï meiṇī ṇisubbhanti jalaa-ṇivahā parīi gaaṇaṅgaṇe kavi-aṇo<caesura/>
            <!--meiṇī corrected by GS, seiṇī in main text!-->
	     osubbhanti mahiharā mahiharāhihao sāaro vi suiraṃ thalammi gholaï amukka-viaṇo</l>
          <l>kusuma-pasāhaṇaṃ miva sa-muddha-pallavaṃ sāarammi paḍiāṇa viḍava-laggaṃ dumāvalīṇaṃ<caesura/>
	     jāaṃ bhiṇṇa-sippi-uḍa-majjha-ṇiggaa-tthora-dhavala-mottā-vihūsaṇaṃ viddumāvalīṇaṃ</l>
        </lg>
        <lg type="stanza" n="62"><!-- galitaka !-->
          <l>atthamiāṇa mahiharāṇa samaccharehiṃ<caesura/>
	     parimaliāi vaṇa-gaehi samaccharehiṃ</l>
          <l><pb n="52"/>sāhaï kusuma-reṇumaïo dhao vvaṇāiṃ<caesura/>
	     aviraa-ṇimmahanta-mahu-gandha-ovvaṇāiṃ</l>
        </lg>
        <lg type="stanza" n="63">
          <l>vahaï pavaṃgama-loo<caesura/> pahuppaï ṇahaṅgaṇaṃ paḍicchaï uahī</l>
          <l>dei mahī vi mahihare<caesura/> taha vi hu dūra-viaḍoaraṃ pāālaṃ</l>
        </lg>
        <lg type="stanza" n="64">
          <l>ia khohenti pavaṃgā<caesura/> thoa-virāa-giri-paṅka-ṇivvua-mahisaṃ</l>
          <l>duma-milia-vidduma-vaṇaṃ<caesura/> thala-sāvaa-milia-jalaaraṃ maaraharaṃ</l>
        </lg>
        <lg type="stanza" n="65">
          <l>vaṇa-gaa-gandhārosia<caesura/>-jambhāanta-paḍiuddha-kesari-maaraṃ</l>
          <l>samuha-paḍanta-dharāhara<caesura/>-bhīa-valanta-bhuaïnda-jaṇiāvattaṃ</l>
        </lg>
        <lg type="stanza" n="66">
          <l>atthāanta-vaṇa-tthali<caesura/>-pariṇāmolugga-paṇḍu-vatta-tthaïaṃ</l>
          <l>maaṇa-duma-bhaṅga-ṇiggaa<caesura/>-kasāa-rasa-maïa-vihala-gholira-macchaṃ</l>
        </lg>
        <lg type="stanza" n="67">
          <l>dharaṇihara-bhāra-vellia<caesura/>-pallava-dala-muddha-vellia-laā-jālaṃ</l>
          <l>visavaṇṇavāavāhaa<caesura/>-pavvāanta-visavaṇṇa-vāava-kusumaṃ</l>
        </lg>
        <lg type="stanza" n="68">
          <l>āvatta-bhamira-mahihara<caesura/>-siharojjhara-sīharandhaāria-gaaṇaṃ</l>
          <l>paḍiosahi-gandhāhaa<caesura/>-pāāla-samucchalanta-vihala-visaharaṃ</l>
        </lg>
        <lg type="stanza" n="69">
          <l>āvatta-maṇḍaloara<caesura/>-valanta-sela-kaḍaa-ppahāmijjantaṃ</l>
          <l>ṇinta-rasāala-visahara<caesura/>-vitthiṇṇa-phaṇā-maṇi-ppahā-mijjantaṃ</l>
        </lg>
        <lg type="stanza" n="70">
          <l>avvocchiṇṇa-visajjia<caesura/>-ṇirantarāāma-milia-pavvaa-ghaḍio</l>
          <l>dīsaï ṇaha-ṇimmāo<caesura/> ṇāsaï uahimmi ṇivaḍio seu-vaho</l>
        </lg>
        <lg type="stanza" n="71">
          <l>to gheppiuṃ paüttā<caesura/> thoa-tthoaṃ parissameṇa pavaṃgā</l>
          <l>aṇurāe vva virāe<caesura/> laṅkāṇattha-ghaḍaṇa-kkhame seu-vahe</l>
        </lg>
        <trailer>ia sattamo āsāsao</trailer>
        <!-- Goldschmidt samatto !-->
      </div>
      <pb n="53"/>
      <div type="canto" n="8">
        <head>aṭṭhamo āsāsao</head>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="1">
            <l>ia jāhe ṇivaḍantā<caesura/> siharojjhara-dhoa-sura-vimāṇa-dhaa-vaḍā</l>
            <l>atthāanti samudde<caesura/> vitthāratthamia-ṇaha-alā vi mahiharā</l>
          </lg>
          <lg type="stanza" n="2">
            <l>tāhe ṇisuddha-sesā<caesura/> vevantuvvatta-kara-alosaria-aḍā</l>
            <l>ṭhaviā velā-mūle<caesura/> khaṇa-lakkhia-gāravā kaīhi mahiharā</l>
          </lg>
        </lg>
        <lg type="stanza" n="3">
          <l>giri-saṃkhoha-vimukkā<caesura/> jhīṇā appatta-paḍhama-gamaṇoāsā</l>
          <l>mandandolaṇa-maüā<caesura/> gaāgaa ccia samudda-saliluppīḍā</l>
        </lg>
        <lg type="stanza" n="4">
          <l>bhiṇṇa-ghaḍantāvatto<caesura/> āvattantara-bhamanta-bhiṇṇa-mahiharo</l>
          <l>mahihara-saṃbhama-vihuo<caesura/> vihua-ṇiatta-salilo ṇiattaï uahī</l>
        </lg>
        <lg type="stanza" n="5">
          <l>vocchijjanta-kalaalaṃ<caesura/> jahoia-ṭṭhāṇa-dara-paattāvattaṃ</l>
          <l>dīsaï khaṇa-dullakkhaṃ<caesura/> taṃ cia thimia-salilattaṇaṃ jalaṇihiṇo</l>
        </lg>
        <lg type="stanza" n="6">
          <l>mottā-ghaḍanta-kusumaṃ<caesura/> sama-maragaa-vatta-bhaṅga-bhariāvattaṃ</l>
          <l>vidduma-milia-kisalaaṃ<caesura/> sasaṅkha-dhavala-kamalaṃ pasammaï salilaṃ</l>
        </lg>
        <lg type="stanza" n="7">
          <l>dīsaï samosiantī<caesura/> khaṇa-ṇivvaliuttaranta-vilulia-kusumā</l>
          <l>jhijjantāruṇa-ambā<caesura/> samudda-vaṭṭhammi dhāu-paṅka-cchāā</l>
        </lg>
        <lg type="stanza" n="8">
          <l>vaṇa-gaa-gandhuttiṇṇā<caesura/> puṇo ṇiattanti āavāhaa-vihalā</l>
          <l>ṇiaa-kara-sīharollia<caesura/>-ṇivvāanta-muha-maṇḍalā kari-maarā</l>
        </lg>
        <lg type="stanza" n="9">
          <l>duma-bhaṅga-kalusiāiṃ<caesura/> kasāa-rasa-bhiṇṇa-paṇḍura-ppheṇāiṃ</l>
          <l>jāāi ṇiṇṇaāṇaṃ<caesura/> utthala-valaṇa-raa-dhūsarāi muhāiṃ</l>
        </lg>
        <lg type="stanza" n="10">
          <l>khuhioahi-vicchūḍhā<caesura/> mahinda-kaḍaesu malaa-bhitti-ccheā</l>
          <l>ghaḍiā malia-gaa-ulā<caesura/> malaa-aḍesu a mahinda-seladdhantā</l>
        </lg>
        <pb n="54"/>
        <lg type="stanza" n="11">
          <l>dīsanti viaḍa-dhavalā<caesura/> thimia-ṇiattanta-jala-taraṃgia-vaṭṭhā</l>
          <l>vāsui-ṇimmoa-ṇihā<caesura/> ṇirantarālagga-mottiā puliṇa-vahā</l>
        </lg>
        <lg type="stanza" n="12">
          <l>khohenti khuhia-ṇihuaṃ<caesura/> uahiṃ ṇaha-vantha-paḍiṇiattovaïā</l>
          <l>pavvaa-ghāukkhittā<caesura/> cira-ālāloiā salila-saṃghāā</l>
        </lg>
        <lg type="stanza" n="13">
          <l>aha ṇala-viiṇṇa-ṇaaṇo<caesura/> jampaï vihaḍanta-maṇi-silāsaṇa-vaṭṭho</l>
          <l>uvvattiāaa-ṭṭhia<caesura/>-vāma-arāruhia-tia-bharo pavaa-vaī</l>
        </lg>
        <lg type="stanza" n="14">
          <l>khavio vāṇara-loo<caesura/> dūra-ṭṭhia-virala-pavvaaṃ mahi-veḍhaṃ</l>
          <l>ṇa a dīsaï seu-vaho<caesura/> mā hu ṇamejja garuaṃ puṇo rāma-dhaṇuṃ</l>
        </lg>
        <lg type="stanza" n="15">
          <l>maïrā muddha-miaṅko<caesura/> amaaṃ lacchī sakotthuhaṃ duma-raaṇaṃ</l>
          <l>kiṃ seu-bandha-lahuaṃ<caesura/> jaṃ vottūṇa raaṇāareṇa ṇa diṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="16">
          <l>dhūmāanti ccia se<caesura/> ajja vi pāāla-deha-dūrālaggā</l>
          <l>āaṭṭanta-jalāhaa<caesura/>-sasadda-vijjhavia-huavahā rāma-sarā</l>
        </lg>
        <lg type="stanza" n="17">
          <l>taṃ bandhasu dhīra tumaṃ<caesura/> seuṃ ajjea jāva dūrantariā</l>
          <l>ekkaṃ malaa-suvelā<caesura/> hontu duhā a viaḍā samuddaddhantā</l>
        </lg>
        <lg type="stanza" n="18">
          <l>tā pavaa-balāhi phuḍaṃ<caesura/> viṇṇāṇāsaṅgha-ṇivvalanta-cchāo</l>
          <l>pavaa-vaï-saṃbhamummuha<caesura/>-viiṇṇa-bhaa-hittha-loaṇo bhaṇaï ṇalo</l>
        </lg>
        <lg type="stanza" n="19">
          <l>bhaṇṇaï pavaṃga-purao<caesura/> rahuṇāhassa a pavaṃga-vaï vīsatthaṃ</l>
          <l>tuha seu-bandha-jaṇiā<caesura/> mamammi saṃbhāvaṇā ṇa hohiï aliā</l>
        </lg>
        <lg type="stanza" n="20">
          <l>khavio pavvaa-ṇivaho<caesura/> daliaṃ va rasāalaṃ dhuo vva samuddo</l>
          <l>jīaṃ va pariccattaṃ<caesura/> ajja va saṃbhāvaṇā tuhaṃ ṇivvūḍhā</l>
        </lg>
        <pb n="55"/>
        <lg type="stanza" n="21">
          <l>taṃ pekkhasu mahi-vialaṃ<caesura/> mahi-vaṭṭhammi va mahaṃ mahoahi-vaṭṭhe</l>
          <l>ghaḍiaṃ ghaḍanta-mahihara<caesura/>-ghaḍia-suvela-malaantaraṃ seu-vahaṃ</l>
        </lg>
        <lg type="stanza" n="22">
          <l>kiṃ uttaraü ṇirantara<caesura/>-ghaḍanta-dharaṇihara-saṃkameṇa samuddaṃ</l>
          <l>o boleu dhuoahi<caesura/>-thouttiṇṇa-mahi-maṇḍaleṇa kaï-balaṃ</l>
        </lg>
        <lg type="stanza" n="23">
          <l>taṃ pecchaha malao ccia<caesura/> patthanto paḍigaaṃ gao vva suvelaṃ</l>
          <l>maha bhua-daḍha-saṃruddho<caesura/> āiddhaṃ dhuṇaü muha-vaḍaṃ va samuddaṃ</l>
        </lg>
        <lg type="stanza" n="24">
          <l>o viraemi ṇaha-ale<caesura/> turia-pahāvia-pavaṃga-saṃcaraṇa-sahaṃ</l>
          <l>aṇuparivāḍi-pariṭṭhia<caesura/>-ghaṇa-kūḍa-ghaḍanta-mahiharaṃ seu-vahaṃ</l>
        </lg>
        <lg type="stanza" n="25">
          <l>o sāaroarabbhantarāṇiovari-pariṭṭhavia-ṇipphandā</l>

          <l>jalahara-lambia-vakkhā<caesura/> ghaḍentu laṅkā-vahaṃ rasāala-selā</l>
        </lg>
        <lg type="stanza" n="26">
          <l>taṃ maha-maggālaggā<caesura/> viraeha jahā-ṇioa-mukka-mahiharā</l>
          <l>aṇuvāa-diṭṭha-dosaṃ<caesura/> aïrā-honta-suha-bandhaṇaṃ seu-vahaṃ</l>
        </lg>
        <lg type="stanza" n="27">
          <l>ia ṇala-vaaṇa-harisiaṃ<caesura/> galia-parissama-ṇirāa-mukka-kalaalaṃ</l>
          <l>caliaṃ tulia-dharāhara<caesura/>-kaa-ṇibbhara-dasa-disaṃ pavaṃgama-seṇṇaṃ</l>
        </lg>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="28">
            <l>aha ṇeṇa suha-ppharise<caesura/> piuṇo salilammi majjiūṇa saṇiamaṃ</l>
            <l>rāma-caraṇāṇa paḍhamaṃ<caesura/> pacchā kāūṇa ravi-suassa paṇāmaṃ</l>
          </lg>
          <lg type="stanza" n="29">
            <l>to kaṇaa-dhāu-ambo<caesura/> sapallavāsoa-viḍava-bharia-dari-muho</l>
            <l>paḍhamaṃ ṇaleṇa ṇimio<caesura/> maṅgala-kalaso vva jalaṇihimmi mahiharo</l>
          </lg>
        </lg>
        <lg type="stanza" n="30">
          <l>taha paḍhamaṃ cia mukko<caesura/> velā-aḍa-saṃṭhio ṇaleṇa mahiharo</l>
          <l>jaha dīsiuṃ paüttaṃ<caesura/> laṅkāṇatthassa seu-bandhassa muhaṃ</l>
        </lg>
        <lg type="stanza" n="31">
          <l>bhamio a taha dharāhara<caesura/>-paharucchitta-salilo ṇahammi samuddo</l>
          <l>mahihara-raa-maïlāiṃ<caesura/> jaha dhoāi samaaṃ disāṇa muhāiṃ</l>
        </lg>
        <pb n="56"/>
        <lg type="stanza" n="32">
          <l>jala-taṇṇāa-ghaḍantā<caesura/> avibhāvijjanta-ghaḍaṇa-maggoāsā</l>
          <l>ṇa muanti ekkamekkaṃ<caesura/> khuhia-samudda-visamāhaā vi mahiharā</l><!-- G. has ghaḍanta-, B has (correctly) ghaḍantā. !-->
        </lg>
        <lg type="stanza" n="33">
          <l>paḍivaha-patthia-salilā<caesura/> velā-aḍa-paḍia-mahihara-samakkantā</l>
          <l>je ccia ahigama-maggā<caesura/> jāā te ccea ṇiggamā vi ṇaīṇaṃ</l>
        </lg>
        <lg type="stanza" n="34">
          <l>ṇivaḍanti tuṅga-siharā<caesura/> pavaa-vimukkā ahomuhā vi ṇala-vahe</l>
          <l>bhamiūṇa mūla-garuā<caesura/> jahea ummūliā tahea mahiharā</l>
        </lg>
        <lg type="stanza" n="35">
          <l>vihuṇenti vihuvvantā<caesura/> kari-maara-muhāi thira-ṇihitta-ṇaha-muhā</l>
          <l>muha-pajjatta-daḍhukkhaa<caesura/>-kumbha-aḍa-bhamanta-kesarā kesariṇo</l>
        </lg>
        <lg type="stanza" n="36">
          <l>paḍigaa-gandha-pasāria<caesura/>-kari-maara-cchiṇṇa-galia-kara-pabbhāre</l>
          <l>jāṇanti ṇavara kuviā<caesura/> lavaṇa-jalāliddha-vaṇa-muhe vaṇa-hatthī</l>
        </lg>
        <lg type="stanza" n="37">
          <l>dara-ghaḍia-seu-bandhā<caesura/> uppaïūṇa pavaā samudduppaïe</l>
          <l>kaḍḍhanti jamala-kara-ala<caesura/>-saṃdāṇia-vakkha-saṃpuḍe dharaṇihare</l>
        </lg>
        <lg type="stanza" n="38">
          <l>bandhaï ṇalo vi takkhaṇa<caesura/>-visamucchalia-cala-kesara-saḍugghāo</l>
          <l>tia-valia-kara-pasāria<caesura/>-hari-hatthukkhitta-mahiharo seu-vahaṃ</l>
        </lg>
        <lg type="stanza" n="39">
          <l>jaṃ bahu-pavvaa-jaṇiaṃ<caesura/> vicchūḍha-samudda-pāaḍaṃ mahi-vivaraṃ</l>
          <l>taṃ ekko paḍirumbhaï<caesura/> vitthārabbhahia-saṃṭhio dharaṇiharo</l>
        </lg>
        <lg type="stanza" n="40">
          <l>sāara-laddha-tthāhaṃ<caesura/> ṇimenti jaṃ jaṃ dharāharaṃ kaï-ṇivahā</l>
          <l>bajjhaï purao-huttā<caesura/> kāūṇa paaṃ tahiṃ tahiṃ seu-vaho</l>
        </lg>
        <lg type="stanza" n="41">
          <l>samaaṃ pavaa-vimukke<caesura/> seu-vahammi samaaṃ abhāa-paḍante</l>
          <l>paripelleï raei a<caesura/> samaaṃ ca ṇalo paḍicchiūṇa mahihare</l>
        </lg>
        <lg type="stanza" n="42">
          <l>avalambaï ṇala-ghaḍie<caesura/> abhāa-valiāṇie ghaḍei mahihare</l>
          <l>seu-vahassa samuddo<caesura/> uvvellanta-salilo pavaḍḍhaï purao</l>
        </lg>
        <pb n="57"/>
        <lg type="stanza" n="43">
          <l>jaṃ jaṃ āṇei giriṃ<caesura/> raï-raha-akka-parimaṭṭha-siharaṃ haṇumā</l>
          <l>taṃ taṃ līlāï ṇalo<caesura/> vāma-karutthaṅghiaṃ raei samudde</l>
        </lg>
        <lg type="stanza" n="44">
          <l>vitthaa-sara-kamala-sire<caesura/> sele dara-ghaḍia-seu-saṃkama-lasire</l>
          <l>jalaṇihi-seā-laggā<caesura/> pāāla-dharā dharenti seālaggā</l>
        </lg>
        <lg type="stanza" n="45">
          <l>velā-aḍa-saṃbaddhā<caesura/> gaoṅiattanta-jala-raa-vihuvvantī</l>
          <l>hallanta-kiraṇa-viḍavā<caesura/> andolaï maragaa-ppahā vaṇa-rāī</l>
        </lg>
        <lg type="stanza" n="46">
          <l>dantesu valia-laggā<caesura/> khohuppittha-gaa-saṃpahārukkhittā</l>
          <l>kari-maarāṇa bhuaṃgā<caesura/> paḍanti kālāsa-maṇḍala-paḍicchandā</l>
        </lg>
        <lg type="stanza" n="47">
          <l>pavvaa-vaḍaṇāiddho<caesura/> jo ccia uahissa paḍiṇiattaï paḍhamaṃ</l>
          <l>so ccia saliladdhanto<caesura/> aṇṇo-hutta-visamaṃ velaï ṇala-vahaṃ</l>
        </lg>
        <lg type="stanza" n="48">
          <l>khuhia-samuddatthamiā<caesura/> khuḍenti akkhuḍia-maa-jalojjhara-pasarā</l>
          <l>calaṇālagga-bhuaṃge<caesura/> pāse vva ṇirāa-kaḍḍhie māaṅgā</l>
        </lg>
        <lg type="stanza" n="49">
          <l>raaṇa-cchavi-vimalaarā<caesura/> phala-rasa-bharia-dara-bhiṇṇa-maragaa-ṇivahā</l>
          <l>odhuvvanti taraṃgā<caesura/> cuṇṇia-saṅkha-ula-paṇḍuraara-ppheṇā</l>
        </lg>
        <lg type="stanza" n="50">
          <l>ghaḍamāṇehi a samaaṃ<caesura/> jhijjaï selehi jettiaṃ cia uahī</l>
          <l>ucchalaï tettiaṃ cia<caesura/> utthaṅghia-mūla-salila-paripūranto</l>
        </lg>
        <lg type="stanza" n="51">
          <l>uddha-pphuḍia-ṇaï-muhā<caesura/> ṇiaa-ṭṭhāṇa-siḍhilosaranta-mahiharā</l>
          <l>andolanta-samuddā<caesura/> andolanti va ṇahaṃ dharaṇi-saṃkhohā</l>
        </lg>
        <lg type="stanza" n="52">
          <l>addhuṭṭhia-seu-vahaṃ<caesura/> hoi khaṇaṃ addha-diṇṇa-hari-hiaa-suhaṃ</l>
          <l>addhovaïa-mahiharaṃ<caesura/> addhosāria-rasāalaṃ uahi-jalaṃ</l>
        </lg>
        <lg type="stanza" n="53">
          <l>ṇimmāo tti muṇijjaï<caesura/> dūrāiddhammi sāare seu-vaho</l>
          <l>so ccia salila-bharanto<caesura/> thoāraddho vva dīsaï ṇiattante</l>
        </lg>
        <pb n="58"/>
        <lg type="stanza" n="54">
          <l>avi pūraï pāālaṃ<caesura/> ṇa a kuvia-disā-gaïnda-gamaṇa-vihāā</l>
          <l>uahi-viiṇṇoāsā<caesura/> pūrenti mahā-varāha-paa-ṇikkhevā</l>
        </lg>
        <lg type="stanza" n="55">
          <l>jāaṃ mahihara-mahiaṃ<caesura/> dhāu-aḍa-kkhalaṇa-sarasa-pallava-rāaṃ</l>
          <l>duma-bhaṅga-tuvara-surahiṃ<caesura/> uppajjanta-maïraṃ va sāara-salilaṃ</l>
        </lg>
        <lg type="stanza" n="56">
          <l>saṃcālei samuddo<caesura/> jaha jaha virala-ṭṭhiaṃ dharāhara-ṇivahaṃ</l>
          <l>taha taha virāa-siharo<caesura/> pūria-vivara-tthiro ghaḍaï seu-vaho</l>
        </lg>
        <lg type="stanza" n="57">
          <l>paḍaï ṇu ṇaha-ala-ghaḍio<caesura/> kaḍḍhijjaï ṇu malaāhi cira-ṇimmāo</l>
          <l>ghaḍaï ṇu samudda-salile<caesura/> ghaḍio ṇīi ṇu rasāalāhi ṇala-vaho</l>
        </lg>
        <lg type="stanza" n="58">
          <l>gaaṇammi uahi-salilaṃ<caesura/> salila-vimukke rasāalammi ṇaha-alaṃ</l>
          <l>dīsaï tīsu vi samaaṃ<caesura/> ṇaha-salila-rasāalesu pavvaa-jālaṃ</l>
        </lg>
        <lg type="stanza" n="59">
          <l>velālāṇa-ṇialio<caesura/> rasiūṇa rasāala-ṭṭhiaṃ pi samuddo</l>
          <l>cālei seu-bandhaṃ<caesura/> khambhaṃ āraṇṇa-kuñjaro vva valanto</l>
        </lg>
        <lg type="stanza" n="60">
          <l>pellijjanti daḍhaaraṃ<caesura/> jaha jaha pavaehi khuhia-jala-taṇṇāā</l>
          <l>ohaṭṭantāāmā<caesura/> taha taha ekkakkamaṃ aïnti mahiharā</l>
        </lg>
        <lg type="stanza" n="61"><!-- galitaka !-->
          <l>pavaa-bhua-galatthalliā vippaïṇṇa-raaṇā<caesura/>
	     dharaṇiharā paḍanti bhaa-cuṇṇa-iṃṇara-aṇā</l>
          <l>khuhio sāaro rasaï uṇṇaaṃ ṇa īṇaṃ<caesura/>
	     moanto vva tivva-bhaa-uṇṇaaṃ ṇaīṇaṃ</l>
        </lg>
        <lg type="stanza" n="62">
          <l>bharaï va dūrāiddho<caesura/> dhuvvaï va paḍanta-dharaṇihara-kaddamio</l>
          <l>rumbhaï va paḍiṇiatto<caesura/> bhiṇṇo ghaḍaï va maṇi-ppahāhi samuddo</l>
        </lg>
        <lg type="stanza" n="63"><!-- galitaka !-->
          <l>kari-maarāṇa khuhia-sāara-visāsiāṇaṃ<caesura/>
	     seu-vahammi paḍia-giri-ṇivaha-visāsiāṇaṃ</l>
          <l><pb n="59"/>samaaṃ vaṇa-gaāṇa ṇivahā dharosiāṇaṃ<caesura/>
	     samuhaṃ āvaḍanti maa-gandha-rosiāṇaṃ</l>
        </lg>
        <lg type="stanza" n="64">
          <l>utthaṅghia-duma-ṇivahā<caesura/> suiraṃ parimalia-seu-vaha-pāsallā</l>
          <l>dhāu-kalaṅka-kkhaürā<caesura/> dūraṃ gantūṇa uvvamanti taraṃgā</l>
        </lg>
        <lg type="stanza" n="65"><!-- galitaka !-->
          <l>dīsaï maa-ulehi uahī ṇalo aṇehiṃ<caesura/>
	     samaaṃ sela-paḍaṇa-bhaa-uṇṇa-loaṇehiṃ</l>
          <l>jaṃ khaliaṃ aīi salilaṃ ṇaīṇa ūraṃ<caesura/>
	     taṃ uddhāi pavaa-kalaala-viiṇṇa-ūraṃ</l>
        </lg>
        <lg type="kulaka">
          <label>kulaaṃ</label>
          <lg type="stanza" n="66">
            <l>ia saala-mahi-alukkhaa<caesura/>-mahihara-saṃghāa-ṇimmia-mahārambhaṃ</l>
            <l>ṇiaa-cchāā-vaïara<caesura/>-sāmalaïa-sāaroara-jaladdhantaṃ</l>
          </lg>
          <lg type="stanza" n="67">
            <l>visamosaria-silā-ala<caesura/>-daḍha-ghāukkhitta-maccha-pacchima-bhāaṃ</l>
            <l>majjha-cchiṇṇa-bhuaṃgama<caesura/>-veḍhuppīḍaṇa-viāria-silā-veḍhaṃ</l>
          </lg>
          <lg type="stanza" n="68">
            <l>selummūlaṇa-saṃbhama<caesura/>-gahia-pphilia-gaa-magga-dhāia-sīhaṃ</l>
            <l>giri-sihara-ṇisaṇṇāṇia<caesura/>-giri-pellia-ṇinta-muhala-jalahara-salilaṃ</l>
          </lg>
          <lg type="stanza" n="69">
            <l>pāsalla-paḍia-vaṇa-gaa<caesura/>-ruddha-mahojjhara-duhā-pahāvia-salilaṃ</l>
            <l>dharaṇiharantaria-ṭṭhia<caesura/>-candaṇa-vaṇa-muṇia-malaa-sihara-kkhaṇḍaṃ</l>
          </lg>
          <lg type="stanza" n="70">
            <l>vīī-paḍiūlāhaa<caesura/>-thouvvellia-dumāvalambanta-laaṃ</l>
            <l>visama-siharantarāgaa<caesura/>-saṃvellia-sāaraṃ ghaḍenti ṇala-vahaṃ</l>
          </lg>
        </lg>
        <lg type="stanza" n="71">
          <l>vittharaï seu-bandho<caesura/> vihuvvaï dharāharāhao salilaṇihī</l>
          <l>diṭṭha-suvelucchaṅgaṃ<caesura/> rasaï disā-iṇṇa-paḍiravaṃ kaï-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="72">
          <l>dīsanti bhiṇṇa-salile<caesura/> samudda-majjhammi seu-bandhakkantā</l>
          <l>saṃbhama-kaḍḍhaṇa-luggā<caesura/> bhaa-cuṇṇa-palāa-sela-pakkhaddhantā</l>
        </lg>
        <pb n="60"/>
        <lg type="stanza" n="73">
          <l>mahihara-pahara-kkhohia<caesura/>-salila-parikkhaa-virāa-mūla-mahiharaṃ</l>
          <l>thoa-tthoosariaṃ<caesura/> bandhenti pavaṃgamā puṇo vi ṇala-vahaṃ</l>
        </lg>
        <lg type="stanza" n="74">
          <l>jaha jaha accāsaṇṇo<caesura/> uahiṃ jeūṇa hoi seu-vaha-varo</l>
          <l>ucchalaï dharāhihaaṃ<caesura/> dūraṃ thoattaṇeṇa taha taha salilaṃ</l>
        </lg>
        <lg type="stanza" n="75">
          <l>mahihara-paharucchittā<caesura/> uariṃ seussa je paḍanti khalantā</l>
          <l>te ccia saliluppīḍā<caesura/> honti valanta-visamā mahā-ṇaï-sottā</l>
        </lg>
        <lg type="stanza" n="76">
          <l>dei samatta-cchāaṃ<caesura/> dara-milia-suvela-mahihara-taḍaddhanto</l>
          <l>bīoāsa-pahāvia<caesura/>-timi-pūria-sāarantaro seu-vaho</l>
        </lg>
        <lg type="stanza" n="77">
          <l>jāhe seu-ṇivaddhaṃ<caesura/> dhuṇaï ṇalo visama-saṃṭhia-mahā-selaṃ</l>
          <l>tāhe cireṇa saalo<caesura/> saalakkanta-vasuho ṇiattaï uahī</l>
        </lg>
        <lg type="stanza" n="78">
          <l>lahuia-pesaṇa-harisia<caesura/>-kaï-ṇivaha-ṇisuddha-sela-pahara-valanto</l>
          <l>ṇaï-sotto vva samuddo<caesura/> seu-suvelantare muhuttaṃ vūḍho</l>
        </lg>
        <lg type="stanza" n="79">
          <l>jaha jaha ṇimmāvijjaï<caesura/> vāṇara-vasahehi seu-saṃkama-siharaṃ</l>
          <l>taha taha dahamuha-hiaaṃ<caesura/> phāḍijjaï sāarassa salileṇa samaṃ</l>
        </lg>
        <lg type="stanza" n="80">
          <l>pāāla-milia-mūlo<caesura/> avvocchiṇṇa-pasaranta-sariā-sotto</l>
          <l>ṭhāṇa-ṭṭhio vi paḍio<caesura/> muhammi dharaṇihara-saṃkamassa suvelo</l>
        </lg>
        <lg type="stanza" n="81">
          <l>malaücchaṅga-gaeṇa vi<caesura/> rahuvaï-pāsa-ṭṭhieṇa vāṇara-vaïṇā</l>
          <l>kaï-kalaaleṇa ṇāo<caesura/> ṇippacchima-sela-pūrio seu-vaho</l>
        </lg>
        <lg type="stanza" n="82">
          <l>ārambhante saalo<caesura/> tihāa-visamo daruṭṭhiammi ṇala-vahe</l>
          <l>hoi duhā a samatte<caesura/> so ccia aṇṇo puṇo puṇo vi samuddo</l>
        </lg>
        <lg type="stanza" n="83">
          <l>malaücchaṅga-paütto<caesura/> calanta-vāṇara-bharoṇao seu-vaho</l>
          <l>garuo tiūḍa-giriṇā<caesura/> palhatthanto dumo dumeṇa va dhario</l>
        </lg>
        <lg type="stanza" n="84">
          <l>dīsaï seu-mahā-vaha<caesura/>-dohāia-puvva-pacchima-disā-bhāaṃ</l>
          <pb n="61"/>
          <l>ovvattohaa-pāsaṃ<caesura/> majjhukkhitta-visamaṃ ṇamantaṃ va ṇahaṃ</l>
        </lg>
        <lg type="stanza" n="85">
          <l>malaa-suvelālaggo<caesura/> paḍiṭṭhio ṇaha-ṇihammi sāara-salile</l>
          <l>uaatthamaṇa-ṇirāo<caesura/> ravi-raha-maggo vva pāaḍo seu-vaho</l>
        </lg>
        <lg type="stanza" n="86">
          <l>dīsaï pavaṇa-vihuvvanta-sāaroara-pariṭṭhia-mahā-siharo</l>

          <l>viaḍa-pasāria-vakkho<caesura/> uppaamāṇo vva mahiharo seu-vaho</l>
        </lg>
        <lg type="stanza" n="87">
          <l>araī thorūsāsā<caesura/> ṇiddā-ṇāso vivaṇṇadā dobballaṃ</l>
          <l>seummi raïjjante<caesura/> rāmādo rāvaṇammi saṃkantāiṃ</l>
        </lg>
        <lg type="stanza" n="88">
          <l>aha thora-tuṅga-viaḍo<caesura/> ṇeuṃ ṇihaṇaṃ sabandhavaṃ dahavaaṇaṃ</l>
          <l>dohāia-salilaṇihī<caesura/> kaanta-hattho vva pasario seu-vaho</l>
        </lg>
        <lg type="stanza" n="89">
          <l>visameṇa paaï-visamaṃ<caesura/> mahihara-garueṇa samara-sāhasa-garuaṃ</l>
          <l>dūrattheṇa vi bhiṇṇaṃ<caesura/> sūleṇa va seuṇā dasāṇaṇa-hiaaṃ</l>
        </lg>
        <lg type="stanza" n="90">
          <l>dīsanti khuhia-sāara<caesura/>-salilollia-kusuma-ṇivaha-lagga-mahuarā</l>
          <l>seussa pāsa-mahihara<caesura/>-paaḍantovvatta-kisalaā kaḍaa-dumā</l>
        </lg>
        <lg type="stanza" n="91">
          <l>thimioahi-sacchāā<caesura/> kattha vi dīsanti mahiharantara-vaḍiā</l>
          <l>phaliha-silā-ala-ghaḍiā<caesura/> majjha-cchiṇṇa vva seu-bandhoāsā</l>
        </lg>
        <lg type="stanza" n="92">
          <l>hima-paḍaṇotthaïāiṃ<caesura/> ghaḍiāi vi ṇala-vahammi ṇajjanti phuḍaṃ</l>
          <l>siharāi sihari-vaïṇo<caesura/> malaassa a malia-candaṇa-suandhāiṃ</l>
        </lg>
        <lg type="stanza" n="93">
          <l>jāā phuḍa-vitthārā<caesura/> gaoṇiattanta-jala-raa-vihuvvantā</l>
          <l>pakkaggāha-samaggā<caesura/> seummi vi sāarassa velā-maggā</l>
        </lg>
        <lg type="stanza" n="94">
          <l>selāiñchaṇa-paḍiā<caesura/> salilollia-garua-kesara-bharakkantā</l>
          <l>dīsanti daruttiṇṇā<caesura/> saṃkama-pāsalla-saṃṭhiā kesariṇo</l>
        </lg>
        <pb n="62"/>
        <lg type="stanza" n="95">
          <l>puvvāvaroahi-gaā<caesura/> daṭṭhuṃ puvvāvaroahi-samuppaṇṇā</l>
          <l>seu-paḍisiddha-pasarā<caesura/> puṇo ṇa pecchanti kula-harāi jalaarā</l>
        </lg>
        <lg type="stanza" n="96">
          <l>dīsanti dhāu-ambā<caesura/> mārua-vihua-dhavalojjhara-paḍaddhantā</l>
          <l>seussa tuṅga-siharā<caesura/> uhaa-tala-pariṭṭhiā dhaa vva mahiharā</l>
        </lg>
        <lg type="stanza" n="97">
          <l>aha ṇimmia-seu-vahaṃ<caesura/> seu-vahabbhahia-thala-païṇṇa-mahiharaṃ</l>
          <l>caliaṃ calanta-rāhava<caesura/>-hiaa-ṇihippanta-raṇa-suhaṃ kaï-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="98">
          <l>pecchanti a bolantā<caesura/> saṃkama-dohāia-kkhavia-vitthāraṃ</l>
          <l>valaā-muha-ṇiṭṭhaviekka-pāsa-vocchiṇṇa-pāṇiaṃ maaraharaṃ</l>

        </lg>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="99">
            <l>saṅkha-ula-dhavala-kamale<caesura/> phuḍa-maragaa-haria-vatta-bhaṅga-ṇihāe</l>
            <l>vidduma-milia-kisalae<caesura/> uhaa-taḍāvaddha-saṃkamammi ṇala-vahe</l>
          </lg>
          <lg type="stanza" n="100">
            <l>saṃcaraï vāṇara-balaṃ<caesura/> ṇamaï visaṭṭanta-mahiharo seu-vaho</l>
            <l>oāhia-pāālaṃ<caesura/> savva-tthāma-garuaṃ dharei samuddo</l>
          </lg>
        </lg>
        <lg type="stanza" n="101">
          <l>saṃcālei ṇiambaṃ<caesura/> dharei uariṃ taraṃga-kara-pabbhāraṃ</l>
          <l>khambhammi vaṇa-gao via<caesura/> āvaddho seu-saṃkamammi samuddo</l>
        </lg>
        <lg type="stanza" n="102">
          <l>uttiṇṇā a pavaṃgā<caesura/> sela-bharuvvahaṇa-jaṇia-sea-tusārā</l>
          <l>dhāu-maïle kara-ale<caesura/> pāsa-ṭṭhia-mahiharojjharesu dhuvantā</l>
        </lg>
        <lg type="stanza" n="103">
          <l>pattā a dahamuhāṇia<caesura/>-ṇandaṇa-vaṇa-pāavoia-vaṇuddesaṃ</l>
          <l>jala-bhara-ṇisaṇṇa-jalahara<caesura/>-bhara-moḍia-vaṇa-laaṃ suvelucchaṅgaṃ</l>
        </lg>
        <lg type="stanza" n="104">
          <l>moūṇa samuttiṇṇaṃ<caesura/> uahim aviddavia-vikkamaṃ kaï-seṇṇaṃ</l>
          <l>jāo rakkhasa-loo<caesura/> rakkhasa-ṇāhassa pelavāṇatti-aro</l>
        </lg>
        <lg type="stanza" n="105">
          <l>jāva a mahoahi-aḍe<caesura/> āvāsa-ggahaṇa-vāvaḍaṃ kaï-seṇṇaṃ</l>
          <l>tāva kaanteṇa kao<caesura/> rāvaṇa-sīsammi vāma-hattha-pphaṃso</l>
        </lg>
        <pb n="63"/>
        <lg type="stanza" n="106">
          <l>rāmassa rāvaṇassa a<caesura/> loāloantarāla-ṇīsāmaṇṇe</l>
          <l>vaḍḍhanta-ṇiattante<caesura/> pāārantara-duhāiammi paāve</l>
        </lg>
        <lg type="stanza" n="107">
          <l>jāā lacchīa samaṃ<caesura/> sohā mahiassa sāarassa pasaṇṇā</l>
          <l>tiasa-jaṇiāṇurāe<caesura/> uttiṇṇammi maalañchaṇammi va rāme</l>
        </lg>
        <trailer>ia siri-pavaraseṇa-viraïe dahamuhavahe aṭṭhamo āsāsao</trailer>
      </div>
      <pb n="64"/>
      <div type="canto" n="9">
        <head>ṇavamo āsāsao</head>
        <lg type="stanza" n="1">
          <l>aha pecchanti pavaṃgā<caesura/> saala-jaakkamaṇa-vaḍḍhia-mahā-siharaṃ</l>
          <l>ṇiṭṭhavia-dāhiṇa-disaṃ<caesura/> sesa-disā-muha-vahāviaṃ va suvelaṃ</l>
        </lg>
        <lg type="stanza" n="2">
          <l>bhuvaṇassa va mahumahaṇaṃ<caesura/> bhuvaṇa-bhara-jjhīṇa-mahumahassa va sesaṃ</l>
          <l>sesassa va salilaṇihiṃ<caesura/> sariā-vaïṇo visammiavva-bhara-sahaṃ</l>
        </lg>
        <lg type="stanza" n="3">
          <l>dharaṇi-hareavva-sahaṃ<caesura/> uahi-bhareavva-pabbala-ṇaï-ppavahaṃ</l>
          <l>ṇaha-māavva-samatthaṃ<caesura/> khaa-mārua-rumbhiavva-jogga-ṇiambaṃ</l>
        </lg>
        <lg type="stanza" n="4">
          <l>dūra-paripellia-disaṃ<caesura/> dūroṇāmia-samattha-pāāla-alaṃ</l>
          <l>dūraarukkhitta-ṇahaṃ<caesura/> ṇavara karāsaṇṇa-pāava-pphala-kusumaṃ</l>
        </lg>
        <lg type="stanza" n="5">
          <l>pāsallāgaa-sariaṃ<caesura/> amukka-pāāla-sāara-jalucchaṅgaṃ</l>
          <l>āi-varāhuvvattaṇa<caesura/>-khaṇa-paḍiuddha-ṭṭhiaṃ va meiṇi-veḍhaṃ</l>
        </lg>
        <lg type="stanza" n="6">
          <l>pāāla-bharia-mūlaṃ<caesura/> vajja-muhāoḍaṇa-ṭṭhavia-ṇikkampaṃ</l>
          <l>ālāṇa-kkhambhaṃ miva<caesura/> sura-hatthi-kkhandha-ṇihasa-masiṇia-pāsaṃ</l>
        </lg>
        <lg type="stanza" n="7">
          <l>vimalia-rasāaleṇa vi<caesura/> visahara-vaïṇā adiṭṭha-mūla-ccheaṃ</l>
          <l>appatta-tuṅga-siharaṃ<caesura/> tihuaṇa-haraṇa-parivaḍḍhieṇa vi hariṇā</l>
        </lg>
        <lg type="stanza" n="8">
          <l>vicchūḍhoahi-salilaṃ<caesura/> kaḍaa-bhamanta-bhuaïnda-diṇṇāveḍhaṃ</l>
          <l>pāsa-ṭṭhieṇa raïṇā<caesura/> karehi hariṇa vva mandaraṃ uvaūḍhaṃ</l>
        </lg>
        <lg type="stanza" n="9">
          <l>sesa-sira-raaṇa-ghaṭṭia<caesura/>-maṇi-mūlujjoa-haa-rasāala-timiraṃ</l>
          <l>visamuddha-sihara-saṃkaḍa<caesura/>-paṇaṭṭha-ravi-maṇḍalandhaāria-gaaṇaṃ</l>
        </lg>
        <pb n="65"/>
        <lg type="stanza" n="10">
          <l>sasi-bimba-pāsa-ṇihasaṇa<caesura/>-kasaṇa-silā-bhitti-pasariāmaa-lehaṃ</l>
          <l>joṇhā-jala-pabbālia<caesura/>-visamumhāanta-muṇia-ravi-raha-maggaṃ</l>
        </lg>
        <lg type="stanza" n="11">
          <l>siharālīṇa-miaṅkaṃ<caesura/> virala-ṭṭhia-gahia-salila-jalaa-kkhaṇḍaṃ</l>
          <l>khuḍiuvvūḍha-muṇālaṃ<caesura/> ṇisāsu visama-hia-kaddamaṃ va sura-gaaṃ</l>
        </lg>
        <lg type="stanza" n="12">
          <l>haria-vaṇa-rāi-pisuṇia<caesura/>-dūraarāloa-sihara-sariā-maggaṃ</l>
          <l>pavaṇukkhuḍia-kilāmia<caesura/>-miaṅka-puṭṭhi-paḍiūsasanta-kisalaaṃ</l>
        </lg>
        <lg type="stanza" n="13">
          <l>dūruddhāia-siharaṃ<caesura/> jalaṇihi-jala-diṭṭha-viaḍa-pāaḍa-paḍimaṃ</l>
          <l>uppāāsaṇi-pahaaṃ<caesura/> uddha-pphuḍia-paḍiekka-pāsaṃ va ṭhiaṃ</l>
        </lg>
        <lg type="stanza" n="14">
          <l>guru-bhara-sesāhi-pphaṇa<caesura/>-vāraṃ-vāra-paḍiruddha-mūlucchaṅgaṃ</l>
          <l>khaa-māruukkhaāṇia<caesura/>-tuṅga-aḍāvaḍia-bhiṇṇa-sesa-mahiharaṃ</l>
        </lg>
        <lg type="stanza" n="15">
          <l>gahia-jala-meha-pellia<caesura/>-ṇivvāanta-ṇihua-ṭṭhia-mahā-mahisaṃ</l>
          <l>ṇihaa-gaa-kumbha-lohia<caesura/>-silā-alosukkha-baddha-muttā-vaḍalaṃ</l>
        </lg>
        <lg type="stanza" n="16">
          <l>lavaṇa-jala-sīharāhaa<caesura/>-daruvvamanta-duma-muddha-pallava-rāaṃ</l>
          <l>sīha-rava-bhīa-patthia<caesura/>-ṇiuñciekka-calaṇa-ṭṭhiukkaṇṇa-maaṃ</l>
        </lg>
        <lg type="stanza" n="17">
          <l>kaḍaa-paripelliāṇaṃ<caesura/> raï-ara-pāaḍia-kandarā-bhariāṇaṃ</l>
          <l>abbhantara-ṭṭhiāṇaṃ<caesura/> parilla-pāsa-parisaṃṭhiaṃ va disāṇaṃ</l>
        </lg>
        <lg type="stanza" n="18"><!-- galitaka !-->
          <l>raaṇiāsu dūruggaa-siha-raaṇaṃ taaṃ<caesura/>
	     suha-ṇisaṇṇa-maa-khaṇḍia-sihara-aṇantaaṃ</l>
          <l>kuvia-rāma-bhiṇṇoahi-daḍha-sara-ṇolliaṃ<caesura/>
	     sihara-lagga-sasi-maṇḍala-ṇīsaraṇolliaṃ</l>
        </lg>
        <pb n="66"/>
        <lg type="stanza" n="19">
          <l>dūrovāhia-mūlaṃ<caesura/> ravi-ara-bolīṇa-sihara-ṇaṭṭhāloaṃ</l>
          <l>addhatthamiāāmaṃ<caesura/> jahea uahi-salile tahea ṇaha-ale</l>
        </lg>
        <lg type="stanza" n="20">
          <l>pavaṇandolia-candaṇa<caesura/>-saṃghaṭṭuṭṭhia-suandhi-dhūmuppīḍaṃ</l>
          <l>dara-pīoahi-garuia<caesura/>-sesaddhanta-jalaāvalambia-siharaṃ</l>
        </lg>
        <lg type="stanza" n="21">
          <l>tala-paḍihaa-sāaraaṃ<caesura/> uddhojjhara-vihua-sīha-rosāaraaṃ</l>
          <l>gaha-mālā-meliaaṃ<caesura/> sihara-ṭṭhia-canda-maṇḍalāmeliaaṃ</l>
        </lg>
        <lg type="stanza" n="22">
          <l>sasi-purao pasariaaṃ<caesura/> kuharesu ṇivāa-ṇippaampa-sariaaṃ</l>
          <l>maṇimaa-pāsuttamaaṃ<caesura/> kaṇaa-silāsīṇa-suhia-pāsutta-maaṃ</l>
        </lg>
        <lg type="stanza" n="23">
          <l>bhiṇṇukkhitta-paraṃmuha<caesura/>-valanta-saddūla-gahia-gaa-kumbha-aḍaṃ</l>
          <l>bila-pāsutta-bhuaṃgama<caesura/>-jala-dhārāāra-ṇiggaa-maṇi-cchāaṃ</l>
        </lg>
        <lg type="stanza" n="24">
          <l>aṭṭhia-samudda-sīhara<caesura/>-dupparimāsa-ṇiha-kaṇṭaanta-maṇi-aḍaṃ</l>
          <l>ṇaha-lagga-mottiā-phala<caesura/>-gaa-sīsārūḍha-ṇīharanta-maïndaṃ</l>
        </lg>
        <lg type="stanza" n="25">
          <l>ovaṭṭha-komalāiṃ<caesura/> vahamāṇaṃ meha-vimalia-vimukkāiṃ</l>
          <l>kappa-laā-vasuāia<caesura/>-pavaṇuddhua-dhavala-aṃsuāi vaṇāiṃ</l>
        </lg>
        <lg type="stanza" n="26">
          <l>ārūḍhoahi-salile<caesura/> addhukkhaa-sarasa-visama-pāsalla-dume</l>
          <l>kusuma-bharie vahantaṃ<caesura/> phaliha-aḍuttāṇa-patthie ṇaï-sotte</l>
        </lg>
        <lg type="stanza" n="27">
          <l>ravi-raha-turaṃgamāṇaṃ<caesura/> vāāiddha-siharojjharehi dhuvantaṃ</l>
          <l>thoolla-paggahāiṃ<caesura/> lālā-pheṇa-lava-gabbhiṇāi muhāiṃ</l>
        </lg>
        <lg type="stanza" n="28">
          <l>dīhara-siharālaggaṃ<caesura/> pajjaliosahi-sihāhaaṃ vahamāṇaṃ</l>
          <pb n="67"/>
          <l>pāaḍia-maa-kalaṅkaṃ<caesura/> ṇisāsu kajjalaïoaraṃ va miaṅkaṃ</l>
        </lg>
        <lg type="stanza" n="29">
          <l>uddharia-dharaṇi-viaḍaṃ<caesura/> āi-varāha-hia-vaṅka-dūroāḍhaṃ</l>
          <l>ṇaï-sottehi bharantaṃ<caesura/> khaa-raï-saṃtāva-sosiaṃ maara-haraṃ</l>
        </lg>
        <lg type="stanza" n="30">
          <l>aṇṇāāgamaṇa-dise<caesura/> purao-paḍisadda-bhesia-ṇiatta-mae</l>
          <l>vivara-bharie vahantaṃ<caesura/> ukkaṇṇia-vaṇa-gae maïnda-ṇiṇāe</l>
        </lg>
        <lg type="stanza" n="31">
          <l>tāmarasa-raāambaṃ<caesura/> saresu suvvanta-mahura-sara-āambaṃ</l>
          <l>gahiāmisa-hari-aïaṃ<caesura/> velāṇila-sīharolla-vaṇa-hariaïaṃ</l>
        </lg>
        <lg type="stanza" n="32">
          <l>milia-samuddaddhante<caesura/> pāaḍa-ṇaha-maṇḍale pahutta-dasa-dise</l>
          <l>uiatthamia-diṇaare<caesura/> bhuvaṇa-vihāe vva kandare vahamāṇaṃ</l>
        </lg>
        <lg type="stanza" n="33">
          <l>ucchalioahi-bharie<caesura/> thoa-tthoosaranta-ṇivvūḍha-jale</l>
          <l>āi-mahure vahantaṃ<caesura/> purao-hutta-lavaṇe sihara-ṇīsande</l>
        </lg>
        <lg type="stanza" n="34">
          <l>raaṇa-cchavi-huvvantaṃ<caesura/> valanta-sesa-pihula-pphaṇa-vihuvvantaṃ</l>
          <l>sara-parivaḍḍhia-kamalaṃ<caesura/> kaḍaa-laā-lagga-sūra-raha-akka-malaṃ</l>
        </lg>
        <lg type="stanza" n="35">
          <l>ṇaha-ṇīle vahamāṇaṃ<caesura/> umhāhaa-mahisa-maggiovaraṇa-vahe</l>
          <l>pāsa-pasaranta-kiraṇe<caesura/> maa-taṇhāveḍhie sare vva maṇi-aḍe</l>
        </lg>
        <lg type="stanza" n="36">
          <l>gaa-malia-tamāla-vaṇaṃ<caesura/> sīha-muhoruddha-raaa-sihara-kkhaṇḍaṃ</l>
          <l>mahisāhaa-kasaṇa-silaṃ<caesura/> aṇurūa-ṭṭhāṇa-mukka-vaṇaara-rosaṃ</l>
        </lg>
        <lg type="stanza" n="37">
          <l>kesari-calaṇa-talāhaa<caesura/>-bhiṇṇa-païṇṇa-gaa-kumbha-mottā-raaṇaṃ</l>
          <l>vaṇa-dava-bhīa-pahāvia<caesura/>-gaa-ula-malia-ṇaï-saṃgamottāra-aṇaṃ</l>
        </lg>
        <lg type="stanza" n="38">
          <l>kaḍaa-valanta-ravi-rahaṃ<caesura/> tala-vaṇa-rāi-paḍigholirubbhaḍa-tāraṃ</l>
          <l>pāsalla-ṇisaṇṇassa vi<caesura/> uariṃ bīa-bhuaṇassa va ṇisammantaṃ</l>
        </lg>
        <pb n="68"/>
        <lg type="stanza" n="39">
          <l>addha-cchiṇṇa-ravi-are<caesura/> asamatta-pahutta-saala-canda-maūhe</l>
          <l>chiṇṇa-kaḍae vahantaṃ<caesura/> uddhāa-ṇiatta-garuḍa-maggia-sihare</l>
        </lg>
        <lg type="stanza" n="40"><!-- galitaka !-->
          <l>sura-vahūṇa hiaa-ṭṭhia-raa-ṇava-sāraaṃ<caesura/>
	     sāarassa raïaṃ miva raaṇa-vasāraaṃ</l>
          <l>ṇaliṇi-vatta-uḍa-jāa-mahura-sāmoaaṃ<caesura/>
	     vaüla-vaṇa-ṇimmahanta-mahu-rasāmoaaṃ</l>
        </lg>
        <lg type="stanza" n="41">
          <l>tivva-jaraḍhāavāhaa<caesura/>-hariālāmoa-vimharāia-hariṇaṃ</l>
          <l>saṃkhāoahi-sībhara<caesura/>-lavaṇa-rasāsāa-mahisa-libbhanta-silaṃ</l>
        </lg>
        <lg type="stanza" n="42"><!-- galitaka !-->
          <l>tuṅga-raaa-siharuggamehi tāraṃ gaaṃ<caesura/>
	     sīha-ṇihaa-gaa-lohia-mottā-raṅgaaṃ</l>
          <l>garua-dhīra-ṇivvāhia-bahu-jua-saṃkhaaṃ<caesura/>
	     uahi-salila-saṃkanta-sarujjua-saṅkhaaṃ</l>
        </lg>
        <lg type="stanza" n="43"><!-- galitaka !-->
          <l>maṇi-pahamma-sāmoaaṃ<caesura/>
             <!--maṇi- corrected by GS, paṇi- in main text!-->
	     maṇipa-hamma-sāmoaaṃ</l>
          <l>sarasa-raṇṇa-ṇiddāvaaṃ<caesura/>
	     sara-saraṇṇa-ṇiddā-vaaṃ</l>
        </lg>
        <lg type="stanza" n="44"><!-- galitaka !-->
          <l>daria-rakkhasāmoaaṃ<caesura/>
	     dari-arakkha-sāmoaaṃ</l>
          <l>visaa-ruppa-hāantaaṃ<caesura/>
	     visa-aru-ppahāantaaṃ</l>
        </lg>
        <lg type="stanza" n="45">
          <l>jaraḍha-visosahi-veḍhia<caesura/>-bhuaṃga-pariharia-candaṇa-duma-kkhandhaṃ</l>
          <l>bolanta-visahara-pphaṇa<caesura/>-maṇi-ppahāhaa-virāïa-duma-cchāaṃ</l>
        </lg>
        <lg type="stanza" n="46"><!-- galitaka !-->
          <l>phaḍiha-kiraṇa-ṇivahehi dharaṇi-dhavalāaaṃ<caesura/>
	     suvvamāṇa-sura-sundari-muddha-valāaaṃ</l>
          <l>palaa-samaa-salileṇa vi asaala-dhoaaṃ<caesura/>
	     vivara-ṇinta-ṇava-canda-sarisa-aladhoaaṃ</l>
        </lg>
        <pb n="69"/>
        <lg type="stanza" n="47"><!-- galitaka !-->
          <l>ramma-anda-rāa-cchaaṃ<caesura/>
	     ramma-andarā-acchaaṃ</l>
          <l>sagga-ggaha-ṇisā-maggaaṃ<caesura/>
	     sagga-ggahaṇi-sāmaggaaṃ</l>
        </lg>
        <lg type="stanza" n="48">
          <l>paṅkuttaranta-laṅghia<caesura/>-parivatta-varāha-vañciāhaa-sīhaṃ</l>
          <l>sara-saliloara-ṇivaḍia<caesura/>-ṇiaa-bharatthamia-kaṇaa-pallava-gocchaṃ</l>
        </lg>
        <lg type="stanza" n="49"><!-- galitaka !-->
          <l>ṇaha-siriṃ saala-ṇīla-meha-lāvaṇṇiaṃ<caesura/>
	     baddha-joisāuvva-mehalā-vaṇṇiaṃ</l>
          <l>siharehiṃ bāhūhi va pacchāantaaṃ<caesura/>
	     maṇṇuaṃ disāṇaṃ miva pacchāantaaṃ</l>
        </lg>
        <lg type="stanza" n="50"><!-- galitaka !-->
          <l>a-sura-vandi-sāhāraṇaṃ<caesura/>
	    asuravaṃ disā-hāraṇaṃ</l>
          <l>sūraaṃ tama-ṇivālaaṃ<caesura/>
	     sūra-anta-maṇi-vālaaṃ</l>
        </lg>
        <lg type="stanza" n="51">
          <l>hariṇā bali-mahi-haraṇe<caesura/> samae jalaehi jalaṇihīhi juante</l>
          <l>jaṃ ṇa caïaṃ bhareuṃ<caesura/> taṃ deheṇa bhuaṇaṃ bhareūṇa ṭhiaṃ</l>
        </lg>
        <lg type="stanza" n="52">
          <l>atthāaṃ va vahantaṃ<caesura/> jālantara-ṇiggaüddha-amba-maūhaṃ</l>
          <l>āsaṇṇa-sihara-vaṇa-dava<caesura/>-bolīṇa-paṇaṭṭha-maṇḍalaṃ diasaaraṃ</l>
        </lg>
        <lg type="stanza" n="53">
          <l>vaḍavā-muha-saṃtāve<caesura/> bhiṇṇa-aḍe a garue taraṃga-ppahare</l>
          <l>avirahia-kula-harāṇa va<caesura/> sariāṇa kaeṇa sāarassa sahantaṃ</l>
        </lg>
        <lg type="stanza" n="54">
          <l>raaṇīsu uvvahantaṃ<caesura/> ekkakkāamba-maṇi-silā-saṃkantaṃ</l>
          <l>muddha-miaṅka-cchāaṃ<caesura/> khura-muha-maggaṃ va raï-turaṃgāṇa ṭhiaṃ</l>
        </lg>
        <lg type="stanza" n="55">
          <l>visama-parisaṃṭhiehiṃ<caesura/> visamuddhāia-laā-harotthaïehiṃ</l>
          <l>kañcaṇa-silā-alehiṃ<caesura/> chiṇṇāava-maṇḍalehi va parikkhittaṃ</l>
        </lg>
        <lg type="stanza" n="56">
          <l>appatta-diṇaarāiṃ<caesura/> āava-bhaa-sihara-saṃṭhia-bhuaṃgāiṃ</l>
          <l>kaḍaehi uvvahantaṃ<caesura/> vaṇāi uddha-parivaḍḍhia-cchāāiṃ</l>
        </lg>
        <pb n="70"/>
        <lg type="stanza" n="57">
          <l>tuṅgattaṇa-pajjatte<caesura/> vitthaa-vikkhambha-siṭṭha-muha-vitthāre</l>
          <l>tiasa-gaāṇa vahantaṃ<caesura/> danta-pphaliha-jualaṅkie kaḍaa-aḍe</l>
        </lg>
        <lg type="stanza" n="58">
          <l>tiasa-gaāṇa vahantaṃ<caesura/> hatthumhāhaa-kilanta-pallava-rāe</l>
          <l>kaḍa-parigholaṇa-kavile<caesura/> cira-vūḍha-vimukka-pāriāaa-viḍave</l>
        </lg>
        <lg type="stanza" n="59">
          <l>pāsāaaṃ vahantaṃ<caesura/> maṇi-kaḍaa-maūha-dhavalia-maa-cchāaṃ</l>
          <l>puṭṭhovaïa-mahojjhara<caesura/>-jala-ghāuvvatta-maṇḍalaṃ va miaṅkaṃ</l>
        </lg>
        <lg type="stanza" n="60">
          <l>salila-dara-dhoa-kusumaṃ<caesura/> dīsantovari-parilla-jaraḍhāloaṃ</l>
          <l>maaraharassa vahantaṃ<caesura/> abbhāsabbhahia-sāmalaṃ vaṇa-rāiṃ</l>
        </lg>
        <lg type="stanza" n="61">
          <l>tiasa-gaāṇa vahantaṃ<caesura/> dūruṇṇia-magga-ṇaha-ṇiatta-mahuare</l>
          <l>ovaaṇa-paattante<caesura/> uppaaṇa-paṇaṭṭha-ṇiggame gaï-magge</l>
        </lg>
        <lg type="stanza" n="62">
          <l>thoāhaa-timirāiṃ<caesura/> vahamāṇaṃ thoa-ṇiggaa-maūhāiṃ</l>
          <l>ṇintaggi-gabbhiṇāi va<caesura/> thouttiṇṇa-raaṇaṅkura-ṭṭhāṇāiṃ</l>
        </lg>
        <lg type="stanza" n="63">
          <l>moḍia-pavvāa-dume<caesura/> uvvellāveḍha-bhagga-puñjaïa-lae</l>
          <l>vaṇa-gaa-jujjha-parimale<caesura/> vahamāṇaṃ pahara-paḍia-danta-pphaḍihe</l>
        </lg>
        <lg type="stanza" n="64">
          <l>mandara-paharucchalie<caesura/> ajja vi vitthiṇṇa-maṇi-pahamma-ṇihitte</l>
          <l>jalaṇihi-jala-vocchee<caesura/> aṇiggaāmaa-rase samuvvahamāṇaṃ</l>
        </lg>
        <lg type="stanza" n="65">
          <l>jala-saṃkhohālaggaṃ<caesura/> vahamāṇaṃ visama-bhagga-pattaṇa-ṇivahaṃ</l>
          <l>rāhava-sara-saṃghāaṃ<caesura/> vajja-muha-kkhuḍia-pakkha-sesaṃ va ṭhiaṃ</l>
        </lg>
        <lg type="stanza" n="66">
          <l>kumbhovaggaṇa-ṇivaḍia<caesura/>-kari-hatthukkhuḍia-sīha-kesara-bhāraṃ</l>
          <l>sahaari-viruāaṇṇaṇa<caesura/>-valanta-bhamara-parivattia-laā-kusumaṃ</l>
        </lg>
        <lg type="stanza" n="67">
          <l>hima-sīale vahantaṃ<caesura/> pavaṇomāsa-visamosasia-seāle</l>
          <l>diasāsāra-kkhuḍie<caesura/> dara-vasuāa-salile sasi-maṇi-ppavahe</l>
        </lg>
        <pb n="71"/>
        <lg type="stanza" n="68">
          <l>visamullalia-parimale<caesura/> kamaliṇi-vatta-parigholira-jala-cchāe</l>
          <l>maragaa-silā-alovari<caesura/>-pavitta-pāraa-rase samuvvahamāṇaṃ</l>
        </lg>
        <lg type="stanza" n="69">
          <l>āruhaï va divasa-muhe<caesura/> uddhāantuddha-maṇḍalāura-turao</l>
          <l>sama-maṇḍala-bolīṇo<caesura/> oaraï va jaṃ diṇāvasāṇammi raī</l>
        </lg>
        <lg type="stanza" n="70">
          <l>chundanti jattha vanthe<caesura/> ṇisāsu visama-parihāra-pariattantā</l>
          <l>kaḍaesu kaüjjoā<caesura/> purao-bolanta-tāraāhi vaṇaarā</l>
        </lg>
        <lg type="stanza" n="71">
          <l>piaama-vioiāṇaṃ<caesura/> jattha a sihara-miliaṃ cilāa-vahūṇaṃ</l>
          <l>bolei bāha-maïlia<caesura/>-kusumañjali-samuha-tāḍiaṃ sasi-bimbaṃ</l>
        </lg>
        <lg type="stanza" n="72"><!-- galitaka !-->
          <l>ṇaha-alaṃ va gaha-sohiaṃ savimāṇaaṃ<caesura/>
	     sihara-ruddha-khaa-mārua-rahasa-vimāṇaaṃ</l>
          <l>raaṇa-sihara-kiraṇuggamehi ghaṇa-rāaaṃ<caesura/>
	     dari-muhesu guppanta-sīha-ghaṇa-rāaaṃ</l>
        </lg>
        <lg type="stanza" n="73">
          <l>jammi samatta vva disā<caesura/> jhīṇa vva mahī kaāvasāṇaṃ va ṇahaṃ</l>
          <l>atthamio vva samuddo<caesura/> ṇaṭṭhaṃ va rasāalaṃ ṇisaṇṇaṃ va jaaṃ</l>
        </lg>
        <lg type="stanza" n="74">
          <l>jassa siharesu bahuso<caesura/> valanti valamāṇa-jua-valanta-kkhandhā</l>
          <l>bhīāruṇa-parivattia<caesura/>-ghoṇā-gholanta-cāmarā raï-turaā</l>
        </lg>
        <lg type="stanza" n="75">
          <l>dīsanti joisa-vahe<caesura/> ṇisāsu voḍhūṇa kusuma-ṇivahaṃ va jahiṃ</l>
          <l>gahia-paḍhamuccaāi va<caesura/> pahāa-vocchiṇṇa-tāraāi vaṇāiṃ</l>
        </lg>
        <lg type="stanza" n="76">
          <l>jattha a gamenti ṇiddaṃ<caesura/> ṇisāsu ṇīsāsa-vihua-pelava-jalaā</l>
          <l>canda-parimāsa-paaḍia<caesura/>-sasi-maṇi-salilojjharāhaā vaṇa-mahisā</l>
        </lg>
        <pb n="72"/>
        <lg type="stanza" n="77">
          <l>jattha a siharāvaḍiaṃ<caesura/> valaï silā-bhitti-visama-pāsallaïaṃ</l>
          <l>bhuaïnda-maṇi-ṇihaṃsaṇa<caesura/>-paṇaṭṭha-ujjoa-saṃcaaṃ sasi-bimbaṃ</l>
        </lg>
        <lg type="stanza" n="78">
          <l>āmoia-pāālo<caesura/> jassa khaüppāa-kampa-ṇiddaa-vihuo</l>
          <l>pabbālei mahi-alaṃ<caesura/> avalicchia-sesa-sāaro maaraharo</l>
        </lg>
        <lg type="stanza" n="79">
          <l>jattha bhamanti ṇahaṅkusa<caesura/>-sihara-samāsaṇṇa-muhala-kaḍḍhia-jalaā</l>
          <l>muha-paḍia-vijju-maṇḍala<caesura/>-dara-pajjalia-dhua-kesarā kesariṇo</l>
        </lg>
        <lg type="stanza" n="80">
          <l>ojjhara-majjaṇa-suhiā<caesura/> jattha puṇo vi divasāava-kilimmantā</l>
          <l>ṇivvāanti ṇisaṇṇā<caesura/> khandhugghuṭṭha-hariandaṇa-dumesu gaā</l>
        </lg>
        <lg type="stanza" n="81">
          <l>jattha a bhamira-mahuaraṃ<caesura/> kaḍaa-laā-lagga-dhavala-cāmara-pamhaṃ</l>
          <l>sasiuddhua-kusuma-raaṃ<caesura/> ṇajjaï turiāṇa raï-turaṃgāṇa gaaṃ</l>
        </lg>
        <lg type="stanza" n="82"><!-- galitaka !-->
          <l>añjaṇa-rāeṇa saï dhūsarantaāiṃ<caesura/>
	     gaṇḍa-alesu khalia-visamosarantaāiṃ</l>
          <l>sura-bandīṇa ṇaaṇa-galiāiṃ aṃsuāiṃ<caesura/>
	     kappa-laāṇa jattha maïlenti aṃsuāiṃ</l>
        </lg>
        <lg type="stanza" n="83">
          <l>ekka-sihare samappaï<caesura/> jassa a sosavia-malia-duma-saṃghāo</l>
          <l>saï dakkhiṇuttarāaṇa<caesura/>-ṇaha-gamaṇāgamaṇa-vilulio raï-vantho</l>
        </lg>
        <lg type="stanza" n="84">
          <l>jeṇa bhara-bhiṇṇa-vasuhaṃ<caesura/> apphuṇṇa-rasāalaṃ samotthaïa-ṇahaṃ</l>
          <l>savva-disā-vicchūḍhaṃ<caesura/> parivaḍḍhanteṇa vaḍḍhiaṃ va tihuaṇaṃ</l>
        </lg>
        <lg type="stanza" n="85">
          <l>gandhāvaddha-mahuarā<caesura/> vasanti jattha samaaṃ sura-aṇāṇugaā</l>
          <l>aṇṇoṇṇaṃ-paḍiūlā<caesura/> ekka-kkhambhalliā sura-gaa vva udū</l>
        </lg>
        <pb n="73"/>
        <lg type="stanza" n="86">
          <l>dīsaï vivalāanto<caesura/> jattha samāsaṇṇa-dahamuha-bhaāviggo</l>
          <l>siharantarāla-paḍilagga-moiāṇikka-maṇḍalo diasaaro</l>

        </lg>
        <lg type="stanza" n="87">
          <l>jattha a maāṇa maṇahara<caesura/>-kiṃṇara-gīa-suhioṇimillacchāṇaṃ</l>
          <l>visamia-romanthāṇaṃ<caesura/> ei viuddhaṃ cireṇa romaṃ thāṇaṃ</l>
        </lg>
        <lg type="stanza" n="88"><!-- galitaka !-->
          <l>tīra-parinta-muhala-kalahaṃsa-roaesuṃ<caesura/>
	     kuvia-gaïnda-baddha-kalahaṃ saroaesuṃ</l>
          <l>kumua-vaṇāṇa jattha ṇaha-anda-laggaāṇaṃ<caesura/>
	     ravi-ara-daṃsaṇe vi ṇa haaṃ dalaggaāṇaṃ</l>
        </lg>
        <lg type="stanza" n="89">
          <l>valamāṇammi mahumahe<caesura/> jattha a pāucchalanta-raaṇujjoaṃ</l>
          <l>viaḍaṃ phaṇa-pabbhāraṃ<caesura/> gāḍha-bharuttāṇiaṃ ṇimei aṇanto</l>
        </lg>
        <lg type="stanza" n="90">
          <l>dīsaï kaḍaallīṇo<caesura/> jassa a vivara-sarisubbhaḍa-maa-cchāo</l>
          <l>avahovāsa-maūho<caesura/> siharujjhara-bhiṇṇa-maṇḍalo vva miaṅko</l>
        </lg>
        <lg type="stanza" n="91">
          <l>majjha-karālāï jahiṃ<caesura/> tiṇṇi vi samaaṃ ṇirantara-pahuttāiṃ</l>
          <l>thoruṇṇae hari-bhue<caesura/> valaāi va bhuaṇa-maṇḍalāi ṭhiāiṃ</l>
        </lg>
        <lg type="stanza" n="92">
          <l>somia-dumā raï-vahā<caesura/> ṇava-vaṇa-rāi-suha-sīarā sasi-vanthā</l>
          <l>jattha vaṇantara-taṇuā<caesura/> ṇavara ṇa ṇajjanti tāraā-gaï-maggā</l>
        </lg>
        <lg type="stanza" n="93">
          <l>alaa-paḍilagga-gandhaṃ<caesura/> tiasa-vahūṇaṃ silā-alotthaa-maliaṃ</l>
          <l>akkhivaï jattha pavaṇo<caesura/> osukkhanta-surahiṃ tamāla-kisalaaṃ</l>
        </lg>
        <lg type="stanza" n="94">
          <l>pavaṇāhaa-palhatthā<caesura/> darīsu jassa a puṇo vi lagganti ṇahaṃ</l>
          <l>paḍisotta-patthiummuha<caesura/>-muhutta-pīa-salilojjharā salilaharā</l>
        </lg>
        <pb n="74"/>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="95">
            <l>addiṭṭha-gaa-paṇollia<caesura/>-paḍanta-taḍa-ghāa-mucchiuṭṭhia-sīhe</l>
            <!--mucchiuṭṭhia corrected by GS, succhiuṭṭhia in main text!-->
            <l>saddūla-rava-visaṃṭhula<caesura/>-ṇivaḍia-aṇṇoṇṇa-lagga-kiṃṇara-mihuṇe</l>
          </lg>
          <lg type="stanza" n="96">
            <l>tuṅga-aḍojjhara-muhale<caesura/> jassa a kasaṇa-maṇi-gaṇḍa-seladdhante</l>
            <l>sevantīṇa ṇa patto<caesura/> tiasa-vahūṇa siḍhilattaṇaṃ aṇurāo</l>
          </lg>
        </lg>
        <trailer>ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve suvelavaṇṇaṇo ṇavamo āsāsao
        </trailer>
      </div>
      <pb n="75"/>
      <div type="canto" n="10">
        <head>dasamo āsāsao</head>
        <lg type="stanza" n="1">
          <l>aha ṇiaa-mahiharesu va<caesura/> suvela-siharesu ṇivvaḍia-vīsatthaṃ</l>
          <l>parisaṃṭhiaṃ haammi va<caesura/> ahaammi vi dahamuhe pavaṃgama-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="2">
          <l>raïṇā vi aṇacchuṇṇā<caesura/> vīsatthaṃ mārueṇa vi aṇāliddhā</l>
          <l>tiasehi vi parihariā<caesura/> pavaṃgamehi maliā suvelucchaṅgā</l>
        </lg>
        <lg type="stanza" n="3">
          <l>riu-ṇaari tti sarosaṃ<caesura/> jaṇaa-suā ettha ṇivasaï tti saharisaṃ</l>
          <l>pahuṇā laṅkāhimuhī<caesura/> uhaa-rasandoliā viiṇṇā diṭṭhī</l>
        </lg>
        <lg type="stanza" n="4">
          <l>to sua-rāmāgamaṇo<caesura/> pavaakkanta-sihareṇa jāāmariso</l>
          <l>roseṇa galia-dhīro<caesura/> samaṃ suveleṇa kampio dahavaaṇo</l>
        </lg>
        <lg type="stanza" n="5">
          <l>tāva a āsaṇṇa-ṭṭhia<caesura/>-kaï-bala-ṇigghosa-kalusiassa bhaaaraṃ</l>
          <l>dahavaaṇassa samosaria-pariaṇaṃ muaï diṭṭhi-vāaṃ diaso</l>

        </lg>
        <lg type="stanza" n="6">
          <l>sura-gaa-ṇihassa raïṇo<caesura/> kaḍḍhantassa ṇaliṇiṃ va diasa-cchāaṃ</l>
          <l>valaï hariāla-kavilo<caesura/> kamala-raa-kkhaürio vva kara-pabbhāro</l>
        </lg>
        <lg type="stanza" n="7">
          <l>olugga-ppharisāṇaṃ<caesura/> jhijjanta-pasāriāava-ṇirāāṇaṃ</l>
          <l>āāmijjantīṇa va<caesura/> jāaṃ taliṇattaṇaṃ duma-cchāāṇaṃ</l>
        </lg>
        <lg type="stanza" n="8">
          <l>dīsaï vidduma-ambaṃ<caesura/> sindūrāhaa-gaïnda-kumbha-cchāaṃ</l>
          <l>mandara-dhāu-kalaṅkia<caesura/>-vāsuï-maṇḍala-ṇiakkalaṃ raï-bimbaṃ</l>
        </lg>
        <lg type="stanza" n="9">
          <l>maülenti disāhoā<caesura/> chāā-sāmalaïoaraṃ mahi-veḍhaṃ</l>
          <l>diaso kalāvaseso<caesura/> siharālagga-taṇuāavā dharaṇiharā</l>
        </lg>
        <pb n="76"/>
        <lg type="stanza" n="10">
          <l>attha-ṇiamba-pariṇae<caesura/> hiāava-raammi sura-gaammi va diase</l>
          <l>dīsaï palhatthantaṃ<caesura/> vihaḍia-dhāu-siharaṃ va diṇaara-bimbaṃ</l>
        </lg>
        <lg type="stanza" n="11">
          <l>kamalāṇa diasa-vigame<caesura/> saṃbajjhanti galiāava-kilintāiṃ</l>
          <l>maaranda-matta-mahuara<caesura/>-cala-pakkhuppusia-mahu-rasāi dalāiṃ</l>
        </lg>
        <lg type="stanza" n="12">
          <l>dīsanti do vi sarisā<caesura/> kaï-calaṇāiddha-mahi-raa-samakkantā</l>
          <l>atthāanto a raī<caesura/> āsaṇṇa-viṇāsa-ṇippaho dahavaaṇo</l>
        </lg>
        <lg type="stanza" n="13">
          <l>addhatthamia-diṇaaro<caesura/> tuṅgovāsa-parisaṃṭhiāava-seso</l>
          <l>gaaṇe mukka-mahi-alo<caesura/> parippavanta-taliṇo kilimmaï diaso</l>
        </lg>
        <lg type="stanza" n="14">
          <l>diaseṇa vaṇa-gaeṇa va<caesura/> paraṃmuhāiddha-pāavassa va raviṇo</l>
          <l>dīsaï thora-karālo<caesura/> uddho mūla-ṇivaho vva kara-pabbhāro</l>
        </lg>
        <lg type="stanza" n="15">
          <l>ṇavari a diṇaara-bimbaṃ<caesura/> saṃjhāmaïammi ṇiaa-ruhira-ppaṅke</l>
          <l>dahavaaṇassa bhaaaraṃ<caesura/> paḍhama-sira-cchea-maṇḍalaṃ va ṇiuḍḍaṃ</l>
        </lg>
        <lg type="stanza" n="16">
          <l>bhamara-bharovattāiṃ<caesura/> pariṇaa-kesara-paloṭṭa-raa-garuāiṃ</l>
          <l>ravi-viraha-milantāi vi<caesura/> honti karālāi paṅkaāṇa dalāiṃ</l>
        </lg>
        <lg type="stanza" n="17">
          <l>avara-disā-vitthiṇṇo<caesura/> dīha-maūha-visama-ppahā-saṃghāo</l>
          <l>raa-ṇibbharo vva dīsaï<caesura/> kāla-muha-kkhitta-diasa-kaḍḍhaṇa-maggo</l>
        </lg>
        <lg type="stanza" n="18">
          <l>uddhovaanta-bimbe<caesura/> veeṇa mahiṃ va diṇaarammi aïgae</l>
          <l>ucchaliāava-ambā<caesura/> saṃjhā-rāa-mihiā ṇahammi ṇihittā</l>
        </lg>
        <lg type="stanza" n="19">
          <l>attha-siharammi dīsaï<caesura/> meru-aḍugghuṭṭha-kaṇaa-kaddama-ambo</l>
          <l>valamāṇa-turia-ravi-raha<caesura/>-paḍiuṭṭhia-dhaa-vaḍo vva saṃjhā-rāo</l>
        </lg>
        <pb n="77"/>
        <lg type="stanza" n="20">
          <l>viasaï dhavalāambaṃ<caesura/> gaa-ruhirāliddha-kesari-saḍa-cchāaṃ</l>
          <l>pavaṇandolaṇa-caḍulaṃ<caesura/> saṃjhā-rajjanta-kesaraṃ kumua-vaṇaṃ</l>
        </lg>
        <lg type="stanza" n="21">
          <l>hoi apāaḍa-dīhā<caesura/> dara-vocchijjanta-visama-saṃjhā-rāā</l>
          <l>odhūsaria-dasa-disā<caesura/> abaddha-timirā diṇāvasāṇa-cchāā</l>
        </lg>
        <lg type="stanza" n="22">
          <l>saṃjhāava-muccantaṃ<caesura/> jalia-pasammanta-huavaha-ṭṭhāṇa-ṇihaṃ</l>
          <l>dūratthamia-diṇaaraṃ<caesura/> jāaṃ saṃvatta-sarasi-rūaṃ gaaṇaṃ</l>
        </lg>
        <lg type="stanza" n="23">
          <l>saṃjhā-rāa-tthaïā<caesura/> dara-saṃrūḍhandhaāra-kaa-para-bhāā</l>
          <l>diasa-cchavi-parisese<caesura/> jhijjante ṇivvalanti dīvujjoā</l>
        </lg>
        <lg type="stanza" n="24">
          <l>vihaḍanta-rāa-ṇialaṃ<caesura/> uhaa-taḍa-ṭṭhia-milanta-diṭṭhi-raï-suhaṃ</l>
          <l>avasaṃ cakkāa-juaṃ<caesura/> huṃkārāatta-jīviaṃ vochiṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="25">
          <l>tāva a tamāla-kasaṇo<caesura/> kañcaṇa-kaḍaaṃ va bahala-saṃjhā-rāaṃ</l>
          <l>paripelliūṇa a tamo<caesura/> hia-kaddama-sura-gaïnda-ṇihaso vva ṭhio</l>
        </lg>
        <lg type="stanza" n="26">
          <l>āsaṇṇammi paviralaṃ<caesura/> bahalaṃ thoantarammi dūrammi ghaṇaṃ</l>
          <l>obhagga-diṭṭhi-pasaraṃ<caesura/> savvattha sama-ṭṭhiaṃ pi dīsaï timiraṃ</l>
        </lg>
        <lg type="stanza" n="27">
          <l>ghaṇa-viḍava-ṭṭhia-timirā<caesura/> timirāliddha-maïlanta-muddha-kisalaā</l>
          <l>kisalaa-ṇisaṇṇa-kusumā<caesura/> kusumāmoeṇa ṇavara ṇajjanti dumā</l>
        </lg>
        <lg type="stanza" n="28">
          <l>melāvia-savva-disaṃ<caesura/> āsaṇṇammi vi paṇaṭṭha-ṇaaṇāloaṃ</l>
          <l>sūeavva-mahi-alaṃ<caesura/> jāaṃ sūra-vaḍaṇāṇurūaṃ timiraṃ</l>
        </lg>
        <lg type="stanza" n="29">
          <l>okkhaṇḍeavva-daḍho<caesura/> pasaraï ukkhammiavva-bahalugghāo</l>
          <pb n="78"/>
          <l>avalambiavva-joggo<caesura/> sasiṇā bhettavva-saṃghao tama-ṇivaho</l>
        </lg>
        <lg type="stanza" n="30">
          <l>vahaï va mahi-ala-bhario<caesura/> ṇolleï va pacchao dharei va purao</l>
          <l>pellei va pāsa-gao<caesura/> garuāi va uvari-saṃṭhio tama-ṇivaho</l>
        </lg>
        <lg type="stanza" n="31">
          <l>dīsaï a timira-milio<caesura/> kasaṇa-silā-bhiṇṇa-salila-sībhara-dhavalo</l>
          <l>thoummillanta-diso<caesura/> uaantaria-taṇuo sasi-arujjoo</l>
        </lg>
        <lg type="stanza" n="32">
          <l>dīsaï jua-kkhaammi va<caesura/> mahi-ala-para-bhāa-sasi-arāhaa-timirā</l>
          <l>ṇivvaḍia-dhūma-huavaha<caesura/>-ḍajjhanta-samudda-saṃṇihā puvva-disā</l>
        </lg>
        <lg type="stanza" n="33">
          <l>ṇavari a acchāloā<caesura/> uaa-giri-kkhalia-bahala-joṇhā-ṇivahā</l>
          <l>jāā paṇaṭṭha-timirā<caesura/> muddha-miaṅka-paripaṇḍulā puvva-disā</l>
        </lg>
        <lg type="stanza" n="34">
          <l>ṇava-kamaloara-ambaṃ<caesura/> kesara-somāra-saṃgalanta-maūhaṃ</l>
          <l>viralei samāsaṇṇaṃ<caesura/> ṇīsesei timiraṃ ṇa tā sasi-bimbaṃ</l>
        </lg>
        <lg type="stanza" n="35">
          <l>to uaa-sihara-miliaṃ<caesura/> jāaṃ uppusia-timira-dhavala-cchāaṃ</l>
          <l>ia-hutta-ṭṭhia-sura-gaa<caesura/>-danta-cchea-parimaṇḍalaṃ sasi-bimbaṃ</l>
        </lg>
        <lg type="stanza" n="36">
          <l>ṇavari a sasi-ara-ṇisuḍhia<caesura/>-vivalāia-timira-kalusa-tārā-ṇivahaṃ</l>
          <l>jāaṃ bahu-kusumotthaa<caesura/>-silā-alāāra-saṃṇihaṃ gaaṇa-alaṃ</l>
        </lg>
        <lg type="stanza" n="37">
          <l>dara-milia-canda-kiraṇā<caesura/> dara-dhuvvanta-timira-kkhaüriāloā</l>
          <l>dara-pāaḍa-taṇu-viḍavā<caesura/> dara-baddha-cchāhi-maṇḍalā honti dumā</l>
        </lg>
        <lg type="stanza" n="38">
          <l>hoi ṇaha-laṅghaṇa-sahaṃ<caesura/> jāa-tthāma-kiraṇāhaükkhaa-timiraṃ</l>
          <l>vialia-muddha-sahāaṃ<caesura/> jaraḍhāanta-dhavalaṃ ṇisāara-bimbaṃ</l>
        </lg>
        <lg type="stanza" n="39">
          <l>taha-parisaṃṭhia-selaṃ<caesura/> vitthiṇṇa-disaṃ tahujjua-ṇaï-ppavahaṃ</l>
          <l>khantūṇa va ukkiṇṇaṃ<caesura/> sasiṇā tama-saṃcaaṃ puṇo vi mahi-alaṃ</l>
        </lg>
        <pb n="79"/>
        <lg type="stanza" n="40">
          <l>bahalammi vi tama-ṇivahe<caesura/> ṇivvāleūṇa saccavia-rūvāo</l>
          <l>aṇubandhanti sasi-arā<caesura/> ghettuṃ ṇa caanti pāava-cchāāo</l>
        </lg>
        <lg type="stanza" n="41">
          <l>ṇavara karālei sasī<caesura/> muha-parihaṭṭaṇa-samūsasanta-dala-uḍaṃ</l>
          <l>avaḍicchiekkamekkā<caesura/> visaaṃ phālenti mahuara ccia kumuaṃ</l>
        </lg>
        <lg type="stanza" n="42">
          <l>pusio ṇu ṇiravasesaṃ<caesura/> samaaṃ thora-kara-pellio ṇu virāo</l>
          <l>otthaïo ṇu samatto<caesura/> sasiṇā pīo ṇu ṇiddaaṃ tama-ṇivaho</l>
        </lg>
        <lg type="stanza" n="43">
          <l>maṃsala-cikkhilla-ṇihaṃ<caesura/> hattha-ggejjhaṃ va maïlia-disā-akkaṃ</l>
          <l>khantūṇa va tama-ṇivahaṃ<caesura/> candujjoeṇa khaüriaṃ va ṇaha-alaṃ</l>
        </lg>
        <lg type="stanza" n="44">
          <l>bhiṇṇa-tama-duddiṇāiṃ<caesura/> viḍavantara-virala-paḍia-canda-karāiṃ</l>
          <l>thoa-suhāloāiṃ<caesura/> paaḍanti va muddha-pallavāi vaṇāiṃ</l>
        </lg>
        <lg type="stanza" n="45">
          <l>parimalia-dduma-kusumā<caesura/> uahutta-disā-gaïnda-maa-ṇīsandā</l>
          <l>ṇivviṭṭha-paṅkaa-vaṇā<caesura/> ovagganti kumuoarāi mahuarā</l>
        </lg>
        <lg type="stanza" n="46">
          <l>hoi ṇirāaa-lambo<caesura/> gavakkha-paḍio disā-gaassa va sasiṇo</l>
          <l>kasaṇa-maṇi-kuṭṭima-ale<caesura/> geṇhanto sara-jalaṃ va kara-pabbhāro</l>
        </lg>
        <lg type="stanza" n="47">
          <l>dīsanti gaa-ula-ṇihe<caesura/> sasi-dhavala-maïnda-viddue tama-ṇivahe</l>
          <l>bhavaṇa-cchāhi-samūhā<caesura/> dīhā ṇīsaria-kaddama-paa-cchāā</l>
        </lg>
        <lg type="stanza" n="48">
          <l>taṃsuṇṇamanta-bimbo<caesura/> jālantara-ṇiggaosaranta-maūhā</l>
          <l>bhiṇṇa-vivarandhaāro<caesura/> bhagga-cchāhi-pasaro vilaggaï cando</l>
        </lg>
        <lg type="stanza" n="49">
          <l>vicchaḍḍia-cuṇṇa-ṇihā<caesura/> āvīaṃsua-visesiabbha-cchāā</l>
          <l>viaḍa-gavakkhovaïā<caesura/> dīvujjoa-miliā kilimmaï joṇhā</l>
        </lg>
        <lg type="stanza" n="50">
          <l>pariṇāma-darummillaṃ<caesura/> ovatteavva-bahala-joṇhā-bhariaṃ</l>
          <pb n="80"/>
          <l>thoa-tthoa-maüliaṃ<caesura/> bhara-vitthāria-dalaṃ va vevaï kumuaṃ</l>
        </lg>
        <lg type="stanza" n="51">
          <l>pavaṇāampia-siharā<caesura/> gaoṇiattanta-viḍava-vihua-cchāā</l>
          <l>sasi-kiraṇa-parikkhittā<caesura/> joṇhā-vea-vaḍiā pavanti va rukkhā</l>
        </lg>
        <lg type="stanza" n="52">
          <l>gharamaṇi-maūha-bhiṇṇo<caesura/> salilāhaa-bahala-candaṇa-rasa-cchāo</l>
          <l>uddesullalia-tamo<caesura/> dīsaï vivara-visamo vva joṇhā-ṇivaho</l>
        </lg>
        <lg type="stanza" n="53">
          <l>vialia-ṇiaa-cchāaṃ<caesura/> jāaṃ joṇhā-parippavanta-miaṅkaṃ</l>
          <l>vicchūḍhavva-maūhaṃ<caesura/> avibhāvia-saṇha-tāraaṃ gaaṇa-alaṃ</l>
        </lg>
        <lg type="stanza" n="54">
          <l>ṇivvaḍia-tuṅga-siharā<caesura/> dhavalā dīsanti diṭṭha-mahi-ala-bandhā</l>
          <l>ṇaha-majjha-ṭṭhia-sasahara<caesura/>-vocchiṇṇa-cchāhi-maṇḍalā dharaṇiharā</l>
        </lg>
        <lg type="stanza" n="55">
          <l>vivaraṃ ti pariharijjaï<caesura/> bahala-duma-cchāhi-maṇḍalāgaa-timiraṃ</l>
          <l>occhundaï vīsatthaṃ<caesura/> joṇhā-ṇivaha-bhariaṃ thalaṃ miva vivaraṃ</l>
        </lg>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="56">
            <l>ia vammaha-jaggāvia<caesura/>-tīra-visūranta-ṇivvalia-cakkāe</l>
            <l>jāammi maüliuppala<caesura/>-dukkha-pahuppanta-mahuarammi paose</l>
          </lg>
          <lg type="stanza" n="57">
            <l>vammaha-paravvasāiṃ<caesura/> rāmāgamaṇa-parivaḍḍhiāveāiṃ</l>
            <l>ahilakkhanti muanti a<caesura/> raï-vāvāraṃ vilāsiṇī-hiaāiṃ</l>
          </lg>
        </lg>
        <lg type="stanza" n="58">
          <l>laddha-galantāsāaṃ<caesura/> āvea-vihiṇṇa-vammahullalia-suhaṃ</l>
          <l>chiṇṇa-ghaḍijjanta-rasaṃ<caesura/> ṇāvajjhaï daïa-cumbaṇaṃ juvaīṇaṃ</l>
        </lg>
        <lg type="stanza" n="59">
          <l>vevaï sasaï kilimmaï<caesura/> saaṇe āmuaï ṇīsaho aṅgāiṃ</l>
          <l>ṇa viṇajjaï kiṃ bhīo<caesura/> o maaṇa-paravvaso vilāsiṇi-sattho</l>
        </lg>
        <lg type="stanza" n="60">
          <l>piaama-vacchesu vaṇe<caesura/> ovaïa-disā-gaïnda-dantullihie</l>
          <l>vevaï daṭṭhūṇa ciraṃ<caesura/> saṃbhāvia-samara-kāaro juaï-jaṇo</l>
        </lg>
        <pb n="81"/>
        <lg type="stanza" n="61">
          <l>suraa-suhaddha-maüliaṃ<caesura/> bhamara-darakkanta-mālaī-maüla-ṇihaṃ</l>
          <l>sāhaï samaruppesaṃ<caesura/> uppitthummilla-tāraaṃ ṇaaṇa-juaṃ</l>
        </lg>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="62">
            <l>aha sasi-jaṇiāmoe<caesura/> maa-parivaḍḍhia-piāhisāraṇa-sokkhe</l>
            <l>maaṇummūlia-māṇe<caesura/> rāa-parāhīṇa-raï-suhammi paose</l>
          </lg>
          <lg type="stanza" n="63">
            <l>valaï a dūmia-kuvio<caesura/> avasāia-hirisio aīi sarīraṃ</l>
            <l>sasaï a cumbia-suhio<caesura/> maa-pāaḍia-hiao vilāsiṇi-sattho</l>
          </lg>
        </lg>
        <lg type="stanza" n="64">
          <l>rosa-pusiāharāṇaṃ<caesura/> daïa-balāmoli-cumbaṇa-paruṇṇāṇaṃ</l>
          <l>ṇivvalia-maṇṇu-garuaṃ<caesura/> haraï parā-hutta-jampiaṃ juaīṇaṃ</l>
        </lg>
        <lg type="stanza" n="65">
          <l>ahisāraṇaṃ ṇa geṇhaï<caesura/> ṇa saṃṭhavei alaaṃ ṇa pucchaï dūiṃ</l>
          <l>candāloa-paḍihao<caesura/> vevaï mūḍha-hiao vilāsiṇi-sattho</l>
        </lg>
        <lg type="stanza" n="66">
          <l>avamaṇṇia-rāma-kahaṃ<caesura/> jahā-pura-paaṭṭa-juaï-jaṇa-vāvāraṃ</l>
          <l>sohaï raaṇiarāṇaṃ<caesura/> āsaṅghia-dahamuhaṃ paosāgamaṇaṃ</l>
        </lg>
        <lg type="stanza" n="67">
          <l>pia-pāsāhi ṇiatto<caesura/> samuhaṃ aliaṃ pi jaṃ bhaṇaï dūi-jaṇo</l>
          <l>taṃ cia kāmiṇi-sattho<caesura/> dūmentiṃ pi bahuso ṇiattei kahaṃ</l>
        </lg>
        <lg type="stanza" n="68">
          <l>saaṇesu paṇaa-kalahe<caesura/> samuha-ṇisaṇṇa-pia-velavijjantīhiṃ</l>
          <l>parivattiuṃ ṇa caïaṃ<caesura/> ṇavaraṃ ṇaaṇesu vialiaṃ bāha-jalaṃ</l>
        </lg>
        <lg type="stanza" n="69">
          <l>aṇuṇaa-khaṇa-laddha-suhe<caesura/> puṇo vi saṃbharia-maṇṇu-dūmia-vihale</l>
          <l>hiae māṇavaīṇaṃ<caesura/> cireṇa paṇaa-garuo pasammaï roso</l>
        </lg>
        <lg type="stanza" n="70">
          <l>alaaṃ chivaï vilakkho<caesura/> paḍisāreï valaaṃ jamei ṇiatthaṃ</l>
          <l>mohaṃ ālavaï sahiṃ<caesura/> daïāloa-ṇaḍio vilāsiṇi-sattho</l>
        </lg>
        <pb n="82"/>
        <lg type="stanza" n="71">
          <l>abbhuṭṭhaṇa-turiāṇaṃ<caesura/> sohaï daïovaūhaṇa-virāāṇaṃ</l>
          <l>asamatta-maṇḍaṇāṇaṃ<caesura/> tahea saaṇa-gamaṇaṃ vilāsavaīṇaṃ</l>
        </lg>
        <lg type="stanza" n="72">
          <l>avasāia-diṇṇa-suho<caesura/> sahīhi thira-diṭṭhi-ṇihua-vāria-viḍio</l>
          <l>hittha-hiao muṇijjaï<caesura/> piehi alia-kuvio vilāsiṇi-sattho</l>
        </lg>
        <lg type="stanza" n="73">
          <l>saha vaḍḍhiaṃ sahiṃ miva<caesura/> vaḍḍhantiṃ piaamāhisāraṇa-vigghe</l>
          <l>vārei cireṇa mao<caesura/> lajjaṃ vicchuhaï vammaho ccia paḍhamaṃ</l>
        </lg>
        <lg type="stanza" n="74">
          <l>sahi-aṇa-hatthāhi muhaṃ<caesura/> dara-raïa-visesaaṃ samakkhettūṇa</l>
          <l>juvaīhi valia-visamaṃ<caesura/> appāhijjaï sasaṃbhamaṃ dūi-jaṇo</l>
        </lg>
        <lg type="stanza" n="75">
          <l>aṇṇaṃ sahi-aṇa-purao<caesura/> appāhento a aṇṇahā dūi-jaṇaṃ</l>
          <l>jampaï vimukka-dhīraṃ<caesura/> aṇṇaṃ cia daïa-daṃsaṇe juvaï-jaṇo</l>
        </lg>
        <lg type="stanza" n="76">
          <l>kaha vi samuhāṇiaṅke<caesura/> kaha kaha vi valanta-cumbiovatta-muhe</l>
          <l>dei khalantullāve ṇava-vahu-satthe visūria-raaṃ pi dhiiṃ</l>

        </lg>
        <lg type="stanza" n="77">
          <l>sāsaï vimukka-māṇo<caesura/> bahalubbhiṇṇa-pulaüggameṇa piāṇaṃ</l>
          <l>purao-hutta-ṇisaṇṇo<caesura/> gaoṇiatta-hiao vilāsiṇi-sattho</l>
        </lg>
        <lg type="stanza" n="78">
          <l>ṇa piaï diṇṇaṃ pi muhaṃ<caesura/> ṇa paṇāmei aharaṃ ṇa moei balā</l>
          <l>kaha vi paḍivajjaï raaṃ<caesura/> paḍhama-samāgama-paraṃmuho juvaï-jaṇo</l>
        </lg>
        <lg type="stanza" n="79">
          <l>avalambijjaü dhīraṃ<caesura/> ṇa a so ehii ihuggae vi paose</l>
          <l>ia dūīhi tulijjaï<caesura/> paḍhamāṇia-piaamo vilāsiṇi-sattho</l>
        </lg>
        <lg type="stanza" n="80">
          <l>dei vilāsavaīṇaṃ<caesura/> suhe a dukkhe a pāaḍia-sabbhāvā</l>
          <pb n="83"/>
          <l>aṇavekkhia-lajjāiṃ<caesura/> sahi vva vīsattha-jampiāi pasaṇṇā</l>
        </lg>
        <lg type="stanza" n="81">
          <l>candujjoeṇa mao<caesura/> maeṇa candāavo ṇu vaḍḍhia-pasaro</l>
          <l>dohi vi tehi ṇu maaṇo<caesura/> maaṇeṇa ṇu do vi te ṇiā aïbhūmiṃ</l>
        </lg>
        <lg type="stanza" n="82">
          <l>canda-areṇa paose<caesura/> ṇijjaï maaṇeṇa mahu-maeṇa a samaaṃ</l>
          <l>dūraṃ dūrārūḍho<caesura/> juvaīṇa piesu bahu-raso aṇurāo</l>
        </lg>
        <trailer>ia dasamo āsāsao</trailer>
      </div>
      <pb n="84"/>
      <div type="canto" n="11">
        <head>eāraho āsāsao</head>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="1">
            <l>ia paḍisāria-cande<caesura/> dūrukkhaṇḍia-ṇisā-paatta-virāme</l>
            <l>cittavia-kāmiṇi-aṇe<caesura/> jāma-cchea-visamaṃ gaammi paose</l>
          </lg>
          <lg type="stanza" n="2">
            <l>dīhaṃ rakkhasa-vaïṇā<caesura/> cintā reavia-dhīra-dāvia-hiaaṃ</l>
            <l>dasahi vi muhehi samaaṃ<caesura/> āloia-suṇṇa-dasa-disaṃ ṇīsasiaṃ</l>
          </lg>
        </lg>
        <lg type="stanza" n="3">
          <l>cintei sasaï jūraï<caesura/> bāhuṃ paripusaï dhuṇaï muha-saṃghāaṃ</l>
          <l>hasaï pariosa-suṇṇaṃ<caesura/> sīā-ṇippasara-vammaho dahavaaṇo</l>
        </lg>
        <lg type="stanza" n="4">
          <l>bahu-maṇṇaï vaccha-aḍaṃ<caesura/> hīrantuvvatta-jaṇaa-taṇaāliddhaṃ</l>
          <l>ṇindaï a vaaṇa-ṇivahaṃ<caesura/> appatta-piā-muhāmaa-rasāsāaṃ</l>
        </lg>
        <lg type="stanza" n="5">
          <l>paḍirumbhantassa vi se<caesura/> bhagga-ṇiatta-parisaṃṭhavia-bhijjante</l>
          <l>visamuddhāia-kampe<caesura/> hiae ullalaï alahuammi vi dhīraṃ</l>
        </lg>
        <lg type="stanza" n="6">
          <l>to se visamuvvattia<caesura/>-virala-pasāria-karaṅguli-dara-tthaïaṃ</l>
          <l>khaliaṃ aṃsammi muhaṃ<caesura/> viambhiāāsa-galia-bāhuppīḍaṃ</l>
        </lg>
        <lg type="stanza" n="7">
          <l>visamuggāhia-mahuraṃ<caesura/> dūmia-danta-vvaṇāhara-parikkhaliaṃ</l>
          <l>āaṇṇei piāṇaṃ<caesura/> valanta-hiaāvahīriaṃ jaa-saddaṃ</l>
        </lg>
        <lg type="stanza" n="8">
          <l>āmuaï mahaï saaṇaṃ<caesura/> maggaï raaṇi-viramaṃ juucchaï diasaṃ</l>
          <l>ṇīi ṇiattei puṇo<caesura/> raï-lambhovāa-maggaṇāura-hiao</l>
        </lg>
        <lg type="stanza" n="9">
          <l>pacchāantassa vi se<caesura/> bahuso hiaa-ṭṭhio piāṇa vi purao</l>
          <l>samaaṃ muha-ṇivahammi vi<caesura/> sīāmaïo paaṭṭaï samullāvo</l>
        </lg>
        <pb n="85"/>
        <lg type="stanza" n="10">
          <l>taṃ pulaïammi pecchaï<caesura/> ullāvanto a tīa geṇhaï gottaṃ</l>
          <l>ṭhāi a tassa samaaṇe<caesura/> aṇṇammi vi cintiammi sa ccia hiae</l>
        </lg>
        <lg type="stanza" n="11">
          <l>sāhaï se saṃtāvaṃ<caesura/> vāsa-haraddhanta-visama-puñjia-kusumo</l>
          <l>āaa-ṇīsāsa-hao<caesura/> kilinta-sagga-taru-pallavo uvaāro</l>
        </lg>
        <lg type="stanza" n="12">
          <l>deha-pariṇāha-viaḍe<caesura/> valaï bharovvatta-dalia-pāsaddhante</l>
          <l>dūroṇāmia-majjhe<caesura/> visamaṃ bhūmi-saaṇe paholira-hattho</l>
        </lg>
        <lg type="stanza" n="13">
          <l>dakkhiṇṇa-metta-diṇṇo<caesura/> jaṇaa-suā-hutta-hiaa-diṇṇukkaṇṭho</l>
          <l>ullalaï khaṇa-vilakkho<caesura/> ṇiaanteura-muhesu se muha-ṇivaho</l>
        </lg>
        <lg type="stanza" n="14">
          <l>jā aṇṇeṇa hasanto<caesura/> gamei ummaccharaṃ vilāsiṇi-satthaṃ</l>
          <l>tā dūsaha-saṃtāvaṃ<caesura/> aṇṇaṃ se soa-dummaṇaṃ hoi muhaṃ</l>
        </lg>
        <lg type="stanza" n="15">
          <l>ṇiuṇa-hasiāṇuviddhaṃ<caesura/> sīā-lambhāvahāraṇa-visaṃvāaṃ</l>
          <l>suṇaï ṇa lakkhei phuḍaṃ<caesura/> aṇṇa-viiṇṇa-hiao piāṇa dahamuho</l>
        </lg>
        <lg type="stanza" n="16">
          <l>īsā-macchara-garue<caesura/> sāhikkheva-parivaḍḍhiovālambhe</l>
          <l>kaha kaha vi gamei khaṇaṃ<caesura/> vilakkha-hasiehi kāmiṇi-samullāve</l>
        </lg>
        <lg type="stanza" n="17">
          <l>tassa paḍiruddha-sesaṃ<caesura/> bāhotthaa-kaṇṭha-visama-paa-ṇikkhevaṃ</l>
          <l>saṅkijjaï vimaṇāhiṃ<caesura/> phuḍaṃ ṇa ṇajjaï piāhi gotta-kkhaliaṃ</l>
        </lg>
        <lg type="stanza" n="18">
          <l>kaha vi ṭhavei dahamuho<caesura/> kiṃ ti aṇālavia-moha-diṇṇālāvaṃ</l>
          <l>daïāhi galia-bāhaṃ<caesura/> rosa-ṇiruttara-puloiaṃ appāṇaṃ</l>
        </lg>
        <lg type="stanza" n="19">
          <l>aṇahiao vi piāṇaṃ<caesura/> ummaccha-pasāriagghavia-huṃkāraṃ</l>
          <l>ahiṇandaï dahavaaṇo<caesura/> samatta-ṇivvelliāharoṭṭha-pulaïaṃ</l>
        </lg>
        <lg type="stanza" n="20">
          <l>duccintiāvaesaṃ<caesura/> piāhi ummaccha-saṃbhama-kaāloaṃ</l>
          <l>hasaï khaṇaṃ appāṇaṃ<caesura/> aṇahiaa-visajjiāsaṇa-ṇiattantaṃ</l>
        </lg>
        <lg type="stanza" n="21">
          <l>taha sa gao aïbhūmiṃ<caesura/> jaha ṇa viṇijjantaṇaṃ piāhi ṇa ṇāo</l>
          <pb n="86"/>
          <l>ṇa a ṇāūṇa ṇa hasio<caesura/> ṇa a hasiūṇa aṇusoiuṃ ṇa a tiṇṇo</l>
        </lg>
        <lg type="stanza" n="22">
          <l>cinteuṃ ca paütto<caesura/> avahovāsa-pasaranta-ṇīsāsa-haaṃ</l>
          <l>dosu ṇimeūṇa samaṃ<caesura/> ekkaṃ āsaṇṇa-muha-kavolesu karaṃ</l>
        </lg>
        <lg type="stanza" n="23">
          <l>aṅkāgaaṃ sahijjaï<caesura/> paosa-raï-viggha-saṅkieṇa kaï-balaṃ</l>
          <l>taṃ kassa vi soatthaṃ<caesura/> valaï aladdha-suraaṃ mahaṃ cia hiaaṃ</l>
        </lg>
        <lg type="stanza" n="24">
          <l>kiṃ bhua-vivara-paholira<caesura/>-saṃkhoha-pphiḍia-gahia-kaḍḍhia-ṇihaaṃ</l>
          <l>atthakkāsaṇṇa-ṭhiaṃ<caesura/> ṇipphala-caḍula-muhalaṃ malemi kaï-balaṃ</l>
          <!-- Goldschmidt thiaṃ ṇṇipphala!-->
        </lg>
        <lg type="stanza" n="25">
          <l>o sasi-karāhaümmilla-loaṇandolamāṇa-bāha-taraṃgaṃ</l>

          <l>āsāemi kaa-ggaha<caesura/>-ṇiruttaruttāṇiāṇaṇaṃ jaṇaa-suaṃ</l>
        </lg>
        <lg type="stanza" n="26">
          <l>kaha viraha-ppaḍiūlā<caesura/> hohii samuha-hiaā païmmi uvagae</l>
          <l>ṇecchaï iarā vi sasiṃ<caesura/> kiṃ uṇa diṭṭhammi diṇaarammi kamaliṇī</l>
        </lg>
        <lg type="stanza" n="27">
          <l>abbhatthaṇaṃ ṇa geṇhaï<caesura/> tīraï tihuaṇa-sirīa vi ṇa loheuṃ</l>
          <l>ṇa gaṇei sarīra-vahaṃ<caesura/> kaha maṇṇe hojja jāṇaī sāṇuṇaā</l>
        </lg>
        <lg type="stanza" n="28">
          <l>paï-māhappa-ṇisaṇṇā<caesura/> avamaṇṇia-sesa-sappurisa-soḍīrā</l>
          <l>jaï ṇavara hojja va vasā<caesura/> lua-rāhava-sīsa-daṃsaṇā jaṇaa-suā</l>
        </lg>
        <lg type="stanza" n="29">
          <l>addiṭṭha-lajjaṇijjo<caesura/> bhagga-parittāṇa-vialiāsā-bandhe</l>
          <l>avaso abandhu-lahuo<caesura/> bhaeṇa ṭhii-bhaṅga-sāhasaṃ kuṇaï jaṇo</l>
        </lg>
        <lg type="stanza" n="30">
          <l>ṇavari a ṇaṃ kheālasa<caesura/>-jimbhāanta-valiuddha-muha-saṃghāaṃ</l>
          <l>bhumaā-bhaṅgāṇatto<caesura/> samaaṃ pāsesu pariaṇo allīṇo</l>
        </lg>
        <lg type="stanza" n="31">
          <l>to ekka-hiaa-guṇiaṃ<caesura/> dasahi vi samaaṃ muhehi appāheuṃ</l>
          <l>ṇa pahuppaï dahavaaṇo<caesura/> cira-kaṅkhia-lambha-gabbhiṇakkhara-garuaṃ</l>
        </lg>
        <pb n="87"/>
        <lg type="stanza" n="32">
          <l>aṇṇeṇa samāraddhaṃ<caesura/> vaaṇaṃ aṇṇeṇa harisa-gahia-pphiḍiaṃ</l>
          <l>aṇṇeṇa addha-bhaṇiaṃ<caesura/> muheṇa aṇṇeṇa se kaha vi ṇimmaviaṃ</l>
        </lg>
        <lg type="stanza" n="33">
          <l>to uggāhia-soaṃ<caesura/> teṇa bhaṇanteṇa muha-paholira-dhūmaṃ</l>
          <l>saṃtāviekka-hiaaṃ<caesura/> dasa-kaṇṭha-kkhalia-palahuaṃ ṇīsasiaṃ</l>
        </lg>
        <lg type="stanza" n="34">
          <l>āhāsaï a ṇisiare<caesura/> āṇā-sama-kāla-diṇṇa-paḍisaṃlāve</l>
          <l>mahi-ṇimiohaa-kara-ala<caesura/>-taṃsa-ṭṭhia-tia-bharuṇṇamia-dehaddhe</l>
        </lg>
        <lg type="stanza" n="35">
          <l>taṃ māā-ṇimmaviaṃ<caesura/> riu-daṃsaṇa-visama-valia-ṇiccala-ṇaaṇaṃ</l>
          <l>dāveha kaṇṭha-rahiaṃ<caesura/> sīāi vioa-paṇḍuraṃ rāma-siraṃ</l>
        </lg>
        <lg type="stanza" n="36">
          <l>to amarisa-melāvia<caesura/>-bhumaüggāhia-taraṃgia-ṇilāḍa-aḍaṃ</l>
          <l>chiṇṇāṇiaṃ va taṃ cia<caesura/> tāhe ccia tehi ṇimmiaṃ rāma-siraṃ</l>
        </lg>
        <lg type="stanza" n="37">
          <l>saṃpatthiā a saṃbhama<caesura/>-calaṇovaḍaṇa-visamuṭṭhiā pamaa-vaṇaṃ</l>
          <l>kaha vi samattappāhia<caesura/>-dahavaaṇāṇatti-vāvaḍā raaṇiarā</l>
        </lg>
        <lg type="stanza" n="38">
          <l>pattā a phuḍia-maṇi-aḍa<caesura/>-vivaruṭṭhia-salila-baddha-paṅkaa-maülaṃ</l>
          <l>pavaṇa-sua-bhagga-pāava<caesura/>-bhaṅguggaa-bāla-kisalaaṃ pamaa-vaṇaṃ</l>
        </lg>
        <lg type="kulaka">
          <label>āikulaaṃ</label>
          <lg type="stanza" n="39">
            <l>pecchanti a saï-saṃṭhia<caesura/>-vaaṇa-visaṃvaïa-thaṇa-ṇisaṇṇa-kara-alaṃ</l>
            <l>dahavaaṇāgama-saṅkia<caesura/>-paa-sadduppittha-loaṇaṃ jaṇaa-suaṃ</l>
          </lg>
          <lg type="stanza" n="40">
            <l>piaama-sahattha-pesia<caesura/>-maṇi-suṇṇaïa-siḍhiladdha-veṇī-bandhaṃ</l>
            <l>dhoa-kaladhoa-paṇḍura<caesura/>-paḍanta-bāha-pahaüṇṇaa-tthaṇa-alasaṃ</l>
          </lg>
          <lg type="stanza" n="41">
            <l>ajamia-pamhala-veṇiṃ<caesura/> bāha-jala-pahāviālaotthaïa-muhiṃ</l>
            <l>rasaṇā-suṇṇa-ṇiambaṃ<caesura/> vicchaḍḍia-maṇḍaṇagghavia-lāvaṇṇaṃ</l>
          </lg>
          <pb n="88"/>
          <lg type="stanza" n="42">
            <l>thoa-maüāaa-ṭṭhia<caesura/>-piaama-gaa-hiaa-suṇṇa-ṇiccala-ṇaaṇaṃ</l>
            <l>kaï-bala-saddāaṇṇaṇa<caesura/>-bāha-taraṃga-parigholamāṇa-paharisaṃ</l>
          </lg>
          <lg type="stanza" n="43">
            <l>īsi-raa-bhiṇṇa-pāḍala<caesura/>-vasuāa-ppharusa-bāha-bindu-ṭṭhāṇaṃ</l>
            <l>vicchaḍḍia-paridhūsara<caesura/>-ṇiaa-sahāva-parisaṃṭhiāhara-rāaṃ</l>
          </lg>
          <lg type="stanza" n="44">
            <l>vaaṇaṃ samuvvahantaṃ<caesura/> olugga-kaola-ṇivvalantāāmaṃ</l>
            <l>asamatta-kalā-dīhaṃ<caesura/> kaï-diahāsaṇṇa-pūriavvaṃ va sasiṃ</l>
            <!--pūriavvaṃ corrected by GS, puriavvaṃ in main text !-->
          </lg>
          <lg type="stanza" n="45">
            <l>deha-cchavi-ṇivvalie<caesura/> bhiṇṇa-daruvvatta-roaṇā-sacchāe</l>
            <l>bhūsaṇa-bandhaṇa-magge<caesura/> lakkhijjanta-taliṇattaṇe vahamāṇaṃ</l>
          </lg>
          <lg type="stanza" n="46">
            <l>daṭṭhavva-caḍula-ṇaaṇaṃ<caesura/> uvaūhaṇa-lālasa-pphuria-bāhu-laaṃ</l>
            <l>āsaṇṇa-ṭṭhia-daïaṃ<caesura/> raseṇa ekka-saaṇammi va visūrantiṃ</l>
          </lg>
          <lg type="stanza" n="47">
            <l>dūsaha-miaṅka-daṃsaṇa<caesura/>-duuṇaarukkaṇṭha-ṇīsaha-ṇisaṇṇaṅgiṃ</l>
            <l>gaa-jīvia-parisaṅkia<caesura/>-ṇisiari-hattha-parimaṭṭha-ṇiccala-hiaaṃ</l>
          </lg>
          <lg type="stanza" n="48">
            <l>hattheṇa bāha-garuia<caesura/>-dūra-palambālaotthaeṇa vahantiṃ</l>
            <l>pia-pesiaṅgulīaa<caesura/>-maṇi-ppahā-pāaḍekka-pāsaṃ va muhaṃ</l>
          </lg>
          <lg type="stanza" n="49">
            <l>āsaṇṇa-jujjha-vimaṇaṃ<caesura/> rāma-bhuāsaṅgha-ṇiṭṭhavia-saṃtāvaṃ</l>
            <l>hiaāvalia-dahamuhaṃ<caesura/> kiṃ maṇṇe hohii tti vimuhijjantiṃ</l>
          </lg>
          <lg type="stanza" n="50">
            <l>samuhāloaṇa-viḍiaṃ<caesura/> viḍia-ṇimilla-pia-daṃsaṇūsua-hiaaṃ</l>
            <l>ūsua-hiaümmillaṃ<caesura/> ummillosaria-paï-muha-kilimmantiṃ</l>
          </lg>
        </lg>
        <lg type="stanza" n="51">
          <l>daṭṭhūṇa a ṇaṃ dūmia<caesura/>-hiaa-paholanta-saṃbharia-kāavvā</l>
          <l>allīṇā māāmaa<caesura/>-rāma-sirullaaṇa-kāarā raaṇiarā</l>
        </lg>
        <pb n="89"/>
        <lg type="stanza" n="52">
          <l>aha tehi tīa purao<caesura/> chea-samuvvatta-māsa-diṇṇāveḍhaṃ</l>
          <l>ṭhaviaṃ rāhava-vaaṇaṃ<caesura/> lua-majjha-vilagga-vāma-hatthaṃ ca dhaṇuṃ</l>
        </lg>
        <lg type="stanza" n="53">
          <l>āloie visaṇṇā<caesura/> uvaṇijjantammi veviuṃ āḍhattā</l>
          <l>sīā raaṇiarehiṃ<caesura/> rāma-siraṃ ti bhaṇie gaa ccia mohaṃ</l>
        </lg>
        <lg type="stanza" n="54">
          <l>paḍiā a hattha-siḍhilia<caesura/>-ṇiroha-paṇḍara-samūsasanta-kavolā</l>
          <l>pellia-vāma-paohara<caesura/>-visamuṇṇaa-dāhiṇa-tthaṇī jaṇaa-suā</l>
        </lg>
        <lg type="stanza" n="55">
          <l>maraṇammi bandhavāṇaṃ<caesura/> jaṇassa kiṃ hoi bandhavo ccia saraṇaṃ</l>
          <l>taha guru-soa-kavaliā<caesura/> dharammi paḍiā vimucchiā dharaṇi-suā</l>
        </lg>
        <lg type="stanza" n="56">
          <l>ṇa kao bāha-vimukkho<caesura/> ṇivvaṇṇeuṃ pi ṇa caïaṃ rāma-siraṃ</l>
          <l>ṇavara-paḍivaṇṇa-mohā<caesura/> gaa-jīvia-ṇīsahā mahimmi ṇisaṇṇā</l>
        </lg>
        <lg type="stanza" n="57">
          <l>khaṇa-ṇiccala-ṇīsāsaṃ<caesura/> jāaṃ mohandhaāra-sāma-cchāaṃ</l>
          <l>virala-miliacchi-vattaṃ<caesura/> mucchā-hīranta-tāraaṃ tīa muhaṃ</l>
        </lg>
        <lg type="stanza" n="58">
          <l>visaria-vioa-dukkhaṃ<caesura/> takkhaṇa-pabbhaṭṭha-rāma-maraṇāāsaṃ</l>
          <l>jaṇaa-taṇaāi ṇavaraṃ<caesura/> laddhaṃ mucchā-ṇimīliacchīa suhaṃ</l>
        </lg>
        <lg type="stanza" n="59">
          <l>thaṇa-pariṇāhotthaïe<caesura/> tīe hiaammi paaṇuaṃ pi ṇa diṭṭhaṃ</l>
          <l>dīhaṃ pi samūsasiaṃ<caesura/> sūijjaï ṇavara vevire aharoṭṭhe</l>
        </lg>
        <lg type="stanza" n="60">
          <l>aparipphuḍa-ṇīsāsā<caesura/> to sā moha-virame vi ṇīsaha-paḍiā</l>
          <l>aṇuvajjha-bāha-garuia<caesura/>-dukkha-samuvvūḍha-tāraaṃ ummillā</l>
        </lg>
        <lg type="kulaka">
          <label>kulaaṃ 4</label>
          <lg type="stanza" n="61">
            <l>pecchaï a sarahasoharia-maṇḍalaggāhighāa-visama-cchiṇṇaṃ</l>

            <l>dūra-dhaṇu-saṃdhiañcia<caesura/>-sara-puṅkhāliddha-sāmalaïāvaṅgaṃ</l>
          </lg>
          <pb n="90"/>
          <lg type="stanza" n="62">
            <l>ṇivvūḍha-ruhira-paṇḍura<caesura/>-maülanta-cchea-māsa-pellia-vivaraṃ</l>
            <l>bhajjanta-paḍia-paharaṇa<caesura/>-kaṇṭha-cchea-dara-lagga-dhārā-cuṇṇaṃ</l>
          </lg>
          <lg type="stanza" n="63">
            <l>ṇiddaa-saṃdaṭṭāhara<caesura/>-mūlukkhitta-dara-diṭṭha-dāḍhā-hīraṃ</l>
            <l>saṃkhāa-soṇia-ppaṅka-paḍala-pūrenta-kasaṇa-kaṇṭha-ccheaṃ</l>

          </lg>
          <lg type="stanza" n="64">
            <l>ṇisiara-kaa-ggahāṇia<caesura/>-ṇilāḍa-aḍa-ṇaṭṭha-bhiuḍi-bhumaā-bhaṅgaṃ</l>
            <l>galia-ruhiraddha-lahuaṃ<caesura/> aṇahiaümmilla-tāraaṃ rāma-siraṃ</l>
          </lg>
        </lg>
        <lg type="stanza" n="65">
          <l>taha ṇimia ccia diṭṭhī<caesura/> mukka-kavola-vihuro ura ccia hattho</l>
          <l>gaa-jīvia-ṇicceṭṭhā<caesura/> ṇavaraṃ sā mahi-alaṃ thaṇa-bhareṇa gaā</l>
        </lg>
        <lg type="stanza" n="66">
          <l>to mucchiuṭṭhiāe<caesura/> kiṃ eaṃ ti gaaṇe disāsu a samaaṃ</l>
          <l>suṇṇa-parigholiacchaṃ<caesura/> jāaṃ mūḍha-parideviaṃ tīa muhaṃ</l>
        </lg>
        <lg type="stanza" n="67">
          <l>ṇivvaṇṇeūṇa a ṇaṃ<caesura/> tatto-hutta-ṭṭhiosianta-ṇisaṇṇo</l>
          <l>kaṅkhantīa ṇa patto<caesura/> vaaṇaṃ maraṇaṃ ca se kaha vi appāṇo</l>
        </lg>
        <lg type="stanza" n="68">
          <l>ṇavari a pasāriaṅgī<caesura/> raa-bhariuppaha-païṇṇa-veṇī-bandhā</l>
          <l>paḍiā ura-saṃdāṇia<caesura/>-mahi-ala-cakkalaïa-tthaṇī jaṇaa-suā</l>
        </lg>
        <lg type="stanza" n="69">
          <l>savvaṅga-ṇisaṇṇāa vi<caesura/> ṇīsesa-kkhavia-vali-vibhaṅga-ṇirāo</l>
          <l>tīe majjha-paeso<caesura/> thaṇa-jahaṇa-karālio ṇa pāvaï vasuhaṃ</l>
        </lg>
        <lg type="stanza" n="70">
          <l>sahasāloa-virāaṃ<caesura/> daïa-muhe tammi sāṇusaa-daṭṭhavve</l>
          <l>mohaṃ gantūṇa ciraṃ<caesura/> samaaṃ bāheṇa āgaaṃ se hiaaṃ</l>
        </lg>
        <lg type="stanza" n="71">
          <l>to kaha vi laddha-saṇṇā<caesura/> bāhovaggia-kavola-ala-saṃdaṭṭaṃ</l>
          <l>maggaï saṃgoveuṃ<caesura/> alaaṃ tīa vihalo ṇa pāvaï hattho</l>
        </lg>
        <pb n="91"/>
        <lg type="stanza" n="72">
          <l>āvea-samukkhittaṃ<caesura/> to se kheāgamosiantovattaṃ</l>
          <l>paḍiaṃ ṇiaücchaṅge<caesura/> appattaṃ cia paohare kara-jualaṃ</l>
        </lg>
        <lg type="stanza" n="73">
          <l>mūḍha-hiaāi daṭṭhuṃ<caesura/> acaantīa samuhaṃ kaha vi rāma-siraṃ</l><!-- the change of sūḍha to mūḍha proposed by P. Dundas !-->
          <l>taṃsoṇamanta-ṇīsaha<caesura/>-vaaṇa-cchanda-valiālaāi pulaïaṃ</l>
        </lg>
        <lg type="stanza" n="74">
          <l>parideviuṃ paüttā<caesura/> ṇiaa-sarīra-paḍimukka-rāhava-dukkhaṃ</l>
          <l>kara-magguṭṭhia-soṇia<caesura/>-vivaṇṇa-uṇṇaa-paoharā jaṇaa-suā</l>
        </lg>
        <lg type="stanza" n="75">
          <l>āvāa-bhaaaraṃ cia<caesura/> ṇa hoi dukkhassa dāruṇaṃ ṇivvahaṇaṃ</l>
          <l>jaṃ mahilā-bīhacchaṃ<caesura/> diṭṭhaṃ sahiaṃ ca tuha mae avasāṇaṃ</l>
        </lg>
        <lg type="stanza" n="76">
          <l>bāhuṇhaṃ tujjha ure<caesura/> jaṃ mocchihimi tti saṃṭhiaṃ maha hiae</l>
          <l>dhara-ṇiggamaṇa-paattaṃ<caesura/> sāhasu taṃ kammi ṇivvavijjaü dukkhaṃ</l>
        </lg>
        <lg type="stanza" n="77">
          <l>virahammi tujjha dhariaṃ<caesura/> dacchāmi tumaṃ ti jīviaṃ kaha vi mae</l>
          <l>taṃ esa mae diṭṭho<caesura/> phaliā vi maṇorahā ṇa pūrenti mahaṃ</l>
        </lg>
        <lg type="stanza" n="78">
          <l>puhavīa hohii paī<caesura/> bahu-purisa-visesa-cañcalā rāa-sirī</l>
          <l>kaha tā mahaṃ cia imaṃ<caesura/> ṇīsāmaṇṇaṃ uatthiaṃ vehavvaṃ</l>
        </lg>
        <lg type="stanza" n="79">
          <l>kiṃ eaṃ ti palattaṃ<caesura/> visaümmillehi loaṇehi a diṭṭhaṃ</l>
          <l>vialia-lajjāi mae<caesura/> hoi phuḍaṃ ṇāha tuha muhaṃ ti paruṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="80">
          <l>sahio tujjha vioo<caesura/> raaṇiarīhi samaaṃ sahīhi va vutthaṃ</l>
          <l>daṭṭhuṃ tumaṃ ti hontaṃ<caesura/> jaï ettāhe vi jīviaṃ vialantaṃ</l>
        </lg>
        <lg type="stanza" n="81">
          <l>jāe para-loa-gae<caesura/> tumammi vavasāa-metta-suha-daṭṭhavve</l>
          <l>harisa-ṭṭhāṇe vi mahaṃ<caesura/> ijjhaï addiṭṭha-dahamuha-vahaṃ hiaaṃ</l>
        </lg>
        <pb n="92"/>
        <lg type="stanza" n="82">
          <l>bāhaṃ ṇa dharei muhaṃ<caesura/> āsā-bandho vi me ṇa rumbhaï hiaaṃ</l>
          <l>ṇavari a cintijjante<caesura/> ṇa viṇajjaï keṇa jīviaṃ saṃruddhaṃ</l>
        </lg>
        <lg type="stanza" n="83">
          <l>bolīṇo maaraharo<caesura/> majjha kaeṇa maraṇaṃ pi de paḍivaṇṇaṃ</l>
          <l>ṇivvūḍhaṃ ṇāha tume<caesura/> ajja vi dharaï akaaṇṇuaṃ maha hiaaṃ</l>
        </lg>
        <lg type="stanza" n="84">
          <l>uggāhia rāma tumaṃ<caesura/> guṇe gaṇeūṇa purisamaïo tti jaṇo</l>
          <l>galia-mahilā-sahāvaṃ<caesura/> saṃbhariūṇa a mamaṃ ṇiattihii kahaṃ</l>
        </lg>
        <lg type="stanza" n="85">
          <l>tuha bāṇukkhaa-ṇihaaṃ<caesura/> dacchimi dahakaṇṭha-muha-ṇihāaṃ ti kaā</l>
          <l>maha bhāadhea-valiā<caesura/> vivarā-huttā maṇorahā palhatthā</l>
        </lg>
        <lg type="stanza" n="86">
          <l>jaṃ taṇuammi vi virahe<caesura/> pemmāvandheṇa saṅkaï jaṇassa jaṇo</l>
          <l>taṃ jāaṃ ṇavara imaṃ<caesura/> pecchantīe a tārisaṃ majjha phalaṃ</l>
        </lg>
        <lg type="stanza" n="87">
          <l>to vilavia-ṇipphandaṃ<caesura/> galanta-hiaa-parisuṇṇa-loaṇa-jualaṃ</l>
          <l>mahuraṃ āsāsantī<caesura/> hatthuṇṇāmia-muhī bhaṇaï ṇaṃ tiaḍā</l>
        </lg>
        <lg type="stanza" n="88">
          <l>avarigalio visāo<caesura/> akhaṇḍiā muddhaā ṇa pecchaï pemmaṃ</l>
          <l>mūḍho juvaï-sahāo<caesura/> timirāhi vi diṇaarassa cintei bhaaṃ</l>
        </lg>
        <lg type="stanza" n="89">
          <l>tihuaṇa-mūlāhāraṃ<caesura/> visaḍha-mahinda-paḍimukka-vūḍha-raṇa-dhuraṃ</l>
          <l>jāṇantī kīsa tumaṃ<caesura/> tulesi sesa-purisāṇumāṇeṇa païṃ</l>
        </lg>
        <lg type="stanza" n="90">
          <l>amilia-sāara-salilā<caesura/> aṇaha-ṭṭhia-mahiharā aṇuvvatta-alā</l>
          <l>rāmassa chiṇṇa-paḍiaṃ<caesura/> kaha pattiasi dharaṇī dharei tti siraṃ</l>
        </lg>
        <lg type="stanza" n="91">
          <l>mārua-moḍia-viḍavaṃ<caesura/> miaṅka-kiraṇa-paḍimāsa-maülia-kamalaṃ</l>
          <l>kaha hoi rāma-vaḍaṇe<caesura/> ia ṇicchāaṃ dasāṇaṇa-dharujjāṇaṃ</l>
        </lg>
        <pb n="93"/>
        <lg type="stanza" n="92">
          <l>mā ruasu pusasu bāhaṃ<caesura/> uaūheūṇa aṃsa-pariatta-muhaṃ</l>
          <l>saṃbharia viraha-dukkhaṃ<caesura/> rottavvaṃ de puṇo païssa vi aṅke</l>
        </lg>
        <lg type="stanza" n="93">
          <l>aïrā a dacchihi tumaṃ<caesura/> tuha viraholugga-paṇḍura-muha-cchāaṃ</l>
          <l>gaa-rosa-suhāloaṃ<caesura/> oāria-cāva-ṇivvuaṃ dāsarahiṃ</l>
        </lg>
        <lg type="stanza" n="94">
          <l>pattihi amarisa-bhariaṃ<caesura/> hareṇa vi apatthaṇijja-kaṇṭha-ccheaṃ</l>
          <l>phuṭṭantaṃ jaï hontaṃ<caesura/> chiṇṇaṃ pi kaa-ggahuggaaṃ rāma-siraṃ</l>
        </lg>
        <lg type="stanza" n="95">
          <l>kiṃ ti samāsasiavve<caesura/> mujjhasi dahavaaṇa-dappa-bhaṅgupphālaṃ</l>
          <l>pecchantī pamaa-vaṇaṃ<caesura/> rāmāṇatti-ara-pavaa-āviddha-dumaṃ</l>
        </lg>
        <lg type="stanza" n="96">
          <l>ṇihaükkhaa-sura-loaṃ<caesura/> daria-ṇisāara-ṇihāa-palhatthantaṃ</l>
          <l>kaha teṇa khaṇaṃ mi viṇā<caesura/> dharei jassa bhuaṇaṃ bhua-vavaṭṭhambhaṃ</l>
        </lg>
        <lg type="stanza" n="97">
          <l>taha taṃ si gaā mohaṃ<caesura/> mucchā-gaa-paḍia-ṇīsaha-visaṇṇaṅgī</l>
          <l>rakkhasa-māetti phuḍaṃ<caesura/> jāṇantī jaha imaṃ ahaṃ pi visaṇṇā</l>
        </lg>
        <lg type="stanza" n="98">
          <l>milia-ṇisāara-purao<caesura/> suvela-malaantarāla-ṇimmavia-vahe</l>
          <l>pellia-tiūḍa-sihare<caesura/> ajja vi kiṃ tujjha rāhave aggahaṇaṃ</l>
        </lg>
        <lg type="stanza" n="99">
          <l>maliā malaa-ṇiambā<caesura/> thale vva caṅkammiaṃ mahoahi-salile</l>
          <l>vutthaṃ suvela-sihare<caesura/> ajja vi kiṃ tujjha rāhave aggahaṇaṃ</l>
        </lg>
        <lg type="stanza" n="100">
          <l>to agahiovaesā<caesura/> gaoṇiattanta-jīvia-muhijjantī</l>
          <l>tiaḍāa jaṇaa-taṇaā<caesura/> sahi-sabbhāva-sarisaṃ urammi ṇisaṇṇā</l>
        </lg>
        <lg type="stanza" n="101">
          <l>loaṇa-vaïara-laggaṃ<caesura/> taṃsa-ṇisaṇṇāa tīa tiaḍā-vacche</l>
          <pb n="94"/>
          <l>galiaṃ kaola-pellaṇa<caesura/>-pīḍijjantālaüggaaṃ bāha-jalaṃ</l>
        </lg>
        <lg type="stanza" n="102">
          <l>to jampiuṃ paüttā<caesura/> puṇo vi atthekka-uṭṭhia-samūsasiā</l>
          <l>ura-gholira-veṇī-muha<caesura/>-thaṇa-laggugghuṭṭha-mahi-raā jaṇaa-suā</l>
        </lg>
        <lg type="stanza" n="103">
          <l>sāhasu ja ccia paḍhamaṃ<caesura/> daṭṭhūṇa ahaṃ imaṃ mahimmi ṇisaṇṇā</l>
          <l>sa ccia mohummillā<caesura/> pecchāmi a ṇaṃ puṇo dharemi a jīaṃ</l>
        </lg>
        <lg type="stanza" n="104">
          <l>sahiā rakkhasa-vasahī<caesura/> diṭṭhaṃ tuha ṇāha erisaṃ avasāṇaṃ</l>
          <l>ajja vi vaaṇijja-haaṃ<caesura/> dhūmāi ccia ṇa pajjalaï me hiaaṃ</l>
        </lg>
        <lg type="stanza" n="105">
          <l>purisa-sarisaṃ tuha imaṃ<caesura/> rakkhasa-sarisaṃ kaaṃ ṇisāara-vaïṇā</l>
          <l>kaha tā cintia-sulahaṃ<caesura/> mahilā-sarisaṃ ṇa saṃpaḍaï me maraṇaṃ</l>
        </lg>
        <lg type="stanza" n="106">
          <l>pavaṇa-sua-siṭṭha-turiaṃ<caesura/> iha entassa avalambiuṃ maha jīaṃ</l>
          <l>viraha-lahuaṃ pi rāhava<caesura/> mae jiantīa jīviaṃ tujjha hiaṃ</l>
        </lg>
        <lg type="stanza" n="107">
          <l>alaandhaāria-muhī<caesura/> samuhāgaa-kaṇṭha-bhamia-veṇī-bandhā</l>
          <l>moha-paḍivaṇṇa-hiaā<caesura/> dara-jampia-ṇīsahaṃ puṇo vi ṇisaṇṇā</l>
        </lg>
        <lg type="stanza" n="108">
          <l>to phuḍia-veṇi-bandhaṇa<caesura/>-bhaṅguggaa-visama-kesa-palhattharaṇe</l>
          <l>paḍiā rāmora-tthala<caesura/>-saaṇa-ṇirāsa-hiaā mahi-alucchaṅge</l>
        </lg>
        <lg type="stanza" n="109">
          <l>tīa ṇava-pallaveṇa va<caesura/> paharāamba-vihaleṇa hattheṇa muhaṃ</l>
          <l>parimajjiuṃ ṇa caïaṃ<caesura/> ekka-kavola-miliālaaṃ kaha vi kaaṃ</l>
        </lg>
        <lg type="stanza" n="110">
          <l>samuha-miliaṃ pi jāhe<caesura/> rūaṃ bāha-vihalā ṇa geṇhaï diṭṭhī</l>
          <l>tāhe kaha kaha vi kaaṃ<caesura/> uhaa-karuppusia-loaṇaṃ tīa muhaṃ</l>
        </lg>
        <lg type="stanza" n="111">
          <l>to sā bhamanta-mārua<caesura/>-visama-païṇṇālaüppusia-bāha-jalā</l>
          <l>pecchaï rāhava-vaaṇaṃ<caesura/> ṇisāarocchuṇṇa-mahi-ala-paholantaṃ</l>
        </lg>
        <pb n="95"/>
        <lg type="stanza" n="112">
          <l>lakkhijjanta-visāā<caesura/> abbhahiummilla-ṇiccala-ṭṭhia-ṇaaṇā</l>
          <l>rāma-sira-baddha-lakkhā<caesura/> dhuvvaï bāheṇa se ṇa rumbhaï diṭṭhī</l>
        </lg>
        <lg type="stanza" n="113">
          <l>to taṃ daṭṭhūṇa puṇo<caesura/> maraṇekka-rasāi bāha-ṇīsāracchaṃ</l>
          <l>āucchasu maṃ ti kaaṃ<caesura/> tiaḍā-gaa-loaṇāi dīṇa-vihasiaṃ</l>
        </lg>
        <lg type="stanza" n="114">
          <l>sahiammi rāma-virahe<caesura/> dāruṇa-hiaa-ppaḍicchie vehavve</l>
          <l>sahasu gaa-ṇeha-lahuaṃ<caesura/> maha ṇillajja-maraṇaṃ imaṃ ti paruṇṇā</l>
        </lg>
        <lg type="stanza" n="115">
          <l>savvassa a esa gaī<caesura/> ṇa uṇo māṇuṇṇaāṇa imam avasāṇaṃ</l>
          <l>aṇusarisaṃ ti bhaṇantī<caesura/> āhantūṇa paḍiā thiraṃ thaṇa-alasaṃ</l>
        </lg>
        <lg type="stanza" n="116">
          <l>taha jīva-lajjiāe<caesura/> vilavantīa vi visāa-ṇīsaha-maüaṃ</l>
          <l>dāsarahi tti palattaṃ<caesura/> pia tti sīāi ṇa caïaṃ vāhattuṃ</l>
        </lg>
        <lg type="stanza" n="117">
          <l>aṇusoiuṃ ṇa icchaï<caesura/> ṇa dei aṅgammi sā parammi va paharaṃ</l>
          <l>bāhaṃ muaï ṇa rumbhaï<caesura/> mariavve laddha-paccaaṃ se hiaaṃ</l>
        </lg>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="118">
            <l>to taṃ maraṇa-ṇimitte<caesura/> aṇiattanta-hiaaṃ paattā vottuṃ</l>
            <l>tiaḍā dhuagga-kara-ala<caesura/>-dara-paḍia-paḍicchiaṅga-visamoaṇṇaṃ</l>
          </lg>
          <lg type="stanza" n="119">
            <l>jāṇaï siṇeha-bhaṇiaṃ<caesura/> mā raaṇiari tti me juucchasu vaaṇaṃ</l>
            <l>ujjāṇammi vaṇammi a<caesura/> jaṃ surahiṃ taṃ laāṇa geṇhaï kusumaṃ</l>
          </lg>
        </lg>
        <lg type="stanza" n="120">
          <l>kim u jīantīa tume<caesura/> jaï aliaṃ sahi ṇa hojja rāhava-maraṇaṃ</l>
          <l>aṇahe uṇa rahuṇāhe<caesura/> tuha me maraṇa-vihuraṃ kilammaï hiaaṃ</l>
        </lg>
        <lg type="stanza" n="121">
          <l>cinteuṃ pi ṇa labbhaï<caesura/> jaha saṃbhāvesi taha imaṃ jaï hontaṃ</l>
          <l>to dāṇi kiṃ jaṇammi va<caesura/> tumammi saṃṭhāvaṇā mahaṃ aṇurūvā</l>
        </lg>
        <pb n="96"/>
        <lg type="stanza" n="122">
          <l>saalā ṇisāara-purī<caesura/> ghara-parivāḍi-sama-ṇīharia-ruṇṇa-ravā</l>
          <l>ekkeṇa kaā kaïṇā<caesura/> kaha hohii aṇaha-rakkhasaṃ rahu-vaḍaṇaṃ</l>
        </lg>
        <lg type="stanza" n="123">
          <l>ṇatthi ṇihammaï rāmo<caesura/> aïrā hohii arakkhasaṃ tellokkaṃ</l>
          <l>diṭṭhaṃ ti bhaṇāmi phuḍaṃ<caesura/> pattia kassa vi pio kulassa viṇāso</l>
        </lg>
        <lg type="stanza" n="124">
          <l>uṭṭhesu muasu soaṃ<caesura/> pusa eaṃ bāha-maïliaṃ thaṇa-vaṭṭhaṃ</l>
          <l>suṇasu saüṇe ṇa vaṭṭaï<caesura/> samarāhimuhe païmmi aṃsu-ṇivāo</l>
        </lg>
        <lg type="stanza" n="125">
          <l>mottūṇa a rahuṇāhaṃ<caesura/> lajjāgaa-sea-binduijjanta-muho</l>
          <l>keṇa va aṇṇeṇa kao<caesura/> pāārantaria-ṇippaho dahavaaṇo</l>
        </lg>
        <lg type="stanza" n="126">
          <l>aïrā a de rahu-suo<caesura/> taṇṇāantagga-hattha-maüia-pamhaṃ</l>
          <l>mocchihi vevantaṅguli<caesura/>-guppantukkhitta-visama-bhāaṃ veṇiṃ</l>
        </lg>
        <lg type="stanza" n="127">
          <l>vialia-lajjā-lahuaṃ<caesura/> ea karantassa rahuvaïmmi dharante</l>
          <l>ṇa a taha dukkhāmi tume<caesura/> jaha parivattammi dahamuhassa sahāve</l>
        </lg>
        <lg type="stanza" n="128">
          <l>vāli-vaha-diṭṭha-sāraṃ<caesura/> bāṇa-galatthia-samudda-diṇṇa-thala-vahaṃ</l>
          <l>rohia-laṅkā-valaaṃ<caesura/> mā lahuaṃ peccha rāhavassa bhua-balaṃ</l>
        </lg>
        <lg type="stanza" n="129">
          <l>diṭṭhā si mae siviṇe<caesura/> sasi-sūrālihaṇa-sohiummuha-paḍimā</l>
          <l>khandhuṭṭhia-sura-gaa-kaṇṇa-āla-vihua-dhavalaṃsua-dasaddhantā</l>

        </lg>
        <lg type="stanza" n="130">
          <l>diṭṭho a me dahamuho<caesura/> daha-muha-parivāḍi-viaḍa-kaḍḍhaṇa-maggo</l>
          <l>kāla-daḍha-pāsa-kaḍḍhia<caesura/>-dara-ghaḍiugghaḍia-khalia-muha-saṃghāo</l>
        </lg>
        <lg type="stanza" n="131">
          <l>taṃ avalambasu dhīraṃ<caesura/> ṇāsaü saṃpaï amaṅgalaṃ jāva imaṃ</l>
          <pb n="97"/>
          <l>muṇia-paramattha-lahuī<caesura/> avahīria-ṇipphalā ṇiattaü māā</l>
        </lg>
        <lg type="stanza" n="132">
          <l>hontaṃ jaï rāma-siraṃ<caesura/> eāvatthaṃ pi to samūsasamāṇaṃ</l>
          <l>amaaṃ miva ṇāa-rasaṃ<caesura/> āsāeūṇa tuha kara-ppharisa-suhaṃ</l>
        </lg>
        <lg type="stanza" n="133">
          <l>ia rāma-pemma-kittaṇa<caesura/>-dūsaha-vajjāhighāa-dūmia-hiaā</l>
          <l>saṃbharia mukka-kaṇṭhaṃ<caesura/> aṇṇamaaṃ maraṇa-ṇiccaā vi paruṇṇā</l>
        </lg>
        <lg type="stanza" n="134">
          <l>to tiaḍā-vaaṇehi vi<caesura/> ṇa saṃṭhiā jāva tīa pavaa-kalaalo</l>
          <l>raṇa-saṃṇāha-gabhīro<caesura/> ṇa suo rāhava-pahāa-maṅgala-paḍaho</l>
        </lg>
        <lg type="stanza" n="135">
          <l>aha bahuviha-saṃṭhāvaṇa<caesura/>-paccāṇijjanta-jīviāsā-bandhaṃ</l>
          <l>tīa gaa-soa-visaaṃ<caesura/> dūruṇṇāmia-paoharaṃ ṇīsasiaṃ</l>
        </lg>
        <lg type="stanza" n="136">
          <l>to āsāsia-suhie<caesura/> tīe puṇarutta-saccavia-vīsatthe</l>
          <l>vihaḍia-vehavva-bhae<caesura/> puṇo vi saṃghaḍaï viraha-dukkhaṃ hiae</l>
        </lg>
        <lg type="stanza" n="137">
          <l>māā-mohammi gae<caesura/> sue a pavaāṇa samara-saṃṇāha-rave</l>
          <!--samara corrected by GS, sasara in main text !-->
          <l>jaṇaa-taṇaāi diṭṭhaṃ<caesura/> tiaḍā-ṇehāṇurāa-bhaṇiassa phalaṃ</l>
        </lg>
        <trailer>ia eāraho āsāsao parisamatto</trailer>
      </div>
      <pb n="98"/>
      <div type="canto" n="12">
        <head>bāraho āsāsao</head>
        <lg type="stanza" n="1">
          <l>tāva a dara-daliuppala<caesura/>-paloṭṭa-dhūli-maïlanta-kalahaṃsa-ulo</l>
          <l>jāo dara-saṃmīlia<caesura/>-hariāanta-kumuāaro paccūso</l>
        </lg>
        <lg type="stanza" n="2">
          <l>aruṇāamba-cchāo<caesura/> ṇava-salilākalusa-candimāhaa-mūlo</l>
          <l>dhāu-kalaṅka-kkhaüro<caesura/> osaraï taḍo vva raaṇi-pacchima-bhāo</l>
        </lg>
        <lg type="stanza" n="3">
          <l>ṇivvaṇṇijjaï rūaṃ<caesura/> aruṇa-siholugga-candimammi mahi-ale</l>
          <l>ovvatta-dhūsarāṇaṃ<caesura/> ṇavara calantīṇa pāava-cchāāṇaṃ</l>
        </lg>
        <lg type="stanza" n="4">
          <l>saṃmīlaï kumua-vaṇaṃ<caesura/> addhatthamia-galia-ppahaṃ sasi-bimbaṃ</l>
          <l>vialaï raaṇi-cchāā<caesura/> aruṇāhaa-muddha-tāraā puvva-disā</l>
        </lg>
        <lg type="stanza" n="5">
          <l>dīsaï a timira-reia<caesura/>-pallava-amba-taruṇāruṇāhaa-mihiaṃ</l>
          <l>visama-vihiṇṇa-maṇasilā<caesura/>-bhaṅga-ppharusa-maṇi-pavvaaddhaṃ va ṇahaṃ</l>
        </lg>
        <lg type="stanza" n="6">
          <l>tāva a attha-ṇiambaṃ<caesura/> ṇava-salilāuṇṇa-gaa-paa-cchavi-kaluso</l>
          <l>patto aruṇuṇṇāmia<caesura/>-pāsallanta-gaaṇosaranto vva sasī</l>
        </lg>
        <lg type="stanza" n="7">
          <l>honti pavaṇāhaāiṃ<caesura/> phuḍa-mahura-vihaṃga-ṇīharanta-ruāiṃ</l>
          <l>guñjanta-mahuarāiṃ<caesura/> dhua-silhā-lahua-kisalaāi vaṇāiṃ</l>
        </lg>
        <lg type="stanza" n="8">
          <l>aruṇakkanta-vialiaṃ<caesura/> ṇiaaṅkāṇugaa-bahala-joṇhā-bhariaṃ</l>
          <l>attha-siharāhi paḍiaṃ<caesura/> ukkhaḍia-karāvalambaṇaṃ sasi-bimbaṃ</l>
        </lg>
        <lg type="stanza" n="9">
          <l>piaama-vioa-dukkhaṃ<caesura/> kaha vi gameūṇa jāmiṇīa pahāe</l>
          <l>aṇudhāi paḍiruantī<caesura/> abbhuṭṭhāuṃ va sahaarī cakkāaṃ</l>
        </lg>
        <pb n="99"/>
        <lg type="stanza" n="10">
          <l>jāaṃ samalliante<caesura/> abbhahiosahi-sihā-karālia-pāsaṃ</l>
          <l>attha-siharaṃ miaṅke<caesura/> aṇṇamaa-paaṭṭa-canda-maṇi-ṇīsandaṃ</l>
        </lg>
        <lg type="stanza" n="11">
          <l>dūroṇaa-ṇakkhattaṃ<caesura/> aruṇa-sihāhaa-galatthioṇaa-joṇhaṃ</l>
          <l>atthamaï va sasi-sahiaṃ<caesura/> uṭṭhei va uaa-pavvaāhi ṇaha-alaṃ</l>
        </lg>
        <lg type="stanza" n="12">
          <l>paï-lambheṇa paoso<caesura/> jāo diṇṇa-pphalo raï-suheṇa ṇisā</l>
          <l>āṇia-virahukkaṇṭho<caesura/> galaï aṇivviṇṇa-vammaho paccūso</l>
        </lg>
        <lg type="stanza" n="13">
          <l>vīsambha-vaḍḍhia-rasaṃ<caesura/> aïrāa-kkhalia-sesa-saṃṭhia-rasaṇaṃ</l>
          <l>vialia-maeṇa ṇiuṇaṃ<caesura/> paccūsa-raaṃ paosa-dūrabbhahiaṃ</l>
        </lg>
        <lg type="stanza" n="14">
          <l>saṃkantāhara-rāaṃ<caesura/> thoa-surā-saṃṭhiuppaladdha-tthaïaṃ</l>
          <l>casaaṃ kāmiṇi-mukkaṃ<caesura/> kilinta-vaüla-taṇuo ṇa muñcaï gandho</l>
        </lg>
        <lg type="stanza" n="15">
          <l>pasiḍhila-kesa-kalāo<caesura/> uvvattia-mehalāvaruddha-ṇiambo</l>
          <l>chāā-lagga-parimalo<caesura/> piaama-mukka-taṇuo vilāsiṇi-sattho</l>
        </lg>
        <lg type="stanza" n="16">
          <l>duṇṇimia-vāma-calaṇaṃ<caesura/> valanta-pīṇoru-visama-pāuddhāraṃ</l>
          <l>dukkheṇa saṃṭhavijjaï<caesura/> pia-hutta-ṇiatta-patthiaṃ juvaīhiṃ</l>
        </lg>
        <lg type="stanza" n="17">
          <l>saṃkhohia-kamala-saro<caesura/> saṃjhāava-amba-dhāu-kaddamia-muho</l>
          <l>ṭhāṇa-pphiḍio vva gao<caesura/> rattiṃ bhamiūṇa paḍiṇiatto diaso</l>
        </lg>
        <lg type="stanza" n="18">
          <l>aruṇa-paḍivohiāe<caesura/> abbhutthantīa āaaṃ va diṇaaraṃ</l>
          <l>sāhenti vihaḍiāiṃ<caesura/> ṇimiaṃ kamalāi diasa-lacchīa paaṃ</l>
        </lg>
        <lg type="stanza" n="19">
          <l>ekkekkama-vocchiṇṇaṃ<caesura/> paosa-vīsattha-vihaḍiaṃ uahi-jale</l>
          <l>jaṇaṇiṃ va canda-paḍimaṃ<caesura/> alliaï vihāa-kāaraṃ saṅkha-ulaṃ</l>
        </lg>
        <lg type="stanza" n="20">
          <l>hoi kamalāarāṇaṃ<caesura/> samūsasantāṇa cira-ṇirohekkamuho</l>
          <l>saṃcālia-mahu-mahuro<caesura/> mārua-bhiṇṇo vi maṃsalo ccia gandho</l>
        </lg>
        <pb n="100"/>
        <lg type="stanza" n="21">
          <l>jaṃ cia kāmiṇi-satthaṃ<caesura/> āucchantāṇa mukka-bāha-tthavaaṃ</l>
          <l>rakkhasa-bhaḍāṇa taṃ cia<caesura/> jāaṃ ṇippacchimovaūhaṇa-sokkhaṃ</l>
        </lg>
        <lg type="stanza" n="22">
          <l>aha samarantaria-suho<caesura/> dahamuha-vera-paḍimuñcaṇāaa-diaho</l>
          <l>laddhāmarisāvasaro<caesura/> aladdha-ṇiddo vi rāhao paḍiuddho</l>
        </lg>
        <lg type="stanza" n="23">
          <l>sīā-vioa-dukkhaṃ<caesura/> visahantassa caü-jāma-mettantariaṃ</l>
          <l>dīho a gao kālo<caesura/> ṇa samā ekkā a sā ṇisā rahuvaïṇo</l>
        </lg>
        <lg type="stanza" n="24">
          <l>ummillanti ccia se<caesura/> ṇiddā-sesoṇaacchi-vatta-kkhaliā</l>
          <l>garuolaïa-raṇa-bhare<caesura/> diṭṭhī diṭṭha-samare dhaṇummi ṇisaṇṇā</l>
        </lg>
        <lg type="stanza" n="25">
          <l>muaï a kilinta-kusumaṃ<caesura/> avahovāsa-maliovahāṇaddhantaṃ</l>
          <l>saï-pariattaṇa-visamaṃ<caesura/> hiaāvea-pisuṇaṃ silā-saaṇīaṃ</l>
        </lg>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="26">
            <l>to sela-sāra-garuaṃ<caesura/> aïrā-honta-daïā-samāgama-pisuṇaṃ</l>
            <l>ahiṇandiūṇa suiraṃ<caesura/> phuramāṇabbhahia-pīvaraṃ vāma-bhuaṃ</l>
          </lg>
          <lg type="stanza" n="27">
            <l>khaṇa-saṃmāṇia-dhammo<caesura/> dhaṇu-kaḍḍhaṇa-magga-moia-pariṭṭhiviaṃ</l>
            <l>bandhaï malia-visajjia<caesura/>-tamāla-saaṇa-surahiṃ jaḍā-pabbhāraṃ</l>
          </lg>
        </lg>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="28">
            <l>dāūṇa galia-bāhaṃ<caesura/> cira-dhariāūramāṇa-rosāambaṃ</l>
            <l>diṭṭhiṃ laṅkāhimuhiṃ<caesura/> samattha-ṇivvaḍia-tāraā-duppecchaṃ</l>
          </lg>
          <lg type="stanza" n="29">
            <l>geṇhaï gahia-tthāmaṃ<caesura/> sīā-suṇṇaïa-saaṇa-magga-ṭṭhaviaṃ</l>
            <l>bahuso virahukkaṇṭhia<caesura/>-ṇimia-muhoruṇṇa-maïa-koḍiṃ cāvaṃ</l>
            <!-- Goldschmidt bahumo !-->
          </lg>
        </lg>
        <lg type="stanza" n="30">
          <l>to taṃ mahi-ala-ṇiviaṃ<caesura/> vāma-karāveḍha-ṇiṭṭhura-pariggahiaṃ</l>
          <l>dāhiṇa-hattheṇa kaaṃ<caesura/> valanta-deha-bhara-ṇāmiaṃ sajjīaṃ</l>
        </lg>
        <lg type="stanza" n="31">
          <l>kāūṇa sasia-manthara<caesura/>-garua-siro-ampa-tajjiaṃ paḍivakkhaṃ</l>
          <l>calio calanta-pavvaa<caesura/>-vilaïa-dhaṇu-metta-sāhaṇo rahuṇāho</l>
        </lg>
        <pb n="101"/>
        <lg type="stanza" n="32">
          <l>caliaṃ ca tulia-pavvaa<caesura/>-milanta-sihara-ṇaha-ṇimmiekka-mahiharaṃ</l>
          <l>aṇurūa-bhua-pariṭṭhia<caesura/>-viḍava-muṇijjanta-pāavaṃ kaï-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="33">
          <l>saṃṇajjhanti kuurisā<caesura/> saṃṇāha-bhareṇa kiṃ karenti samatthā</l>
          <l>ṇiaa-balaṃ cia kavaaṃ<caesura/> kaīṇa appaḍihaā bhuā a paharaṇaṃ</l>
        </lg>
        <lg type="stanza" n="34">
          <l>ṇāa-ṇisāara-sāraṃ<caesura/> māā-ṇikkalusa-jujjha-gaï-pabbuddhaṃ</l>
          <l>agga-kkhandhammi kaaṃ<caesura/> laṅkā-magga-ṇiuṇaṃ vihīsaṇa-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="35">
          <l>samara-turiassa-sukaaṃ<caesura/> kaha mottavvaṃ ti dūmio suggīvo</l>
          <l>gahiāuhammi rāme<caesura/> soaï a vihīsaṇo ṇisāara-vaṃsaṃ</l>
        </lg>
        <lg type="stanza" n="36">
          <l>apphālie dhaṇummi a<caesura/> khohia-giri-vihua-sāare rahuvaïṇā</l>
          <l>kampia-ghara-pāārā<caesura/> aṅga-kkhivaṇa-visamaṃ va vevaï laṅkā</l>
        </lg>
        <lg type="stanza" n="37">
          <l>jhīṇa-pulaāiaṅgī<caesura/> aüvva-harisa-miliāṇaṇā jaṇaa-suā</l>
          <l>soūṇa samāsatthā<caesura/> paḍhamullāvaṃ va rāhavassa dhaṇu-ravaṃ</l>
        </lg>
        <lg type="stanza" n="38">
          <l>mucchāvia-juvaï-jaṇo<caesura/> rakkhasa-vaï-hiaa-mahiharāsaṇi-ghāo</l>
          <l>vāmohei puri-aṇaṃ<caesura/> sīā-kaṇṇa-suhao pavaṃga-kalaalo</l>
        </lg>
        <lg type="stanza" n="39">
          <l>kaï-vara-rahasuddhāia<caesura/>-dhua-samaa-pahāvioahi-samakkanto</l>
          <l>salila-bharenta-dari-muho<caesura/> rasaï pasammanta-paḍiravaṃ dharaṇiharo</l>
        </lg>
        <lg type="stanza" n="40">
          <l>ṇijjia-sesa-kalaalo<caesura/> paḍhamapphālia-rasanta-dhaṇu-ṇigghoso</l>
          <l>sāmarisa-vimbhiāṇaṇa<caesura/>-dahavaaṇāaṇṇio cireṇa pasanto</l>
        </lg>
        <lg type="stanza" n="41">
          <l>tāva a rakkhasa-ṇāho<caesura/> pāārantaria-kaḍaïaṃ kaï-seṇṇaṃ</l>
          <l>raṇa-mahiaṃ agaṇento<caesura/> ṇiae ṇiddā-parikkhaammi viuddho</l>
        </lg>
        <pb n="102"/>
        <lg type="stanza" n="42">
          <l>vahaï vivalāa-ṇiddaṃ<caesura/> biiovāsa-pariattaṇāvaddha-suhaṃ</l>
          <l>visama-sua-maṅgala-ravaṃ<caesura/> ohīanta-paalāiaṃ dahavaaṇo</l>
        </lg>
        <lg type="stanza" n="43">
          <l>to mahu-maa-muccantāmasiṇohīranta-lohiacchi-ṇihāaṃ</l>

          <l>dhaṇu-saddāmarisa-haaṃ<caesura/> ṇiddā-sesaṃ dasāṇaṇassa vialiaṃ</l>
        </lg>
        <lg type="stanza" n="44">
          <l>tuṅga-maṇi-toraṇāi va<caesura/> ekkakkama-laṅghiaṅguli-karālāiṃ</l>
          <l>uddhaṃ bhua-jualāiṃ<caesura/> muaï valeūṇa ṇiaa-saaṇucchaṅge</l>
        </lg>
        <lg type="stanza" n="45">
          <l>aha bhaa-calierāvaṇa<caesura/>-bhajjanta-kkhambha-diṇṇa-sura-saṃkhohaṃ</l>
          <l>āhammiuṃ paattaṃ<caesura/> raṇa-saṃṇāha-pisuṇaṃ dasāṇaṇa-tūraṃ</l>
        </lg>
        <lg type="stanza" n="46">
          <l>raṇa-saṇṇā-paḍiuddhā<caesura/> gahia-jahāsaṇṇa-paharaṇā raaṇiarā</l>
          <l>mīlanta-kaṇṭha-laggaṃ<caesura/> thoaṃ ghettūṇa ṇiggaā juvaï-jaṇaṃ</l>
        </lg>
        <lg type="stanza" n="47">
          <l>āucchamāṇa-gahiā<caesura/> suammi atthekka-samara-saṇṇā-vaḍahe</l>
          <l>juaï-muhāhi piāṇaṃ<caesura/> ṇenti amukka-siḍhila-ṭṭhiā aharoṭṭhā</l>
        </lg>
        <lg type="stanza" n="48">
          <l>piaama-kaṇṭholaïaṃ<caesura/> juaīṇa suammi samara-saṃṇāha-rave</l>
          <l>īsi-ṇihaṃ ṇavara bhaaṃ<caesura/> suraa-kkheeṇa galaï bāhā-jualaṃ</l>
        </lg>
        <lg type="stanza" n="49">
          <l>sua-saṇṇā-rava-turiā<caesura/> paḍivaṇṇāuha-vihattha-valia-kara-alā</l>
          <l>uvvellanti ṇisiarā<caesura/> vaccha-valanta-tthaṇaṃ piāveḍha-suhaṃ</l>
        </lg>
        <lg type="stanza" n="50">
          <l>rumbhantīṇa piaame<caesura/> akkaa-uvve vi paṇaa-bhaṅgammi kae</l>
          <l>juaīṇa cira-parūḍho<caesura/> bhaa-hitthammi hiae ṇa laggaï māṇo</l>
        </lg>
        <lg type="stanza" n="51">
          <l>jaha jaha piāi rubbhaï<caesura/> saṃbhāvia-sāmiāvamāṇabbhahiaṃ</l>
          <l>taha taha bhaïssa vaḍḍhaï<caesura/> saṃmāṇia-macchareṇa samarucchāho</l>
        </lg>
        <pb n="103"/>
        <lg type="stanza" n="52">
          <l>daïā-karehi dhariā<caesura/> khaliā paṇaeṇa pemma-rāeṇa hiā</l>
          <l>māṇeṇa vavaṭṭhaviā<caesura/> raṇa-parioseṇa ṇiggaā raaṇiarā</l>
        </lg>
        <lg type="stanza" n="53">
          <l>sura-samarucca-cchandā<caesura/> kaï-samasīsa-lahuāiammi raṇa-bhare</l>
          <l>lajjanti a saṃṇahiuṃ<caesura/> ṇa a visahanti pasaraṃ parassa ṇisiarā</l>
        </lg>
        <lg type="stanza" n="54">
          <l>vaṇa-vivaresu karālaṃ<caesura/> vaṇa-veḍhesu muhalaṃ khalantaddhantaṃ</l>
          <l>hoi ura-tthala-visamaṃ<caesura/> puṭṭhi-ṇirāa-ṭṭhiaṃ mahoara-kavaaṃ</l>
        </lg>
        <lg type="stanza" n="55">
          <l>sura-samara-diṭṭha-sāro<caesura/> rakkhasa-ṇāhassa jaṅgamo pāāro</l>
          <l>sara-mokkhesu suhattho<caesura/> saṃṇajjhaï harisio kameṇa pahattho</l>
        </lg>
        <lg type="stanza" n="56">
          <l>tisirassa samukkhitto<caesura/> bahu-kaṇṭhantara-karālio saṃṇāho</l>
          <l>siḍhilaṃ cia osario<caesura/> ekkamuhukkhitta-hattha-taṇuammi ure</l>
        </lg>
        <lg type="stanza" n="57">
          <l>diṇṇa-mahi-ampa-garuaṃ<caesura/> saṃcālente mahoare appāṇaṃ</l>
          <l>vaccha-tthala-puñjaïo<caesura/> osaraï bhareṇa appaṇo saṃṇāho</l>
        </lg>
        <lg type="stanza" n="58">
          <l>ṇīsarierāvaṇa-danta-musala-dīsanta-masiṇa-ṇihasa-cchāaṃ</l>

          <l>kavaaṃ majjha-karālaṃ<caesura/> uttambhijjaï ura-tthale indaïṇo</l>
        </lg>
        <lg type="stanza" n="59">
          <l>aïkāassa vi kavae<caesura/> cireṇa ūrūsu ṭhia-palambosāre</l>
          <l>deha-ppahā-vimukkaṃ<caesura/> jāaṃ vocchiṇṇa-kasaṇa-mihiaṃ va ṇahaṃ</l>
        </lg>
        <lg type="stanza" n="60">
          <l>samara-turio visūraï<caesura/> ura-tthaluvvatta-dāviaṃsovāsaṃ</l>
          <l>āvandhiūṇa kavaaṃ<caesura/> vajja-muha-cchiṇṇa-bandhaṇaṃ dhummakkho</l>
        </lg>
        <lg type="stanza" n="61">
          <l>roseṇa cira-parūḍhe<caesura/> phuḍie asaṇippahassa vaṇa-saṃghāe</l>
          <l>kavaa-vivarehi galiaṃ<caesura/> suiraṃ uppāa-jalaharassa va ruhiraṃ</l>
        </lg>
        <lg type="stanza" n="62">
          <l>ukkhippanta-ṇirāā<caesura/> amarisa-vea-valie ṇiumbhassa ure</l>
          <l>phuḍa-dāvia-sīmantā<caesura/> vialia-loha-valaā visaṭṭaï māḍhī</l>
        </lg>
        <pb n="104"/>
        <lg type="stanza" n="63">
          <l>sura-paharaṇa-ghāa-sahaṃ<caesura/> suo vi suparicchaaṃ ṇivandhaï kavaaṃ</l>
          <l>samuha-ṭṭhiaṃ ṇa āṇaï<caesura/> purao duvvāra-rāma-sara-dujjāaṃ</l>
        </lg>
        <lg type="stanza" n="64">
          <l>turiāucchia-kāmiṇi<caesura/>-valanta-dhaṇiovaūhaṇāhiṇṇāṇaṃ</l>
          <l>thaṇa-parimalaṃ daanto<caesura/> ṇīa ccia sāraṇo ṇa bandhaï kavaaṃ</l>
        </lg>
        <lg type="stanza" n="65">
          <l>juttā kumbhassa rahe<caesura/> māā-baddha-muhalandhaāra-dhaa-vaḍe</l>
          <l>sura-ruhira-daṭṭha-kesara<caesura/>-guppanta-bhuaṃga-paggahā kesariṇo</l>
        </lg>
        <lg type="stanza" n="66">
          <l>ṇimmāei amarisaṃ<caesura/> paḍihatthei garuaṃ pi sāmia-sukaaṃ</l>
          <l>vihuṇaï parāhimāṇaṃ<caesura/> ṇimio muṭṭhimmi maṇḍalaggassa karo</l>
        </lg>
        <lg type="stanza" n="67">
          <l>saṃṇajjhanti samatthā<caesura/> ṇa sahijjaï kalaalo visūraï hiaaṃ</l>
          <l>viraei sura-vahu-jaṇo<caesura/> vimāṇa-toraṇa-gaāgao ṇevacchaṃ</l>
        </lg>
        <lg type="stanza" n="68">
          <l>ia jā samara-saaṇho<caesura/> saṃṇajjhaï harisio ṇisāara-loo</l>
          <l>tā rahuvaï-dīsantaṃ<caesura/> allīṇaṃ cia samantao kaï-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="69">
          <l>bhaggārāma-violaṃ<caesura/> daliujjāṇa-bhavaṇovaṇiggama-lahuiṃ</l>
          <l>ovagganti pavaṃgā<caesura/> sohā-viṇiaṃsaṇaṃ ṇisāara-ṇaariṃ</l>
        </lg>
        <lg type="stanza" n="70">
          <l>aṅkāaa-raaṇiaraṃ<caesura/> dhīrāanta-pavaāhiva-dharijjantaṃ</l>
          <l>rasaï visamāaa-paaṃ<caesura/> rosuddhāia-pariṭṭhiaṃ pavaa-balaṃ</l>
        </lg>
        <lg type="stanza" n="71">
          <l>rahasallianta-gavvia<caesura/>-kaï-seṇṇa-cchanda-ṇaha-alallīṇa-suraṃ</l>
          <l>bandittaṇa-daṭṭhavvaṃ<caesura/> pecchaï sura-vahu-jaṇo ṇisāara-ṇaariṃ</l>
        </lg>
        <lg type="stanza" n="72">
          <l>raṇa-rahasa-patthiāṇaṃ<caesura/> uru-vea-visaṭṭa-sela-sihara-kkhaliā</l>
          <l>pavaāṇa paḍhama-bhaggā<caesura/> paḍanti samaïñchiāṇa maggeṇa dumā</l>
        </lg>
        <lg type="stanza" n="73">
          <l>ṇaha-ala-samuṭṭhiehiṃ<caesura/> pāārantaria-dhaa-vaḍehi pavaṃgā</l>
          <l>sūenti guḍia-vāraṇa<caesura/>-raïa-ghaḍā-bandha-saṃṭhie raaṇiare</l>
        </lg>
        <pb n="105"/>
        <lg type="stanza" n="74">
          <l>bhamaï pavaṇāṇusārī<caesura/> pavaa-balassa khaliuṭṭhia-paücchalio</l>
          <l>duma-bhaṅga-sadda-visamo<caesura/> mahi-ṇīharia-garuo samullavaṇa-rao</l>
        </lg>
        <lg type="stanza" n="75">
          <l>ṇiddalia-maṇi-aḍāṇaṃ<caesura/> denti jahāsaṇṇa-vivara-palhatthāṇaṃ</l>
          <l>vihaḍia-suvela-lambia<caesura/>-disā-valantojjharattaṇaṃ phaḍihāṇaṃ</l>
        </lg>
        <lg type="stanza" n="76">
          <l>je cira-āla-parūḍhā<caesura/> samarāiñchia-mahinda-paa-ṇikkhevā</l>
          <l>te ṇavara gourantara<caesura/>-vihaḍaṇa-caḍulehi vāṇarehi vihaḍiā</l>
        </lg>
        <lg type="stanza" n="77">
          <l>jāā ṇisāara-purī<caesura/> pāārabbhantarāvasesa-dhaa-vaḍā</l>
          <l>khaṇa-vāṇara-saṃvellia<caesura/>-phalihā-vijjhavia-rakkhasenda-paāvā</l>
        </lg>
        <lg type="stanza" n="78">
          <l>viaḍa-giri-ūḍa-saṃṇiha<caesura/>-ṇirantarāsaṇṇa-vāṇara-parikkhittā</l>
          <l>jāā pāārohaa<caesura/>-majjha-vvūḍha-phaḍiha vva rakkhasa-ṇaarī</l>
        </lg>
        <lg type="stanza" n="79">
          <l>to taṃ valanta-viaḍaṃ<caesura/> vāṇara-seṇṇaṃ vihatta-dārāhoaṃ</l>
          <l>jāaṃ ṇivaha-ṇirantara<caesura/>-laṅkā-pāāra-ghaḍia-maṇḍali-bandhaṃ</l>
        </lg>
        <lg type="stanza" n="80">
          <l>biioahi-gambhīre<caesura/> phalihāvattammi biia-baddha-giri-vahā</l>
          <l>āḍhattā laṅgheuṃ<caesura/> biia-suvelaṃ va vāṇarā pāāraṃ</l>
        </lg>
        <lg type="stanza" n="81">
          <l>ṇavari a mukka-kalaalaṃ<caesura/> vāṇara-tuliammi dahamuhāhiṭṭhāṇe</l>
          <l>caliaṃ raaṇiara-balaṃ<caesura/> khaaggi-vihue vva mahi-ale uahi-jalaṃ</l>
        </lg>
        <lg type="stanza" n="82">
          <l>ārūḍho ṇīi rahaṃ<caesura/> āsaṇṇa-gaïnda-laṅghaṇa-valantehiṃ</l>
          <l>sarahehi samara-tulio<caesura/> juttaṃ jua-bhagga-kesarehi ṇiumbho</l>
        </lg>
        <lg type="stanza" n="83">
          <l>kaha vi paḍivaddha-kavao<caesura/> samarāsaṅghia-samattha-vāṇara-loo</l>
          <l>ṇīi dhaṇu-koḍi-tāḍaṇa<caesura/>-tūravia-turaṃgamo raheṇa paaṅgho</l>
        </lg>
        <lg type="stanza" n="84">
          <l>caḍula-vaḍāā-ṇivaho<caesura/> kañcaṇa-ghara-bhitti-viaḍa-kūvara-bandho</l>
          <l>indaïṇo vi pasario<caesura/> ekkuddeso vva rakkhasa-urīa raho</l>
        </lg>
        <pb n="106"/>
        <lg type="stanza" n="85">
          <l>khaṇa-pariatta-maïndā<caesura/> khaṇa-lakkhia-kuñjarā khaṇantara-mahisā</l>
          <l>tassa khaṇa-metta-mehā<caesura/> rahaṃ vahanti khaṇa-pavvaā a turaṃgā</l>
        </lg>
        <lg type="stanza" n="86">
          <l>avisajjia-ṇikkante<caesura/> atthāṇa-kkhoha-halahaluṭṭhia-muhale</l>
          <l>dahavaaṇassa suhāvaï<caesura/> āṇā-bhaṅgo vi takkhaṇaṃ ṇiaa-bale</l>
        </lg>
        <lg type="stanza" n="87">
          <l>guḍia-guḍijjanta-bhaḍaṃ<caesura/> sohaï raṇa-turia-jutta-jujjanta-rahaṃ</l>
          <l>ghaḍia-ghaḍenta-gaa-ghaḍaṃ<caesura/> calia-calanta-turaaṃ ṇisāara-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="88">
          <l>hatthi-gaa-varia-rāmaṃ<caesura/> raha-gaa-saccavia-pavaa-vaï-somettiṃ</l>
          <l>āsa-gaa-varia-haṇumaṃ<caesura/> bhūmī-gaa-varia-kaï-balaṃ ṇīi balaṃ</l>
        </lg>
        <lg type="stanza" n="89">
          <l>raha-saṃghaṭṭa-kkhaliaṃ<caesura/> goura-muha-puñjaïjjamāṇa-gaa-ghaḍaṃ</l>
          <l>bhavaṇantara-guppantaṃ<caesura/> aghaḍentekkamuha-ṇiggamaṃ valaï balaṃ</l>
        </lg>
        <lg type="stanza" n="90">
          <l>dukkheṇa gourāiṃ<caesura/> valanta-jua-koḍi-vihaḍia-kavāḍāiṃ</l>
          <l>bolanti rakkhasa-rahā<caesura/> taṃsoṇāmia-dhaāhaovari-taḍimā</l>
        </lg>
        <lg type="stanza" n="91">
          <l>ṇisuḍhia-disā-gaïndaṃ<caesura/> bhagga-bhuaṃga-pphaṇaṃ dalia-pāālaṃ</l>
          <l>garuaṃ pi rakkhasāṇaṃ<caesura/> aïrā-honta-lahuaṃ bharaṃ sahaï mahī</l>
        </lg>
        <lg type="stanza" n="92">
          <l>agga-kkhandhāvaḍiaṃ<caesura/> majjhe dāra-muha-ruddha-puñjia-pihulaṃ</l>
          <l>ūsāsia-sāhi-muhaṃ<caesura/> kūlābharia-bhavaṇaṅgaṇaṃ ṇīi balaṃ</l>
        </lg>
        <lg type="stanza" n="93">
          <l>ia dāra-kaa-tthambhaṃ<caesura/> ṇīi vihiṇṇa-viaḍaṃ ṇisāara-seṇṇaṃ</l>
          <l>ekkamuha-dari-viṇiggaa<caesura/>-sama-tthaluttāṇa-patthia-ṇaï-cchāaṃ</l>
        </lg>
        <lg type="stanza" n="94">
          <l>jāāi taṃ muhuttaṃ<caesura/> puṇṇa-jjhīṇa-sariā-puliṇa-sohāiṃ</l>
          <l>rakkhasa-gharaṅgaṇāiṃ<caesura/> gaa-samarāhimuha-joha-païrikkāiṃ</l>
        </lg>
        <lg type="stanza" n="95">
          <l>laṅkā-veḍhaṇa-turio<caesura/> āloia-dāra-ṇinta-rakkhasa-loo</l>
          <l>rasiūṇa pavaa-ṇivaho<caesura/> khara-pavaṇāiddha-vaṇa-dao vva pacalio</l>
        </lg>
        <pb n="107"/>
        <lg type="stanza" n="96">
          <l>paharujjua-pāikkaṃ<caesura/> parivaḍḍhaï pakkha-pasariāsārohaṃ</l>
          <l>mukkaṅkusa-māaṅgaṃ<caesura/> siḍhilia-raha-paggahaṃ ṇisāara-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="97">
          <l>to ekkāaa-veaṃ<caesura/> ekkakkama-diṇṇa-mahi-alabbhahia-paaṃ</l>
          <l>ṭhāi aṇohīṇa-bhaḍaṃ<caesura/> taha parimaṇḍala-pahāviaṃ kaï-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="98">
          <l>patthanti jāa-rosā<caesura/> patthijjanti a mahaggha-raṇa-soḍīrā</l>
          <l>ṇihaṇanti ṇihammanti a<caesura/> aṇurāeṇa ṇavaraṃ ṇa bhajjanti bhaḍā</l>
        </lg>
        <trailer>ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve bāraho āsāsao</trailer>
      </div>
      <pb n="108"/>
      <div type="canto" n="13">
        <head>teraho āsāsao</head>
        <lg type="stanza" n="1">
          <l>aha ṇiggaa-miliehiṃ<caesura/> allīṇa-samāgaehi a vimukka-ravaṃ</l>
          <l>raaṇiara-vāṇarehiṃ<caesura/> diṇṇaṃ sahiaṃ ca garua-raṇa-patthāṇaṃ</l>
        </lg>
        <lg type="stanza" n="2">
          <l>taha a purilla-ṇivāia<caesura/>-dehovari-ṇimia-calaṇa-patthaṇa-turiā</l>
          <l>ekkakkamaṃ ahigaā<caesura/> thoaṃ jaha pahara-lālasā osariā</l>
        </lg>
        <lg type="stanza" n="3">
          <l>jaha hiaehi vavasiaṃ<caesura/> raa-kalusehi ṇaaṇehi jaha saccaviaṃ</l>
          <l>raaṇiarehi raṇa-muhe<caesura/> taha paḍivakkhammi paharaṇaṃ ohariaṃ</l>
        </lg>
        <lg type="stanza" n="4">
          <l>paa-lambhabbhahia-javā<caesura/> muṭṭhi-pariṭṭhavia-ṇippaampa-kkhaggā</l>
          <l>saccavia-laddha-lakkhā<caesura/> paḍhama-pahāra-visaā ṇa bhajjanti bhaḍā</l>
        </lg>
        <lg type="stanza" n="5">
          <l>vihuṇanti calia-viḍave<caesura/> muha-maṇḍala-gholaṇuppusia-sindūre</l>
          <l>pavaa-sa-hatthāiddhe<caesura/> kumbha-aḍukkhutta-pāave māaṅgā</l>
        </lg>
        <lg type="stanza" n="6">
          <l>rosassa dāsarahiṇo<caesura/> maaṇassa a dūsahassa rakkhasa-vaïṇo</l>
          <l>samaaṃ cia aḍḍhatto<caesura/> doṇha vi aṇurūa-dāruṇo pariṇāmo</l>
        </lg>
        <lg type="stanza" n="7">
          <l>ṇihaṇanti gaehi gae<caesura/> turaehi turaṃgame rahehi a rahiṇo</l>
          <l>jāaṃ pavaṃgamāṇaṃ<caesura/> paḍivakkho paharaṇaṃ ca rakkhasa-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="8">
          <l>sara-vikkiṇṇa-mahiharā<caesura/> sara-vihaḍia-sesa-muggarāhaa-selā</l>
          <l>paharaṇa-maggāiñcia<caesura/>-bhua-cuṇṇia-pavvaā bhamanti ṇisiarā</l>
        </lg>
        <lg type="stanza" n="9">
          <l>bhāa-paḍio vi vitthaa<caesura/>-giri-pariṇāha-viaḍe pavaṃga-kkhandhe</l>
          <l>apahuppantāveḍho<caesura/> ullalaï gaassa thora-kara-pabbhāro</l>
        </lg>
        <pb n="109"/>
        <lg type="stanza" n="10">
          <l>raaṇiarora-tthala-cuṇṇiassa-kaï-rosa-pesiassa sihariṇo</l>

          <l>uddhaṃ uddhāi rao<caesura/> osaraï ahomuho silā-saṃghāo</l>
        </lg>
        <lg type="stanza" n="11">
          <l>riu-bala-majjha-ṇirāā<caesura/> ṇihaa-ṇirantara-ṇisuddha-ṇajjanta-bhaḍā</l>
          <l>vikkama-ṇīsāmaṇṇā<caesura/> daṭṭhuṃ pi bhaḍāṇa dukkarā gaï-maggā</l>
        </lg>
        <lg type="stanza" n="12">
          <l>ṇivvubbhaï soḍīraṃ<caesura/> appaḍihattha-lahuo hasijjaï paharo</l>
          <l>vaḍḍhaï verāvandho<caesura/> aïsaṃdhijjanti sāhasesu samatthā</l>
        </lg>
        <lg type="stanza" n="13">
          <l>ṇa paḍaï paḍie vi sire<caesura/> sūla-vihiṇṇaṃ pi ṇea bhijjaï hiaaṃ</l>
          <l>duppariiaṃ ṇa laggaï<caesura/> lāvijjantaṃ pi paḍibhaḍāṇa raṇa-bhaaṃ</l>
        </lg>
        <lg type="stanza" n="14">
          <l>sahaï paharesu dappo<caesura/> dappa-ṭṭhāṇesu sahaï purisāsaṅgho</l>
          <l>ṇiddosesu bhaḍāṇaṃ<caesura/> osāresu vi ṇa osaraï rosa-raso</l>
        </lg>
        <lg type="stanza" n="15">
          <l>riu-gaa-bhiṇṇukkhittā<caesura/> rosa-vihuvvanta-caḍula-kesara-ṇivahā</l>
          <l>daḍha-daṭṭha-danta-mūlā<caesura/> rasiūṇa samaccharaṃ ṇimillanti kaī</l>
        </lg>
        <lg type="stanza" n="16">
          <l>avahīraṇā ṇa kijjaï<caesura/> sumarijjaï saṃsae vi sāmia-sukaaṃ</l>
          <l>ṇa gaṇijjaï viṇivāo<caesura/> diṭṭhe vi bhaammi saṃbharijjaï lajjā</l>
        </lg>
        <lg type="stanza" n="17">
          <l>paḍhumāṇiāhi suiraṃ<caesura/> je jīvia-saṃsaammi vi paricchūḍhā</l>
          <l>te ccia ahimuha-ṇihaā<caesura/> sura-bandīhi ahisāriā raaṇiarā</l>
        </lg>
        <lg type="stanza" n="18">
          <l>raaṇiara-baddha-lakkho<caesura/> abaddha-ruhira-paripaṇḍuraṅga-ccheo</l>
          <l>agaṇia-vaṇa-saṃtāvo<caesura/> uṇha-pahāra-saraso samalliaï kaī</l>
        </lg>
        <lg type="stanza" n="19">
          <l>ṇa paḍikkhanti avasaraṃ<caesura/> occhundanti jaṇiaṃ pareṇa paāvaṃ</l>
          <l>bolenti jahā-bhaṇiaṃ<caesura/> sāhukkāra-purao aïnti samatthā</l>
        </lg>
        <lg type="kulaka">
          <label>āikulaaṃ 12</label>
          <lg type="stanza" n="20">
            <l>ia tāṇa taṃ viambhaï<caesura/> suraṅgaṇā-suraa-lambha-saṃkea-haraṃ</l>
            <l>bhagga-jama-loa-vanthaṃ<caesura/> mahenda-bhavaṇujjuāia-vahaṃ jujjhaṃ</l>
          </lg>
          <pb n="110"/>
          <lg type="stanza" n="21">
            <l>kaï-vaccha-tthala-pariṇaa<caesura/>-ṇiaa-muhatthamia-danti-danta-pphalihaṃ</l>
            <l>ṇihaa-bhaḍa-mahia-ṇivaḍia<caesura/>-sura-vahu-cala-valaa-muhala-pavaa-gaï-vahaṃ</l>
          </lg>
          <lg type="stanza" n="22">
            <l>ovaaṇosuddha-rahaṃ<caesura/> uppaaṇocchitta-vihaḍamāṇa-gaïndaṃ</l>
            <l>gahia-pphiḍia-turaṃgaṃ<caesura/> aṇudhāvia-pavaa-ṇihaa-rakkhasa-johaṃ</l>
          </lg>
          <lg type="stanza" n="23">
            <l>rasa-ṇivvāora-tthala<caesura/>-suha-visahijjanta-candaṇa-duma-ppaharaṃ</l>
            <l>kalaala-lohugghāḍia<caesura/>-muha-bolīṇa-sara-magga-ṇinta-ṇiṇāaṃ</l>
          </lg>
          <lg type="stanza" n="24">
            <l>bhiṇṇa-ghaḍijjanta-ghaḍaṃ<caesura/> paḍiruddhosaria-cakkalia-pāikkaṃ</l>
            <l>ruhirohiṇṇa-raha-vahaṃ<caesura/> muha-sukkha-ppheṇa-ṇihua-hesia-turaaṃ</l>
          </lg>
          <lg type="stanza" n="25">
            <l>riu-paharaṇa-pariosia<caesura/>-sāhukkāra-rava-gabbhiṇa-paḍanta-siraṃ</l>
            <l>ṇibbhiṇṇa-pahara-mucchia<caesura/>-vaaṇabbhantara-virāa-bhaḍa-cukkāraṃ</l>
          </lg>
          <lg type="stanza" n="26">
            <l>sela-paharuvviāia<caesura/>-dukkha-vavaṭṭhavia-hatthi-patthia-johaṃ</l>
            <l>bhagga-dhaa-ciṇha-vimuhia<caesura/>-paṇaṭṭha-ṇiaa-bhaḍa-dukkha-ṇajjanta-rahaṃ</l>
          </lg>
          <lg type="stanza" n="27">
            <l>giri-pellia-raha-kaḍḍhaṇa<caesura/>-vihala-vasāria-muha-tthaṇanta-turaṃgaṃ</l>
            <l>mahi-ala-paloṭṭa-mahihara<caesura/>-raaa-rasomalia-bhiṇṇa-paṇḍura-ruhiraṃ</l>
          </lg>
          <lg type="stanza" n="28">
            <l>kaï-mukka-cuṇṇia-ṭṭhia<caesura/>-sela-muṇijjanta-sarasa-sariā-maggaṃ</l>
            <l>oharia-vañciāiñciāsi-maggovaḍanta-vāṇara-johaṃ</l>

          </lg>
          <lg type="stanza" n="29">
            <l>ahidhāvanta-pavaṃgama<caesura/>-mukkaṃsa-ṇirāa-kesara-saḍugghāaṃ</l>
            <l>majjhanta-bhāa-ṇivaḍia<caesura/>-daṇḍāuha-bhiṇṇa-mahi-aloviddha-bhaḍaṃ</l>
          </lg>
          <lg type="stanza" n="30">
            <l>gahia-sira-daṭṭha-vāṇara<caesura/>-ṇisāarora-tthaladdha-rovia-dāḍhaṃ</l>
            <l>ṇaha-dharia-pavvaojjhara<caesura/>-sībhara-taṇṇāa-garuiosaṇṇa-raaṃ</l>
          </lg>
          <pb n="111"/>
          <lg type="stanza" n="31">
            <l>sārahi-hattha-alāhaa<caesura/>-muha-paḍiuṭṭhia-turaṃga-ṇivvūḍha-rahaṃ</l>
            <l>sara-ghāa-cuṇṇiovaïa-pavvaāvīa-ruhira-sariā-sottaṃ</l>

          </lg>
        </lg>
        <lg type="stanza" n="32">
          <l>aṭṭanti asahaṇāiṃ<caesura/> khaṇḍijjanta-paḍisāriaddhantāiṃ</l>
          <l>vocchijjanta-muhāiṃ<caesura/> bhijjantosaria-paḍibhaḍāi balāiṃ</l>
        </lg>
        <lg type="stanza" n="33">
          <l>vāṇara-paharukkhuḍiā<caesura/> aṇirūvia-lakkha-pesiāsi-paharaṇā</l>
          <l>mucchā-ṇimīliacchā<caesura/> ohīrantā vi allianti ṇisiarā</l>
        </lg>
        <lg type="stanza" n="34">
          <l>cuṇṇia-garua-paḍibhaḍo<caesura/> phuraï aṇallīṇa-rakkhasāhaa-vihalo</l>
          <l>khaṇḍijjanta-paaṭṭo<caesura/> oli-cchiṇṇa-paḍio pavaṃgama-joho</l>
        </lg>
        <lg type="stanza" n="35">
          <l>soḍīreṇa paāvo<caesura/> chāā paharehi vikkamehi pariaṇo</l>
          <l>jīeṇa a ahimāṇo<caesura/> rakkhijjaï a garuo sarīreṇa jaso</l>
        </lg>
        <lg type="stanza" n="36">
          <l>bhijjaï uro ṇa hiaaṃ<caesura/> giriṇā bhajjaï raho ṇa uṇa ucchāho</l>
          <l>chijjanti sira-ṇihāā<caesura/> tuṅgā ṇa uṇa raṇa-dohalā suhaḍāṇaṃ</l>
        </lg>
        <lg type="stanza" n="37">
          <l>selojjharehi gaaṇe<caesura/> dhua-lohia-sībharehi dhārā-magge</l>
          <l>maa-salilehi ghaḍāsu a<caesura/> vocchijjaï pasariaṃ mahi-raüṭṭhāṇaṃ</l>
        </lg>
        <lg type="stanza" n="38">
          <l>visahia-khagga-ppaharā<caesura/> gaïnda-danta-lihiaggalā-paḍirūā</l>
          <l>selāiñchaṇa-valiā<caesura/> visamaṃ bhajjanti pavaa-bāhu-pphaḍihā</l>
        </lg>
        <lg type="stanza" n="39">
          <l>teṇhāio vi suiraṃ<caesura/> saṃṇāha-cchea-gabbhiṇammi vaṇa-muhe</l>
          <l>ṇivvalia-loha-virasaṃ<caesura/> ṇa piaï āmuaï cakkhiūṇa vihaṃgo</l>
        </lg>
        <lg type="stanza" n="40">
          <l>vevaï paḍio vi bhuo<caesura/> osuddhammi vaaṇammi dharaï amariso</l>
          <l>lua-sīsaṃ pi kavandhaṃ<caesura/> dhāvaï ukkhitta-kaṇṭha-lohia-dhāraṃ</l>
        </lg>
        <pb n="112"/>
        <lg type="stanza" n="41">
          <l>dei rasaṃ riu-paharo<caesura/> vahaï dhuraṃ vikkamassa verāvandho</l>
          <l>āaḍḍhia-raṇa-rahaso<caesura/> dappaṃ vaḍḍhei āao aïbhāro</l>
        </lg>
        <lg type="stanza" n="42">
          <l>sāhei riuṃ va jasaṃ<caesura/> ṇa sahaï āāriaṃ va kāla-kkhevaṃ</l>
          <l>lahaï suhaṃ miva ṇāsaṃ<caesura/> jīaṃ muaï samuhaṃ paharaṇaṃ va bhaḍo</l>
        </lg>
        <lg type="stanza" n="43">
          <l>visahia-khagga-ppaharā<caesura/> vialia-lohia-kilinta-ṇīsāra-bhuā</l>
          <l>mucchijjantoallā<caesura/> akkantā ṇiaa-mahiharehi pavaṃgā</l>
        </lg>
        <lg type="stanza" n="44">
          <l>daaï kusuaṃ va māṇaṃ<caesura/> vaḍḍhantaṃ pi aṇahaṃ ṇa pattiaï jasaṃ</l>
          <l>ṇa karei loa-garue<caesura/> jīa ccia ṇavara āaraṃ bhaḍa-sattho</l>
        </lg>
        <lg type="stanza" n="45">
          <l>ṇihaālakkhia-johe<caesura/> jāe lahuammi ṇiaa-dhārā-magge</l>
          <l>parivaḍḍhantāi-bharaṃ<caesura/> garuaṃ para-saṃkulaṃ aïnti samatthā</l>
        </lg>
        <lg type="stanza" n="46">
          <l>dhārenti jasassa dhuraṃ<caesura/> entaṃ ṇa sahanti vikkamassa parihavaṃ</l>
          <l>rosassa karenti dhiiṃ<caesura/> māṇaṃ vaḍḍhenti sāhasassa samatthā</l>
        </lg>
        <lg type="stanza" n="47">
          <l>paharāsāia-harisaṃ<caesura/> khaṇa-mucchā-galia-raṇa-maṇoraha-sokkhaṃ</l>
          <l>jīa-viḍhattaccharasaṃ<caesura/> sira-parivattia-jasaṃ viambhaï samaraṃ</l>
        </lg>
        <lg type="stanza" n="48">
          <l>saṃdehesu hasijjaï<caesura/> rajjijjaï sāhase ramijjaï vasaṇe</l>
          <l>mucchāsu vīsamijjaï<caesura/> ṇivvūḍhaṃ ti ṇavaraṃ gaṇijjaï maraṇe</l>
        </lg>
        <lg type="stanza" n="49">
          <l>calio a caraṇa-pahao<caesura/> aüvva-diṇṇa-raï-maṇḍala-gahāsaṅko</l>
          <l>atthekka-kaḍḍhia-ṇiso<caesura/> abhāa-bhagga-diaso mahi-raügghāo</l>
        </lg>
        <lg type="stanza" n="50">
          <l>mūle bahalugghāo<caesura/> majjhoāse pasāriattaṇa-taḍiṇo</l>
          <l>ṇaha-puñjia-vitthario<caesura/> paḍaï disāsu garuattaṇeṇa mahi-rao</l>
        </lg>
        <lg type="stanza" n="51">
          <l>muaï bharei ṇu vasuhaṃ<caesura/> ṇīi disāhiṃ thaei ṇu disā-akkaṃ</l>
          <l>addiṭṭha-ṇiggama-vaho<caesura/> paḍaï ṇahāhi gaaṇaṃ vilaggaï ṇu rao</l>
        </lg>
        <pb n="113"/>
        <lg type="stanza" n="52">
          <l>dīsaï raaṇiara-balaṃ<caesura/> pavaṃga-johehi māsala-raantariaṃ</l>
          <l>osāa-haassa ṭhiaṃ<caesura/> purao maṇi-pavvaassa va haa-cchāaṃ</l>
        </lg>
        <lg type="stanza" n="53">
          <l>odhūsaria-ghaa-vaḍo<caesura/> pasaraï maïlia-turaṃgama-muha-ppheṇo</l>
          <l>kasaṇa-mihia vva taṇuo<caesura/> ṇahammi sāmalaïāavo raa-ṇivaho</l>
        </lg>
        <lg type="stanza" n="54">
          <l>vāṇara-rahasa-visajjia<caesura/>-ṇahaṅgaṇovaïa-sela-magga-ṇirāo</l>
          <l>raïṇo kalusa-cchāo<caesura/> paḍaï paṇālojjharo vva kiraṇujjoo</l>
        </lg>
        <lg type="stanza" n="55">
          <l>kuvioharia-ṇisāara<caesura/>-pavaa-daḍha-kkhandha-pūriaddhantāsuṃ</l>
          <l>maṃsala-mahu-kosa-ṇiho<caesura/> bajjhaï baddha-ruhirāsi-dhārāsu rao</l>
        </lg>
        <lg type="stanza" n="56">
          <l>raṇa-parisakkaṇa-vihalā<caesura/> raï-kiraṇāhaa-kilinta-maülia-ṇaaṇā</l>
          <l>ṇivvāanti gaïndā<caesura/> sībhara-saṃvalia-reṇu-kaddamia-muhā</l>
        </lg>
        <lg type="stanza" n="57">
          <l>mūlāhoa-karālā<caesura/> soṇia-sotta-ṇivahantarāla-pasariā</l>
          <l>ekkakkameṇa samaaṃ<caesura/> saṃbajjhanti uariṃ mahi-laüppīḍā</l>
        </lg>
        <lg type="stanza" n="58">
          <l>ṇivvāleūṇa ṇahe<caesura/> gaa-sukkāria-valanta-dhaa-vaḍa-taṇuiṃ</l>
          <l>pavaṇo kaḍḍhaï visamaṃ<caesura/> chāā-vaha-paṭṭha-dhūsaraṃ raa-lehaṃ</l>
        </lg>
        <lg type="stanza" n="59">
          <l>saṃrumbhaï diṭṭhi-vahaṃ<caesura/> gaāṇa ahimuha-pahāviāṇa raṇa-muhe</l>
          <l>mārua-kampijjanto<caesura/> vaaṇabbhāsammi muha-vaḍo vva mahi-rao</l>
        </lg>
        <lg type="stanza" n="60">
          <l>ṇavari a bhaḍa-vaccha-tthala<caesura/>-vaṇa-magga-ṇirāa-patthiucchaliāe</l>
          <l>ruhira-ṇaīa mahi-rao<caesura/> ummūlia-kūla-pāavo vva ṇisuddho</l>
        </lg>
        <lg type="stanza" n="61">
          <l>palahua-ṇīhāra-ṇihaṃ<caesura/> saṃghāia-kamala-ṇāla-tantu-cchāaṃ</l>
          <l>gholaï dara-vocchiṇṇaṃ<caesura/> mārua-bhiṇṇa-taliṇa-ṭṭhiaṃ raa-sesaṃ</l>
        </lg>
        <lg type="stanza" n="62">
          <l>rumbhantujjua-maggaṃ<caesura/> dharāharantara-valanta-ṇaï-sotta-ṇihaṃ</l>
          <l>valaï valanta-dhaa-vaḍaṃ<caesura/> paḍia-gaïnda-ṇivahantarālesu balaṃ</l>
        </lg>
        <pb n="114"/>
        <lg type="stanza" n="63">
          <l>dūsaha-sahia-ppaharā<caesura/> duvvojjha-vilagga-samara-ṇivvūḍha-bharā</l>
          <l>occhuṇṇa-duggama-pahā<caesura/> kaa-dukkara-pesaṇā paḍanti pavaṃgā</l>
        </lg>
        <lg type="stanza" n="64">
          <l>bandhu-vaha-baddha-veraṃ<caesura/> sahassa-pūraṇa-kavandha-jaṇiāmoaṃ</l>
          <l>vaḍḍhaï bhaḍa-diṇṇa-rasaṃ<caesura/> bhuja-pabbala-pahua-vīra-paḍaṇaṃ jujjhaṃ</l>
        </lg>
        <lg type="stanza" n="65">
          <l>maṇibandhāgaa-puñjia<caesura/>-saṃṇāha-cchea-valaa-diṇṇāveḍhaṃ</l>
          <l>ṇeuṃ ṇa caei siā<caesura/> mūlucchiṇṇa-garuaṃ ṇisiarassa bhuaṃ</l>
        </lg>
        <lg type="stanza" n="66">
          <l>āvattantara-valiā<caesura/> ruhira-ṇihāesu pāsa-baddha-ppheṇā</l>
          <l>ollanta-pamha-garuā<caesura/> atthāanti paḍiūṇa camaruppīḍā</l>
        </lg>
        <lg type="stanza" n="67">
          <l>uddha-muha-mukka-ṇāā<caesura/> puvvaddha-bharosianta-pacchima-bhāā</l>
          <l>kumbhe pavaa-silāhaa<caesura/>-khuppantuddhaṅkuse dhuṇanti gaïndā</l>
        </lg>
        <lg type="stanza" n="68">
          <l>aha pavaa-bharubbhantā<caesura/> paharujjua-tiasa-bhaṅga-dāṇa-samuiā</l>
          <l>jāā rakkhasa-johā<caesura/> paḍhamuggaa-dukkaraṃ paḍivahāhimuhā</l>
        </lg>
        <lg type="stanza" n="69">
          <l>bhaggoṇiattia-gaaṃ<caesura/> bhamiaṃ ṭhāṇa-parivattiobhagga-rahaṃ</l>
          <l>ekka-paa-valia-johaṃ<caesura/> maṇḍali-diṇṇa-turaaṃ ṇisāara-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="70">
          <l>amarisa-vitthakkantā<caesura/> vivalāanti bhamiūṇa galiāmarisā</l>
          <l>īsi-viatta-cchūḍhā<caesura/> ṇibbhīallīṇa-vāṇarā raaṇiarā</l>
        </lg>
        <lg type="stanza" n="71">
          <l>raha-saṃdāṇia-turaaṃ<caesura/> turaṃgamora-tthala-kkhalia-pāikkaṃ</l>
          <l>pāikkāvalia-gaaṃ<caesura/> gaa-bhajjanta-raha-saṃkulaṃ valaï balaṃ</l>
        </lg>
        <lg type="stanza" n="72">
          <l>sasaï visamuddha-kampaṃ<caesura/> garuāanta-bhua-lambiobhagga-dumaṃ</l>
          <l>vihalosaria-paḍibhaḍaṃ<caesura/> saṇṇovāhia-ṇisāaraṃ pavaa-balaṃ</l>
        </lg>
        <pb n="115"/>
        <lg type="stanza" n="73">
          <l>akkhaṇḍia-soḍīrā<caesura/> pavaāṇia-paḍhama-māṇa-bhaṅgāvasarā</l>
          <l>bhaggā vi bhamanti puṇo<caesura/> ṇīsesaṃ rakkhasā ṇa geṇhanti bhaaṃ</l>
        </lg>
        <lg type="kulaka">
          <label>antyakulaaṃ 4</label>
          <lg type="stanza" n="74">
            <l>taha vi a dara-parivattia<caesura/>-cakkalaïjjanta-garua-cakka-raha-vahaṃ</l>
            <l>vitthakkanta-pahāvia<caesura/>-samattha-saṃṭhāvaṇā-viḍhatta-raṇa-jasaṃ</l>
          </lg>
          <lg type="stanza" n="75">
            <l>vāṇara-paraṃmuhoṇāmiaddha-moḍia-ṇilāḍa-vaṭṭa-ṇisiaraṃ</l>
            <!--paraṃmuho° corrected by GS, paraṃsuho° in main text !-->

            <l>para-seṇṇa-kalaalāhittha-paḍiṇiattanta-gaa-violārohaṃ</l>

          </lg>
          <lg type="stanza" n="76">
            <l>cala-vāṇarāṇudhāvia<caesura/>-vāla-dharijjanta-ṇiccala-ṭṭhia-turaaṃ</l>
            <l>ṇihaa-bhaḍa-paḍia-sārahi<caesura/>-pavaṃga-bhesia-turaṃga-hīranta-rahaṃ</l>
          </lg>
          <lg type="stanza" n="77">
            <l>dhārā-magga-ṇivāia<caesura/>-bala-paḍihaa-virala-vāṇaruṇṇia-maggaṃ</l>
            <l>bhaggaṃ galanta-paharaṇa<caesura/>-suṇṇaïohaa-bhuaṃ ṇisāara-seṇṇaṃ</l>
          </lg>
        </lg>
        <lg type="stanza" n="78">
          <l>aha hia-macchara-lahuā<caesura/> ekkakkama-cakkhu-rakkhaṇāhia-hiaā</l>
          <l>hiaāvaḍia-dahamuhā<caesura/> valiā paḍimukka-raṇa-bhaā raaṇiarā</l>
        </lg>
        <lg type="stanza" n="79">
          <l>vocchiṇṇa-saṃdhia-jasā<caesura/> honti ṇiatta-samuha-ṭṭhavia-soḍīrā</l>
          <l>kaï-bala-duppariallā<caesura/> siḍhilia-paḍivaṇṇa-raṇa-dhurā raaṇiarā</l>
        </lg>
        <lg type="stanza" n="80">
          <l>to bhaṅga-lajjiāṇaṃ<caesura/> parivaḍḍhia-pasara-harisiāṇa a garuaṃ</l>
          <l>raaṇiara-vāṇarāṇaṃ<caesura/> variāāria-bhaḍaṃ pavaṭṭaï jujjhaṃ</l>
        </lg>
        <lg type="stanza" n="81">
          <l>suggīveṇa paaṅgho<caesura/> sattacchaa-pāaveṇa diṇṇa-raṇa-suho</l>
          <l>vaṇa-gaa-dāṇa-surahiṇā<caesura/> vacchucchalia-kusumaṭṭahāseṇa hao</l>
        </lg>
        <lg type="stanza" n="82">
          <l>diviāhaassa samare<caesura/> surahiṃ ura-paḍia-sarasa-candaṇa-gandhaṃ</l>
          <l>asaṇippahassa jīaṃ<caesura/> agghāanta-suhioṇimillassa gaaṃ</l>
        </lg>
        <lg type="stanza" n="83">
          <l>hantūṇa vajjamuṭṭhiṃ<caesura/> hasaï maïndo vi muṭṭhi-ghāa-ṇisuddhaṃ</l>
          <l>āhittha-diṭṭhi-ṇiggaa<caesura/>-jalaṇa-sihāamba-phuḍia-loaṇa-jualaṃ</l>
        </lg>
        <pb n="116"/>
        <lg type="stanza" n="84">
          <l>kuvieṇa vijjumālī<caesura/> cira-jujjhia-harisio suseṇeṇa kao</l>
          <l>calaṇa-jualāvalambia<caesura/>-ṇakkhukkhitta-khuḍiohaa-bhua-pphaḍiho</l>
        </lg>
        <lg type="stanza" n="85">
          <l>sahia-paharaṃ ṇaleṇa vi<caesura/> tavaṇassa talāhighāa-moḍia-kaṇṭhaṃ</l>
          <l>ṇihiaṃ dehammi siraṃ<caesura/> deho addha-ṇimio mahi-alammi kao</l>
        </lg>
        <lg type="stanza" n="86">
          <l>hantūṇa jambumāliṃ<caesura/> jhatti vihiṇṇo aïñcio pavaṇa-suo</l>
          <l>saala-tala-gāḍha-tāḍaṇa<caesura/>-bhiṇṇucchalia-sira-mea-sitta-dasa-disaṃ</l>
        </lg>
        <lg type="stanza" n="87">
          <l>aha geṇhaï aïbhūmiṃ<caesura/> indaï-vāli-taṇaāṇa raṇa-soḍīraṃ</l>
          <l>ṇihaekkamekka-pariaṇa<caesura/>-sa-hattha-paḍivaṇṇa-saṃsaa-tulārohaṃ</l>
        </lg>
        <lg type="stanza" n="88">
          <l>bāṇandhaāria-disaṃ<caesura/> dhaṇu-maṇḍala-parigaaṃ visesei paraṃ</l>
          <l>āloiukkhaāṇia<caesura/>-mukka-paḍantehi giri-sahassehi kaī</l>
        </lg>
        <lg type="stanza" n="89">
          <l>ṇivaḍanti kusuma-ṇibbhara<caesura/>-milia-valanta-viḍavovaūḍha-mahuarā</l>
          <l>vivaïṇṇa-pphala-lahuā<caesura/> dhua-majjha-kkhuḍia-pallavā duma-ṇivahā</l>
        </lg>
        <lg type="stanza" n="90">
          <l>vāli-taṇaaṃ ṇa pāvaï<caesura/> gaaṇe guppaï dumehi sara-saṃghāo</l>
          <l>chijjanti addha-vanthe<caesura/> entā dahamuha-suaṃ ṇa laṅghanti dumā</l>
        </lg>
        <lg type="stanza" n="91">
          <l>vikkhitta-loddha-kusumaṃ<caesura/> sara-daliuddhāamāṇa-candaṇa-gandhaṃ</l>
          <l>uddhua-mandāra-raaṃ<caesura/> sarasa-lavaṅga-dala-gabbhiṇaṃ hoi ṇahaṃ</l>
        </lg>
        <lg type="kulaka">
          <label>āikulaaṃ 7</label>
          <lg type="stanza" n="92">
            <l>ia taṃ sama-paḍihatthaṃ<caesura/> vāraṃ-vāra-bala-diṇṇa-sāhukkāraṃ</l>
            <l>indaï-vāli-suāṇaṃ<caesura/> paraṃ pamāṇaṃ gaaṃ pi vaḍḍhaï jujjhaṃ</l>
          </lg>
          <lg type="stanza" n="93">
            <l>duma-kusuma-majjha-ṇiggaa<caesura/>-sara-puṅkhālagga-ṇijjamāṇa-mahuaraṃ</l>
            <l>ṇivvāvārosaria<caesura/>-ṭṭhiohaāvigga-seṇṇa-vimhaa-diṭṭhaṃ</l>
          </lg>
          <lg type="stanza" n="94">
            <l>dahamuha-taṇaa-visajjia<caesura/>-sara-bharia-ṇahaṅgaṇuppaïa-vāli-suaṃ</l>
            <l>vāli-sua-rosa-pesia<caesura/>-sāla-silā-sela-ruddha-dahamuha-taṇaaṃ</l>
          </lg>
          <pb n="117"/>
          <lg type="stanza" n="95">
            <l>ṇisiara-sara-ṇiddāria<caesura/>-vāṇara-deha-ruhirāruṇa-disāhoaṃ</l>
            <l>vāṇara-pahara-paattia<caesura/>-rakkhasa-ruhiroha-kaddamia-bhūmi-alaṃ</l>
          </lg>
          <lg type="stanza" n="96">
            <l>riu-sūla-dūmiohīramāṇa-vāli-sua-diṇṇa-vāṇara-soaṃ</l>

            <l>selāhighāa-mucchia<caesura/>-dahamuha-taṇaa-bhaa-bhiṇṇa-raaṇiara-balaṃ</l>
          </lg>
          <lg type="stanza" n="97">
            <l>tārā-taṇaa-visesia<caesura/>-raaṇiara-paatta-pavaa-seṇṇa-kalaalaṃ</l>
            <l>mandodari-sua-dūmia<caesura/>-vāṇara-pariosa-muhala-rakkhasa-loaṃ</l>
          </lg>
          <lg type="stanza" n="98">
            <l>bhua-paḍia-ṇipphala-pphaliha-bhaṅga-helā-hasanta-vāṇara-johaṃ</l>

            <l>ura-bhiṇṇa-silā-ala-mehaṇāa-mukkaṭṭahāsa-paṇḍuria-ṇahaṃ</l>

          </lg>
        </lg>
        <lg type="stanza" n="99">
          <l>aha indaïmmi vāli-taṇaeṇa samarāṇurāa-bhaggucchāhe</l>

          <l>ṇihao tti hasanti kaī<caesura/> māāi ṭhia tti harisiā raaṇiarā</l>
        </lg>
        <trailer>ia teraho āsāsao parisamatto</trailer>
      </div>
      <pb n="118"/>
      <div type="canto" n="14">
        <head>caüddaho āsāsao</head>
        <lg type="stanza" n="1">
          <l>aha ṇipphala-gaa-diaso<caesura/> jahicchiāsaṃpaḍanta-dahamuha-lambho</l>
          <l>jūraï laṅkāhimuho<caesura/> alasāanta-haa-rakkhaso rahuṇāho</l>
        </lg>
        <lg type="stanza" n="2">
          <l>eesu suha-ṇisaṇṇo<caesura/> ṇa ṇīi samaraṃ dasāṇaṇo tti gaṇento</l>
          <l>icchaï diṇṇāāse<caesura/> raaṇiaresu paḍimuñciuṃ sara-ṇivahe</l>
        </lg>
        <lg type="stanza" n="3">
          <l>diṭṭhimmi patthiammi a<caesura/> āvaḍiammi a pare sara-ṇisumbhante</l>
          <l>samarammi visūrantā<caesura/> mohukkarisia-dumā bhamanti pavaṃgā</l>
        </lg>
        <lg type="stanza" n="4">
          <l>bhettūṇa turia-mukke<caesura/> aṇuloma-pahāvie silā-saṃghāe</l>
          <l>paḍhamaṃ sāhenti paraṃ<caesura/> vihaḍia-vāṇara-maṇorahā rāma-sarā</l>
        </lg>
        <lg type="stanza" n="5">
          <l>chijjaï kareṇa samaaṃ<caesura/> pavae ṇalliaï rakkhasāṇa paharaṇaṃ</l>
          <l>pāvaï turia-vimukkaṃ<caesura/> aṇahaṃ ṇa a rakkhasaṃ pavaṃga-paharaṇaṃ</l>
        </lg>
        <lg type="stanza" n="6">
          <l>bhiṇṇe vacchammi silā<caesura/> giri-siharaṃ chiṇṇa-pāḍia-sira-ṭṭhāṇe</l>
          <l>ṇivaḍaï sarāhisaṃdhia<caesura/>-parakkamehi pavaehi rosa-vimukkaṃ</l>
        </lg>
        <lg type="stanza" n="7">
          <l>saï saṃdhio ccia saro<caesura/> rahuṇāhassa saï cakkalaïaṃ ca dhaṇuṃ</l>
          <l>acchijjaï a sarāhaa<caesura/>-saï-palhatthanta-rakkhasa-sirehi mahī</l>
        </lg>
        <lg type="stanza" n="8">
          <l>visamālagga-huavahā<caesura/> visahara-reavia-bila-muha-paḍicchandā</l>
          <l>dīsanti bāṇa-maggā<caesura/> rakkhasa-dehesu se ṇa dīsanti sarā</l>
        </lg>
        <lg type="stanza" n="9">
          <l>ukkarisantassa kare<caesura/> patthantassa hiae rasantassa muhe</l>
          <l>dīsanti ṇavara paḍiā<caesura/> ṇivaddha-sira-paḍaṇa-sūiā rāma-sarā</l>
        </lg>
        <pb n="119"/>
        <lg type="stanza" n="10">
          <l>jo jattha ccia diṭṭho<caesura/> suo jahiṃ jassa vialio vi ṇiṇāo</l>
          <l>calio a jo jahiṃ cia<caesura/> tassa tahiṃ cea ṇivaḍiā rāma-sarā</l>
        </lg>
        <lg type="stanza" n="11">
          <l>haa-hatthi-bhaḍa-turaṃgā<caesura/> dīhā dīsanti tammi rakkhasa-seṇṇe</l>
          <l>agga-kkhandha-paattā<caesura/> kūlaṃ bhettūṇa ṇiggaā rāma-sarā</l>
        </lg>
        <lg type="stanza" n="12">
          <l>jaṃ cia ualaddha-bhaaṃ<caesura/> kāhii samaaṃ paḍāiavvārambhaṃ</l>
          <l>taṃ rāma-sarāhihaaṃ<caesura/> diṭṭhaṃ ṇavara paḍiaṃ ṇisāara-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="13">
          <l>ia taṃ bāṇukkittaṃ<caesura/> paḍanta-sama-kāla-diṭṭha-sira-saṃghāaṃ</l>
          <l>sua-sāraṇāvasesaṃ<caesura/> khaṇeṇa rakkhasa-balaṃ kaaṃ rahuvaïṇā</l>
        </lg>
        <lg type="stanza" n="14">
          <l>tāva a salohiāruṇa<caesura/>-rakkhasa-bala-ṇivvisesa-saṃjhā-timiro</l>
          <l>paramatthao cirassa va<caesura/> ṇivvāo galia-rakkhasa-bhao diaho</l>
        </lg>
        <lg type="stanza" n="15">
          <l>aha uggāhia-cāo<caesura/> ekko vāli-sua-moḍia-rahuppaïo</l>
          <l>saṃcaraï mehaṇāo<caesura/> ṇiaa-cchavi-meliandhaārammi ṇahe</l>
        </lg>
        <lg type="stanza" n="16">
          <l>to ṇiṭṭhavia-ṇisiarā<caesura/> indaïṇā garua-vera-mūlāhārā</l>
          <l>samaaṃ cia saccaviā<caesura/> addiṭṭheṇa vihiṇevva daharaha-taṇaā</l>
        </lg>
        <lg type="stanza" n="17">
          <l>muaï a saaṃbhu-diṇṇe<caesura/> tāṇa bhuaṃga-muha-ṇiggaāṇala-jīhe</l>
          <l>ṇīsesa-ṇihaa-rakkhasa<caesura/>-vīsattha-palambiohaa-bhuāṇa sare</l>
        </lg>
        <lg type="stanza" n="18">
          <l>to bhiṇṇaṅgaa-desā<caesura/> ṇiddāria-bīa-bāhu-pāaḍia-muhā</l>
          <l>rāhava-dehammi ṭhiā<caesura/> tia-saṃdāṇia-bhuā bhuaṃgama-bāṇā</l>
        </lg>
        <lg type="stanza" n="19">
          <l>ṇiddhoāasa-ṇīlā<caesura/> ṇinti visāṇala-phuliṅga-pajjalia-muhā</l>
          <l>dhaṇu-saṃdhāṇa-vimukkā<caesura/> aüvva-ṇārāa-vibbhamā bhuaïndā</l>
        </lg>
        <lg type="stanza" n="20">
          <l>ṇivaḍanti vijju-muhalā<caesura/> tāra-samabbhahia-loha-laṭṭhi-cchāā</l>
          <l>kasaṇa-jalaoarāhi va<caesura/> rakkhasa-māandhaāria-ṇahāhi sarā</l>
        </lg>
        <pb n="120"/>
        <lg type="stanza" n="21">
          <l>paḍhumaṃ ravi-bimba-ṇihā<caesura/> palaükkā-saṃṇihā ṇahaddha-paḍantā</l>
          <l>bhindantā honti sarā<caesura/> dara-ṇibbhiṇṇa-bhamiā bhuāsu bhuaṃgā</l>
        </lg>
        <lg type="stanza" n="22">
          <l>bajjhanti daharaha-suā<caesura/> dara-bhagga-maṇorahā kilimmanti surā</l>
          <l>addiṭṭha-mehaṇāā<caesura/> uṇṇāmia-pavvaā bhamanti pavaṃgā</l>
        </lg>
        <lg type="stanza" n="23">
          <l>rasaï ṇahammi ṇisiaro<caesura/> bhiṇṇamabhiṇṇa-hiaaṃ disāsu kaï-balaṃ</l>
          <l>bhijjanto vi ṇa bhijjaï<caesura/> riu-daṃsaṇa-diṇṇa-loaṇo dāsarahī</l>
        </lg>
        <lg type="stanza" n="24">
          <l>rosāṇala-pajjaliaṃ<caesura/> jalanta-vaḍavā-muhāṇala-paḍicchandaṃ</l>
          <l>aṅgesu laddha-pasarā<caesura/> hiaaṃ se ṇavara pariharanti bhuaṃgā</l>
        </lg>
        <lg type="stanza" n="25">
          <l>tāṇa bhuaṃga-parigaā<caesura/> dukkha-pahuppanta-viaḍa-bhogāveḍhā</l>
          <l>jāā thira-ṇikkampā<caesura/> malaa-aḍuppaṇṇa-candaṇa-duma vva bhuā</l>
        </lg>
        <lg type="stanza" n="26">
          <l>taha paḍivaṇṇa-dhaṇu-sarā<caesura/> sara-ṇibbhijjanta-ṇiccala-bhua-pphalihā</l>
          <l>daṭṭhoṭṭha-metta-lakkhia<caesura/>-ṇipphala-rosa-lahuā kaā rahu-taṇaā</l>
        </lg>
        <lg type="stanza" n="27">
          <l>sara-ṇibbhiṇṇa-sarīrā<caesura/> jāā āloa-maggiavvāvaavā</l>
          <l>dari-diṭṭha-pattaṇantara<caesura/>-ṇihitta-saṃkhāa-lohiā rahu-taṇaā</l>
        </lg>
        <lg type="stanza" n="28">
          <l>sara-sīvioru-jualaṃ<caesura/> saṃkīlia-vihala-ṇiccala-ṭṭhia-calaṇaṃ</l>
          <l>ṇialia-dehāvaavaṃ<caesura/> saṃcariavvaṃ pi rahu-suāṇa avahaaṃ</l>
        </lg>
        <lg type="stanza" n="29">
          <l>to sura-hiaehi samaṃ<caesura/> paḍiaṃ vihalanta-paḍhama-saṃṭhia-bāṇaṃ</l>
          <l>addiṭṭha-riu-visajjia<caesura/>-sara-paharaṅkusia-vāma-hatthāhi dhaṇuṃ</l>
        </lg>
        <lg type="stanza" n="30">
          <l>uddhāio a sahasā<caesura/> vivalāa-vimāṇa-taḍima-pacchima-dese</l>
          <l>sura-vahu-visamakkando<caesura/> ekkamuhāhaa-rasanta-tanti-cchāo</l>
        </lg>
        <pb n="121"/>
        <lg type="stanza" n="31">
          <l>to paḍio rahuṇāho<caesura/> bhañjanto tihuvaṇassa āsā-bandhaṃ</l>
          <l>sīha-ṇahaṅkusa-pahao<caesura/> tuṅgaṃ āsaṇṇa-pāavaṃ va vaṇa-gao</l>
        </lg>
        <lg type="stanza" n="32">
          <l>paḍiassa a rahuvaïṇo<caesura/> paḍio aṇumaggaaṃ sumittā-taṇao</l>
          <l>uddha-ṭṭhiassa paṇao<caesura/> palhatthassa va dumassa chāā-ṇivaho</l>
          <!-- Goldschmidt ūddha!-->
        </lg>
        <lg type="stanza" n="33">
          <l>dharaṇi-paḍiesu tesu a<caesura/> ṇivvaṇṇanta-samuhoṇaa-bharuvvattā</l>
          <l>uttāṇiekka-cakkā<caesura/> surāṇa taṃsa-taḍimā ciraṃ āsi rahā</l>
        </lg>
        <lg type="stanza" n="34">
          <l>hiaa-paḍaṇe vva mūḍhaṃ<caesura/> raï-paḍaṇe vva sahasā tamammi ṇivaḍiaṃ</l>
          <l>rāma-paḍaṇammi jāaṃ<caesura/> sira-paḍaṇe vva gaa-jīviaṃ tellokkaṃ</l>
        </lg>
        <lg type="stanza" n="35">
          <l>aha rāma-parittāṇaṃ<caesura/> suṇṇa-disā-muha-paloaṇa-ṇirucchāhaṃ</l>
          <l>bhaa-ṇiccala-puñjaïaṃ<caesura/> ṇa muaï paḍiaṃ pi rāhavaṃ kaï-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="36">
          <l>dīṇaṃ bhaggucchāhaṃ<caesura/> uvvigga-maṇaṃ visāa-pellia-hiaaṃ</l>
          <l>rāhava-viiṇṇa-ṇaaṇaṃ<caesura/> ālekkha-gaaṃ va saṃṭhiaṃ kaï-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="37">
          <l>paḍiassa vi rahuvaïṇo<caesura/> dīsanto dei pavaa-vaï-saṃlāvaṃ</l>
          <l>avisāa-mahagghavio<caesura/> sāsaa-dhīra-dhario muhassa pasāo</l>
        </lg>
        <lg type="stanza" n="38">
          <l>ṇavari a vihīsaṇa-jalāhaacchiṇā vāṇarāhiveṇa ṇaha-aro</l>

          <l>pāsammi dhaṇu-sahāo<caesura/> diṭṭho kaa-pesaṇo dasāṇaṇa-taṇao</l>
        </lg>
        <lg type="stanza" n="39">
          <l>to rosa-tulia-pavvaa<caesura/>-sahasuddhāia-pahāvio suggīo</l>
          <l>laṅkaṃ bhaa-vivalāaṃ<caesura/> ahileūṇa ṇavaraṃ ṭhio raaṇiaraṃ</l>
        </lg>
        <lg type="stanza" n="40">
          <l>indaïṇā viṇiveia<caesura/>-rāhava-ṇihaṇa-suhio ṇisāara-ṇāho</l>
          <l>āsāia-jaṇaa-suā<caesura/>-samāgamovāa-ṇivvuo ūsasio</l>
        </lg>
        <lg type="stanza" n="41">
          <l>aha ṇisiarīhi dahamuha<caesura/>-vaaṇāṇia-diṭṭha-sarasa-khaṇa-vehavvā</l>
          <pb n="122"/>
          <l>mukkakkanda-visaṃṭhula<caesura/>-dara-vilavia-mucchiā kaā jaṇaa-suā</l>
        </lg>
        <lg type="stanza" n="42">
          <l>to gaa-mohummillo<caesura/> pecchanto rāhavo sumittā-taṇaaṃ</l>
          <l>parideviuṃ paütto<caesura/> takkhaṇa-pabbhaṭṭha-saala-sīā-dukkho</l>
        </lg>
        <lg type="stanza" n="43">
          <l>jassa saalaṃ tihuaṇaṃ<caesura/> āruhaï dhaṇummi saṃsaaṃ ārūḍhe</l>
          <l>so vi hao somittī<caesura/> ṇatthi vaṇe jaṃ ṇa ei vihi-pariṇāmo</l>
        </lg>
        <lg type="stanza" n="44">
          <l>aha vāaṃ kaa-kajjo<caesura/> majjha kae mukka-jīvio somittī</l>
          <l>ṇipphala-vūḍha-bhua-bharo<caesura/> ṇavara mae ccea lahuio appāṇo</l><!-- G. has vvūḍha, B. has vūḍha, correctly. !-->
        </lg>
        <lg type="stanza" n="45">
          <l>aha jampaï suggīvaṃ<caesura/> mahuraṃ ucchāha-dāvia-pariccheaṃ</l>
          <l>vaaṇaṃ sahasovatthia<caesura/>-maraṇāvatthā-vavaṭṭhavia-gambhīraṃ</l>
        </lg>
        <lg type="stanza" n="46">
          <l>ṇivvūḍhaṃ dhīra tume<caesura/> imo vi uahutta-bhua-balo kaï-loo</l>
          <l>kammaṃ imeṇa vi kaaṃ<caesura/> jaa-ṇivvaḍia-jasa-dukkaraṃ māruiṇā</l>
        </lg>
        <lg type="stanza" n="47">
          <l>āvaddha-bandhu-veraṃ<caesura/> jaṃ me ṇa ṇiā vibhīsaṇaṃ rāa-sirī</l>
          <l>dukkheṇa eṇa a mahaṃ<caesura/> avihāvia-bāṇa-veaṇa-rasaṃ hiaaṃ</l>
        </lg>
        <lg type="stanza" n="48">
          <l>tā vaccasu mā mujjhasu<caesura/> turiaṃ teṇea seu-bandheṇa tumaṃ</l>
          <l>pecchasu bandhava-vaggaṃ<caesura/> dukkhaṃ kālassa jāṇiuṃ pariṇāmaṃ</l>
        </lg>
        <lg type="stanza" n="49">
          <l>to tivva-rosa-laṅghia<caesura/>-vihuāṇaṇa-dukkha-dharia-bāhuppīḍo</l>
          <l>rahuvaïṇo paḍivaaṇaṃ<caesura/> bhaṇaï adāūṇa vāṇare pavaa-vaī</l>
        </lg>
        <lg type="stanza" n="50">
          <l>vaccaha lakkhaṇa-sahiaṃ<caesura/> ṇava-pallava-raïa-vīra-saaṇattharaṇaṃ</l>
          <l>pāveha vāṇara-uriṃ<caesura/> avihāvia-bāṇa-veaṇaṃ rahuṇāhaṃ</l>
        </lg>
        <lg type="kulaka">
          <label>antyakulaaṃ</label>
          <lg type="stanza" n="51">
            <l>ahaaṃ pi vijju-paḍaṇāiritta-saṃpāa-gahia-pavviddha-dhaṇuṃ</l>
            <l>addhohariāsāia<caesura/>-valia-bhuakkhitta-moḍia-gaā-vihalaṃ</l>
          </lg>
          <pb n="123"/>
          <lg type="stanza" n="52">
            <l>khandhaddhantovāhia<caesura/>-karajualolugga-candahāsa-kkhaggaṃ</l>
            <l>akkanta-calaṇa-tāḍia<caesura/>-dalia-rahāhomuhosaranta-paharaṇaṃ</l>
          </lg>
          <lg type="stanza" n="53">
            <l>bhagga-purilla-visaṃṭhula<caesura/>-bhua-jualukkhuḍia-sesa-ṇipphala-bāhuṃ</l>
            <l>vajja-ṇiha-hattha-ṇivaḍanta-diṇṇa-daḍha-muṭṭhi-bhiṇṇa-vacchaddhantaṃ</l>

          </lg>
          <lg type="stanza" n="54">
            <l>bhua-ṇivvālia-kaḍḍhia<caesura/>-khuḍiakkekka-visaranta-pavviddha-siraṃ</l>
            <l>ṇipphala-sīā-saṃdhia<caesura/>-ṇakkhukkhuḍia-hiaaṃ karemi dahamuhaṃ</l>
          </lg>
        </lg>
        <lg type="stanza" n="55">
          <l>ia ajjaṃ cea mae<caesura/> ṇihaammi dasāṇaṇe ṇiā kikkindhaṃ</l>
          <l>aṇumarihii va marantaṃ<caesura/> dacchihi va jianta-rāhavaṃ jaṇaa-suā</l>
        </lg>
        <lg type="stanza" n="56">
          <l>visahara-bāṇa tti ime<caesura/> vihīsaṇeṇa viṇivārie suggīe</l>
          <l>āḍhatto cinteuṃ<caesura/> mantaṃ hiaeṇa gāruḍaṃ rahuṇāho</l>
        </lg>
        <lg type="stanza" n="57">
          <l>ṇavari a sahasucchippanta-sāaraddhanta-dhuvvamāṇa-suvelaṃ</l>

          <l>jāaṃ khara-vāāhaa<caesura/>-kiranta-rakkhasa-kalevaraṃ dharaṇi-alaṃ</l>
        </lg>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="58">
            <l>pecchaï a kaṇaa-pehuṇa<caesura/>-bahalujjoa-paḍisāria-mahā-timiraṃ</l>
            <l>ṇava-piñcha-maüa-pamhaṃ<caesura/> thira-piṭṭhi-ṇihitta-mahumahāsaṇa-maggaṃ</l>
            <!--piṭṭhi corrected by GS, pitthi in main text!-->
          </lg>
          <lg type="stanza" n="59">
            <l>duvvāra-vāsavāuha<caesura/>-ghāa-vimukkekka-piñcha-pāaḍa-vacchaṃ</l>
            <l>rāmo pāālañchia<caesura/>-kaṇṭha-valanta-ṭṭhioraa-dharaṃ garuḍaṃ</l>
          </lg>
        </lg>
        <lg type="stanza" n="60">
          <l>to kaa-rāma-paṇāme<caesura/> garuḍe ovaïa-samuha-saṃṭhia-diṭṭhe</l>
          <l>doṇha vi mukka-sarīrā<caesura/> ṇa viṇajjaï te kahiṃ gaā sara-ṇivahā</l>
        </lg>
        <pb n="124"/>
        <lg type="stanza" n="61">
          <l>aha sara-bandha-vimukko<caesura/> viṇaā-taṇaovaūhaṇa-kkhaa-rahio</l>
          <l>appāhiattha-manto<caesura/> jāo gaa-garuḍa-dāruṇo rahuṇāho</l>
        </lg>
        <lg type="stanza" n="62">
          <l>aha sara-bandha-vimukke<caesura/> soūṇa ṇisāarāhivo rahuṇāhe</l>
          <l>āaa-garuḍāsaṅko<caesura/> dhummakkhammi saalaṃ ṇimei raṇa-bharaṃ</l>
        </lg>
        <lg type="stanza" n="63">
          <l>so roseṇa raheṇa va<caesura/> ucchāheṇa va ṇisāara-baleṇa samaṃ</l>
          <l>ṇīi bhuaṃ va paharisaṃ<caesura/> vahamāṇo vikkamaṃ va verāvandhaṃ</l>
        </lg>
        <lg type="stanza" n="64">
          <l>to so rakkhasa-ṇivaho<caesura/> saha dhummakkheṇa sāaraddhanta-ṇiho</l>
          <l>vaḍavā-muhāṇalassa va<caesura/> saṃcaraṇa-pahammi mārua-suassa ṭhio</l>
        </lg>
        <lg type="stanza" n="65">
          <l>aha dāruṇāvasāṇe<caesura/> kaï-rakkhasa-seṇṇa-vaïarammi paatte</l>
          <l>saṃbhāriakkha-ṇihaṇo<caesura/> ottharaï sarehi māruiṃ dhummakkho</l>
        </lg>
        <lg type="stanza" n="66">
          <l>to tassa sara-ṇighāe<caesura/> romantara-lagga-ṇipphale dhuamāṇo</l>
          <l>akkamaṇa-moḍia-raho<caesura/> hia-dhummakkha-dhaṇu-saṃṭhio hasaï kaī</l>
        </lg>
        <lg type="stanza" n="67">
          <l>bhaggo bhuammi phaliho<caesura/> vacchucchalia-daliaṃ ṇa iṭṭhaṃ musalaṃ</l>
          <l>dhummakkha-rosa-mukkaṃ<caesura/> pavaassa jahiṃ tahiṃ virāi paharaṇaṃ</l>
        </lg>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="68">
            <l>to dīha-vāma-kara-ala<caesura/>-paḍivaṇṇāveḍhaṇoṇaa-galuddesaṃ</l>
            <l>rumbhanta-jīva-ṇiggama<caesura/>-vacchabbhantara-bhamanta-sīha-ṇiṇāaṃ</l>
          </lg>
          <lg type="stanza" n="69">
            <l>khaṇa-vāvāri-visaṃṭhula<caesura/>-galanta-paharaṇa-palambiohaa-hatthaṃ</l>
            <l>kuṇaï pabhañjaṇa-taṇao<caesura/> uddhuṭṭhia-mukka-jīviaṃ dhummakkhaṃ</l>
          </lg>
        </lg>
        <lg type="stanza" n="70">
          <l>aha paḍie dhummakkhe<caesura/> haa-sesammi a gae ṇisāara-seṇṇe</l>
          <l>dahamuha-samuhāṇattaṃ<caesura/> ṇintaṃ pecchaï akampaṇaṃ pavaṇa-suo</l>
        </lg>
        <lg type="stanza" n="71">
          <l>taṃ pi viiṇṇora-tthala<caesura/>-vīsatthoharia-ṇiṭṭhiāuha-ṇivahaṃ</l>
          <l>osumbhaï haṇumanto<caesura/> ekkekka-kkhuḍia-vippaïṇṇāvaavaṃ</l>
        </lg>
        <pb n="125"/>
        <lg type="stanza" n="72">
          <l>aha dahamuha-saṃdiṭṭho<caesura/> haṇumantāghāa-sama-tulagga-pphiḍio</l>
          <l>paḍio ṇīlassa muhe<caesura/> aladdha-samara-suha-dūmiassa pahattho</l>
        </lg>
        <lg type="stanza" n="73">
          <l>ṇavari a patthāṇe ccia<caesura/> bāṇo kālāaso pahattha-vimukko</l>
          <l>paḍio ṇīlassa ure<caesura/> vaṇa-paḍibhiṇṇa-ruhiruggameṇa pisuṇio</l>
        </lg>
        <lg type="stanza" n="74">
          <l>veovattia-viḍavaṃ<caesura/> muaï kaī vi sura-hatthi-parimala-surahiṃ</l>
          <l>gaï-magga-lagga-bhamaraṃ<caesura/> paḍisotta-pasāriaṃsuaṃ kappa-dumaṃ</l>
        </lg>
        <lg type="stanza" n="75">
          <l>bolanta-jalaharassa va<caesura/> to se āsāra-jala-lava-tthavaa-ṇiho</l>
          <l>āgama-maggammi ṭhio<caesura/> dhua-viḍava-kkhalia-mottiā-phala-ṇivaho</l>
        </lg>
        <lg type="stanza" n="76">
          <l>to tassa bhua-vimukko<caesura/> bhaggo vaṇa-bharia-mottia-pphala-vaaro</l>
          <l>bhajjanta-viḍava-vialia<caesura/>-siaṃsuāvīa-pahara-ruhirammi ure</l>
        </lg>
        <lg type="stanza" n="77">
          <l>samaaṃ vañcei sare<caesura/> thaei samaaṃ kaī dumehi ṇaha-alaṃ</l>
          <l>samaaṃ teṇa vimukko<caesura/> caüddisaṃ pāaḍo silā-saṃghāo</l>
        </lg>
        <lg type="stanza" n="78">
          <l>vialanta-duma-ccheā<caesura/> sara-ghāa-dalanta-vialia-silā-ṇivahā</l>
          <l>dīsanti dalia-pavvaa<caesura/>-vocchijjantojjharā ṇaha-aluddesā</l>
        </lg>
        <lg type="stanza" n="79">
          <l>giri-dhāu-raa-kkhaüro<caesura/> aṃsa-vipalhattha-bahala-kesara-ṇivaho</l>
          <l>saṃjhāava-vicchurio<caesura/> sajalo vva ghaṇo ṇahammi dīsaï ṇīlo</l>
        </lg>
        <lg type="stanza" n="80">
          <l>ṇavari a gaaṇaddhante<caesura/> ovaḍaṇakkhitta-dhaṇu-ṇiatta-tthimio</l>
          <l>taha dhario via dīsaï<caesura/> paḍhama-vimukkehi sara-samūhehi kaī</l>
        </lg>
        <lg type="stanza" n="81">
          <l>aha ṇisiareṇa musalaṃ<caesura/> ṇīlassa lalāṭa-vaṭṭa-paccupphaliaṃ</l>
          <l>majjhammi dharenta-ravaṃ<caesura/> samuhāgaa-turia-vañciaṃ paḍivaṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="82">
          <l>geṇhaï a jalaṇa-taṇao<caesura/> suvela-siharaddha-lagga-meha-cchāaṃ</l>
          <l>viaḍa-pahatthora-tthala<caesura/>-sama-vitthāra-kaḍhiṇattaṇaṃ kasaṇa-silaṃ</l>
        </lg>
        <pb n="126"/>
        <lg type="stanza" n="83">
          <l>dūra-samuppaïeṇa a<caesura/> ṇīleṇa silā-alotthaammi diṇaare</l>
          <l>jāo ṇahammi diaso<caesura/> takkhaṇa-baddha-timirā mahi-alammi ṇisā</l>
        </lg>
        <lg type="stanza" n="84">
          <l>aha ṇīlassa pahattho<caesura/> raṇāṇurāeṇa sahia-gāḍha-ppaharo</l>
          <l>ghāabbhantara-bhiṇṇo<caesura/> galanta-jīa-ruhiro gao dharaṇi-alaṃ</l>
        </lg>
        <trailer>ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve caüddaho āsāsao</trailer>
      </div>
      <pb n="127"/>
      <div type="canto" n="15">
        <head>pañcaraho āsāsao</head>
        <lg type="stanza" n="1">
          <l>aha ṇihaammi pahatthe<caesura/> bandhu-vahāmarisa-ṇinta-bāhuppīḍo</l>
          <l>calio sihi-paccuggaa<caesura/>-huṃkāra-bharenta-dasa-diso dahavaaṇo</l>
        </lg>
        <lg type="stanza" n="2">
          <l>taha kuvieṇa pahasiaṃ<caesura/> karāla-muha-kandarā-bharenta-dasa-disaṃ</l>
          <l>jaha se bhaa-tuṇhikko<caesura/> bhavaṇa-kkhambhesu pariaṇo vi ṇilukko</l>
        </lg>
        <lg type="stanza" n="3">
          <l>to rakkhasa-parivāraṃ<caesura/> ṇia-pāa-bharoṇamanta-pacchima-taḍimaṃ</l>
          <l>sārahiṇā rubbhantaṃ<caesura/> caḍula-turaṃgama-dhaaṃ rahaṃ ārūḍho</l>
        </lg>
        <lg type="stanza" n="4">
          <l>huṃkāreṇa sahāe<caesura/> khuhia-mahā-kalaaleṇa laṅkā-majjhe</l>
          <l>pura-seṇṇa-kalaaleṇa a<caesura/> ṇāo calio tti vāṇarehi dahamuho</l>
        </lg>
        <lg type="stanza" n="5">
          <l>ṇavari a muha-ṇivahovari<caesura/>-dukkha-pahutta-dhavalāavatta-cchāo</l>
          <!--ṇivahovari- (cpd with dukkha) corrected by GS, main text has ṇivahovari
            (followed by space)!-->
          <l>ṇiggantūṇa purīo<caesura/> bhañjaï bhagga-raṇa-maccharaṃ kaï-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="6">
          <l>to muha-metta-valantā<caesura/> pacchima-kesara-saḍāhaagga-kkhandhā</l>
          <l>bhaggāṇumagga-laggā<caesura/> pecchanti dasāṇaṇaṃ pavaṃgama-ṇivahā</l>
        </lg>
        <lg type="stanza" n="7">
          <l>to te bhiṇṇa-paaṭṭe<caesura/> dahavaaṇakkanta-diṇṇa-viddavia-pae</l>
          <l>pamhaṭṭha-jahā-bhaṇie<caesura/> bhaṇaï samuppaṇṇa-raṇa-bhae jalaṇa-suo</l>
        </lg>
        <lg type="stanza" n="8">
          <l>mā muñcaha samara-dhuraṃ<caesura/> esa samukkhitta-malaa-siharaddhanto</l>
          <l>jassa kaeṇa paḍāaha<caesura/> taṃ cia vo haraï jīviaṃ pavaa-vaī</l>
        </lg>
        <lg type="stanza" n="9">
          <l>sīāhia-hiaeṇa a<caesura/> aha so tti dasāṇaṇeṇa sārahi-siṭṭho</l>
          <l>ṇa vi taha rāmo tti ciraṃ<caesura/> jaha tīa pio tti sabahumāṇaṃ diṭṭho</l>
        </lg>
        <pb n="128"/>
        <lg type="stanza" n="10">
          <l>aha rāma-sarāhihao<caesura/> pavaehi paraṃmuhohasijjanta-raho</l>
          <l>chiṇṇa-paḍiāavatto<caesura/> laṅkāhimuho gao ṇisāara-ṇāho</l>
        </lg>
        <lg type="stanza" n="11">
          <l>to teṇa lahuia-jasaṃ<caesura/> patta-viṇāseṇa mukka-soḍīra-paaṃ</l>
          <l>paḍivohaṇaṃ aāle<caesura/> suhovasuttassa kumbhaaṇṇassa kaaṃ</l>
        </lg>
        <lg type="stanza" n="12">
          <l>so vi a jambhāanto<caesura/> aāla-paḍivoha-garuia-siraddhanto</l>
          <l>ṇīa hasiūṇa suiraṃ<caesura/> lahuaṃ soūṇa rāma-vaha-saṃdesaṃ</l>
        </lg>
        <lg type="stanza" n="13">
          <l>occhuṇṇa-raï-raha-vaho<caesura/> jāo dehassa se kaṇaa-pāāro</l>
          <l>ūru-paesālaggo<caesura/> dara-khalio vva tavaṇijja-rāa-pariaro</l>
        </lg>
        <lg type="stanza" n="14">
          <l>laṅghia-pāārassa a<caesura/> to se vivalāa-maara-pakkaggāhā</l>
          <l>jāṇu-ppamāṇa-salilā<caesura/> jāā phaḍihā-gaā samuddaddhantā</l>
        </lg>
        <lg type="stanza" n="15">
          <l>to taṃ pecchanta ccia<caesura/> pacchāhuttā ṇiatta-raṇa-vāvārā</l>
          <l>hattha-paḍanta-dharāhara<caesura/>-visamakkantā paḍāiā kaï-ṇivahā</l>
        </lg>
        <lg type="stanza" n="16">
          <l>aha selehi tarūhi a<caesura/> phalihehi a moggarehi hantūṇa daḍhaṃ</l>
          <l>daḍha-daṇḍāuha-maggaṇa<caesura/>-musalehi khaṇeṇa vāṇara-balaṃ saalaṃ</l>
        </lg>
        <lg type="stanza" n="17">
          <l>to pavaāi gaāiṃ<caesura/> turaāi a rakkhasāi lohia-matto</l>
          <l>rāma-sarāghāa-dhuo<caesura/> ṇiaa-bale para-bale paatto khattuṃ</l>
        </lg>
        <lg type="stanza" n="18">
          <l>cira-jujjhiassa to se<caesura/> doṇha vi rāma-dhaṇu-ṇiggaa-sarāhihaā</l>
          <l>paḍhamaṃ dharaṇīa bhuā<caesura/> pacchā chea-ruhirojjharā palhatthā</l>
        </lg>
        <lg type="stanza" n="19">
          <l>ekko ruddha-ṇaï-muho<caesura/> aṇuvelaṃ ṇivaḍio suvelo vva bhuo</l>
          <l>sāara-laddhatthāmo<caesura/> bīo se bīa-seu-bandha vva ṭhio</l>
        </lg>
        <lg type="stanza" n="20">
          <l>āaṇṇa-kaḍḍhieṇa a<caesura/> to se cakkalia-sihi-siheṇa raṇa-muhe</l>
          <l>rahuvaï-sareṇa tuṅgaṃ<caesura/> cakkeṇa va rāhuṇo siraṃ ukkhuḍiaṃ</l>
        </lg>
        <pb n="129"/>
        <lg type="stanza" n="21">
          <l>gaaṇuṇṇaeṇa teṇa a<caesura/> pavaṇa-bharenta-muha-kandarā-muhaleṇaṃ</l>
          <l>chiṇṇa-paḍieṇa vi kao<caesura/> caüttha-tuṅga-siharuggamo vva tiūḍo</l>
        </lg>
        <lg type="stanza" n="22">
          <l>paḍie a kumbhaaṇṇe<caesura/> dūra-palāa-dara-bhagga-pakkaggāho</l>
          <l>deha-bharantucchaṅgo<caesura/> pabbālei vaḍavā-muhaṃ maaraharo</l>
        </lg>
        <lg type="stanza" n="23">
          <l>to kumbhaaṇṇa-ṇihaṇaṃ<caesura/> soūṇa dasāṇaṇo pahatthabbhahiaṃ</l>
          <l>rosāava-rajjantaṃ<caesura/> puṇo vi hasiūṇa dhuṇaï muha-saṃghāaṃ</l>
        </lg>
        <lg type="stanza" n="24">
          <l>ṇintassa a taṃ velaṃ<caesura/> amarisa-parivaḍḍhiassa bhavaṇucchaṅge</l>
          <l>khambhantara-vitthārā<caesura/> te ccia vaccha-tthalassa se ṇa pahuttā</l>
        </lg>
        <lg type="stanza" n="25">
          <l>dara-ṇiggaassa ṇavari a<caesura/> ugghāḍia-vaccha-bharia-bhavaṇucchaṅgo</l>
          <l>jāṇu-paḍiuṭṭhio se<caesura/> jampaï hasiūṇa mehaṇāo tti suo</l>
        </lg>
        <lg type="stanza" n="26">
          <l>ṇimmāviammi kajje<caesura/> sāhasa-garue vi appaṇa ccia guruṇā</l>
          <l>putteṇa putta-sarisaṃ<caesura/> putta-ppharisaṃ ṇa pāvio hoi piā</l>
        </lg>
        <lg type="stanza" n="27">
          <l>kīsa mamammi dharente<caesura/> māṇusa-mettassa daharaha-suassa kae</l>
          <l>ia ṇīsi appaṇa ccia<caesura/> lahuanto amha rakkhasa-ulassa jasaṃ</l>
        </lg>
        <lg type="stanza" n="28">
          <l>ukkhaa-bhuaṃga-raaṇaṃ<caesura/> ṇisuḍhia-ṇandaṇa-vaṇaṃ paloṭṭia-selaṃ</l>
          <l>appāṇaṃ va ṇa āṇasi<caesura/> samaṃ samatthassa tihuaṇassa bhara-sahaṃ</l>
        </lg>
        <lg type="stanza" n="29">
          <l>kiṃ ṇihaṇemi raṇa-muhe<caesura/> sarekka-sosavia-sāaraṃ rahuṇāhaṃ</l>
          <l>o satta vi ajjaṃ cia<caesura/> valanta-vaḍavā-muhe malemi samudde</l>
        </lg>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="30">
            <l>ia viṇṇavia-dahamuho<caesura/> pacchima-sārahi-kara-ṭṭhavia-sīsakko</l>
            <l>āvaddha-kavaa-manthara<caesura/>-paa-vikkama-bhara-ṇamanta-vitthaa-taḍimaṃ</l>
          </lg>
          <lg type="stanza" n="31">
            <l>dhaa-sihara-ṭṭhia-jalahara<caesura/>-muccantāsaṇi-paḍipphalia-sūra-karaṃ</l>
            <l>samara-turio vilaggaï<caesura/> rahaṃ suāsaṇṇa-rāma-dhaṇu-ṇigghoso</l>
          </lg>
        </lg>
        <pb n="130"/>
        <lg type="stanza" n="32">
          <l>ia vāria-dahavaaṇo<caesura/> dahavaaṇāṇatti-vilaïukkhitta-bharo</l>
          <l>ṇīi rahaṃ ārūḍho<caesura/> rakkhasa-parivārio dasāṇaṇa-taṇao</l>
        </lg>
        <lg type="stanza" n="33">
          <l>jo dahamuhagga-dāre<caesura/> turia-pahāvia-rahassa jo ṇaari-muhe</l>
          <l>khohentassa kaï-balaṃ<caesura/> so ccia veo a se paatta-halahalo</l>
        </lg>
        <lg type="stanza" n="34">
          <l>aha rāma-baddha-lakkho<caesura/> paḍhamuddhāia-pavaṃgama-kkhavia-balo</l>
          <l>vāṇara-johehi samaṃ<caesura/> jalaṇa-sueṇa vario dasāṇaṇa-taṇao</l>
        </lg>
        <lg type="stanza" n="35">
          <l>ṇīleṇa gaṇḍa-selaṃ<caesura/> divieṇa dumaṃ silā-alaṃ māruiṇā</l>
          <l>dārei sarehi samaṃ<caesura/> ṇaleṇa mukkaṃ ca malaa-sihara-kkhaṇḍaṃ</l>
        </lg>
        <lg type="stanza" n="36">
          <l>to bhagga-pavaa-seṇṇaṃ<caesura/> ṇiumbhilā-hutta-saccavia-patthāṇaṃ</l>
          <l>vāreha mehaṇāaṃ<caesura/> vibhīsaṇeṇa bhaṇio sumittā-taṇao</l>
        </lg>
        <lg type="stanza" n="37">
          <l>to māāhi sarehi a<caesura/> selehi a jujjhiassa rakkhasa-sarisaṃ</l>
          <l>somittiṇā ṇisuddhaṃ<caesura/> piāmahattheṇa mehaṇāassa siraṃ</l>
        </lg>
        <lg type="stanza" n="38">
          <l>soūṇa indaï-vahaṃ<caesura/> muaï sarosaṃ dasāṇaṇo bāha-jalaṃ</l>
          <l>abbhuttia-dīvāṇaṃ<caesura/> ṇivaḍaï tuppaṃ va takkhaṇaṃ sahuāsaṃ</l>
        </lg>
        <lg type="stanza" n="39">
          <l>ṇihae a mehaṇāe<caesura/> pariattanteṇa takkhaṇaṃ cia vihiṇā</l>
          <l>rosa-visāehi samaṃ<caesura/> hatthehi va dohi āhao dahavaaṇo</l>
        </lg>
        <lg type="stanza" n="40">
          <l>ṇīsesa-ṇihaa-bandhū<caesura/> to so ekko vi bahu-bhuā-duppeccho</l>
          <l>bhīsaṇa-muha-saṃghāo<caesura/> rakkhasa-loo vva ṇiggao dahavaaṇo</l>
        </lg>
        <lg type="kulaka">
          <label>juggaaṃ</label>
          <lg type="stanza" n="41">
            <l>ṇavari a pavaṇa-paṇollia<caesura/>-kasaṇa-palāā-darandhaāria-sūraṃ</l>
            <l>pariṇaa-matterāvaṇa<caesura/>-maa-pabbālia-turaṃga-kesara-bhāraṃ</l>
          </lg>
          <lg type="stanza" n="42">
            <l>cakka-mala-maïlioara<caesura/>-dhaa-vaḍa-pusia-sasi-bimba-pacchima-bhāaṃ</l>
            <l>dhaṇaa-gaā-bhaṅguggaa<caesura/>-sihi-jālāluṅkhiaṃ rahaṃ ārūḍho</l>
          </lg>
        </lg>
        <pb n="131"/>
        <lg type="stanza" n="43">
          <l>daṭṭhūṇa a taṃ ṇintaṃ<caesura/> pīā maṅgala-maṇāhi raaṇiarīhiṃ</l>
          <l>jatto ccia uppaṇṇā<caesura/> tehiṃ cia loaṇehi bāha-tthavaā</l>
        </lg>
        <lg type="stanza" n="44">
          <l>to teṇa kara-ala-ṭṭhia<caesura/>-selojjhara-salila-ṇivvaria-vaccha-aḍaṃ</l>
          <l>diṭṭhīhi a bāṇehi a<caesura/> tuliaṃ jāi lahuaṃ pavaṃgama-seṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="45">
          <l>pāsāvaḍiammi vi se<caesura/> vihīsaṇe pavaa-seṇṇa-kaa-parivāre</l>
          <l>dīṇo tti soaro tti a<caesura/> amarisa-rasa-saṃdhio vi ullalaï saro</l>
        </lg>
        <lg type="stanza" n="46">
          <l>visahia-paḍhama-ppaharo<caesura/> ṇavari a roseṇa saṃdhiubbhaḍa-bāṇo</l>
          <l>indāsaṇīa va dumo<caesura/> sattīa urammi lakkhaṇo ṇibbhiṇṇo</l>
        </lg>
        <lg type="stanza" n="47">
          <l>so vi a pavaṇa-suāṇia<caesura/>-dharāharosahi-viiṇṇa-jīabbhahio</l>
          <l>taha-saṃdhia-cāva-saro<caesura/> ṇisāarehi saha jujjhiuṃ āḍhatto</l>
        </lg>
        <lg type="kulaka">
          <label>kulaaṃ</label>
          <lg type="stanza" n="48">
            <l>aha rāmo vi ṇiacchaï<caesura/> turaa-khura-ppahara-vihala-jalahara-vaṭṭhaṃ</l>
            <l>ṭhia-vajjaharālambia<caesura/>-kaṇaa-dhaa-kkhambha-ṇimmahanta-parimalaṃ</l>
          </lg>
          <lg type="stanza" n="49">
            <l>vāma-bhua-gahia-paggaha<caesura/>-māali-bhara-ṇamia-dīhara-dhurā-daṇḍaṃ</l>
            <l>bhijjanta-meha-sīhara<caesura/>-taṇṇāoṇaa-ṇisaṇṇa-cāmara-pamhaṃ</l>
          </lg>
          <lg type="stanza" n="50">
            <l>sasi-ṇihasa-tusārollia<caesura/>-ravi-ara-vasuāa-dhaa-vaḍa-sihaddhantaṃ</l>
            <l>uṇṇaa-pacchima-taḍimaṃ<caesura/> ṇivaḍantaṃ khaa-vaïṃ va saggāhi rahaṃ</l>
          </lg>
        </lg>
        <lg type="stanza" n="51">
          <l>to rāmo māaḍiṇā<caesura/> paḍhama-darābhāsaṇummuha-pasaṇṇa-muho</l>
          <l>tiasa-bahumāṇa-garuaṃ<caesura/> dūraaroṇāmiāṇaṇeṇa paṇamio</l>
        </lg>
        <lg type="stanza" n="52">
          <l>dei a raha-puñjaïaṃ<caesura/> uhaa-kara-kkhivaṇa-pāaḍia-vitthāraṃ</l>
          <l>kavaaṃ tihuaṇa-vaïṇo<caesura/> abbhantara-lagga-ṇimmahanta-parimalaṃ</l>
        </lg>
        <lg type="stanza" n="53">
          <l>taṃ ca kavaaṃ surāhiva<caesura/>-savvaṅga-pahutta-loaṇa-suha-ppharisaṃ</l>
          <l>sīā-viraholugge<caesura/> jāaṃ thoa-siḍhilaṃ rahuvaïssa ure</l>
        </lg>
        <pb n="132"/>
        <lg type="stanza" n="54">
          <l>mahi-alam oiṇṇeṇa a<caesura/> sura-vaï-hattha-parimāsa-saï-dullaliaṃ</l>
          <l>ārūḍhassa rahaṃ se<caesura/> kavaaṃ savvaṅgiaṃ kaaṃ māaḍiṇā</l>
        </lg>
        <lg type="stanza" n="55">
          <l>to ṇīla-ravi-suehiṃ<caesura/> samallio rāhavaṃ sumittā-taṇao</l>
          <l>bhaṇaï dharaṇīa takkhaṇa<caesura/>-vilaïa-dhaṇu-gabbhiṇaṃ ṇimeūṇa karaṃ</l>
        </lg>
        <lg type="stanza" n="56">
          <l>vīsamaü tumha cāvaṃ<caesura/> aḍaṇi-muha-pphiḍia-siḍhila-jīā-bandhaṃ</l>
          <l>aïrā peccha virāaṃ<caesura/> mamammi ṇīle vva ravi-sue vva dahamuhaṃ</l>
        </lg>
        <lg type="stanza" n="57">
          <l>garuammi kuṇasu kovaṃ<caesura/> lahue dahamuha-vahammi muasu amarisaṃ</l>
          <l>tuṅgaṃ taḍaṃ ṇisumbhaï<caesura/> ṇa a ṇaï-vappaṃ sama-tthaliṃ va vaṇa-gao</l>
        </lg>
        <lg type="stanza" n="58">
          <l>pajjattassa samatthaṃ<caesura/> dahiuṃ addhacchi-pecchieṇa vi tiuraṃ</l>
          <l>rahuvaï kiṃ va ṇa suvvaï<caesura/> āṇattī tiṇaaṇassa tiasehi kaā</l>
        </lg>
        <lg type="stanza" n="59">
          <l>to dahavaaṇāloaṇa<caesura/>-rosuggaa-sea-laṅghia-ṇilāḍa-aḍo</l>
          <l>pulaïa-ṇīla-ravi-suo<caesura/> paṇaaṃ paḍibhaṇaï lakkhaṇaṃ rahuṇāho</l>
        </lg>
        <lg type="stanza" n="60">
          <l>ṇivvūḍha-jampiāṇaṃ<caesura/> āsaṅghaï tumha vavasiaṃ maha hiaaṃ</l>
          <l>kiṃ uṇa bharo vva hohii<caesura/> saaṃ-aṇiṭṭhavia-dahamuho majjha bhuo</l>
        </lg>
        <lg type="stanza" n="61">
          <l>kumbhassa pahatthassa a<caesura/> dūsaha ṇihaṇeṇa indaïssa a samare</l>
          <l>dasakaṇṭhaṃ muha-vaḍiaṃ<caesura/> kesariṇo vaṇa-gaaṃ va mā haraha mahaṃ</l>
        </lg>
        <lg type="stanza" n="62">
          <l>tāṇa a kahaṃ paattaṃ<caesura/> vocchindantassa dahamuhassa raṇa-muhe</l>
          <l>ummūliuṃ paatto<caesura/> agga-kkhandhammi kaï-balaṃ sara-ṇivaho</l>
        </lg>
        <lg type="stanza" n="63">
          <l>to doṇha vi sama-sāraṃ<caesura/> bāṇa-vaha-pphiḍia-tiasa-pekkhijjantaṃ</l>
          <l>ekkaara-maraṇa-garuaṃ<caesura/> jāaṃ rāmassa dahamuhassa a jujjhaṃ</l>
        </lg>
        <pb n="133"/>
        <lg type="stanza" n="64">
          <l>to kaḍḍhiūṇa cāvaṃ<caesura/> kuṇḍala-maṇi-kiraṇa-ghaḍia-jīā-bandhaṃ</l>
          <l>mukko rāmassa ure<caesura/> paḍhamaṃ haa-bandhuṇā dahamuheṇa saro</l>
        </lg>
        <lg type="stanza" n="65">
          <l>vea-paḍieṇa teṇa a<caesura/> taha dhīro vi parikampio rahuṇāho</l>
          <l>appāṇa-ṇivvisesaṃ<caesura/> saalaṃ jaha ṇeṇa kampiaṃ tellokkaṃ</l>
        </lg>
        <lg type="stanza" n="66">
          <l>rahuṇāhassa vi bāṇo<caesura/> aṇuparivāḍi-ghaḍia-pphuḍia-keūraṃ</l>
          <l>dahavaaṇa-bhua-ṇihāaṃ<caesura/> tāla-vaṇa-kkhandha-pariaeṇa aïgao</l>
        </lg>
        <lg type="stanza" n="67">
          <l>aṇṇaṃ saṃdhia-bāṇaṃ<caesura/> rahasāaḍḍhia-ṇirāa-vaṭṭhaṃ aṇṇaṃ</l>
          <l>samaaṃ rakkhasa-vaïṇo<caesura/> aṇṇaṃ sara-lahuioaraṃ hoi dhaṇuṃ</l>
        </lg>
        <lg type="stanza" n="68">
          <l>saï-saṃdhia-ṇinta-saraṃ<caesura/> avaṅga-desa-saï-lagga-jīā-bandhaṃ</l>
          <l>dīsaï saï-mukka-saraṃ<caesura/> saï-maṇḍalia-viaḍoaraṃ rāma-dhaṇuṃ</l>
        </lg>
        <lg type="stanza" n="69">
          <l>vāmo pasāria ccia<caesura/> dāhiṇa-hattho avaṅga-desa-ṇivaḍio</l>
          <l>cāvesu a taha ṇimiā<caesura/> tāṇaṃ dīsanti antarālesu sarā</l>
        </lg>
        <lg type="stanza" n="70">
          <l>dahamuha-visajjieṇa a<caesura/> sareṇa sīā-vioa-saï-saṃtattaṃ</l>
          <l>hiaaṃ amukka-dhīraṃ<caesura/> ṇihāa-bhiṇṇaṃ pi rāhaveṇa ṇa ṇāaṃ</l>
        </lg>
        <lg type="stanza" n="71">
          <l>rahuṇāha-pesieṇa a<caesura/> sareṇa samuhāgaassa rakkhasa-vaïṇo</l>
          <l>bhiṇṇo ṇiḍāla-vaṭṭo<caesura/> ṇa a se phuḍa-bhiuḍi-viraaṇā viddaviā</l>
        </lg>
        <lg type="stanza" n="72">
          <l>to se mucchā-vihalo<caesura/> lohia-ṇīsanda-bharia-loaṇa-ṇivaho</l>
          <l>vāraṃ-vāra-paaṭṭo<caesura/> bhamio bāhu-siharesu muha-saṃghāo</l>
        </lg>
        <lg type="stanza" n="73">
          <l>to gaa-mohummillo<caesura/> ṇaaṇa-huāsaṇa-païtta-pattaṇa-pamhaṃ</l>
          <l>muaï sarosāaḍḍhia<caesura/>-biia-muhāvaṅga-milia-puṅkhaṃ bāṇaṃ</l>
        </lg>
        <lg type="stanza" n="74">
          <l>to so khaāṇala-ṇiho<caesura/> kiraṇa-sahassehi ṇibbharenta-dasa-diso</l>
          <l>rahuvaï-sara-rāhu-muhe<caesura/> panthaddhe sūra-maṇḍalo vva ṇiuḍḍo</l>
        </lg>
        <pb n="134"/>
        <lg type="stanza" n="75">
          <l>rahuṇāho vi sadhīraṃ<caesura/> ukkariseūṇa agga-hattheṇa saraṃ</l>
          <l>āsaṇṇa-lāiavvaṃ<caesura/> pecchaï phulla-kamalāaraṃ va dahamuhaṃ</l>
        </lg>
        <lg type="stanza" n="76">
          <l>rāmo saṃdhei saraṃ<caesura/> vibhīsaṇanteṇa valaï rakkhasa-lacchī</l>
          <l>dahamuha-viṇāsa-pisuṇaṃ<caesura/> phuraï a sīāi takkhaṇaṃ vāmacchaṃ</l>
        </lg>
        <lg type="stanza" n="77">
          <l>vāmaṃ ṇisiara-ṇaaṇaṃ<caesura/> rahuvaïṇo dāhiṇaṃ ca phundaï ṇaaṇaṃ</l>
          <l>bandhu-vaha-rajja-pisuṇaṃ<caesura/> papphuraï vihīsaṇassa loaṇa-jualaṃ</l>
        </lg>
        <lg type="stanza" n="78">
          <l>vaccha-bharantucchaṅge<caesura/> saṃdhia-bāṇe dhaṇummi kaḍḍhijjante</l>
          <l>rāma-sara-pattaṇehi va<caesura/> uppusiā sura-vahūṇa bāha-tthavaā</l>
        </lg>
        <lg type="stanza" n="79">
          <l>ṇavari a so rahuvaïṇā<caesura/> vāraṃ vāreṇa candahāsa-cchiṇṇo</l>
          <l>ekkeṇa sareṇa luo<caesura/> ekkamuho dahamuhassa muha-saṃghāo</l>
        </lg>
        <lg type="stanza" n="80">
          <l>avihatta-kaṇṭha-garuo<caesura/> chiṇṇo vi dasāṇaṇassa hoi bhaaaro</l>
          <l>dharaṇi-aluttiṇṇassa va<caesura/> ṇiaa-cchea-paḍiuṭṭhio muha-ṇivaho</l>
        </lg>
        <lg type="stanza" n="81">
          <l>tassa haassa raṇa-muhe<caesura/> rakkhasa-ṇāhassa ahimuhaṃ appāṇo</l>
          <l>dasahi vi muhehi samaaṃ<caesura/> sihā-karālo vva huavaho ṇikkanto</l>
        </lg>
        <lg type="stanza" n="82">
          <l>aha ṇihaammi dahamuhe<caesura/> ūsasiammi a samantao tellokke</l>
          <l>vaaṇammi a uppusiā<caesura/> bhiuḍī oāriaṃ ca rāmeṇa dhaṇuṃ</l>
        </lg>
        <lg type="stanza" n="83">
          <l>ṇiddaa-bandhuppitthā<caesura/> jāṇantī vikkamaṃ ṇisāara-vaïṇo</l>
          <l>māa tti parigaṇentī<caesura/> ṇa muaï ṇihaaṃ pi rāvaṇaṃ rāa-sirī</l>
        </lg>
        <lg type="stanza" n="84">
          <l>tāhe vibhīsaṇassa vi<caesura/> anto-hiaammi bandhu-ṇehuppaṇṇo</l>
          <l>dāsarahiṇo vi purao<caesura/> mukko ccia loaṇehi bāha-tthavao</l>
        </lg>
        <lg type="stanza" n="85">
          <l>ṇihaammi a dahavaaṇe<caesura/> vihīsaṇo ṇindiāmarattaṇa-saddo</l>
          <l>parideviuṃ paütto<caesura/> maraṇa-samabbhahia-dukkha-diṇṇāāso</l>
        </lg>
        <lg type="stanza" n="86">
          <l>jo ccia jeūṇa jamaṃ<caesura/> diṭṭho icchā-suhaṃ tume jama-loo</l>
          <pb n="135"/>
          <l>dīsihisi kaha ṇu patthiva<caesura/> iṇhiṃ taṃ cea sesa-jaṇa-sāmaṇṇaṃ</l>
        </lg>
        <lg type="stanza" n="87">
          <l>ekkeṇa rakkhasāhiva<caesura/> puvvaṃ avahīriovaeseṇa vi te</l>
          <l>sama-ṇihaṇeṇa raṇa-muhe<caesura/> paḍimukkaṃ ṇavara kumbhaaṇṇeṇa tuhaṃ</l>
        </lg>
        <lg type="stanza" n="88">
          <l>patthiva tumaṃ muanto<caesura/> sama-suha-dukkhehi bandhavehi amukkaṃ</l>
          <l>jaï haṃ dhamma-pahāṇo<caesura/> dhamma-pahāṇāṇa ko gaṇijjaü purao</l>
        </lg>
        <lg type="stanza" n="89">
          <l>āhāsaï a rahuvaïṃ<caesura/> maraṇa-samobbhahia-ruddha-bāhuppīḍo</l>
          <l>bandhu-vahāgaa-dukkho<caesura/> gimhumhā-sukkha-ṇaï-muho vva mahiharo</l>
        </lg>
        <lg type="stanza" n="90">
          <l>pahu vīsajjehi mahaṃ<caesura/> tā dahamuha-kumbhaaṇṇa-calaṇa-ṇivaḍio</l>
          <l>pacchā para-loa-gaaṃ<caesura/> chivāmi sīsammi mehaṇāaṃ ca suaṃ</l>
        </lg>
        <lg type="stanza" n="91">
          <l>mahi-ala-paḍia-visaṃṭhula<caesura/>-vihīsaṇa-vilāva-jāaaṇuampeṇa</l>
          <l>rāmeṇa vi pavaṇa-suo<caesura/> āṇatto rakkhasāhivaï-sakkāre</l>
        </lg><!-- I have corrected G. and B. jāāṇuampeṇa to the
	          metrically correct jāaaṇuampeṇa (AO) !-->
        <lg type="stanza" n="92">
          <l>ṇihaammi a dahavaaṇe<caesura/> āsaṅghanteṇa jaṇaa-taṇaā-lambhaṃ</l>
          <!-- Goldschmidt āsaṃṅghanteṇa!-->
          <l>suggīveṇa vi diṭṭho<caesura/> paccuvaārassa sāarassa va anto</l>
        </lg>
        <lg type="stanza" n="93">
          <l>kāūṇa a sura-kajjaṃ<caesura/> rahuvaï-vīsajjieṇa kaï-aṇa-purao</l>
          <l>jalahara-guppanta-dhao<caesura/> saggāhimuho raho kao māaḍiṇā</l>
        </lg>
        <lg type="stanza" n="94">
          <l>ghettūṇa jaṇaa-taṇaaṃ<caesura/> kañcaṇa-laṭṭhiṃ va huavahammi visuddhaṃ</l>
          <l>patto puriṃ rahuvaī<caesura/> kāuṃ bharahassa sapphalaṃ aṇurāaṃ</l>
        </lg>
        <lg type="stanza" n="95"><!-- galitaka !-->
          <l>ettha samappaï eaṃ<caesura/> 
             sīā-lambheṇa jaṇia-rāmabbhuaaṃ</l>
          <l>rāvaṇavaha tti kavvaṃ<caesura/> 
             aṇurāaṅkaṃ samattha-jaṇa-ṇivvesaṃ</l>
        </lg>
        <trailer>ia siri-pavaraseṇa-viraïe kālidāsa-kae dahamuhavahe mahākavve pañcaraho āsāsao
          parisamatto</trailer>
      </div>
      <pb n="136"/>
      <div type="appendix">
        <head>athādhikāni skandhakāni</head>
        <lg type="stanza" n="1">
          <l>saṃjhā-paṇāma-ghaḍio<caesura/> giri-taṇaā-vihua-vāma-hattha-vihaḍio</l>
          <l>hasiūṇa mukka-salilo<caesura/> ekka-kareṇa ṇiamañjalī jeṇa kao</l>
        </lg>
        <lg type="stanza" n="2">
          <l>garue vi samara-kajje<caesura/> viasanti ccia rasaṃ lihanti samatthā</l>
          <l>baddha-pphalammi kusume<caesura/> bolīṇo hoi mahuarāṇa avasaro</l>
        </lg>
        <lg type="stanza" n="3">
          <l>enti valanti valantā<caesura/> rāma-sarāghāa-laṅghia-ṇahāhoā</l>
          <l>thorā<gap reason="lacuna" unit="mora" quantity="4"/>-sarisā<caesura/> tuṅgā
            maṇi-pavvaa vva<gap reason="lacuna" unit="mora" quantity="8"/></l>
        </lg>
        <lg type="stanza" n="4">
          <l>jalaṇa-ppahāṇuviddhaṃ<caesura/> āvatta-bhamanta-pavvaa-dumālaggaṃ</l>
          <l>saṃbandha-raaṇa-pupphaṃ<caesura/> phuraï phuranta-ppahaṃ pavāla-kisalaaṃ</l>
        </lg>
        <lg type="stanza" n="5">
          <l>masiṇia-mīṇa-kkhandhā<caesura/> aïnti ṇibbhiṇṇa-mahiharantara-sariā</l>
          <l>bhijjanta-rosa-laṅghia<caesura/>-muha-lagga-bhuaṃgama-pphaṇā rāma-sarā</l>
        </lg>
        <lg type="stanza" n="6">
          <l>palaa-ghaṇehi va khubbhaï<caesura/> vevaï uppāa-māruehi va uahī</l>
          <l>khaa-sūrehi va jhijjaï<caesura/> rasaï sarehi tiasehi va mahijjanto</l>
        </lg>
        <lg type="stanza" n="7">
          <l>bāṇosāria-salilā<caesura/> thoaṃ bhijjanta-pāaḍia-sippi-uḍā</l>
          <l>viasanti viasiāava<caesura/>-oaṭṭanta-maṇi-gabbhiṇā puliṇa-vahā</l>
        </lg>
        <lg type="stanza" n="8">
          <l>sīsa-raïañjali-uḍo<caesura/> sara-viaṇā-dūmiāṇaṇo salilaṇihī</l>
          <l>pāesu dāsarahiṇo<caesura/> pavaṇa-vasa-kkhitta-pāavo vva ṇivaḍio</l>
        </lg>
        <lg type="stanza" n="9">
          <l>vāṇara-caraṇakkantaṃ<caesura/> uccalia-samudda-salila-gahioāsaṃ</l>
          <l>calaï cala-pāava-laaṃ<caesura/> kampaï kampia-dharāharaṃ mahi-veḍhaṃ</l>
        </lg>
        <pb n="137"/>
        <lg type="stanza" n="10">
          <l>visama-visaṭṭanta-silā<caesura/>-ala-siharuppaïa-bhīa-kiṃṇara-mihuṇā</l>
          <l>ojjhara-mukkakkandā<caesura/> ummūlijjanti vāṇarehi mahiharā</l>
        </lg>
        <lg type="stanza" n="11">
          <l>āiddha-mahihara-ṇihaṃ<caesura/> uahi-jala-paloṭṭa-meha-aḍa-pabbhāraṃ</l>
          <l>paḍaï va purao-huttaṃ<caesura/> ṭaṅka-ccheammi seu-bandhassa muhaṃ</l>
        </lg>
        <lg type="stanza" n="12">
          <l>bajjhantammi samudde<caesura/> soūṇa vi kalaalaṃ mahā-kaï-seṇṇaṃ</l>
          <l>jāaṃ takkhaṇa-vihalaṃ<caesura/> bhaa-bhīa-visaṃṭhulaṃ dasāṇaṇa-hiaaṃ</l>
        </lg>
        <lg type="stanza" n="13">
          <l>raaṇīa sāmala-muhaṃ<caesura/> daṃsaṇa-galia-timiraṃsua-suhāloaṃ</l>
          <l>vikkhitta-kiraṇa-hāraṃ<caesura/> candaṃ ṇava-jovvaṇe thaṇaṃ va malentaṃ</l>
        </lg>
        <lg type="stanza" n="14">
          <l>pulaaṃ jaṇenti dasakandharassa sarahasa-rāma-sarā sarīrammi</l>
	  <l>jaṇaa-taṇaā-thaṇa-pphaṃsa-mahaggha-kara-ala-kaḍḍhia-dhaṇu-vimukkā</l>
        </lg>

        <trailer>ityadhikāni skandhakāni</trailer>
      </div>
    </body>
  </text>
</TEI>
  1. paḍhumo āsāsao
  2. āikulaaṃ
  3. āikulaaṃ
  4. stanza #9
  5. stanza #10
  6. stanza #11
  7. stanza #12
  8. stanza #13
  9. stanza #14
  10. stanza #15
  11. stanza #16
  12. stanza #17
  13. stanza #18
  14. stanza #19
  15. stanza #20
  16. stanza #21
  17. stanza #22
  18. stanza #23
  19. stanza #24
  20. stanza #25
  21. stanza #26
  22. stanza #27
  23. stanza #28
  24. stanza #29
  25. stanza #30
  26. stanza #31
  27. stanza #32
  28. stanza #33
  29. juggaaṃ
  30. stanza #36
  31. stanza #37
  32. stanza #38
  33. stanza #39
  34. stanza #40
  35. stanza #41
  36. stanza #42
  37. stanza #43
  38. stanza #44
  39. stanza #45
  40. stanza #46
  41. stanza #47
  42. stanza #48
  43. stanza #49
  44. stanza #50
  45. stanza #51
  46. stanza #52
  47. stanza #53
  48. stanza #54
  49. stanza #55
  50. stanza #56
  51. stanza #57
  52. stanza #58
  53. stanza #59
  54. stanza #60
  55. stanza #61
  56. stanza #62
  57. stanza #63
  58. stanza #64
  59. stanza #65
  60. biio āsāsao
  61. āikulaaṃ 35
  62. stanza #37
  63. stanza #38
  64. stanza #39
  65. stanza #40
  66. stanza #41
  67. stanza #42
  68. stanza #43
  69. stanza #44
  70. stanza #45
  71. stanza #46
  72. taïo āsāsao
  73. juggaaṃ
  74. stanza #3
  75. stanza #4
  76. stanza #5
  77. stanza #6
  78. stanza #7
  79. stanza #8
  80. stanza #9
  81. stanza #10
  82. stanza #11
  83. stanza #12
  84. stanza #13
  85. stanza #14
  86. stanza #15
  87. stanza #16
  88. stanza #17
  89. stanza #18
  90. stanza #19
  91. stanza #20
  92. stanza #21
  93. stanza #22
  94. stanza #23
  95. stanza #24
  96. stanza #25
  97. stanza #26
  98. stanza #27
  99. stanza #28
  100. stanza #29
  101. stanza #30
  102. stanza #31
  103. stanza #32
  104. stanza #33
  105. stanza #34
  106. stanza #35
  107. stanza #36
  108. stanza #37
  109. stanza #38
  110. stanza #39
  111. stanza #40
  112. stanza #41
  113. stanza #42
  114. stanza #43
  115. stanza #44
  116. stanza #45
  117. stanza #46
  118. juggaaṃ
  119. juggaaṃ
  120. juggaaṃ
  121. stanza #53
  122. stanza #54
  123. stanza #55
  124. stanza #56
  125. stanza #57
  126. stanza #58
  127. stanza #59
  128. stanza #60
  129. stanza #61
  130. stanza #62
  131. stanza #63
  132. caüttho āsāsao
  133. stanza #1
  134. stanza #2
  135. stanza #3
  136. stanza #4
  137. stanza #5
  138. stanza #6
  139. stanza #7
  140. stanza #8
  141. stanza #9
  142. stanza #10
  143. stanza #11
  144. stanza #12
  145. stanza #13
  146. stanza #14
  147. stanza #15
  148. stanza #16
  149. antyakulaaṃ 3
  150. stanza #20
  151. stanza #21
  152. stanza #22
  153. stanza #23
  154. stanza #24
  155. stanza #25
  156. stanza #26
  157. stanza #27
  158. stanza #28
  159. stanza #29
  160. stanza #30
  161. stanza #31
  162. stanza #32
  163. stanza #33
  164. stanza #34
  165. stanza #35
  166. stanza #36
  167. stanza #37
  168. stanza #38
  169. stanza #39
  170. stanza #40
  171. stanza #41
  172. juggaaṃ
  173. stanza #44
  174. stanza #45
  175. stanza #46
  176. stanza #47
  177. stanza #48
  178. stanza #49
  179. stanza #50
  180. stanza #51
  181. stanza #52
  182. stanza #53
  183. stanza #54
  184. stanza #55
  185. stanza #56
  186. stanza #57
  187. stanza #58
  188. stanza #59
  189. stanza #60
  190. stanza #61
  191. stanza #62
  192. stanza #63
  193. stanza #64
  194. stanza #65
  195. pañcamo āsāsao
  196. stanza #1
  197. stanza #2
  198. stanza #3
  199. stanza #4
  200. stanza #5
  201. stanza #6
  202. stanza #7
  203. stanza #8
  204. stanza #9
  205. stanza #10
  206. stanza #11
  207. stanza #12
  208. stanza #13
  209. stanza #14
  210. stanza #15
  211. stanza #16
  212. stanza #17
  213. stanza #18
  214. stanza #19
  215. stanza #20
  216. stanza #21
  217. stanza #22
  218. stanza #23
  219. stanza #24
  220. stanza #25
  221. stanza #26
  222. stanza #27
  223. stanza #28
  224. stanza #29
  225. stanza #30
  226. stanza #31
  227. stanza #32
  228. stanza #33
  229. stanza #34
  230. stanza #35
  231. stanza #36
  232. stanza #37
  233. stanza #38
  234. stanza #39
  235. stanza #40
  236. stanza #41
  237. stanza #42
  238. stanza #43
  239. stanza #44
  240. stanza #45
  241. stanza #46
  242. stanza #47
  243. stanza #48
  244. stanza #49
  245. stanza #50
  246. stanza #51
  247. stanza #52
  248. stanza #53
  249. stanza #54
  250. stanza #55
  251. stanza #56
  252. stanza #57
  253. stanza #58
  254. stanza #59
  255. stanza #60
  256. stanza #61
  257. stanza #62
  258. stanza #63
  259. stanza #64
  260. stanza #65
  261. stanza #66
  262. stanza #67
  263. stanza #68
  264. stanza #69
  265. stanza #70
  266. stanza #71
  267. stanza #72
  268. stanza #73
  269. stanza #74
  270. stanza #75
  271. stanza #76
  272. stanza #77
  273. stanza #78
  274. stanza #79
  275. āikulaaṃ 8
  276. chaṭṭhao āsāsao
  277. āikulaaṃ 5
  278. stanza #6
  279. stanza #7
  280. stanza #8
  281. stanza #9
  282. stanza #10
  283. stanza #11
  284. stanza #12
  285. stanza #13
  286. stanza #14
  287. stanza #15
  288. stanza #16
  289. stanza #17
  290. juggaaṃ
  291. stanza #20
  292. stanza #21
  293. stanza #22
  294. stanza #23
  295. stanza #24
  296. stanza #25
  297. stanza #26
  298. stanza #27
  299. stanza #28
  300. stanza #29
  301. stanza #30
  302. stanza #31
  303. stanza #32
  304. stanza #33
  305. stanza #34
  306. stanza #35
  307. stanza #36
  308. stanza #37
  309. stanza #38
  310. stanza #39
  311. stanza #40
  312. stanza #41
  313. stanza #42
  314. stanza #43
  315. stanza #44
  316. stanza #45
  317. stanza #46
  318. stanza #47
  319. stanza #48
  320. stanza #49
  321. stanza #50
  322. stanza #51
  323. stanza #52
  324. stanza #53
  325. stanza #54
  326. stanza #55
  327. stanza #56
  328. stanza #57
  329. stanza #58
  330. stanza #59
  331. stanza #60
  332. stanza #61
  333. stanza #62
  334. stanza #63
  335. stanza #64
  336. stanza #65
  337. stanza #66
  338. stanza #67
  339. stanza #68
  340. stanza #69
  341. stanza #70
  342. stanza #71
  343. stanza #72
  344. stanza #73
  345. stanza #74
  346. stanza #75
  347. stanza #76
  348. stanza #77
  349. stanza #78
  350. stanza #79
  351. stanza #80
  352. stanza #81
  353. stanza #82
  354. stanza #83
  355. stanza #84
  356. stanza #85
  357. stanza #86
  358. stanza #87
  359. stanza #88
  360. stanza #89
  361. stanza #90
  362. stanza #91
  363. stanza #92
  364. stanza #93
  365. stanza #94
  366. stanza #95
  367. stanza #96
  368. sattamo āsāsao
  369. stanza #1
  370. stanza #2
  371. stanza #3
  372. stanza #4
  373. stanza #5
  374. stanza #6
  375. stanza #7
  376. stanza #8
  377. stanza #9
  378. stanza #10
  379. stanza #11
  380. stanza #12
  381. stanza #13
  382. stanza #14
  383. stanza #15
  384. stanza #16
  385. stanza #17
  386. stanza #18
  387. stanza #19
  388. stanza #20
  389. stanza #21
  390. stanza #22
  391. stanza #23
  392. stanza #24
  393. stanza #25
  394. stanza #26
  395. stanza #27
  396. stanza #28
  397. stanza #29
  398. stanza #30
  399. stanza #31
  400. stanza #32
  401. stanza #33
  402. stanza #34
  403. stanza #35
  404. stanza #36
  405. stanza #37
  406. stanza #38
  407. stanza #39
  408. stanza #40
  409. stanza #41
  410. stanza #42
  411. stanza #43
  412. stanza #44
  413. stanza #45
  414. stanza #46
  415. stanza #47
  416. stanza #48
  417. stanza #49
  418. stanza #50
  419. stanza #51
  420. stanza #52
  421. stanza #53
  422. stanza #54
  423. stanza #55
  424. stanza #56
  425. stanza #57
  426. stanza #58
  427. stanza #59
  428. stanza #60
  429. stanza #61
  430. stanza #62
  431. stanza #63
  432. stanza #64
  433. stanza #65
  434. stanza #66
  435. stanza #67
  436. stanza #68
  437. stanza #69
  438. stanza #70
  439. stanza #71
  440. aṭṭhamo āsāsao
  441. juggaaṃ
  442. stanza #3
  443. stanza #4
  444. stanza #5
  445. stanza #6
  446. stanza #7
  447. stanza #8
  448. stanza #9
  449. stanza #10
  450. stanza #11
  451. stanza #12
  452. stanza #13
  453. stanza #14
  454. stanza #15
  455. stanza #16
  456. stanza #17
  457. stanza #18
  458. stanza #19
  459. stanza #20
  460. stanza #21
  461. stanza #22
  462. stanza #23
  463. stanza #24
  464. stanza #25
  465. stanza #26
  466. stanza #27
  467. juggaaṃ
  468. stanza #30
  469. stanza #31
  470. stanza #32
  471. stanza #33
  472. stanza #34
  473. stanza #35
  474. stanza #36
  475. stanza #37
  476. stanza #38
  477. stanza #39
  478. stanza #40
  479. stanza #41
  480. stanza #42
  481. stanza #43
  482. stanza #44
  483. stanza #45
  484. stanza #46
  485. stanza #47
  486. stanza #48
  487. stanza #49
  488. stanza #50
  489. stanza #51
  490. stanza #52
  491. stanza #53
  492. stanza #54
  493. stanza #55
  494. stanza #56
  495. stanza #57
  496. stanza #58
  497. stanza #59
  498. stanza #60
  499. stanza #61
  500. stanza #62
  501. stanza #63
  502. stanza #64
  503. stanza #65
  504. kulaaṃ
  505. stanza #71
  506. stanza #72
  507. stanza #73
  508. stanza #74
  509. stanza #75
  510. stanza #76
  511. stanza #77
  512. stanza #78
  513. stanza #79
  514. stanza #80
  515. stanza #81
  516. stanza #82
  517. stanza #83
  518. stanza #84
  519. stanza #85
  520. stanza #86
  521. stanza #87
  522. stanza #88
  523. stanza #89
  524. stanza #90
  525. stanza #91
  526. stanza #92
  527. stanza #93
  528. stanza #94
  529. stanza #95
  530. stanza #96
  531. stanza #97
  532. stanza #98
  533. juggaaṃ
  534. stanza #101
  535. stanza #102
  536. stanza #103
  537. stanza #104
  538. stanza #105
  539. stanza #106
  540. stanza #107
  541. ṇavamo āsāsao
  542. stanza #1
  543. stanza #2
  544. stanza #3
  545. stanza #4
  546. stanza #5
  547. stanza #6
  548. stanza #7
  549. stanza #8
  550. stanza #9
  551. stanza #10
  552. stanza #11
  553. stanza #12
  554. stanza #13
  555. stanza #14
  556. stanza #15
  557. stanza #16
  558. stanza #17
  559. stanza #18
  560. stanza #19
  561. stanza #20
  562. stanza #21
  563. stanza #22
  564. stanza #23
  565. stanza #24
  566. stanza #25
  567. stanza #26
  568. stanza #27
  569. stanza #28
  570. stanza #29
  571. stanza #30
  572. stanza #31
  573. stanza #32
  574. stanza #33
  575. stanza #34
  576. stanza #35
  577. stanza #36
  578. stanza #37
  579. stanza #38
  580. stanza #39
  581. stanza #40
  582. stanza #41
  583. stanza #42
  584. stanza #43
  585. stanza #44
  586. stanza #45
  587. stanza #46
  588. stanza #47
  589. stanza #48
  590. stanza #49
  591. stanza #50
  592. stanza #51
  593. stanza #52
  594. stanza #53
  595. stanza #54
  596. stanza #55
  597. stanza #56
  598. stanza #57
  599. stanza #58
  600. stanza #59
  601. stanza #60
  602. stanza #61
  603. stanza #62
  604. stanza #63
  605. stanza #64
  606. stanza #65
  607. stanza #66
  608. stanza #67
  609. stanza #68
  610. stanza #69
  611. stanza #70
  612. stanza #71
  613. stanza #72
  614. stanza #73
  615. stanza #74
  616. stanza #75
  617. stanza #76
  618. stanza #77
  619. stanza #78
  620. stanza #79
  621. stanza #80
  622. stanza #81
  623. stanza #82
  624. stanza #83
  625. stanza #84
  626. stanza #85
  627. stanza #86
  628. stanza #87
  629. stanza #88
  630. stanza #89
  631. stanza #90
  632. stanza #91
  633. stanza #92
  634. stanza #93
  635. stanza #94
  636. juggaaṃ
  637. dasamo āsāsao
  638. stanza #1
  639. stanza #2
  640. stanza #3
  641. stanza #4
  642. stanza #5
  643. stanza #6
  644. stanza #7
  645. stanza #8
  646. stanza #9
  647. stanza #10
  648. stanza #11
  649. stanza #12
  650. stanza #13
  651. stanza #14
  652. stanza #15
  653. stanza #16
  654. stanza #17
  655. stanza #18
  656. stanza #19
  657. stanza #20
  658. stanza #21
  659. stanza #22
  660. stanza #23
  661. stanza #24
  662. stanza #25
  663. stanza #26
  664. stanza #27
  665. stanza #28
  666. stanza #29
  667. stanza #30
  668. stanza #31
  669. stanza #32
  670. stanza #33
  671. stanza #34
  672. stanza #35
  673. stanza #36
  674. stanza #37
  675. stanza #38
  676. stanza #39
  677. stanza #40
  678. stanza #41
  679. stanza #42
  680. stanza #43
  681. stanza #44
  682. stanza #45
  683. stanza #46
  684. stanza #47
  685. stanza #48
  686. stanza #49
  687. stanza #50
  688. stanza #51
  689. stanza #52
  690. stanza #53
  691. stanza #54
  692. stanza #55
  693. juggaaṃ
  694. stanza #58
  695. stanza #59
  696. stanza #60
  697. stanza #61
  698. juggaaṃ
  699. stanza #64
  700. stanza #65
  701. stanza #66
  702. stanza #67
  703. stanza #68
  704. stanza #69
  705. stanza #70
  706. stanza #71
  707. stanza #72
  708. stanza #73
  709. stanza #74
  710. stanza #75
  711. stanza #76
  712. stanza #77
  713. stanza #78
  714. stanza #79
  715. stanza #80
  716. stanza #81
  717. stanza #82
  718. eāraho āsāsao
  719. juggaaṃ
  720. stanza #3
  721. stanza #4
  722. stanza #5
  723. stanza #6
  724. stanza #7
  725. stanza #8
  726. stanza #9
  727. stanza #10
  728. stanza #11
  729. stanza #12
  730. stanza #13
  731. stanza #14
  732. stanza #15
  733. stanza #16
  734. stanza #17
  735. stanza #18
  736. stanza #19
  737. stanza #20
  738. stanza #21
  739. stanza #22
  740. stanza #23
  741. stanza #24
  742. stanza #25
  743. stanza #26
  744. stanza #27
  745. stanza #28
  746. stanza #29
  747. stanza #30
  748. stanza #31
  749. stanza #32
  750. stanza #33
  751. stanza #34
  752. stanza #35
  753. stanza #36
  754. stanza #37
  755. stanza #38
  756. āikulaaṃ
  757. stanza #51
  758. stanza #52
  759. stanza #53
  760. stanza #54
  761. stanza #55
  762. stanza #56
  763. stanza #57
  764. stanza #58
  765. stanza #59
  766. stanza #60
  767. kulaaṃ 4
  768. stanza #65
  769. stanza #66
  770. stanza #67
  771. stanza #68
  772. stanza #69
  773. stanza #70
  774. stanza #71
  775. stanza #72
  776. stanza #73
  777. stanza #74
  778. stanza #75
  779. stanza #76
  780. stanza #77
  781. stanza #78
  782. stanza #79
  783. stanza #80
  784. stanza #81
  785. stanza #82
  786. stanza #83
  787. stanza #84
  788. stanza #85
  789. stanza #86
  790. stanza #87
  791. stanza #88
  792. stanza #89
  793. stanza #90
  794. stanza #91
  795. stanza #92
  796. stanza #93
  797. stanza #94
  798. stanza #95
  799. stanza #96
  800. stanza #97
  801. stanza #98
  802. stanza #99
  803. stanza #100
  804. stanza #101
  805. stanza #102
  806. stanza #103
  807. stanza #104
  808. stanza #105
  809. stanza #106
  810. stanza #107
  811. stanza #108
  812. stanza #109
  813. stanza #110
  814. stanza #111
  815. stanza #112
  816. stanza #113
  817. stanza #114
  818. stanza #115
  819. stanza #116
  820. stanza #117
  821. juggaaṃ
  822. stanza #120
  823. stanza #121
  824. stanza #122
  825. stanza #123
  826. stanza #124
  827. stanza #125
  828. stanza #126
  829. stanza #127
  830. stanza #128
  831. stanza #129
  832. stanza #130
  833. stanza #131
  834. stanza #132
  835. stanza #133
  836. stanza #134
  837. stanza #135
  838. stanza #136
  839. stanza #137
  840. bāraho āsāsao
  841. stanza #1
  842. stanza #2
  843. stanza #3
  844. stanza #4
  845. stanza #5
  846. stanza #6
  847. stanza #7
  848. stanza #8
  849. stanza #9
  850. stanza #10
  851. stanza #11
  852. stanza #12
  853. stanza #13
  854. stanza #14
  855. stanza #15
  856. stanza #16
  857. stanza #17
  858. stanza #18
  859. stanza #19
  860. stanza #20
  861. stanza #21
  862. stanza #22
  863. stanza #23
  864. stanza #24
  865. stanza #25
  866. juggaaṃ
  867. juggaaṃ
  868. stanza #30
  869. stanza #31
  870. stanza #32
  871. stanza #33
  872. stanza #34
  873. stanza #35
  874. stanza #36
  875. stanza #37
  876. stanza #38
  877. stanza #39
  878. stanza #40
  879. stanza #41
  880. stanza #42
  881. stanza #43
  882. stanza #44
  883. stanza #45
  884. stanza #46
  885. stanza #47
  886. stanza #48
  887. stanza #49
  888. stanza #50
  889. stanza #51
  890. stanza #52
  891. stanza #53
  892. stanza #54
  893. stanza #55
  894. stanza #56
  895. stanza #57
  896. stanza #58
  897. stanza #59
  898. stanza #60
  899. stanza #61
  900. stanza #62
  901. stanza #63
  902. stanza #64
  903. stanza #65
  904. stanza #66
  905. stanza #67
  906. stanza #68
  907. stanza #69
  908. stanza #70
  909. stanza #71
  910. stanza #72
  911. stanza #73
  912. stanza #74
  913. stanza #75
  914. stanza #76
  915. stanza #77
  916. stanza #78
  917. stanza #79
  918. stanza #80
  919. stanza #81
  920. stanza #82
  921. stanza #83
  922. stanza #84
  923. stanza #85
  924. stanza #86
  925. stanza #87
  926. stanza #88
  927. stanza #89
  928. stanza #90
  929. stanza #91
  930. stanza #92
  931. stanza #93
  932. stanza #94
  933. stanza #95
  934. stanza #96
  935. stanza #97
  936. stanza #98
  937. teraho āsāsao
  938. stanza #1
  939. stanza #2
  940. stanza #3
  941. stanza #4
  942. stanza #5
  943. stanza #6
  944. stanza #7
  945. stanza #8
  946. stanza #9
  947. stanza #10
  948. stanza #11
  949. stanza #12
  950. stanza #13
  951. stanza #14
  952. stanza #15
  953. stanza #16
  954. stanza #17
  955. stanza #18
  956. stanza #19
  957. āikulaaṃ 12
  958. stanza #32
  959. stanza #33
  960. stanza #34
  961. stanza #35
  962. stanza #36
  963. stanza #37
  964. stanza #38
  965. stanza #39
  966. stanza #40
  967. stanza #41
  968. stanza #42
  969. stanza #43
  970. stanza #44
  971. stanza #45
  972. stanza #46
  973. stanza #47
  974. stanza #48
  975. stanza #49
  976. stanza #50
  977. stanza #51
  978. stanza #52
  979. stanza #53
  980. stanza #54
  981. stanza #55
  982. stanza #56
  983. stanza #57
  984. stanza #58
  985. stanza #59
  986. stanza #60
  987. stanza #61
  988. stanza #62
  989. stanza #63
  990. stanza #64
  991. stanza #65
  992. stanza #66
  993. stanza #67
  994. stanza #68
  995. stanza #69
  996. stanza #70
  997. stanza #71
  998. stanza #72
  999. stanza #73
  1000. antyakulaaṃ 4
  1001. stanza #78
  1002. stanza #79
  1003. stanza #80
  1004. stanza #81
  1005. stanza #82
  1006. stanza #83
  1007. stanza #84
  1008. stanza #85
  1009. stanza #86
  1010. stanza #87
  1011. stanza #88
  1012. stanza #89
  1013. stanza #90
  1014. stanza #91
  1015. āikulaaṃ 7
  1016. stanza #99
  1017. caüddaho āsāsao
  1018. stanza #1
  1019. stanza #2
  1020. stanza #3
  1021. stanza #4
  1022. stanza #5
  1023. stanza #6
  1024. stanza #7
  1025. stanza #8
  1026. stanza #9
  1027. stanza #10
  1028. stanza #11
  1029. stanza #12
  1030. stanza #13
  1031. stanza #14
  1032. stanza #15
  1033. stanza #16
  1034. stanza #17
  1035. stanza #18
  1036. stanza #19
  1037. stanza #20
  1038. stanza #21
  1039. stanza #22
  1040. stanza #23
  1041. stanza #24
  1042. stanza #25
  1043. stanza #26
  1044. stanza #27
  1045. stanza #28
  1046. stanza #29
  1047. stanza #30
  1048. stanza #31
  1049. stanza #32
  1050. stanza #33
  1051. stanza #34
  1052. stanza #35
  1053. stanza #36
  1054. stanza #37
  1055. stanza #38
  1056. stanza #39
  1057. stanza #40
  1058. stanza #41
  1059. stanza #42
  1060. stanza #43
  1061. stanza #44
  1062. stanza #45
  1063. stanza #46
  1064. stanza #47
  1065. stanza #48
  1066. stanza #49
  1067. stanza #50
  1068. antyakulaaṃ
  1069. stanza #55
  1070. stanza #56
  1071. stanza #57
  1072. juggaaṃ
  1073. stanza #60
  1074. stanza #61
  1075. stanza #62
  1076. stanza #63
  1077. stanza #64
  1078. stanza #65
  1079. stanza #66
  1080. stanza #67
  1081. juggaaṃ
  1082. stanza #70
  1083. stanza #71
  1084. stanza #72
  1085. stanza #73
  1086. stanza #74
  1087. stanza #75
  1088. stanza #76
  1089. stanza #77
  1090. stanza #78
  1091. stanza #79
  1092. stanza #80
  1093. stanza #81
  1094. stanza #82
  1095. stanza #83
  1096. stanza #84
  1097. pañcaraho āsāsao
  1098. stanza #1
  1099. stanza #2
  1100. stanza #3
  1101. stanza #4
  1102. stanza #5
  1103. stanza #6
  1104. stanza #7
  1105. stanza #8
  1106. stanza #9
  1107. stanza #10
  1108. stanza #11
  1109. stanza #12
  1110. stanza #13
  1111. stanza #14
  1112. stanza #15
  1113. stanza #16
  1114. stanza #17
  1115. stanza #18
  1116. stanza #19
  1117. stanza #20
  1118. stanza #21
  1119. stanza #22
  1120. stanza #23
  1121. stanza #24
  1122. stanza #25
  1123. stanza #26
  1124. stanza #27
  1125. stanza #28
  1126. stanza #29
  1127. juggaaṃ
  1128. stanza #32
  1129. stanza #33
  1130. stanza #34
  1131. stanza #35
  1132. stanza #36
  1133. stanza #37
  1134. stanza #38
  1135. stanza #39
  1136. stanza #40
  1137. juggaaṃ
  1138. stanza #43
  1139. stanza #44
  1140. stanza #45
  1141. stanza #46
  1142. stanza #47
  1143. kulaaṃ
  1144. stanza #51
  1145. stanza #52
  1146. stanza #53
  1147. stanza #54
  1148. stanza #55
  1149. stanza #56
  1150. stanza #57
  1151. stanza #58
  1152. stanza #59
  1153. stanza #60
  1154. stanza #61
  1155. stanza #62
  1156. stanza #63
  1157. stanza #64
  1158. stanza #65
  1159. stanza #66
  1160. stanza #67
  1161. stanza #68
  1162. stanza #69
  1163. stanza #70
  1164. stanza #71
  1165. stanza #72
  1166. stanza #73
  1167. stanza #74
  1168. stanza #75
  1169. stanza #76
  1170. stanza #77
  1171. stanza #78
  1172. stanza #79
  1173. stanza #80
  1174. stanza #81
  1175. stanza #82
  1176. stanza #83
  1177. stanza #84
  1178. stanza #85
  1179. stanza #86
  1180. stanza #87
  1181. stanza #88
  1182. stanza #89
  1183. stanza #90
  1184. stanza #91
  1185. stanza #92
  1186. stanza #93
  1187. stanza #94
  1188. stanza #95
  1189. athādhikāni skandhakāni
  1190. stanza #1
  1191. stanza #2
  1192. stanza #3
  1193. stanza #4
  1194. stanza #5
  1195. stanza #6
  1196. stanza #7
  1197. stanza #8
  1198. stanza #9
  1199. stanza #10
  1200. stanza #11
  1201. stanza #12
  1202. stanza #13
  1203. stanza #14
Rāvaṇavaho (Setubandha) A SARIT edition Pravarasena The Leverhulme Trust Michael Willis Eszter Berki Creation of machine-readable text up to verse 4.10 Dániel Balogh Creation of machine-readable from verse 4.11, proofreading, markup SARIT: Search and Retrieval of Indic Texts

Copyright Notice

Copyright (C) Eszter Berki, Dániel Balogh, and SARIT.

Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0 Unported License.

Under this licence, you are free to Share — to copy, distribute and transmit the work to Remix — to adapt the work

Under the following conditions:

Attribution — You must attribute the work in the manner specified by the author or licensor (but not in any way that suggests that they endorse you or your use of the work). Share Alike — If you alter, transform, or build upon this work, you may distribute the resulting work only under the same or similar license to this one.

More information and fuller details of this license are given on the Creative Commons website.

SARIT assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.

2013 2013-09-25
The Setubandha by Pravarasena transcribed by Eszter Berki and Dániel Balogh from the 1880 edition of Siegfried Goldschmidt. Râvaṇavaha oder Setubandha Siegfried Goldschmidt Karl J. Trübner / Trübner & Co. Strassburg / London 1880 Digital copy available via http://openlibrary.org/books/OL13505410M/

The published edition from which this e-text was transcribed is printed in the Devanāgarī script. The electronic text below is in a lossless transliteration using the Latin alphabet. The transliteration scheme used is the IAST (The International Alphabet of Sanskrit Transliteration), which is preferred by most Sanskrit scholars to ISO 15919.

Diaereses are used to differentiate disyllabic aï and aü from monosyllabic ai and au.

In all other respects this document follows the SARIT Encoding Guidelines. Note that the skandhaka meter in which this text is written has two varieties: most lines will have a caesura after the third gaṇa (pathyā), which is encoded here, but a few lines will not (vipulā).

Completed input up to 4.10 Version 0.1 beta Completed input from 4.10 to end Completed markup for verse structure Added TEI encoding. Version 0.9 beta Merged and homogenised the two text sections Completed proofreading and tagging Eszter's section Version 1.0 Completed full proofreading Incorporated Goldschmidt's corrigenda Checked kulakas and a few suspect typos against other editions Modified TEI encoding for validation with tei_all.dtd. Moved Dániel's corrections into the main text and Goldschmidt's readings to comments. Version 1.1 Collated the two pages missing from the archive.org scan of Goldschmidt Edited the TEI header to conform more closely to the present SARIT header template. Added a pointer to the digitized text. Minor changes to the text (when Goldschmidt has printed it incorrectly: see 4.24, 6.12, 8.32). Notes in comments. Corrected about 60 typos submitted by Paul Dundas. Converted the @xml:ids of the SARIT version to @n values (in accordance with the new guidelines). Converted the older encoding with <seg> to <caesura> (also in accordance with the new guidelines).
paḍhumo āsāsao ṇamaha avaḍḍhia-tuṅgaṃ avasāriavitthaaṃ aṇoṇaa-gahiraṃ appalahua-parisaṇhaṃ aṇāa-paramattha-pāaḍaṃ mahumahaṇaṃ daṇuinda-ruhira-lagge jassa phurante ṇaha-ppahā-vicchaḍḍe guppantī vivalāā galia vva thaṇaṃsue mahāsura-lacchī pīṇattaṇa-duggejjhaṃ jassa bhuā-anta-ṇiṭṭhura-pariggahiaṃ 5 riṭṭhassa visama-valiaṃ kaṇṭhaṃ dukkheṇa jīviaṃ bolīṇaṃ oāhia-mahi-veḍho jeṇa parūḍha-guṇa-mūla-laddha-tthāmo ummūlanteṇa dumaṃ pāroho vva khuḍio mahendassa jaso ṇamaha a jassa phuḍa-ravaṃ kaṇṭha-cchāā-ghaḍanta-ṇaaṇaggi-sihaṃ phuraï phuriaṭṭahāsaṃ uddha-paḍitta-timiraṃ miva disā-akkam vevaï jassa saviḍiaṃ valiuṃ mahaï pulaāia-tthaṇa-alasaṃ pemma-sahāva-vimuhiaṃ bīovāsa-gamaṇūsuaṃ vāmaddhaṃ jassa vilagganti ṇahaṃ phuḍa-paḍisaddā disā-ala-paḍikkhaliā 5 joṇhā-kallolā via sasi-dhavalāsu raaṇīsu hasia-ccheā ṇaṭṭārambha-kkhuhiā jassa bhaübbhanta-maccha-pahaa-jala-raā honti saliluddhumāia-dhūmāanta-vaḍavā-muhā maaraharā ahiṇava-rāāraddhā cukka-kkhaliesu vihaḍia-pariṭṭhaviā metti vva pamuha-rasiā ṇivvoḍhuṃ hoi dukkaraṃ kavva-kahā parivaḍḍhaï viṇṇāṇaṃ saṃbhāvijjaï jaso viḍhappanti guṇā suvvaï suurisa-cariaṃ kiṃ taṃ jeṇa ṇa haranti kavvālāvā icchāi va dhaṇariddhī jovvaṇa-laddha vva āhiāīa sirī dukkhaṃ saṃbhāvijjaï bandhacchāāi ahiṇavā attha-gaī taṃ tiasa-bandi-mokkhaṃ samattha-tellokka-hiaa-salluddharaṇaṃ suṇaha aṇurāa-iṇhaṃ sīā-dukkha-kkhaaṃ dahamuhassa vahaṃ aha paḍivaṇṇa-virohe rāhava-vammaha-sareṇa māṇabbhahie viddhāi vāli-hiae rāa-sirīa ahisārie suggīve vavasāa-raï-paoso rosa-gaïnda-diḍha-siṅkhalā-paḍibandho kaha kaha vi dāsarahiṇo jaa-kesari-païjaro gao ghaṇa-samao gamiā kalamba-vāā diṭṭhaṃ mehandhaāriaṃ gaaṇa-alaṃ sahio gajjia-saddo taha vi hu se ṇatthi jīvie āsaṅgho to hari-vaï-jasa-vantho rāhava-jīassa paḍhama-hatthālambo sīā-bāha-vihāo dahamuha-vajjha-diaho uvagao sarao raï-ara-kesara-ṇivahaṃ sohaï dhavalabbha-dala-sahassa-parigaaṃ mahumaha-daṃsaṇa-joggaṃ piāmahuppatti-paṅkaaṃ va ṇaha-alaṃ diṇamaṇi-moha-pphuriaṃ galiaṃ ghaṇa-lacchi-raaṇa-rasaṇā-dāmaṃ udu-maaṇa-bāṇa-vattaṃ ṇaha-mandāra-ṇava-kesaraṃ inda-dhaṇuṃ dhua-meha-mahuarāo ghaṇa-samaāaḍḍhioṇaa-vimukkāo ṇaha-pāava-sāhāo ṇiaa-ṭṭhāṇaṃ va paḍigaāu disāo ahiṇava-ṇiddhāloā uddesāsāra-dīsamāṇa-jala-lavā ṇimmāa-majjaṇa-suhā dara-vasuāa-cchaviṃ vahanti va diahā suha-saṃmāṇia-ṇiddo virahāluṅkhia-samudda-diṇṇukkaṇṭho asuvanto vi vivuddho paḍhama-viuddha-siri-sevio mahumahaṇo sohaï visuddha-kiraṇo gaaṇa-samuddammi raaṇi-velā-laggo tārā-muttā-vaaro phuḍa-vihaḍia-meha-sippi-saṃpuḍa-mukko sattacchaāṇa gandho laggaï khalaï hiae kalambāmoo kalahaṃsāṇa kala-rao ṭhāi ṇa saṃṭhāi pariṇaaṃ sihi-viruaṃ pīṇa-paohara-laggaṃ disāṇa pavasanta-jalaa-samaa-viiṇṇaṃ sohagga-paḍhama-iṇhaṃ pavvāaï sarasa-ṇaha-vaaṃ inda-dhaṇuṃ pajjatta-salila-dhoe dūrālokkanta-ṇimmale gaaṇa-ale accāsaṇṇaṃ va ṭhiaṃ vimukka-para-bhāa-pāaḍaṃ sasi-bimbaṃ cira-āla-paḍiṇiattaṃ disāsu gholanta-kumua-raa-vellaviaṃ bhamaï aladdhāsāaṃ kamalāara-daṃsaṇūsuaṃ haṃsa-ulaṃ candāava-dhavalāo phuranta-diasa-raaṇantaria-sohāo somme saraassa ure mottāvali-vibbhamaṃ vahanti ṇisāo bhamara-rua-diṇṇa-saṇṇaṃ ghaṇa-roha-vimukka-diṇaara-arāliddhaṃ pharisa-suhāantaṃ miva paḍivujjhaï jala-ṇihitta-ṇālaṃ ṇaliṇam vammaha-dhaṇu-ṇigghoso kamala-vaṇa-kkhalia-lacchi-ṇeura-saddo suvvaï kalahaṃsa-rao mahuari-vāhitta-ṇaliṇi-paḍisaṃlāo khuḍiuppaïa-muṇālaṃ daṭṭhūṇa piaṃ va siḍhila-valaaṃ ṇaliṇiṃ mahuari-mahurullāvaṃ mahumaa-ambaṃ muhaṃ va gheppaï kamalaṃ pajjatta-kamala-gandho mahu-taṇṇāosaranta-ṇava-kumua-rao bhamira-bhamaroaïvvo sañcaraï sa-dāṇa-sībharo vaṇa-vāo kaṇṭaïa-ṇūmiaṅgī thoa-tthoosaranta-muddha-sahāvā raï-ara-cumbijjantaṃ ṇa ṇiattei ṇaliṇī muhaṃ miva kamalaṃ parigholanta-kkhaliaṃ sattacchaa-kusuma-dhavala-reṇukkhaïaṃ uppusaï dāṇa-vaṅkaṃ muhutta-gaa-kaṇṇa-cāmaraṃ bhamara-ulaṃ ia pahasia-kumua-sare bhaḍi-muha-paṅkaa-viruddha-candāloe jāe phuranta-tāre lacchi-saaṃgāha-ṇava-paose sarae jhijjaï jhīṇā vi taṇū aṭṭhia-bāhaṃ puṇo paruṇṇaṃ va muhaṃ rāmassa aīsante āsā-bandhe vva cira-gae haṇumante ṇavari a jahā-samatthia-ṇivvattia-kajja-ṇivvalanta-cchāaṃ pecchaï mārua-taṇaaṃ maṇorahaṃ cea cintia-suhovaṇaaṃ paḍhamaṃ cia māruiṇā harisa-bharijjanta-loaṇeṇa muheṇa jaṇaa-taṇaā-paüttī pacchā vāāi ṇiravasesaṃ siṭṭhā diṭṭha tti ṇa saddahiaṃ jhīṇa tti sabāha-mantharaṃ ṇīsasiaṃ soaï tumaṃ tti ruṇṇaṃ pahuṇā jiaï tti māruī uvaūḍho cintā-haa-ppahaṃ miva taṃ ca kare khea-ṇīsahaṃ va ṇisaṇṇaṃ veṇī-bandhaṇa-maïlaṃ soa-kilintaṃ va se paṇāmei maṇiṃ so kara-alañjali-gao bāha-tthavaa-pahaosihanta-maūho ṇaaṇehi dāsarahiṇā diṭṭho pīo ṇu pucchio ṇu paüttiṃ soaï a ṇaṃ rahuvaī viralaṅguli-galia-kiraṇa-dhārā-vaaraṃ vaaṇe vimalujjoaṃ dara rottūṇa salilañjaliṃ va ṇimento taṃ daïāhiṇṇāṇaṃ jammi vi aṅgammi rāhaveṇa ṇa ṇimiaṃ sīā-parimaṭṭheṇa va vūḍho teṇa vi ṇirantaraṃ romañco bāha-maïlaṃ pi to se dahamuha-cintā-viambhamāṇāmarisaṃ jāaṃ dukkhāloaṃ jaraḍhāanta-ravi-maṇḍalaṃ miva vaaṇaṃ to se cira-majjhatthe kuvia-kaanta-bhumaā-laā-paḍirūe diṭṭhī diṭṭha-tthāme kajja-dhura vva ṇiae dhaṇummi ṇisaṇṇā khaṇa mūlāvaddhāe ṇivvaṇṇanta-masiṇaṃ samārūḍhāe sajjīaṃ miva jāaṃ aṇoṇamantaṃ pi rāma-diṭṭhīa dhaṇuṃ suggīassa vi hiaaṃ rāhava-sukaa-paḍimoaṇā-sattaṇhaṃ agaṇia-dahamuha-dappaṃ ṇivvūḍha-bharaṃ va takkhaṇaṃ ūsasiaṃ cintia-laddhatthaṃ miva bhumaā-vikkheva-sūiāmarisa-rasaṃ gamaṇaṃ rāhava-hiae rakkhasa-jīvia-haraṃ visaṃ va ṇihittaṃ soha vva lakkhaṇa-muhaṃ vaṇa-māla vva viaḍaṃ hari-vaïssa uraṃ kitti vva pavaṇa-taṇaaṃ āṇa vva balāi se vilaggaï diṭṭhī saṃkhohia-mahi-veḍho to so kaï-seṇṇa-vilulia-vaṇāhoo khuhia-samuddāhimuho mahaṇārambhammi mandaro via calio caliaṃ ca vāṇara-balaṃ calie tammi cala-kesara-saḍujjoaṃ gahia-disā-pariṇāhaṃ maūha-jālaṃ va diṇaarassa phurantaṃ verāraṇi-pajjalio to so rosa-pavaṇāhaüddhaa-muhalo vaḍḍhaï maggāṇugao laṅkā-vaṇa-rāi-vaṇa-dao kaï-loo vaccaï a caḍula-kesara-saḍujjalāloa-vāṇara-parikkhitto savva-disā-āaḍḍhia-palaa-palitta-giri-saṃkulo vva samuddo gholanti ṇimmalāo phuranta-diasaara-pāaḍia-rūāo dāvia-maggammi vi se hiae soandhaāriammi disāo āloei a viñjhaṃ dhaṇu-saṃṭḥāṇassa sāarassa bhara-sahaṃ sandhia-ṇaï-sotta-saraṃ avahovāsa-ghaḍiaṃ va jīā-bandhaṃ masiṇia-siharucchaṅgo vihua-ṇiamba-vaṇa-pāaḍia-tuṅga-aḍo viñjheṇa bharia-kuharo helā-vāo vi vāṇarāṇa ṇa sahio pattā a sībharāhaa-dhāu-silā-ala-ṇisaṇṇa-rāia-jalaaṃ sajjhaṃ ojjhara-pahasia-dari-muha-ṇikkanta-vaüla-maïrāmoaṃ bolanti a pecchantā paḍimā-saṃkanta-dhavala-ghaṇa-saṃghāe phuḍa-phaḍiha-silā-saṅkula-khaliovari-patthie via ṇaï-ppavahe taḍa-pabbhāra-bharantā dalanta-pāāla-galia-jala-païrikkā āvāe ccia jāā pahaa-mahā-vaha-ṇihā mahā-ṇaï-sottā jalahara-ṇiddāantaṃ pāava-gahaṇesu sisira-ṇiddāantaṃ saï duddiṇa-sāmalaaṃ pattā bhagga-dhua-candaṇa-rasā malaaṃ candaṇa-pāava-lagge khuḍiuvvelia-laā-parimala-cchāe sandāṇia-ṇimmoe pecchanti mahā-bhuaṅga-veḍhaṇa-magge sevanti tīra-vaḍḍhia-ṇiaa-bharovvatta-candaṇa-laāliddhe ramma-ttaṇa-dippa-vahe vaṇa-gaa-dāṇa-kaḍue giri-ṇaï-ppavahe to taruṇa-sippi-saṃpuḍa-dara-dāvia-jala-ṇihitta-muttā-vaaraṃ pattā pattala-vaülaṃ gaa-dāṇa-sugandhi-raa-ṇavelaṃ velaṃ viasia-tamāla-ṇīlaṃ puṇo puṇo cala-taraṅga-kara-parimaṭṭhaṃ phullelā-vaṇa-surahiṃ uahi-gaïndassa dāṇa-lehaṃ va ṭhiaṃ pheṇa-visamaṅgarāaṃ vidduma-danta-vvaṇāṇia-muha-cchāaṃ malia-vaṇa-kesa-kusumaṃ parihutta-samudda-parimalaṃ va vahantiṃ sippi-uḍa-maüliacchiṃ laā-harabbhantaresu parivaḍḍhantaṃ aṇurāa-pariṭṭhaviaṃ āaṇṇantiṃ va kiṃṇaruggīa-ravaṃ ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve paḍhumo āsāsao samatto
biio āsāsao aha pecchaï rahu-taṇao caḍulaṃ dosa-saa-dukkha-boleavvaṃ amaa-rasa-sāra-garuaṃ kajjārambhassa jovvaṇaṃ va samuddaṃ gaaṇassa va paḍivimbaṃ dharaṇīa va ṇiggamaṃ disāṇa va ṇilaaṃ bhuaṇassa va maṇi-taḍimaṃ palaassa va sāvasesa-jala-vicchaḍḍaṃ bhamirubbhaḍa-kallolaṃ thora-karāhaa-disā-muhotthaa-salilaṃ 5 sāsaa-maeṇa bahuso khohijjantaṃ disā-gaeṇa va sasiṇā apphuṇṇa-vidduma-vaṇe guppanta-paḍitthire salila-kallole mandara-gūḍha-ppahare ajja vi saṃkhāa-lohie vva vahantam muhala-ghaṇa-vippaïṇṇaṃ jala-ṇivahaṃ bharia-saala-ṇaha-mahi-vivaraṃ ṇaï-muha-palhatthantaṃ appāṇa-viṇiggaaṃ jasaṃ va piantaṃ 10 joṇhāe vva miaṅkaṃ kittīa va suurisaṃ pahāe vva raviṃ selaṃ mahā-ṇaīa va sirīa cira-ṇiggaāi vi amuccantaṃ kālantara-jīa-haraṃ gaoṇiattanta-pavaṇa-ghaṭṭijjantaṃ sallaṃ va deha-laggaṃ viaḍaṃ vaḍavā-muhāṇalaṃ vahamāṇam dhua-vaṇa-rāi-kara-alaṃ malaa-mahinda-tthaṇora-sollaṇa-suhiaṃ 15 velāliṅgaṇa-mukkaṃ chiviosariehi velavantaṃ va mahiṃ ṭhāṇe vi ṭhii-pahuttaṃ palae mahi-maṇḍalammi vi amāantaṃ paṇaanta-vāmaṇa-taṇuṃ kamanta-deha-bhara-bharia-loaṃ va hariṃ dīsantaṃ ahirāmaṃ suvvantaṃ pi aviiṇha-soavva-guṇaṃ sukaassa va pariṇāmaṃ uahujjantaṃ pi sāsaa-suha-pphalaaṃ 20 ukkhaa-dumaṃ va selaṃ hima-haa-kamalāaraṃ va lacchi-vimukkaṃ pīa-maïraṃ va casaaṃ bahula-paosaṃ va muddha-canda-virahiaṃ ṇipphaṇṇa-suhāloaṃ vimala-jalabbhantara-ṭṭhiaṃ vahamāṇaṃ dara-kaḍḍhiaṃ va raïṇā karāvalambia-karaṃ raaṇa-saṃghāaṃ mahaṇāāsa-vimukkaṃ ucchittāmaa-visaṅkhalāṇala-ṇivahaṃ 25 vāsui-muha-ṇīsandaṃ vaḍavā-muha-kuhara-puñjiaṃ vahamāṇaṃ dhīraṃ va jala-samūhaṃ timi-ṇivahaṃ miva sapakkha-pavvaa-loaṃ ṇaï-sotte vva taraṅge raaṇāi va garua-guṇa-saāi vahantaṃ pāāloara-gahire mahi-païrikka-viaḍe ṇaha-ṇirālambe tellokke vva mahumahaṃ appāṇa ccia gaāgaāi karentaṃ 30 ahilīa paramuhīhiṃ chiviosariehi aṇusaa-vilolāhiṃ aṇuṇijjamāṇa-maggaṃ vevanta-ṇiatta-patthiāhi ṇaīhiṃ jīa-garuīhi ajja vi icchā-pajjatta-suha-rasāhi maentaṃ dhaṇa-riddhīa sirīa a saliluppaṇṇāi vāruṇīa a lolaṃ caḍulaṃ pi thiīa thiraṃ tiasukkhitta-raaṇaṃ pi sārabbhahiaṃ 35 mahiaṃ pi aṇoluggaṃ asāu-salilaṃ pi amaa-rasa-ṇīsandaṃ pajjatta-raaṇa-gabbhe ṇaha-aru-palhattha-canda-ara-pārohe uarabbhantara-sele suravaï-ḍimba-ṇihie ṇihi vva vahantaṃ pariambhiaṃ uvagae bolīṇammi a ṇiatta-caḍula-sahāvaṃ ṇava-jovvaṇe vva kāmaṃ daïa-samāgama-suhammi candujjoe 40 dara-phuḍia-sippi-saṃpuḍa-paloṭṭa-saṅkha-muha-bharia-muttā-ṇiaraṃ mārua-dūrucchālia-jala-bhariaddha-vaha-paḍiṇiatta-jalaharaṃ maragaa-maṇi-ppahāhaa-hariāanta-jaraḍha-ppavāla-kisalaaṃ sura-gaa-gandhuddhāia-kari-maarāsaṇṇa-diṇṇa-meha-muha-vaḍaṃ maṇivālaaṃ tīra-laā-hara-ppahohāsia-ramma-ṇivālaaṃ 45 ghaṇa-vāriaṃ velāliṅgaṇeṇa caḍulaṃ mahi-laṅghaṇa-vāriaṃ sasi-maūha-paḍipellaṇa-pakkhubbhantaaṃ saṃcaranta-dharaṇīhara-pakkhubbhantaaṃ dhīraaṃ saï muhala-ghaṇa-paa-vijjantaaṃ aṭṭhiaṃ ca valavāṇala-paavijjantaaṃ ṇiaa-visāṇala-paavia-muttā-ṇiara-parigholamāṇa-visaharaṃ mīṇa-gaï-magga-pāaḍa-seālomaïla-maṇi-silā-saṃghāaṃ 50 sari-saṃkulaṃ mahumaha-vallahāi lacchīa sāra-sarisaṃ kulaṃ mahi-lāiaṃ ṇaï-muha-patthioṇiattia-velā-mahilāiaṃ ṇaï-sahassa-paḍiumbaṇa-ṇāa-rasantaaṃ palaa-meha-sama-dūsaha-ṇāa-rasantaaṃ pelaveṇa pavaṇeṇa mahura-saṃcāriaṃ maüa-maa-khalantaṃ va mahu-rasaṃ cāriaṃ kasaṇa-maṇi-cchāā-rasa-rajjantovari-parippavanta-ppheṇaṃ 55 hari-ṇāhi-paṅkaa-kkhalia-sesa-ṇīsāsa-jaṇia-viaḍāvattaṃ saaraṅgaaṃ vidduma-pallava-ppahā-gholira-sāsaa-raṅgaaṃ ravi-rāiaṃ dharaṇi-alaṃ va mandarāaḍḍhaṇa-dūra-virāiaṃ muttālaaṃ tiasa-viiṇṇa-jīvia-suhāmaa-jammuttālaaṃ vitthiṇṇaaṃ palaüvvella-salila-helā-maliuvvi-tthiṇṇaaṃ 60 cira-parūḍha-seāla-silā-hariantaaṃ pavaṇa-bhiṇṇa-rava-dāruṇa-ṇīhariantaaṃ mahumahassa ṇiddā-samae vīsāma-aṃ palaï-ḍaḍḍha-vijjhāa-taluvvī-sāmaaṃ asurovaḍaṇa-vihaṭṭia-jala-vivaruṭṭhia-rasāalumhā-ṇivahaṃ mahaṇa-vasa-bhiṇṇa-bhāmia-dīvantara-lagga-mandara-aḍa-kkhaṇḍaṃ esa amaa-rasa-saṃbhavo tti saṃbhāviaṃ ṇaha-ṇihaṃ tameṇa va caüddisaṃ bhāviaṃ 65 guṇa-mahaggha-sāraṃ vasuhā-rakkhāṇiaṃ ṇiaa-jasa-ṇihāṇaṃ miva saara-kkhāṇiaṃ pavaṇuggāhia-jala-lava-ṇivaha-pahammanta-muhala-tīra-tala-vaṇaṃ sasi-sela-maūhojjhara-parivaḍḍhia-salila-malia-puliṇucchaṅgaṃ mandara-meha-kkhohia-sasi-kalahaṃsa-parimukka-salilucchaṅgaṃ maragaa-sevālovari-ṇisaṇṇa-tuṇhikka-mīṇa-cakkāa-juaṃ 70 puṇṇa-ṇaï-sotta-saṃṇiha-jala-majjha-muṇijjamāṇa-calia-timi-vahaṃ valaā-muha-mūla-samosaranta-masi-rāsi-kajjalia-pāālaṃ to ugghāḍia-mūlo pavaa-balakkanta-mahi-aluddhucchalio diṭṭhīa diṭṭha-sāro ṇajjaï tulio tti rāhaveṇa samuddo kālantara-parihuttaṃ daṭṭhūṇa vi appaṇo mahoahi-saaṇaṃ jaṇaa-suā-baddha-maṇo rāmo palaa-ghariṇiṃ ṇa saṃbharaï siriṃ īsi-jala-pesiacchaṃ vihasanta-viiṇṇa-pavaa-vaï-saṃlāvaṃ addiṭṭhe vva ṇa mukkaṃ diṭṭhe uahimmi lakkhaṇeṇa vi dhīraṃ harisa-ṇirāuṇṇāmia-pīṇaarāloa-pāaḍovaribhāaṃ pavaāhivo-vi pekkhaï addhuppaïaṃ va rumbhiūṇa sarīraṃ garuḍeṇa va jalaṇa-ṇihaṃ samudda-laṅghaṇa-maṇeṇa vāṇara-vaïṇā avahovāsa-pasariaṃ pakkha-viāṇaṃ va pulaïaṃ kaï-seṇṇaṃ sāara-daṃsaṇa-hitthā akkhittosaria-vevamāṇa-sarīrā sahasā lihia vva ṭhiā ṇipphanda-ṇirāa-loaṇā kaï-ṇivahā pecchantāṇa samuddaṃ caḍulo vi aüvva-vimhaa-rasa-tthimio haṇumantammi ṇivaḍio sagāravaṃ vāṇarāṇa loaṇa-ṇivaho uahiṃ alaṅghaṇijjaṃ daṭṭhūṇa gaāgaaṃ ca mārua-taṇaaṃ mohandhaāriesu vi gūḍho bhamaï hiaesu siṃ ucchāho to tāṇa haa-cchāaṃ ṇiccala-loaṇa-sihaṃ paüttha-paāvaṃ ālekkha-paīvāṇa va ṇiaaṃ païi-caḍulattaṇaṃ pi vialiaṃ kaha vi ṭhaventi pavaṅgā samudda-daṃsaṇa-visāa-vimuhijjantaṃ galia-gamaṇāṇurāaṃ paḍivantha-ṇiatta-loaṇaṃ appāṇaṃ ia siri-pavaraseṇa-viraïe kālidāsa-kae dahamuhavahe mahākavve biio āsāsao parisamatto
taïo āsāsao to te kaï-māaṅge rūḍha-visāa-maa-bhāviomīlante ālāṇa-kkhambhesu va bāhūsu silā-ala-ṭṭhiesu ṇisaṇṇe āhāsaï suggīo ṇiaa-ravāhi phuḍa-ṇinta-jasa-ṇigghosam dhīrāhi sāra-garuaṃ dantujjoāhi ṇimmalatthaṃ vaaṇam dharaṇi-dharaṇe bhua ccia mahaṇammi surāsurā khaammi samuddā hantavvammi dahamuhe eṇhiṃ tumhe ttha mahumahassa sahāā mā sāsaa-soḍīraṃ kaha vi ṇiattanta-samuha-saṃṭhavia-paaṃ āaa-vitthakkantaṃ paṇaantaṃ va suaṇaṃ parumhāha jasaṃ rakkhasa-vaha-duvvojjho kajjārambho samudda-laṅghaṇa-garuo paḍhumaṃ cia rahuvaïṇā uvariṃ hiaa-tulio bharo vva vilaïo tumha ccia esa bharo āṇā-metta-pphalo pahuttaṇa-saddo aruṇo chāā-vahaṇo visaaṃ viasanti appaṇā kamala-sarā tariuṃ ṇa hu ṇavara imaṃ velā-vaṇa-vaüla-kusuma-vāsia-surahiṃ hattha-uḍehi samatthā tumhe pāuṃ pi phala-rasaṃ va samuddaṃ cira-āla-kaṅkhiāṇaṃ dhuāvamāṇa-ṇialuṇṇamanta-suhāṇaṃ eso ṇavara avasaro asarisa-samasīsa-bandhaṇa-vimokkhāṇaṃ te viralā sappurisā je abhaṇantā ghaḍenti kajjālāve thoa ccia te vi dumā je amuṇia-kusuma-ṇiggamā denti phalaṃ khiṇṇaṃ cāvammi karaṃ cira-ālukkaṇṭhiaṃ amarisammi maṇaṃ mā dā deu rahuvaī bāṇāhimuhiṃ ca bāha-garuiṃ diṭṭhiṃ ovaggaü tumha jaso dahavaaṇa-paāva-patthiva-pariggahiaṃ vilulia-samudda-rasaṇaṃ ṇaha-bhavaṇanteuraṃ disā-vahu-ṇivahaṃ jaṃ sāhasaṃ ṇa koraï taṃ daamāṇeṇa jīviaṃ kira daïaṃ jo apaḍimukka-sukaā so vi gaṇijjaï jaammi jīanta-muo kiṃ va ṇa āṇaha eaṃ kajjaṃ paripelavaṃ pi jaha pariṇāme dei paraṃ saṃmohaṃ kusumaṃ visa-pāavassa va malijjantaṃ vihaḍantaṃ pi samatthā vavasāaṃ purisa-duggamaṃ ṇenti vahaṃ bhuvaṇantara-vikkhambhaṃ diasaaro vihaḍiekka-cakkaṃ va rahaṃ kaa-kajje tāla-same aïrā pecchaha bhue aṇuttāla-same ṇihuo rāasa-hāo paḍivakkhassa a aveu rāa-sahāo saṅkhohia-maaraharo saṃbhantuvvatta-diṭṭha-rakkhasa-loo velā-aḍa-mujjhante aha ṇe hasaï hiaeṇa mārua-taṇao avvocchiṇṇa-pasario ahiaṃ uddhāi phuria-sūra-cchāo ucchāho subhaḍāṇaṃ visama-kkhalio mahā-ṇaīṇa va sotto māṇeṇa pariṭṭhaviā kula-parivāḍi-ghaḍiā aṇoṇaa-uvvā cinteuṃ pi ṇa tīraï ohuppantī pareṇa ṇiaa-cchāā parivaḍḍhantucchāho vialia-raṇa-maccharehi appatta-guṇo aasa-kkantosario kaḍḍhijjaï dukkaraṃ bhaḍattaṇa-saddo āhia-samarāamaṇā vasaṇammi a ūsave a sama-rāa-maṇā avasāaa-visamatthā dhīra ccia honti saṃsae vi samatthā vavasāa-sappivāsā kaha te hattha-ṭṭhiaṃ ṇa pāhenti jasaṃ je jīvia-sandehe visaṃ bhuaṅga vva uvvamanti amarisaṃ sīhā sahanti bandhaṃ ukkhaa-dāḍhā ciraṃ dharenti visaharā ṇa uṇa jianti paḍihaā akkhaṇḍia-vavasiā khaṇaṃ pi samatthā akaattha-paḍiṇiattā kaha samuhāloa-metta-paḍisaṃkantaṃ dappaṇa-alesu va ṭhiaṃ ṇiaaṃ decchiha piā-muhesu visāaṃ ṇijjanti cira-paattā samudda-gahirā vi paḍivahaṃ ṇaï-sottā tīrenti ṇiatteuṃ asamāṇia-pesaṇā ṇa uṇa sappurisā jo laṅghijjaï raïṇā jo vi khavijjaï khaāṇaleṇa vi bahuso kaha so uia-parihao duttāro tti pavaāṇa bhaṇṇaü uahī cintijjaü dāva imaṃ kula-vavaesa-kkhamaṃ vahantāṇa jasaṃ lajjāi samuddassa vi doṇha vi kiṃ hoi dukkaraṃ boleuṃ kiraṇāsaṇiṃ rahu-sue suhassa kira ṇāsaṇiṃ vimuñcaü mā dā sela-sasāraame ho tumhe jeūṇa canda-sāraa-meho bandhava-ṇehabbhahio hoi paro vi viṇaeṇa sevijjanto kiṃ uṇa kaovaāro ṇikkāraṇa-ṇiddha-bandhavo dāsarahī aïra-parūḍha vva laā samarucchāhe udummi va vilambante ajja vi dāva maha imā maülei ccia phalaṃ ṇa dāvei sirī keccira-mettaṃ va ṭhiī ea visaṃvāiā ṇa mocchihi rāmaṃ kamalammi samuppaṇṇā taṃ cia raaṇīsu kiṃ ṇa muñcaï lacchī saalujjoia-vasuhe samattha-jia-loa-vittharanta-paāve ṭhāi ṇa ciraṃ ravimmi va vihāṇa-paḍiā vi maïladā sappurise sappurisa-pāaḍa-vahaṃ paḍhamaṃ jaṃ rāhaveṇa amhāsu-kaaṃ hojja va ṇa hojja va samaṃ amhehi kaaṃ pi kiṃ uṇa akīrantaṃ rāhava-patthijjanto uddho dīsihaï kecciraṃ va dahamuho dūranta-pecchiavvo sihara-paḍanta-viaḍāsaṇi vva vaṇa-dumo bālāavaṃ va entaṃ dhua-ambālāa-vaṃsu-ṇivaha-cchāaṃ kaï-seṇṇaṃ raaṇiarā tama-raa-ṇiara vva pecchiuṃ pi aoggā garuammi vi paḍivakkhe honti bhaḍā ahia-vāria-ppaḍiūlā paḍigaa gandhāiddhā uddhaṅkusa-ruddha-manthaa vva gaïndā visamammi vi avisaṇṇo dhārei dhuraṃ dhuraṃdharo ccia ṇavaraṃ kiṃ diṇaarovarāe diṇassa hoi avalambaṇaṃ sasi-bimbaṃ mukka-salilā jalaharā ahiṇava-diṇṇa-pphalā a pāava-ṇivahā lahuā vi honti garuā samara-muhoharia-maṇḍalaggā a bhuā dappaṃ ṇa sahanti bhuā paharaṇa-kajja-sulahā dharenti mahiharā vitthiṇṇo gaaṇa-vaho ṇijjaï kīsa garuattaṇaṃ paḍivakkho dhīraṃ parirakkhantā garuaṃ pi bharaṃ dharenti ṇavara suurisā ṭhāṇaṃ cia amuantā ṇīsesaṃ tihuaṇaṃ khaventi ravi-arā kāara-paḍimukka-dhuraṃ jiṇanti patthāṇa-laṅghiagga-kkhandhā paḍhamaṃ tā ṇiaa-balaṃ pacchā paharehi suurisā paḍivakkhaṃ aṇṇenti maṅgalāiṃ alliaï sirī jaso pavaḍḍhaï purao paḍivaṇṇa-raṇucchāhe paḍivakkhuddharaṇa-patthiammi suurise vaccantā aïbhūmiṃ kaḍḍhia-suhaḍāsi-vatta-vanthāvaḍiā ṇavara ṇa calanti bīaṃ lua-vakkhā mahihara vva verāvandhā tā soaï rahu-taṇao tāva a sīā vi hattha-palhattha-muhī tāva a dharaï dahamuho jāva visāeṇa vo tulijjaï dhīraṃ aṇṇo aṇṇassa maṇo tumha ṇa āṇe aṇāhio maha appā ṇivvaṇṇantassa imaṃ dara-rūḍha-vaṇa-ppasāhaṇaṃ haṇumantaṃ paḍivakkhassa a lacchiaṃ āsāentaeṇaṃ ṇiaa-kulassa a kittiaṃ āsāentaeṇaṃ maraṇaṃ pi varaṃ laddhaaṃ ṇaa-ṇimmāṇaeṇaṃ puriseṇa ciraṃ jīviaṃ ṇa a ṇimmāṇaeṇaṃ ea vi sirīa diṭṭhaā ke saralacchiāe kara-kamalassa a chikkaā kesara-lacchiāe mujjhanti saviṇṇāṇaā samara-samāṇaammi ea mamammi bhaṇantae sama-rasa-māṇaammi mā soijjaü duhiā sīā loaeṇaṃ ṇaliṇi vva samoluggaā sīāloaeṇaṃ duhie rāhava-hiae kāma-ilantaammi jīviammi ahilohiā kā maïlantaammi candaa vva meha-maïlie raaṇī-sāraammi kamalaammi va hima-ḍaḍḍhae raa-ṇīsāraammi duhie rāhava-hiaae bhama-roattaammi kusumammi va pavvāae bhamaroattaammi kaïā ṇu viraha-viraïa-dobballa-pasāhaṇujjhiāharaṇāiṃ ṇīsāsa-vasa-paholira-lambālaa-malia-pamhala-kaolāiṃ pihula-ṇiamba-ala-kkhalia-siḍhila-valaa-vivaïṇṇa-bāhu-laāiṃ dacchāma pariaṇa-tthua-kaa-pesaṇa-lajjiā pia-kalattāiṃ ia jāhe bhaṇṇantaṃ ṇa calaï cintā-bharosianta-sarīraṃ āaḍḍhaṇa-ṇicceṭṭhaṃ paṅka-kkhuttaṃ va gaa-ulaṃ kaï-seṇṇaṃ to phuḍa-sadduddhāia-vaṇa-dava-bharia-giri-kandarāāra-muho riu-vikkamam asahanto jampaï vāṇara-vaī puṇo vi hasanto ia atthira-sāmatthe aṇṇassa vi pariaṇammi ko āsaṅgho tattha vi ṇāma dahamuho tassa ṭhio esa paḍihaḍo majjha bhuo avahoāsammi mahaṃ hattha-alāhaa-dalanta-patthia-salilo jā ṇa ṇiattaï uahī bolīṇaṃ tāva hou vāṇara-seṇṇaṃ ahiāṇaṃ tosi-hare dhariaṃ malaa-giriṇo hasanto sihare guru-bhara-visaaṃseṇaṃ ṇejjāmi bhueṇa joaṇa-saaṃ seṇam samuha-miliekkamekke ko ira āsaṇṇa-saṃsaammi sahāo jāva ṇa dijjaï diṭṭhī kāavvaṃ dāva hoi cira-ṇivvūḍham aha va mahaṇṇava-huttaṃ patthantassa gaaṇaṃ mahaṃ ṇa vahuttam ruhira-vasāmisa-vattaṃ hantūṇa va ṇivvuo vasāmi savattam ṇisuḍhijjanta-bhuaṅgaṃ mā mujjhaha maha sarosa-calaṇakkantam jatto ṇamaï mahi-alaṃ tatto ṇāma saalo paaṭṭaü uahī o jamala-kkhambhehi va dharieṇa bhuehi maha mahoahi-majjhe ummūliāieṇaṃ samaïñchaü viñjha-saṃkameṇa kaï-balam vivalāanta-bhuaṅgaṃ uvvattia-jalaaraṃ vihiṇṇa-mahiharam muha-mārua-vihua-jalaṃ pecchaha raaṇāaraṃ karemi thala-vaham majjha-kkhuḍiummūlia-bhuā-bhamāia-vimukka-sesaddhantam etto-hutta-suvelaṃ tatto-hutta-malaaṃ karemi samuddam aha va suvelālaggaṃ pecchaha ajjea bhagga-rakkhasa-viḍavam sīā-kisalaa-sesaṃ majjha bhuāaḍḍhiaṃ laaṃ miva laṅkam o bhagga-rakkhasa-dumaṃ ṇihaa-dasāṇaṇa-maïnda-suha-saṃcāram rāmāṇurāa-matto malemi laṅkaṃ vaṇa-tthaliṃ va vaṇa-gao ia siri-pavaraseṇa-viraïe kālidāsa-kae dahamuhavahe mahākavve taïo āsāsao parisamatto
caüttho āsāsao aha paḍhama-vaaṇa-ṇihuaṃ pacchā umhaïa-lajjiaṃ kaï-seṇṇaṃ sasi-daṃsaṇa-pāsuttaṃ kamala-vaṇaṃ va diasāgameṇa vivuddhaṃ ṇavari a kaï-hiaāiṃ dhuandhaāra-viaḍāi gamaṇucchāho ekko bahuāi samaṃ giri-siharāi aruṇāavo vva vilaggo to dappa-muha-pasāo āḍhatto tāṇa hiaa-hasiujjoo raṇa-vikkamagga-hattho ṇiaa-sahāo vva pahariso vitthariuṃ bahaluddhua-dhāu-raaṃ risaheṇa dhuojjharāhaa-kapola-alaṃ bhiṇṇaṃ vāma-bhua-sire ummūlia-valia-paṇṇaaṃ giri-siharaṃ pulaübbheāambaṃ ṇīlo paripusaï visama-kasaṇa-cchāaṃ hiaa-ṇihitta-paharisaṃ sasi-paḍibhiṇṇa-ghaṇa-saṃṇihaṃ vaccha-aḍaṃ vihaḍantoṭṭha-uḍa-dalaṃ phuranta-danta-ara-bahala-kesara-vaaraṃ paharisa-candāloe hasiaṃ kumueṇa surahi-gandhuggāraṃ vihaḍanta-dharaṇi-bandho uhaa-bhua-kkheva-muhala-vevira-viḍavo visama-paḍanta-visaharo velā-candaṇa-dumo maïndeṇa dhuo dippanta-durāloā diviassa sadhūma-sihi-sihāvatta-ṇihā sommattaṇaṃ ṇa pattā harisa-bharentī vi visaharassa va diṭṭhī saraho vi dari-muhuggaa-paḍisadda-pphuḍia-malaa-aḍa-pabbhāraṃ muñcaï visaaṃ ṇāaṃ malei aṅgaṃ ca rosa-visa-aṇṇāaṃ aruṇāamba-cchāe takkhaṇa-metta-paḍivuddha-paṅkaa-sohe phuraï ṇimaḍhassa vi phuḍaṃ diasassa muhammi diṇaaro vva amariso viaḍāharantarālaṃ kaaṃ suseṇassa rosa-hasieṇa phuḍaṃ uppāa-ruhira-ambaṃ majjha-pphuḍia-raï-maṇḍalaṃ miva vaaṇaṃ harisa-pariambhieṇa a addhullasia-raï-bimba-amba-cchaviṇā purao-huttārambho muheṇa divaso vva pāaḍo vāli-suo ṇecchaï ṇivvūḍha-bharo lahuaṃ dappuddhaattaṇaṃ pavaṇa-suo kaa-pesaṇassa sohaï dhīraṃ cia mahaï rakkhiuṃ vaaṇijjaṃ ṇibbhacchioahi-ravaṃ phuḍiāhara-ṇivvaḍanta-dāḍhā-hīraṃ hasaï kaï-dappa-pasamia-rosa-virajjanta-loaṇo suggīvo ṇavari sumittā-taṇao āsaṅghanto gurussa ṇiaaṃ ca balaṃ ṇa a cintei ṇa jampaï uahiṃ sadasāṇaṇaṃ taṇaṃ va gaṇento rahuṇāhassa vi diṭṭhī vāṇara-vaïṇo phuranta-vidduma-ambaṃ vaaṇaṃ vaaṇāhi calā kamalaṃ kamalāhi bhamara-panti vva gaā to vaa-pariṇāmoṇaa-bhumaā-vali-rubbhamāṇa-diṭṭhi-cchoho āsaṇṇa-dhavala-mihiā-parikkhalantosahi-ppaho vva mahiharo kara-vāria-kaï-loo suggīva-viiṇṇa-bhāsuracchi-cchoho jālāhaa-duma-ṇivaho phuliṅga-piṅgalia-mahiharo vva vaṇa-davo jampaï ricchāhivaī uṇṇāmeūṇa mahi-aladdhanta-ṇihaṃ 5 khalia-vali-bhaṅga-dāvia-vitthaa-bahala-vaṇa-kandaraṃ vaccha-aḍaṃ saggaṃ apārijāaṃ kotthuha-lacchi-rahiaṃ mahumahassa uraṃ sumirāmi mahaṇa-purao a-muddha-andaṃ ca hara-aḍā pabbhāraṃ mahumaha-hatthammi mae ṇakkhukkhuḍia-sarasaṃ mahāsura-hiaaṃ diṭṭhā aṇudhāvantī akkhittaṃ ṇiaa-hattha-kamalaṃ va sirī taṃ ca hiraṇṇakkhassa vi sumarāmi mahā-varāha-dāḍhā-bhiṇṇaṃ mahi-maṇḍalaṃ va tuliaṃ ukkhaa-hiaa-giri-bandhaṇaṃ vaccha-aḍaṃ dhīraṃ haraï visāo viṇaaṃ jovvaṇa-mao aṇaṅgo lajjaṃ ekkanta-gahia-vakkho kiṃ sīsaü jaṃ ṭhavei vaa-pariṇāmo aṇuhūa-muṇeavve vihaḍia-visamakkhare vi saṃghaḍiatthe jovvaṇa-mūḍha-pahasie mā avamaṇṇaha jarā-pariṇaüllāve tujjha bhuāsu ṇisaṇṇo hari-sattho pabbalo surāṇa vi samare mārua-laddha-tthāmo ovaggaï mahi-rao vi tā diasaaraṃ kiṃ uṇa duppariallā majjāāikkamuppaha-valijjantā uahi vva sāra-garuā ghaḍiā vi visaṃghaḍanti kajjālāvā paccakkhāhi parokkhaṃ kaha vi tulagga-ghaḍiāhi āgama-suddhaṃ saṃcālia-ṇikkampaṃ aṇuhūāhi vi mahaṃ suaṃ cia garuaṃ jaṃ sohenti samatthā sama-sāra-parakkamā ṇa taṃ ṇivvaḍiā ekko paavejja daḍhaṃ miliā uṇa diṇaarā khaventi tihuaṇaṃ ovaggaï ahimāṇaṃ paḍivakkhassa vi ṇa tārisaṃ dei bhaaṃ amarisa-gahio vva saro viddāi abhāa-saṃdhio ucchāho ṇea tume mottavvaṃ suṭṭhu vi turieṇa dhīra-patthiva-cariaṃ turavantassa ravissa vi maüijjaï dakkhiṇāaṇammi paāo kiṃ aïrāeṇa imā amagga-samara-suha-cintia-kahāhi kaā paharisa-paṇāmia-muhī gotta-kkhalaṇa-vimaṇa vva de jaa-lacchī mā rajjaha rahasa ccia candassa vi dāva kumua-vaṇa-ṇipphaṇṇo dūraṃ ṇivvalia-guṇo ekka-rasassa kamalesu viddāi jaso kiṃ appaṇā pariaṇo parassa o pariaṇeṇa de paḍivakkho sohaï patthijjanto jiāhimāṇassa kiṃ jaammi vi gahaṇaṃ haṇumantāisaeṇa haṇumanta-muhāṇa vāṇarāṇa a vaïṇā dhīra aṇivvalia-jasaṃ kāavvaṃ kiṃ tume vi mārui-sarisaṃ kaha tammi vi lāijjaï jammi aiṇṇa-pphalā adūra-pasariā paḍiammi dume vva laā sa ccia aṇṇaṃ puṇo vilaggaï āṇā hantuṃ vimaggamāṇo hantuṃ turiassa appaṇā dahavaaṇaṃ kiṃ icchasi kāuṃ je pavaa-vaï piaṃ ti vippiaṃ rahuvaïṇo ia ṇiamia-suggīvo rāmanteṇa valio piāmaha-taṇao parimaṭṭha-meru-siharo sūrāhimuho vva palaa-dhūmuppīḍo jampaï a kiraṇa-pamhala-phuranta-danta-ppahā-ṇihāotthaïaṃ viṇaa-paṇaaṃ vahanto samuhāgaa-dhavala-kesara-saḍaṃ va muhaṃ rakkhijjaï tellokkaṃ palaa-samudda-vihurā dharijjaï vasuhā uaraddhanta-pahutte vimuhijjaï sāare tti vimhaaṇijjaṃ dhaṇu-vāvārassa raṇe kuvia-kaanta-ṇimisantara-ṇihassa tuhaṃ phuḍa-vijju-vilasiassa va ārambho ccia ṇa hoi kiṃ avasāṇaṃ ṇivvubbhaï palaa-bharo tīraï valavā-muhāṇalo vi visahiuṃ diṇṇaṃ jeṇea tume kaha kāhii sāaro tahiṃ cia dhīraṃ to pāaḍa-dobballaṃ pamhaṭṭha-piā-paohara-ppharisa-suhaṃ vacchaṃ tamāla-ṇīlaṃ puṇo puṇo vāma-kara-aleṇa malento uahissa jaseṇa jasaṃ dhīraṃ dhīreṇa garuaāi garuaaṃ rāmo vi thiīa ṭhiiṃ bhaṇaï raveṇa a ravaṃ samupphundanto duttārammi samudde kaï-loe vimuhie mamammi visaṇṇe hari-vaï tume ccia imā duvvojjhā vi avalambiā kajja-dhurā dhīrāhi sāra-garuaṃ alaṅghaṇijjāhi sāsaa-jasujjoaṃ ricchāhivāhi vaaṇaṃ raaṇaṃ raaṇāarāhi va samucchaliaṃ jattha paramattha-garuā ṇa honti tumhārisā thira-vavaṭṭhambhā mahihara-mukka vva mahī atthāaï tattha vittharā kajja-dhurā paḍivatti-metta-sāraṃ kajjaṃ thoāvasesiaṃ māruiṇā saṃpaï jo ccea uraṃ dei pavaṃgāṇa piaï so ccea jasaṃ tā savve ccia samaaṃ duttāraṃ pi haṇumanta-suha-bolīṇaṃ abbhatthemha surāsura-ṇivvūḍhabbhatthaṇāaraṃ maaraharaṃ aha ṇikkāraṇa-gahiaṃ mae vi abbhatthio ṇa mocchihi dhīraṃ tā pecchaha bolīṇaṃ vihuoahi-jantaṇaṃ thaleṇa kaï-balaṃ jattha mahaṃ paḍiuttho vasihii aṇṇassa kaha tahiṃ cia roso diṭṭhiṃ pāḍei jahiṃ diṭṭhi-viso taṃ puṇo ṇa pecchaï biio tāva a sahasuppaṇṇā ṇavāavāliddha-kasaṇa-mihiāambā maüla-ppahāṇuviddhā āḍhattā dīsiuṃ ṇisiara-cchāā to gamaṇa-vea-mārua-muhala-paḍaddhanta-ṇaha-ṇirāia-jalae pecchanti ravi-arantara-gholāvia-pihula-vijjule raaṇiare to ṇaha-alāvaḍante palaüppāa vva ṇisiare ahileuṃ uṇṇāmia-giri-siharaṃ caliaṃ mahi-maṇḍalaṃ va vāṇara-seṇṇaṃ osumbhanta-jalaharaṃ visama-ṭṭhia-pavaa-bala-valantāloaṃ dīsaï bhamanta-vihaḍaṃ thāṇa-pphiḍia-siḍhilaṃ paḍantaṃ va ṇahaṃ ṇavari a laṅkā-diṭṭho diṭṭha-sahāo vihīsaṇo māruiṇā ṇiameūṇa kaï-balaṃ bīodanto vva rāhavassa uvaṇio calaṇoṇaa-ṇihuassa a māṇeṇa va kara-aleṇa se rahuvaïṇā uṇṇāmiaṃ ṇaṇu siraṃ jāaṃ rakkhasa-ulāhi dūrabbhahiaṃ vavasia-ṇiveiattho so mārui-laddha-paccaāgaa-harisaṃ suggīveṇa ura-tthala-vaṇa-mālā-malia-mahuaraṃ uvaūḍho to jampaï rahu-taṇao samaaṃ dasasu vi disā-muhesu kiranto paaï-sukaassa dhavalaṃ ṇīsandaṃ va hiaassa dantujjoaṃ ṭhāṇaṃ davaggi-bhīā vaṇammi vaṇa-hatthiṇi vva parimaggantī pecchaha laddhāsāā mottuṃ rakkhasa-ulaṃ ṇa icchaï lacchī ṇajjaï vihīsaṇa tuhaṃ somma-sahāva-parivaḍḍhiaṃ viṇṇāṇaṃ diṭṭhi-visehi va amaaṃ uahissa ṇisāarehi vi aviddaviaṃ suddha-sahāveṇa phuḍaṃ phuranta-pajjatta-guṇa-maūheṇa tume candeṇa va ṇiaa-mao kaluso vi pasāhio ṇisāara-vaṃso kaha ira sa-kajja-kusalā kajja-gaïṃ maï-guṇehi avalambantā kula-māṇa-vavaṭṭhambhā ṇa honti rāa-siri-bhāaṇaṃ sappurisā laddhāsāeṇa ciraṃ sura-bandi-pariggahe ṇisāara-vaïṇā sīā rakkhasa-vasahiṃ diṭṭhi-visa-haraṃ visosahi vva uvaṇiā phiḍiā sura-saṃkhohā bandi-aṇakkandiaṃ gaaṃ pariṇāmaṃ jāā dahamuha-gahiā tihuvaṇa-ḍimbassa jāṇaī avasāṇaṃ aha ṇaaṇesu paharisaṃ kaṇṇesu pavaṃga-vaḍḍhiaṃ jaa-saddaṃ sīsammi a ahiseaṃ palhatthaï a hiaammi se aṇurāaṃ ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve caüttho āsāsao
pañcamo āsāsao aha jalaṇihimmi ahiaṃ maaṇe a miaṅka-daṃsaṇa-viambhante viraha-vihurassa ṇajjaï ṇisā vi rāmassa vaḍḍhiuṃ āḍhattā uia-miaṅkaṃ ca ṇahaṃ ṇiama-ṭṭhia-rāhavaṃ ca sāara-puliṇaṃ ṇenti paraṃ parivaḍḍhiṃ āliṅgia-candimaṃ mahoahi-salilaṃ to se vioa-sulahā ṇiama-viiṇṇa-hiaa-kkhivaṇa-soḍīrā khaürenti dhii-ggahaṇaṃ jāaṃ jāaṃ visūraṇā-vikkhevā kāhii piaṃ samuddo galihii candāavo samappihii ṇisā avi ṇāma dharejja piā o ṇe virahejja jīviaṃ ti visaṇṇo ṇindaï miaṅka-kiraṇe khijjaï kusumāuhe juucchaï raaṇiṃ jhīṇo vi ṇavara jhijjaï jīvejja pietti māruiṃ pucchanto etto vasaï tti disā eṇaṃ sā ṇūṇa ṇindaï tti miaṅko ettha ṇisaṇṇetti mahī eeṇa ṇia tti se ṇahaṃ pi bahu-maaṃ dhīreṇa ṇisā-āmā hiaeṇa samaṃ aṇiṭṭhiā uvaesā ucchāheṇa saha bhuā bāheṇa samaṃ galanti se ullāvā dhīretti saṃṭhavijjaï mucchijjaï maaṇa-pelavetti gaṇento dharaï pia tti dharijjaï vioa-taṇuetti āmuaï aṅgāiṃ ubbhaḍa-hariṇa-kalaṅko malaa-laā-pallavuvvamanta-maūho aruṇāhaa-vicchāo jāo suha-daṃsaṇo ṇavara tassa sasī jaha jaha ṇisā samappaï taha taha vevira-taraṅga-paḍimā-vaḍiaṃ kiṃkāavva-vimūḍhaṃ ghoḍaï hiaaṃ va uahiṇo sasi-bimbaṃ ṇavari a malaa-guhā-muha-bhariuvvaria-phuḍa-ṇīharanta-paḍiravaṃ pavaṇeṇa uahi-salilaṃ pahāa-tūraṃ va āhaaṃ rahuvaïṇo haṃsa-ula-sadda-muhalaṃ ugghāḍijjanta-dasa-disā-vitthāraṃ osaria-timira-salilaṃ jāaṃ puliṇaṃ va pāaḍaṃ diasa-muhaṃ aha gamia-ṇisā-samaaṃ gambhīrattaṇa-daḍha-ṭṭhiammi samudde roso rāhava-vaaṇaṃ uppāo canda-maṇḍalaṃ va vilaggo to se tamāla-ṇīlaṃ ṇiḍāla-vaṭṭaṃ paloṭṭa-sea-jala-lavaṃ bhiuḍī thira-vitthiṇṇaṃ kaḍaaṃ viñjhassa visa-laa vva vilaggā aha jaṇia-bhiuḍi-bhaṅgaṃ jāaṃ dhaṇu-hutta-valia-loaṇa-jualaṃ amarisa-viiṇṇa-kampaṃ siḍhila-jaḍā-bhāra-bandhaṇaṃ tassa muhaṃ paṇaa-paḍibhaṅga-vimaṇo thoa-tthoa-paḍivaḍḍhiāmarisa-raso taha sommo vi rahu-suo jāo palaa-raï-maṇḍala-durāloo to sāhasa-ṇimmāṇaṃ amitta-dīsanta-lacchi-saṃkea-haraṃ saṃṭhia-rosālāṇaṃ geṇhaï bhua-dappa-bīa-lakkhaṃ cāvaṃ akkanta-dhaṇu-bharoṇaa-dharaṇi-ala-tthala-paloṭṭa-jala-pabbhāro thoaṃ pi aṇārūḍhe uahī cāvammi saṃsaaṃ ārūḍho dhūmāi dhūma-kaluse jalaï jalantāruhanta-jīā-bandhe paḍirava-paḍiuṇṇa-disaṃ rasaï rasanta-sihare dhaṇummi ṇaha-alaṃ bhijjaü mahi tti va phuḍaṃ ṇatthi samuddo tti dāruṇaṃ va païṇṇaṃ ṇāsaü jaaṃ ti va maṇe ciraṃ tuleūṇa vilaïaṃ ṇeṇa dhaṇuṃ to cira-vioa-taṇuo saï-bāhomaṭṭha-maüa-jīāghāo jāo aṇṇo ccia se vilaïa-dhaṇu-metta-vāvaḍo vāma-bhuo aha vāma-bhuapphālaṇa-paḍirava-paḍiuṇṇa-dasa-disā-vitthāraṃ saṃbharaï jāa-saṅkaṃ palaa-ghaṇabbhahia-pellaṇaṃ tellokkaṃ geṇhaï a so aṇāara-paraṃmuha-pasāriagga-hatthāvaḍiaṃ khaa-sūra-maūhāṇa va ekkaṃ uahi-parivattaṇa-sahaṃ bāṇaṃ to saṃdhanteṇa saraṃ rasantarolugga-bhiuḍi-bhaṅgeṇa ciraṃ ṇīsasiūṇa pulaïo aṇuampā-dūmiāṇaṇeṇa samuddo aha kaḍḍhiuṃ paütto ṇikkampa-ṇirāa-diṭṭhi-saccavia-saraṃ valia-bhua-ruddha-majjhaṃ daḍha-ṇippīḍia-guṇaṃ dhaṇuṃ rahuṇāho sara-muha-visama-pphaliā ṇamanta-dhaṇu-koḍi-vipphuranta-cchāā ṇajjaï kaḍḍhijjantā jīā-sadda-gahiraṃ rasanti ravi-arā phuḍa-jīā-rava-muhalaṃ tajjeï va bāṇa-muha-jalantaggi-sihaṃ jalaṇihi-vaha-paḍiuddhaṃ āaṇṇāaḍḍhiaṃ viambhaï va dhaṇuṃ khuhia-jala-siṭṭha-sāro muha-ṇiddhāvia-pasāriukkā-ṇivaho āaḍḍhijjanto ccia ṇajjaï paḍio tti sāare rāma-saro dhua-vijju-piṅgalāiṃ sara-muha-ṇiggiṇṇa-huavaha-palittāiṃ uppāa-loaṇāi va phuṭṭanti disā-muhāṇa ghaṇa-bindāiṃ to bhua-rahasāaḍḍhia-dhaṇu-vaṭṭha-pphulia-bahala-dhūmuppīḍaṃ muaï muha-ṇiggaāṇala-sihā-samolugga-sūra-kiraṇaṃ bāṇaṃ so jaliūṇa ṇaha-ale saliladdhatthamia-huavahāamba-muho paḍhamoiṇṇa-diṇaaro dīho diaho vva sāarammi ṇivaḍio gaaṇe vijju-ṇihāo khaanta-kālāṇalo samudducchaṅge mahi-ampo pāāle hoi paḍanta-paḍia-ṭṭhio rāma-saro tassa a maggālaggā aïnti ṇiddhūma-jalaṇa-amba-cchāā uahiṃ bāṇa-ṇihāā addhatthamiassa diṇaarassa va kiraṇā ṇavari a sara-ṇibbhiṇṇo valaā-muha-vihua-kesara-saḍugghāo uddhāio rasanto vīsattha-pasutta-kesari vva samuddo dūrāiddha-ṇiatte samuhāgaa-bahala-sara-ṇihāa-kkhuḍie dohāijjaï va ṇahaṃ ṭaṅka-cchea-rahasuṭṭhiammi samudde raaṇāara-para-bhāe majjha-cchiṇṇammi bāṇa-ghāukkhitte ṇivaḍaï bīaddhanto phuḍiosario vva malaa-aḍa-pabbhāro bhiṇṇa-giri-dhāu-ambā visama-cchiṇṇa-ppavanta-mahihara-vakkhā khubbhanti khuhia-maarā āvāāla-gahirā samudduddesā āamba-ravi-arāhaa-dara-vihaḍia-dhavala-kamala-maüla-cchāaṃ bhamaï sara-pūria-muhaṃ ugghāḍia-paṇḍuroaraṃ saṅkha-ulaṃ vevanti vihua-macchā sara-ghāukkhuḍia-maara-dāḍhā-dhavalā maṇi-bhara-visamoṇāmia-lua-visahara-gholira-pphaṇā jala-ṇivahā phuṭṭanta-vidduma-vaṇaṃ saṃkhohuvvatta-ṇinta-raaṇa-maūhaṃ gholaï velāvaḍiaṃ pheṇa-ṇihucchalia-mottiaṃ uvahi-jalaṃ jala-pabbāḍia-mukkā khaṇa-metta-tthaïa-pāaḍia-vitthārā honti pasaṇṇa-kkhuhiā mūallaïa-muhalā samuddāvattā valamāṇuvvattanto ekkaṃ cira-āla-pīḍiaṃ siḍhilento bīeṇa va pāāle pāseṇa ṇisammiuṃ paütto uvahī sara-vea-galatthallia-suvela-rubbhanta-sāaraddha-tthaïaṃ osaria-dāhiṇa-disaṃ dīsaï ukkhaṇḍiekka-pāsaṃ va ṇahaṃ āi-varāheṇa vi je addiṭṭhā mandareṇa vi aṇāliddhā khuhiā te vi bhaaarā āvāāla-gahirā samudduddesā ekkekkammi valanto bāṇa-ppahara-vivare ṇaha-ṇirālambe khaa-kālāṇala-bhīo paḍaï rasanto rasāale vva samuddo dīsanti diṭṭha-mahaṇā puṭṭhi-paḍiṭṭhia-paloṭṭa-mandara-siharā āsāiāmaa-rasā bāṇa-daḍha-ppahara-mucchiā timi-macchā ukkhitta-mahāvattā dara-daḍḍha-vivaṇṇa-vidduma-raa-kkhaürā āvāāla-valantā dīsanti mahā-bhuaṃga-ṇīsāsa-vahā vevaï pemma-ṇialiaṃ sara-saṃdaṭṭa-dhaṇiovaūhaṇa-suhiaṃ jīeṇa ekkamekkaṃ parirakkhanta-valiaṃ bhuaṃgama-mihuṇaṃ moḍia-vidduma-viḍavā dhāvanti jalammi maṇi-ṇihaṃsaṇa-ṇisiā sippi-uḍa-majjha-ṇiggaa-muha-lagga-tthora-muttiā rāma-sarā visa-veo vva pasario jaṃ jaṃ ahilei bahala-dhūmuppīḍo kajjalaïjjaï taṃ taṃ ruhiraṃ va mahoahissa vidduma-veḍhaṃ khuhia-samudduppaïā bāṇukkitta-paḍiekka-vitthaa-vakkhā visama-bharoṇaa-siharā ṇahaddha-vantha-valiā paḍanti mahiharā chiṇṇa-vivaïṇṇa-bhoā kaṇṭha-paḍiṭṭhavia-jīviāgaa-rosā diṭṭhīhi bāṇa-ṇivahe ḍahiūṇa muanti jīviāi bhuaṃgā āūrei rasanto ukkhaḍia-bhuaṃga-bhoa-pabbhārāiṃ sara-muha-galatthaṇukkhaa-sela-ṭṭhāṇa-vivaroarāi huavaho bhiṇṇuvvūḍha-jalaarā dara-diṇṇa-mahā-taraṅga-giri-aḍa-ghāā chiṇṇa-paḍiuddha-viddhā phuḍanti māaṅga-maara-danta-pphaḍihā jālāloa-vimuhiaṃ salila-taraṅga-parisakkaṇa-parikkhaliaṃ pariharaï vidduma-vaṇaṃ dhūmāhaa-amba-loaṇaṃ mīṇa-ulaṃ uvvattoara-dhavalā dara-ṇiggaha-ḍaḍḍha-jamala-jīhā-ṇivahā saṃdhenti uppaantā thora-taraṃga-viaḍantarāi bhuaṃgā dīsanti daruttiṇṇā huāsaṇuttatta-vāa-maa-ṇīsandā pakkaggāha-ṇahaṅkusa-visama-samukkatta-matthaā kari-maarā gholaï gaoṇiattaṃ visama-ṭṭhia-maṇi-silā-ala-paloṭṭantaṃ jhijjanta-salila-vihalaṃ velā-puliṇa-gamaṇūsuaṃ saṅkha-ulaṃ mukka-samudducchaṅgā pakkha-kkhevehi saṃbhama-samuppaïā abbhuttenti mahiharā ekkakkama-sihara-saṃṭhiaṃ mihi-ṇivahaṃ vihaluvvatta-bhuaṃgā chiṇṇa-mahāsura-siruppaaṇa-gambhīrā mūlutthaṅghia-raaṇā ṇenti rasantā rasāala-jaluppīḍā bāṇa-ṇihāucchittā huavaha-jālāhaüppavanta-ppheṇā aṭṭanti ṇaha-ale ccia mārua-bhiṇṇa-lahuā salila-kallolā ṇivvūḍha-visa-tthavaā bhoāaḍḍhaṇa-galanta-gamaṇucchāhā tuṅga-taraṃga-kkhaliā visamuvvattoarā valanti bhuaṃgā vevanti ṇiṇṇaāṇaṃ sara-ṇivaha-cchiṇṇa-saṅkha-vihaḍia-valaā hattha vva uahi-ṇimiā mukka-ravakkanda-ṇivaḍiāṇa taraṃgā huavaha-bharia-ṇiambā jalaara-saṃdaṭṭa-vakkha-uḍa-pabbhārā cira-saṃṇiroha-masiṇā dukkheṇa ṇahaṃ samuppaanti mahiharā jalaï jalanta-jalaaraṃ bhamaï bhamanta-maṇi-vidduma-laā-jālaṃ rasaï rasantāvattaṃ bhijjaï bhijjanta-pavvaaṃ uahi-jalaṃ āvatta-vivara-bhamiro malaa-maṇi-silā-ala-kkhalia-saṃcāro gholira-taraṃga-visamo jaha dīsaï sāaro tahea huavaho rahasa-palittucchalio je ccia paḍivei malaa-vaṇa-vitthāre vijjhāa-ṇiattanto te ccea puṇo vi vijjhavei samuddo utthambhia-maaraharo maara-vasāmisa-visaṅkhala-sihā-ṇivaho ṇivaha-ṇisuddha-mahiharo mahihara-kūḍa-viaḍo viambhaï jalaṇo jalaṇutthaṅghia-mūlā bāṇukkhitta-paḍiattaṇa-ṇisumbhantā ṇivaḍanti jaluppīḍā paḍilomāgaa-paḍanta-viaḍāvattā dhūmāi jalaï vihaḍaï ṭhāṇaṃ siḍhilei malaï malaücchaṅgaṃ dhīrassa paḍhama-iṇhaṃ taha vi hu raaṇāaro ṇa bhañjaï pasaraṃ bhuaïnda-loaṇāṇaṃ phuṭṭantāṇa a timīṇa sāara-majjhe saṃvatta-jalaharāṇa va rāma-sarāṇala-haāṇa ṇīharaï rao muha-puñjiaggi-ṇivahā dhūma-sihā-ṇiha-ṇirāa-aḍḍhia-salilā ṇivaḍanti ṇahukkhittā palaükkā-daṇḍa-saṃṇihā ṇaï-sottā aṭṭanta-salila-ṇivaho thoa-tthoa-paḍimukka-puliṇucchaṅgo dīsaï osakkanto maggāhutto paaṃ paaṃ va samuddo jalaṇa-ṇivahammi salilaṃ sāṇala-ṇivahucchalanta-salilammi ṇahaṃ salila-ṇivahotthaammi a atthāaï ṇaha-ale dasa-disā-akkaṃ sihiṇā paavijjante āaṭṭantammi vitthae jala-ṇivahe jāā gimha-vilambia-ravi-raha-cakka-masiṇā samuddāvattā ṇivvaḍia-dhūma-ṇivaho uddhāia-maragaa-ppahā-milia-siho vitthiṇṇammi samudde seālomaïlio vva gholaï jalaṇo jalaï valavāṇalo via phuṭṭaï selo vva rāma-bāṇāhihao rasaï jalao vva uahī khuhio laṅghei māruo vva ṇaha-alaṃ hoi thimiammi thimio valaï valantammi vihaḍaï visaṃghaḍie parivaḍḍhiammi vaḍḍhaï salile jhīṇammi ṇavara jhijjaï jalaṇo rāma-sarāṇala-paavia-jhijjantoahi-vihatta-taḍa-viccheā te ccia taha-vitthārā tuṅgā dīsanti dīva-maṇḍali-bandhā ia dāvia-pāālaṃ jalaṇa-sihāvaṭṭamāṇa-jala-saṃghāaṃ rāmo dalia-mahiharaṃ khavia-bhuaṃga-ṇivahaṃ khavei samuddaṃ jala-pabbhāra-paloṭṭia- bhamanta-saṅkha-ula-vihala-mukkakkandaṃ phuḍia-vaḍavā-muhāṇala-palitta-dara-daḍḍha-saṃcaranta-visaharaṃ jhijjanta-jalāloia-kiraṇa-muṇijjanta-raaṇa-pavvaa-siharaṃ 5 thora-taraṃga-karāhaa-disā-laā-bhagga-paḍia-jalahara-viḍavaṃ sāṇala-sara-ṇiddāria-sakesarujjalia-sīha-maara-kkhandaṃ āsaṇṇa-bhīa-visahara-veḍhia-kari-maara-dhavala-danta-pphalihaṃ dhua-pavvaa-sihara-paḍanta-maṇi-silā-bhagga-vidduma-laāveḍhaṃ dara-ḍaḍḍha-visaharujjhia-visa-paṅka-kkhutta-vihala-kari-maara-ulaṃ 10 rundāvatta-paholira-velāvaḍiekkamekka-bhiṇṇa-mahiharaṃ ṇaha-aru-vilagga-vevira-dhūma-laā-visama-laṅghia-disā-ālaṃ pakkha-parirakkhaṇuṭṭhia-sara-ṇivahāhaa-disā-païṇṇa-mahiharaṃ phuḍia-jala-majjha-ṇiggaa-phuḍa-raaṇujjoa-saṃdhiubbhaḍa-vivaraṃ huavaha-paḍitta-ṇūmia-ṇia-ṇaaṇumhā-visaṃṭhula-maha-ggāhaṃ 15 parivaḍḍhiekkamekkāṇurāa-sara-pahara-ṇivvalia-saṅkha-ulaṃ ia pañcamo āsāsao parisamatto
chaṭṭhao āsāsao aha ṇiggao jalantaṃ dara-ḍaḍḍha-mahā-bhuaṃga-pāava-ṇivahaṃ mottūṇa dhūma-bhariaṃ pāāla-vaṇaṃ disā-gao vva samuddo mandara-daḍha-parimaṭṭhaṃ palaa-viambhia-varāha-dāḍhullihiaṃ visamaṃ samuvvahanto rāma-sarāghāa-dūmiaṃ vaccha-aḍaṃ gambhīra-vaṇāhoe dīhe deha-sarise bhue vahamāṇo 5 ahiṇava-candaṇa-gandhe aṇahukkhitte vva malaa-sariā-sotte lahuia-kotthuha-virahaṃ mandara-giri-mahaṇa-saṃbhame vi amukkaṃ tārekkāvali-raaṇaṃ sasi-maïrāmaa-sahoaraṃ vahamāṇo garuaṃ uvvahamāṇo hattha-ppharisa-paḍisiddha-vaṇa-veallaṃ ruhirāruṇa-romañcaṃ khalanta-gaṅgāvalambiaṃ vāma-bhuaṃ 10 ālīṇo a rahuvaïṃ ṇiaa-cchāāṇulitta-malaa-maṇi-silaṃ saṃsia-suhoaïvvaṃ dumaṃ laāe vva jāṇaīa virahiaṃ sara-ghāa-ruhira-kusumo tivahaa-vallī-piṇaddha-maṇi-raaṇa-phalo rāma-caraṇesu uahī daḍha-pavaṇāiddha-pāao vva ṇivaḍio pacchā a hittha-hiaā jatto ccia ṇiggaā vivalhattha-muhī hari-caraṇammi tahiṃ cia kamalāambammi tivahaā vi ṇivaḍiā aha maüaṃ pi bhara-sahaṃ jampaï thoaṃ pi attha-sārabbhahiaṃ paṇaaṃ pi dhīra-garuaṃ thui-saṃbaddhaṃ pi aṇaliaṃ salilaṇihī duttārattaṇa-garuiṃ thira-dhīra-pariggahaṃ tume ccia ṭhaviaṃ aṇuvālanteṇa thiiṃ piaṃ ti tuha vippiaṃ mae kaha vi kaaṃ viasanta-raa-kkhaüraṃ maaranda-rasuddhumāa-muhala-mahuaraṃ uduṇā dumāṇa dijjaï hīraï ṇa uṇo tamappaṇa ccia kusumaṃ kiṃ pamhaṭṭha mhi ahaṃ tuha calaṇuppaṇṇa-tivahaā-paḍiuṇṇaṃ khaa-kālāṇala-khaviaṃ dharaṇi-aluddharaṇa-viluliaṃ appāṇaṃ calaṇehi muha-virohe dāḍhāghāehi dharaṇi-veḍhuddharaṇe soa-kilinteṇa tume iṇhiṃ dahamuha-vahe sarehi vilulio ṇiaāvatthāhi vi me eaṃ dhīreṇa vippiaṃ dhīra kaaṃ jaṃ ṇeṇa paaï-sommā kaha vi visaṃvāiā tuha muha-cchāā eaṃ tuha eārisa-sura-kajja-sahassa-khea-vīsāma-sahaṃ jaa-pabbālaṇa-joggaṃ parirakkhasu palaa-rakkhiaṃ jala-ṇivahaṃ apariṭṭhia-mūla-alaṃ jatto gammaï tahiṃ dalanta-mahi-alaṃ ṇa hu salila-ṇibbharaṃ cia khavie vi mamammi duggamaṃ pāālaṃ taṃ kālassa ṇisammaü kaha vi darukkitta-dasama-kaṇṭha-kkhaliaṃ ghaḍia-giri-seu-bandhaṃ cira-ālāuñciaṃ dahamuhammi paaṃ aha jaa-dupparialle dahamuha-kuvieṇa pavaa-vaï-paccakkhaṃ rahuṇāheṇa samudde vālimmi va bāṇa-ṇiamiammi pasante pavaāhivaï-viiṇṇā rāmāṇattī pavaṃgamesu vilaggā sesa-pphaṇa-vicchūḍhā tihuaṇa-sāra-garuī mahi vva bhuaṃge to harisa-paḍhama-tulie caliā phuṭṭanta-pamha-visamūsasie veukkhaa-sīmante pavaā dhuṇiūṇa kesara-saḍugghāe pavaa-kkhohia-mahi-ala-dhua-malaa-paḍanta-sihara-mukka-kalaalo uddhāio aṇāgaa-ghaḍanta-dharaṇihara-saṃkamo vva samuddo kampaï mahenda-selo hari-saṃkhoheṇa dalaï meiṇi-veḍhaṃ saï-duddiṇa-taṇṇāo ṇavara ṇa uddhāi malaa-vaṇa-kusuma-rao to saṃcālia-selaṃ kaha vi tulaggeṇa sama-ghaḍanta-kkampaṃ dūraṃ pavaṃgama-balaṃ ṇaha-muha-lagga-vasuhaṃ ṇahaṃ uppaïaṃ uppaaṇoṇaa-mahi-ala-ṇaï-muha-paḍisotta-patthio salilaṇihī jala-ṇivahāhaa-siḍhile pavaücchevaṇa-sahe karei mahihare phuramāṇa-jalaṇa-piṅgala-ṇirantaruppaïa-pavaa-pellijjanto jatto dīsaï tatto ṇajjaï dhīma-ṇivaho tti gaaṇuddeso dīsaï dūruppaïaṃ uahimmi ahomuhosaranta-cchāaṃ pāālaṃ va aïntaṃ dharaṇiharuddharaṇa-kaṅkhiaṃ kaï-seṇṇaṃ addiṭṭha-disā-ṇivahaṃ jāaṃ pavaa-bala-saṃṇiruddhāloaṃ vicchiṇṇāava-kasaṇaṃ diasa-muhe vi diasāvasāṇe vva ṇahaṃ ovaïā a sarahasaṃ taṃsa-ṭṭhia-puṭṭhi-ṇīsaranta-ravi-arā selesu mukka-kalaala-paḍirava-bharia-kuharoaresu pavaṃgā veovaïāṇa a siṃ jāaṃ dalia-mahi-saṃdhi-bandhaṇa-mukkaṃ ukkhalia-tuleavvaṃ kaha vi bhuaṃga-dharia-ṭṭhiaṃ giri-ālaṃ āḍhattā a tuleuṃ ura-paḍia-visaṭṭa-gaṇḍa-seladdhante kuvia-maïndovaggia-saṃkhoha-pphiḍia-vaṇa-gae dharaṇihare vacchutthaṅghia-kaḍaā to te kaḍaa-paḍiaṭṭalia-vaccha-aḍā selesu sela-garuā pavaā pavaesu mahiharā a pahuttā pavaa-bhua-ṇolliāṇia-mahihara-paḍipellaṇoṇaüṇṇaa-visamā jāā paloṭṭioahi-vāraṃ-vāra-bhariā mahi-aladdhantā visahia-vajja-ppaharā ukkhammanti khaa-mārua-paḍikkhambhā agaṇia-varāha-ṇihasā palaa-jalutthaṅgha-pabbalā dharaṇiharā jalaovaṭṭha-vimukkā aṇantaroiṇṇa-saraa-vanthāvaḍiā ekka-kkhevuggāhia-dara-vasuāa-visaā visaṭṭanti girī vihuṇanti vihuvvantā valenti selā pavaṃgama-valijjantā ṇāmenti ṇamijjantā ukkhippantā a ukkhiventi mahi-alaṃ dalia-mahi-veḍha-siḍhilā mūlālagga-bhuaïnda-kaḍḍhijjantā saṃcālijjanta ccia aïnti garuā rasāalaṃ dharaṇiharā ṇava-pallava-sacchāā jalaoara-sisira-mārua-viijjantā vāanti takkhaṇukkhaa-hari-hatthukkhitta-bhembhalā malaa-dumā kampijjanta-dharāhara-sihara-samāiḍḍha-jalahara-raüppitthā gaa-suha-vatta-ṇisaṇṇā vevaï haṃsī sahassavatta-ṇisaṇṇā pavaovaūḍha-kaḍḍhia-selabbhantara-bhamanta-visama-kkhaliā gahiraṃ rasanti vitthaa-vaccha-tthala-ruddha-ṇiggamā ṇaï-sottā addhukkhitta-pasiḍhile addha-vaha-bhuaṃga-kaḍḍhiaddhatthamie ummūlenti rasāala-paṅka-kkhutta-sariā-muhe dharaṇihare uvvellaï va ṇirāaṃ pāsallantesu sihara-paḍimuccantaṃ ukkhippantesu puṇo saṃvellijjaï va mahiharesu ṇaha-alaṃ ummūlenti pavaṃgā bhua-siharāruhaṇa-ṇiccala-pariggahie kaḍaāvaḍaṇutthaṅghia-visama-vivatta-vivaraṃ-muhā dharaṇihare hari-bhua-kaḍḍhia-mukkā bhuaṃga-daḍha-veḍhaṇāvalambaṇa-dhariā bhijjantā vi mahi-ale oallanti ṇa paḍanti candaṇa-viḍavā paḍisamaï ṇaha-ṇibaddho cireṇa bhariabbha-ṇāa-gambhīraaro hari-bhua-vikkama-pisuṇo aaṇḍa-bhajjanta-dharaṇihara-ṇigghoso pāsallanti mahiharā jatto-huttā pavaṃgama-bhua-kkhittā dhuvvanta-dhāu-ambā tatto-huttā valanti sariā-sottā dīsanti pavaa-valiā āvattesu va mahoahissa valantā sariāṇa ghaḍia-patthia-valanta-salila-valaantaresu mahiharā maaranda-garua-vakkhaṃ pāsoallanta-vaṇa-laā-vicchūḍhaṃ ṇa muaï kusuma-ggocchaṃ āsāia-mahu-rasaṃ pi mahuara-mihuṇaṃ uppua-surahi-gandha-maaranda-rañjiāiṃ ṭhia-parilenta-bhamira-bhamaroarañjiāiṃ kamala-vaṇāi sūra-parimāsa-viasiāiṃ ucchalie sarāṇa salilammi via-siāiṃ daḍha-saṃdāṇia-mūlā valanti vāṇara-bhuāvalambia-siharā rosuppittha-bhuaṃgama-visamuddha-phaṇā-paṇolliā dharaṇiharā sariā saranta-pavahā aṇṇoṇṇa-mahā-ṇaï-ppavaha-palhatthā khohia-paṅka-kkhaürā valanta-sela-valiā muhuttaṃ vūḍhā kaḍḍhijjanti samantā visamuvvattanta-dhavala-kasaṇa-cchāā mahihara-mūlālaggā rasāaladdha-paḍigholirā bhuaïndā galaï sarasaṃ pi kusumaṃ vāi aṇāliddha-bandhaṇaṃ pi kisalaaṃ rahasummūlia-mahihara-bhaa-vivalāa-vaṇa-devaāṇa laāṇaṃ ukkhippanti jaṃ disāsuṃ dharā samattā teṇa khaṇeṇa ṇajjaï vasuṃdharā samattā kīraï mahiharehi gaaṇaṃ di-sāla-āṇaṃ vaḍḍhaï jalaa-sihara-paüṇaṃ disā-laāṇaṃ ekkakkeṇa a selaṃ kara-ala-juala-dhariaṃ tulanteṇa kaaṃ addhatthamiaṃ ca ṇahaṃ addhugghāḍia-rasāalaṃ ca mahi-alaṃ sela-ṇiambālaggā pavirala-ṇaï-magga-pāaḍa-taḍa-ccheā bhuaïnda-pphaṇa-dhariā ṇahaṃ vilagganti meiṇi-aladdhantā dharaṇihareṇa a caliaṃ calia-kandareṇaṃ phuṭṭaï gaa-ulaṃ aṇāliddha-kaṃ dareṇaṃ giri-siharāi sarasa-hariāla-vaṅkiāiṃ sama-visamaṃ ṇamanti hari-āla-vaṅkiāiṃ pāava-siharuttiṇṇo malaa-vaṇa-pavitta-pavaṇa-raa-vitthario saṃjhā-rāo vva ṇahaṃ apphundaï malia-ravi-araṃ kusuma-rao kaḍḍhia-mūla-ṇirantara-rasāalukkhitta-salila-kaddama-ghaḍiā vaḍḍhanti tti muṇijjaï ṇajjaï ṇa muanti mahi-alaṃ ti mahiharā siharāi ṇiāi ṇahaṃ mahinda-laddhāiṃ malaassa a aïṇiāi mahiṃ daladdhāiṃ viñjha-ṇiambāṇa kaī dappuṇṇāmāṇaṃ sajjha-aḍāṇa a bhariā dhua-puṇṇāmāṇaṃ siharāṇa bhua-sirehiṃ kaḍaāṇa a māviaṃ urehi pamāṇaṃ vaṇa-vivarehi darīṇaṃ tuliā pavaāṇa agga-hatthehi girī paḍisanta-kaṇṇa-ālaṃ ovatta-muhaṃ pasāriolugga-karaṃ jhāï ṇu soa-ṇimillaṃ vīsamaï ṇu bhamia-ṇīsahaṃ hatthi-ulaṃ pāavā a pāsalla-sela-visamāṇiā cuṇṇiā dalijjanta-daluvvi-samāṇiā jalaharā a vihaḍanta-mahinda-ravāviā vaṇa-laā a gholanti mahiṃ dara-vāviā ṭuṭṭantā vi sasaddaṃ pavaa-bhua-kkheva-mūla-valiaddhantā bhuaehi bhoa-bhārā sela-bharaṅkusaïa-pphaṇehi ṇa ṇāā dara-dāvia-pāālaṃ dara ukkhitta-vihalosaranta-bhuaṃgaṃ dīsaï hīrantaṃ miva kaīhi dara-tulia-mahiharaṃ mahi-veḍhaṃ mīṇa-ulāi avi a siḍhilenti jīviaṃ ṇa a ṇadī harāiṃ viasante muanti dharaṇihara-saṃbhame ṇaaṇa-dīharāiṃ mahisa-ulāṇa maṇi-silā-velliāṇa vaṇa-candaṇāsiāṇaṃ avaseso vi ṇatthi timiruggamāṇa jaha canda-ṇāsiāṇaṃ addhe addha-pphuḍiā addhe addha-kaḍaükkhaa-silā-veḍhā pavaa-bhuāhaa-visaḍhā addhe addha-siharā paḍanti mahiharā jassa siharaṃ vivajjaï paḍiaṃ phuḍio a jo dharijjaï selo so ccea visajjijjaï ukkhantūṇa vi apūramāṇammi bhare loaṇa-vattantarie kaṇe ruantīo dhārenti bāhamaïe kaṇeru-antīo maṇṇenti a āsāaṃ visaṃ ṇava-aṇassa virahammi jūha-vaïṇo visaṇṇa-vaaṇassa seluddharaṇārosia-bhuaïnda-ṇirāaa-pphaṇa-ṇisammantī jaha jaha saṃkhohijjaï taha taha kaï-deha-bhara-sahā hoi mahī saṃcālia-ṇikkampā bhuā-ṇihāa-visamukkhaa-silā-veḍhā khuḍiā siharaddhesu a pavaehi ṇiamba-bandhaṇesu a selā uṇṇāmiaṃ miva ṇahaṃ dūraṃ osāriā viva disāhoā ummūlantehi dhare pasāriaṃ miva pavaṃgamehi mahi-alaṃ dīsaï kaï-ṇivahukkhaa-dharāhara-ṭṭhāṇa-gahira-vivaruttiṇṇo uppāāava-ambo sesāhi-pphaṇa-maṇi-ppahā-vicchaḍḍo kelāsa-diṭṭha-sāraṃ garuaṃ pi bhuā-balaṃ ṇisāara-vaïṇo pavaehi pāḍiekkaṃ ekka-karukkhitta-mahiharehi lahuïaṃ ukkhaa-giri-vivarovaia-diṇaarāava-milanta-tama-saṃghāaṃ jāaṃ pavirala-timiraṃ āvaṇḍura-dhūma-dhūsaraṃ pāālaṃ pavaehi a ṇiravekkhaṃ kao karantehi girisa-vāsuddharaṇaṃ sāmia-kajjekka-raso aasa-muhe vi jasa-bhāaṇaṃ appāṇo honti garuā vi lahuā pavaṃga-bhua-sihara-ṇimia-vitthaa-mūlā rahasuddhāia-mārua-dūrukkhittojjharā dharāhara-ṇivahā aha veeṇa pavaṃgā saalaṃ āaḍḍhiūṇa mahihara-ṇivahaṃ ovaaṇāhi vi lahuaṃ vīsajjia-kalaalaṃ ṇahaṃ uppaïā caḍulehi ṇippaampā uppaïavva-lahuehi vitthaa-garuā ekka-kkheveṇa ṇahaṃ pakkhehi va mahiharā kaīhi vilaïā pavaakkanta-vimukkaṃ visamuddha-pphuḍia-patthia-ṇiattantaṃ ghaḍiaṃ ghaḍanta-ṇaï-muha-saṃdāṇia-sela-ṇiggamaṃ mahi-veḍhaṃ hīranta-mahiharāhiṃ maīhi bhaa-hittha-patthia-ṇiattāhiṃ mohanti khaṇa-vivattia-sasaṃbhamummuha-paloiāi vaṇāiṃ ummūliāṇa khuḍiā ukkhippantāṇa ujjuaṃ osariā ṇijjantāṇa ṇirāā girīṇa maggeṇa patthiā ṇaï-sottā ummuha-sāraṅga-aṇaṃ apphundaï malia-meha-sāraṃ gaaṇaṃ vivarabbhantara-vihaaṃ giri-ālaṃ sihara-paribhamanta-ravi-haaṃ aṃsa-ṭṭhavia-mahiharā ubbhia-dāhiṇa-karāvalambia-siharā uttāṇa-vāma-kara-ala-dharia-ṇiamba-pasarā ṇiattanti kaī patthāṇa ccia paḍhamaṃ bhua-metta-pahāviāṇa jaṃ ṇa pahuttaṃ kaha taṃ cia tāṇaṃ cia pahuppaï kaīṇa mahiharāṇa a gaaṇaṃ vahaï pavaṃgama-loo sama-tuliukkhitta-milia-mūladdhante ekkakkama-siharuggama-ṇihasuppusia-sariā-muhe dharaṇihare ṇivvaṇṇeūṇa ciraṃ pavaā bolenti mahihara-bharakkantā sāara-paḍirūāiṃ paḍhamukkhaa-viaḍa-mahihara-ṭṭhāṇāiṃ khaṇa-saṃdhia-meha-aḍā veukkhippanta-giriṇirāa-ṭṭhaviā parivaḍḍhantāāmā vahanti va ṇahaṅgaṇe mahā-ṇaï-sottā selesu sela-tuṅgā ṇaha-ala-miliesu milia-danta-pphalihā pavaa-vihuesu vihuā ṇivvaḍiesu vi ṇa ṇivvalanti vaṇa-gaā vevira-paoharāṇaṃ disāṇa giri-vivara-diṭṭha-taṇu-majjhāṇaṃ kusuma-raeṇa surahiṇā agghāeṇa va ṇimīliāi muhāiṃ pavaā kara-ala-dharie ṇaha-muha-ṇibbhiṇṇa-vevamāṇa-visahare gaï-vasa-visaṭṭa-sihare biïa-karehi parisaṃṭhaventi mahihare ṇaha-ala-vea-pahāvia-pavaṃga-hīranta-sela-sihara-kkhaliā maggāgaa-selāṇaṃ honti muhuttojjharā mahā-ṇaï-sottā veukkhaa-duma-ṇivahe taḍa-pabbhāra-ṇiha-ṇivvalanta-jalahare ṇenti jaraḍhāavāhaa-dari-vivara-ṇisaṇṇa-gaa-ule dharaṇihare dhāvaï vea-pahāvia-pavaṃga-hīranta-sela-siharantario chāāṇumagga-laggo turiaṃ chiṇṇāao vva malaücchaṅgo āloiā ṇa diṭṭhā saccaviā ṇa gahiā samovaïehiṃ ummūliā vi jehiṃ tehi ṇa uahiṃ ṇiā kaīhi mahiharā bhagga-duma-bhaṅga-bhario ukkhitta-visaṭṭa-paḍia-mahihara-visamo pavaāṇa uahi-laggo lakkhijjaï biia-saṃkamo vva gaï-vaho veeṇa gahia-selaṃ velā-bolenta-paḍiṇiattovaïaṃ jāaṃ rāmāhimuhaṃ aṇurāupphulla-loaṇaṃ kaï-seṇṇaṃ ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve chaṭṭho āsāsao
sattamo āsāsao aha te vikkama-ṇihasaṃ dahavaaṇa-paāva-laṅghaṇagga-kkhandhaṃ āḍhattā viraeuṃ sāsaa-rāma-jasa-lañchaṇaṃ seu-vahaṃ ṇavari a mahi-ala-dhariā mukkā uahimmi vāṇarehi mahiharā āi-varāha-bhuehi va palaüvvahaṇa-daliā mahi-aladdhantā ṇivaḍantammi ṇa diṭṭho dūrovaïammi kampio giri-ṇivahe khaṇa-paḍiammi vilulio atthamiammi parivaḍḍhio salilaṇihī ṇihaüvvatta-jalaaraṃ kaḍḍhia-kāṇaṇa-bhamanta-bhamirucchaṅgaṃ jāaṃ kalasu-cchāaṃ paḍhamucchaliāgaaṃ mahoahi-salilaṃ salilatthamia-mahiharo puṇo vi addiṭṭha-milia-giri-saṃghāo taha-ghaḍia-pavvao via dīsaï ṇaha-sāarantarāluddeso jaṇiaṃ paḍivakkha-bhaaṃ tuliā selā dhuo kaīhi samuddo ṇa hu ṇavara hiaa-sārā ārambhā vi garuā mahā-lakkhāṇaṃ jo dīsaï dharaṇiharo ṇajjaï eeṇa bajjhaï tti samuddo uahimmi uṇa vaḍantā kattha gaa tti salileṇa ṇajjanti dharā saala-mahi-veḍha-viaḍo sihara-sahassa-paḍiruddha-raï-raha-maggo ia tuṅgo vi mahiharo timiṅgilassa vaaṇe taṇaṃ va paṇaṭṭho pavvaa-siharucchittaṃ dhāvaï jaṃ jaṃ jalaṃ ṇahaṅgaṇa-huttaṃ taṃ taṃ raaṇehi samaṃ dīsaï ṇakkhatta-maṇḍalaṃ va paḍantaṃ vāṇara-veāiddhā pihula-valanta-ṇiaojjhara-parikkhittā appatta ccia uahiṃ bhamanti āvatta-maṇḍalesu va selā khaṇa-melia-ppaviddho siharantara-ṇinta-ritta-vāṇara-loo pacchā paḍaï samudde aṇṇo milaï paḍhamaṃ ṇahe giri-ṇivaho dīhā valanta-viaḍā rasanti uahimmi mārua-bharijjantā pāāloara-gahirā rahasoviddhāṇa mahiharāṇa gaï-vahā ukkhitta-vimukkāiṃ ṇahammi ekkekkamāvaḍaṇa-bhiṇṇāiṃ vajja-bhaüppitthāi va paḍanti raaṇāare giri-sahassāiṃ bhiṇṇa-silā-ala-siharā ṇiaa-dumosaria-kusuma-raa-dhūsariā paḍhamaṃ paḍanti selā pacchā vāuddhuā mahā-ṇaï-sottā ṇimmala-salilabbhantara-vihatta-dīsanta-visama-gaï-saṃcārā ṇāsanti ṇiccala-ṭṭhia-pavaṃgamāloiā cireṇa mahiharā pheṇa-kusumantaruttiṇṇa-kesarāāra-vevira-maūhāiṃ sūenti pavantāiṃ mūlukkhuhiaṃ mahoahiṃ raaṇāiṃ vihuṇaï velaṃ va mahiṃ bhindaï samaaṃ va dharaṇihara-saṃghāaṃ geṇhaï bhaaṃ va gaaṇaṃ muaï sahāaṃ va sāaro pāālaṃ palhatthanti valantā cala-viḍavantara-ṇiatta-taru-pārohā mūluṇṇāmia-jalaā ahomuhandoliojjharā dharaṇiharā aṭṭhia-paḍanta-mahihara-dūruṭṭhia-jala-raandhaāratthamie sāhaï ṇavara paḍante pakkhuhia-samudda-paḍirao dharaṇihare dara-dhoa-kesara-saḍā pāālumha-giri-dhāu-kaddamia-muhā paḍisakkanti pavaṃgā palhatthia-mahiharūsasanta-kkhandhā vialantojjhara-lahuā pavaṇa-vihuvvanta-pāavuddha-paallā pavaehi uddha-mukkā siharehi paḍanti sāarammi mahiharā atthamia-sela-maggā bhiṇṇa-ṇiattanta-salila-puñjia-kusumā honti hariāla-kavilā dāṇa-suandhuppavanta-gaaduma-bhaṅgā atthāanti sarosā salila-daratthamia-sela-siharāvaḍiā ekkāvatta-valantā dhuvvantāamba-loaṇā vaṇa-mahisā bhiṇṇa-miliaṃ pi bhijjaï puṇo vi ekkakkamāvaloaṇa-suhiaṃ selatthamaṇa-ṇaüṇṇaa-taraṅga-hīranta-kāaraṃ hariṇa-ulaṃ dāḍhā-vibhiṇṇa-kumbhā kari-maarāṇa thira-hattha-kaḍḍhijjantā mottā-gabbhiṇa-soṇia-bheranta-muha-kandarā rasanti maïndā uvvattia-kari-maarā paḍanti paḍia-giri-saṃbhamubbhaḍa-rosā ovaïa-maara-ṇiddaa-lua-gattāvara-visaṃṭhulā māaṅgā vihua-pavāla-kisalaaṃ sela-daratthamia-dari-muha-valantīhiṃ āveḍha-pahuppantaṃ vīīhi dumesu vaṇa-laāhi va bhamiaṃ giri-ṇivahehi rasantaṃ ukkhammantehi ṇivaḍiehi a samaaṃ dharaṇīa sāarassa a ugghāḍijjaï ṇirantaraṃ pāālaṃ veāviddha-valantā muhala-valantojjharāvali-parikkhittā saṃvellia-ghaṇa-ṇivahā valia-laāliṅgiā paḍanti mahiharā ekkakkamāvaḍantā ṇiaa-bhua-kkheva-bhiṇṇa-seladdhantā ṇinti dhua-kesara-saḍā gaaṇucchalia-salilotthaā kaï-ṇivahā dīsaï vāraṃ vāraṃ giri-ghāukkhitta-salila-reia-bhariaṃ pāālaṃ va ṇaha-alaṃ ṇaha-vivaraṃ va viaḍoaraṃ pāālaṃ saṃkhoha-bhiṇṇa-mahi-ala-galia-jalolugga-paṅkaa-vaṇucchaṅgā vihala-gaïndālambia-phuḍia-paḍanta-siharā paḍanti mahiharā rasaï giri-ghāa-bhiṇṇo tīraṃ laṅghei valaï visama-kkhalio pāvaï mahaṇāvatthaṃ ṇavara ṇa ṇiddei sāaro amaa-rasaṃ ukkhaa-ṇisuddha-selo saṃsaïa-samudda-ghora-mukkakkando rakkhasa-purīa kaha ā gamaṇovāo vi dāruṇa-samārambho veukkhaliuddhāia-ṇaha-bhamira-phuranta-kañcaṇa-silā-veḍhaṃ kusuma-suandha-raālaṃ palhatthaï pavaa-ṇolliaṃ dhara-ālaṃ vaḍḍhaï pavaa-kalaalo valaï valanta-valaā-muho salilaṇihī pavaṇa-ṇirāia-rukkhā paḍanti uddha-ṭṭhiojjharā dharaṇiharā dūrāiddha-ṇiattā moḍia-malia-hariandaṇa-maïjjantā uahiṃ rahasukkhittā āsāenti virasaṃ mahā-ṇaï-macchā āsīvisa-maṇi-ambā palhatthanti vihaḍanta-visama-ṇiambā duma-ṇivahovari-hariā darīsu selā ravi-ppahā-varihariā dhariaṃ veovattaṃ giri-ghāucchitta-pāṇiammi samudde valiūṇa bhuaa-vaïṇā kaha vi tulagga-visamāaaṃ mahi-veḍhaṃ vajja-bhaaṃ dharaṇiharā āi-varāha-khura-pellaṇāi vasumaī samaaṃ cia pamhaṭṭhaṃ saṃbhario mahaṇa-saṃbhamaṃ ca samuddo malaa-candaṇa-laā-hare saṃbharamāṇao ṇiaa-mahaṇa-dukkhaṃ miva saṃbharamāṇao rasaï selā-siharāhihao sariā-vaī dahamuhassa doseṇa samosariāvaī jala-vaṭṭhatthamiesu a uddhāi girīsu malia-vidduma-ambo āvalia-cuṇṇiesuṃ dhua-dhāu-rao vva sīhara-raügghāo sela-sihara-saṃkhohia-kallolantaaṃ galia-dhāu-rasa-rāia-ka-llolantaaṃ rasaï uahi-salilaṃ dharesu valamāṇaaṃ bhagga-candaṇa-rasosahi-ṇivvalamāṇaaṃ giri-ṇivvalia-paḍantā uddhaa-jala-mūla-milia-pattala-viḍavā lahuattaṇuppavantā gaaṇam aṇāaḍḍhiā vi lagganti dumā pavaa-balehi rāa-saṃjāa-maccharehiṃ gaaṇa-ṇirāa-bhiṇṇa-ghaṇa-bhesiaccharehiṃ phuḍa-dhavalagga-danta-paḍipelliāharehiṃ bhijjaï sāarassa salilaṃ dharāharehiṃ pavaṇa-bharanta-dari-muhaṃ pavaṇa-suakkanta-vihalia-silā-veḍhaṃ paḍaï siharojjharuggaa-mahinda-dhaṇu-gabbhiṇaṃ mahinda-kkhaṇḍaṃ gaaṇa-alammi sela-saṃghaṭṭa-vāriāṇaṃ otthariaṃ raveṇa jala-bharia-vāriāṇaṃ bahumāṇaṃ laā-harāiṃ saandalāiṃ kiṃ paḍiaṃ ṇa hoi siharaṃ saaṃ dalāiṃ lakkhijjanti samudde giri-ghāuvvatta-maara-visamukkittā chea-pasaranta-ruhirā pheṇa-milantā vi camari-vāladdhantā siddha-aṇo bhaeṇa muñcaï laā-harāiṃ suraa-visesa-jāa-seollaāharāiṃ giri-sariā-muhāi ṇāsanti sāsaāiṃ bhamaï mahoahissa salilaṃ disā-saāiṃ bhamaï samukkhitta-karaṃ gaa-vaï-vāria-pavitta-pakkaggāhaṃ vihalutthaṅghia-kalahaṃ viaḍāvatta-muham āgaaṃ gaa-jūhaṃ samuha-paḍanta-viaḍa-giri-sihara-velliāṇaṃ vīi-parikkhalanta-pavaṇa-vasa-velliāṇaṃ diṭṭhiṃ dei rāhavo kaha vi jā ṇaīṇaṃ tā virahei ṇavara hiaammi jāṇaī ṇaṃ dara-daḍḍha-vidduma-vaṇā uddhāanti sihi-kajjalia-saṅkha-ulā pāāla-lagga-kaḍḍhia-rāma-sarolugga-pattaṇā jala-ṇivahā bhīa-ṇisaṇṇa-jalaaraṃ paloṭṭa-ṇiaa-bhara-bhiṇṇa-vakkha-mahiharaṃ dīsaï vihiṇṇa-salilaṃ kuviuddhāia-bhuaṃgamaṃ pāālaṃ khuhia-samuddāhimuhā taṃsa-ṭṭhia-mahiharosaranta-kkhaliā kari-maara-baddha-lakkhā kari-maara-paḍicchiā paḍanti gaïndā ṇa vi taha pavaāviddhā viaḍa-ṇiamba-garuā rasāala-mūlaṃ jaha ucchaliuddhāia-salila-bharovāhiā aïnti mahiharā utthaṅghia-duma-ṇivahā giri-ghāuvvatta-mucchia-mahā-macchā velā-sela-kkhaliā uddhaṃ bhijjanti uahi-jala-kallolā addhatthamia-visaṃṭhula-gaa-jūhārūḍha-sihara-vihalassa ṇahaṃ jīaṃ va jhatti ṇajjaï girissa kuharāhi uggaaṃ sura-mihuṇaṃ dhariā bhuehi selā selehi dumā dumehi ghaṇa-saṃghāā ṇa vi ṇajjaï kiṃ pavaā seuṃ bandhanti o miṇenti ṇaha-alaṃ rahasa-visajjiekkamekkā valanta-dhua-paḍia-maṇi-silā sāarammi ṇivaḍanti dhara-ṇihāā malia-mahā-bhuaṃga-bhagga-pphaṇoarosaria-saṃpuḍaṃ rasāalaṃ dummenti dharaṇi-hāā ṇāsaï jaṃ jalaṃ sāarassa cuṇṇia-maṇosilā-aḍa-paḍanta-sela-sandāruṇaṃ phalantaṃ daria-ṇisāarenda-hīranta-jāṇaī-bāha-ṇibbhara-puloiassa kira dāruṇaṃ phalaṃ taṃ sela-silāhaā samuddoare maṇīṇaṃ cuṇṇijjanti vittharā raaṇa-gāmaṇīṇaṃ bharaï ṇahaṅgaṇaṃ aṇivviṇṇa-meha-lāṇaṃ haṃsa-ulāvalīṇa vaṇa-rāi-mehalāṇaṃ rasaï rasāalaṃ dalaï meiṇī ṇisubbhanti jalaa-ṇivahā parīi gaaṇaṅgaṇe kavi-aṇo osubbhanti mahiharā mahiharāhihao sāaro vi suiraṃ thalammi gholaï amukka-viaṇo kusuma-pasāhaṇaṃ miva sa-muddha-pallavaṃ sāarammi paḍiāṇa viḍava-laggaṃ dumāvalīṇaṃ jāaṃ bhiṇṇa-sippi-uḍa-majjha-ṇiggaa-tthora-dhavala-mottā-vihūsaṇaṃ viddumāvalīṇaṃ atthamiāṇa mahiharāṇa samaccharehiṃ parimaliāi vaṇa-gaehi samaccharehiṃ sāhaï kusuma-reṇumaïo dhao vvaṇāiṃ aviraa-ṇimmahanta-mahu-gandha-ovvaṇāiṃ vahaï pavaṃgama-loo pahuppaï ṇahaṅgaṇaṃ paḍicchaï uahī dei mahī vi mahihare taha vi hu dūra-viaḍoaraṃ pāālaṃ ia khohenti pavaṃgā thoa-virāa-giri-paṅka-ṇivvua-mahisaṃ duma-milia-vidduma-vaṇaṃ thala-sāvaa-milia-jalaaraṃ maaraharaṃ vaṇa-gaa-gandhārosia-jambhāanta-paḍiuddha-kesari-maaraṃ samuha-paḍanta-dharāhara-bhīa-valanta-bhuaïnda-jaṇiāvattaṃ atthāanta-vaṇa-tthali-pariṇāmolugga-paṇḍu-vatta-tthaïaṃ maaṇa-duma-bhaṅga-ṇiggaa-kasāa-rasa-maïa-vihala-gholira-macchaṃ dharaṇihara-bhāra-vellia-pallava-dala-muddha-vellia-laā-jālaṃ visavaṇṇavāavāhaa-pavvāanta-visavaṇṇa-vāava-kusumaṃ āvatta-bhamira-mahihara-siharojjhara-sīharandhaāria-gaaṇaṃ paḍiosahi-gandhāhaa-pāāla-samucchalanta-vihala-visaharaṃ āvatta-maṇḍaloara-valanta-sela-kaḍaa-ppahāmijjantaṃ ṇinta-rasāala-visahara-vitthiṇṇa-phaṇā-maṇi-ppahā-mijjantaṃ avvocchiṇṇa-visajjia-ṇirantarāāma-milia-pavvaa-ghaḍio dīsaï ṇaha-ṇimmāo ṇāsaï uahimmi ṇivaḍio seu-vaho to gheppiuṃ paüttā thoa-tthoaṃ parissameṇa pavaṃgā aṇurāe vva virāe laṅkāṇattha-ghaḍaṇa-kkhame seu-vahe ia sattamo āsāsao
aṭṭhamo āsāsao ia jāhe ṇivaḍantā siharojjhara-dhoa-sura-vimāṇa-dhaa-vaḍā atthāanti samudde vitthāratthamia-ṇaha-alā vi mahiharā tāhe ṇisuddha-sesā vevantuvvatta-kara-alosaria-aḍā ṭhaviā velā-mūle khaṇa-lakkhia-gāravā kaīhi mahiharā giri-saṃkhoha-vimukkā jhīṇā appatta-paḍhama-gamaṇoāsā mandandolaṇa-maüā gaāgaa ccia samudda-saliluppīḍā bhiṇṇa-ghaḍantāvatto āvattantara-bhamanta-bhiṇṇa-mahiharo mahihara-saṃbhama-vihuo vihua-ṇiatta-salilo ṇiattaï uahī vocchijjanta-kalaalaṃ jahoia-ṭṭhāṇa-dara-paattāvattaṃ dīsaï khaṇa-dullakkhaṃ taṃ cia thimia-salilattaṇaṃ jalaṇihiṇo mottā-ghaḍanta-kusumaṃ sama-maragaa-vatta-bhaṅga-bhariāvattaṃ vidduma-milia-kisalaaṃ sasaṅkha-dhavala-kamalaṃ pasammaï salilaṃ dīsaï samosiantī khaṇa-ṇivvaliuttaranta-vilulia-kusumā jhijjantāruṇa-ambā samudda-vaṭṭhammi dhāu-paṅka-cchāā vaṇa-gaa-gandhuttiṇṇā puṇo ṇiattanti āavāhaa-vihalā ṇiaa-kara-sīharollia-ṇivvāanta-muha-maṇḍalā kari-maarā duma-bhaṅga-kalusiāiṃ kasāa-rasa-bhiṇṇa-paṇḍura-ppheṇāiṃ jāāi ṇiṇṇaāṇaṃ utthala-valaṇa-raa-dhūsarāi muhāiṃ khuhioahi-vicchūḍhā mahinda-kaḍaesu malaa-bhitti-ccheā ghaḍiā malia-gaa-ulā malaa-aḍesu a mahinda-seladdhantā dīsanti viaḍa-dhavalā thimia-ṇiattanta-jala-taraṃgia-vaṭṭhā vāsui-ṇimmoa-ṇihā ṇirantarālagga-mottiā puliṇa-vahā khohenti khuhia-ṇihuaṃ uahiṃ ṇaha-vantha-paḍiṇiattovaïā pavvaa-ghāukkhittā cira-ālāloiā salila-saṃghāā aha ṇala-viiṇṇa-ṇaaṇo jampaï vihaḍanta-maṇi-silāsaṇa-vaṭṭho uvvattiāaa-ṭṭhia-vāma-arāruhia-tia-bharo pavaa-vaī khavio vāṇara-loo dūra-ṭṭhia-virala-pavvaaṃ mahi-veḍhaṃ ṇa a dīsaï seu-vaho mā hu ṇamejja garuaṃ puṇo rāma-dhaṇuṃ maïrā muddha-miaṅko amaaṃ lacchī sakotthuhaṃ duma-raaṇaṃ kiṃ seu-bandha-lahuaṃ jaṃ vottūṇa raaṇāareṇa ṇa diṇṇaṃ dhūmāanti ccia se ajja vi pāāla-deha-dūrālaggā āaṭṭanta-jalāhaa-sasadda-vijjhavia-huavahā rāma-sarā taṃ bandhasu dhīra tumaṃ seuṃ ajjea jāva dūrantariā ekkaṃ malaa-suvelā hontu duhā a viaḍā samuddaddhantā tā pavaa-balāhi phuḍaṃ viṇṇāṇāsaṅgha-ṇivvalanta-cchāo pavaa-vaï-saṃbhamummuha-viiṇṇa-bhaa-hittha-loaṇo bhaṇaï ṇalo bhaṇṇaï pavaṃga-purao rahuṇāhassa a pavaṃga-vaï vīsatthaṃ tuha seu-bandha-jaṇiā mamammi saṃbhāvaṇā ṇa hohiï aliā khavio pavvaa-ṇivaho daliaṃ va rasāalaṃ dhuo vva samuddo jīaṃ va pariccattaṃ ajja va saṃbhāvaṇā tuhaṃ ṇivvūḍhā taṃ pekkhasu mahi-vialaṃ mahi-vaṭṭhammi va mahaṃ mahoahi-vaṭṭhe ghaḍiaṃ ghaḍanta-mahihara-ghaḍia-suvela-malaantaraṃ seu-vahaṃ kiṃ uttaraü ṇirantara-ghaḍanta-dharaṇihara-saṃkameṇa samuddaṃ o boleu dhuoahi-thouttiṇṇa-mahi-maṇḍaleṇa kaï-balaṃ taṃ pecchaha malao ccia patthanto paḍigaaṃ gao vva suvelaṃ maha bhua-daḍha-saṃruddho āiddhaṃ dhuṇaü muha-vaḍaṃ va samuddaṃ o viraemi ṇaha-ale turia-pahāvia-pavaṃga-saṃcaraṇa-sahaṃ aṇuparivāḍi-pariṭṭhia-ghaṇa-kūḍa-ghaḍanta-mahiharaṃ seu-vahaṃ o sāaroarabbhantarāṇiovari-pariṭṭhavia-ṇipphandā jalahara-lambia-vakkhā ghaḍentu laṅkā-vahaṃ rasāala-selā taṃ maha-maggālaggā viraeha jahā-ṇioa-mukka-mahiharā aṇuvāa-diṭṭha-dosaṃ aïrā-honta-suha-bandhaṇaṃ seu-vahaṃ ia ṇala-vaaṇa-harisiaṃ galia-parissama-ṇirāa-mukka-kalaalaṃ caliaṃ tulia-dharāhara-kaa-ṇibbhara-dasa-disaṃ pavaṃgama-seṇṇaṃ aha ṇeṇa suha-ppharise piuṇo salilammi majjiūṇa saṇiamaṃ rāma-caraṇāṇa paḍhamaṃ pacchā kāūṇa ravi-suassa paṇāmaṃ to kaṇaa-dhāu-ambo sapallavāsoa-viḍava-bharia-dari-muho paḍhamaṃ ṇaleṇa ṇimio maṅgala-kalaso vva jalaṇihimmi mahiharo taha paḍhamaṃ cia mukko velā-aḍa-saṃṭhio ṇaleṇa mahiharo jaha dīsiuṃ paüttaṃ laṅkāṇatthassa seu-bandhassa muhaṃ bhamio a taha dharāhara-paharucchitta-salilo ṇahammi samuddo mahihara-raa-maïlāiṃ jaha dhoāi samaaṃ disāṇa muhāiṃ jala-taṇṇāa-ghaḍantā avibhāvijjanta-ghaḍaṇa-maggoāsā ṇa muanti ekkamekkaṃ khuhia-samudda-visamāhaā vi mahiharā paḍivaha-patthia-salilā velā-aḍa-paḍia-mahihara-samakkantā je ccia ahigama-maggā jāā te ccea ṇiggamā vi ṇaīṇaṃ ṇivaḍanti tuṅga-siharā pavaa-vimukkā ahomuhā vi ṇala-vahe bhamiūṇa mūla-garuā jahea ummūliā tahea mahiharā vihuṇenti vihuvvantā kari-maara-muhāi thira-ṇihitta-ṇaha-muhā muha-pajjatta-daḍhukkhaa-kumbha-aḍa-bhamanta-kesarā kesariṇo paḍigaa-gandha-pasāria-kari-maara-cchiṇṇa-galia-kara-pabbhāre jāṇanti ṇavara kuviā lavaṇa-jalāliddha-vaṇa-muhe vaṇa-hatthī dara-ghaḍia-seu-bandhā uppaïūṇa pavaā samudduppaïe kaḍḍhanti jamala-kara-ala-saṃdāṇia-vakkha-saṃpuḍe dharaṇihare bandhaï ṇalo vi takkhaṇa-visamucchalia-cala-kesara-saḍugghāo tia-valia-kara-pasāria-hari-hatthukkhitta-mahiharo seu-vahaṃ jaṃ bahu-pavvaa-jaṇiaṃ vicchūḍha-samudda-pāaḍaṃ mahi-vivaraṃ taṃ ekko paḍirumbhaï vitthārabbhahia-saṃṭhio dharaṇiharo sāara-laddha-tthāhaṃ ṇimenti jaṃ jaṃ dharāharaṃ kaï-ṇivahā bajjhaï purao-huttā kāūṇa paaṃ tahiṃ tahiṃ seu-vaho samaaṃ pavaa-vimukke seu-vahammi samaaṃ abhāa-paḍante paripelleï raei a samaaṃ ca ṇalo paḍicchiūṇa mahihare avalambaï ṇala-ghaḍie abhāa-valiāṇie ghaḍei mahihare seu-vahassa samuddo uvvellanta-salilo pavaḍḍhaï purao jaṃ jaṃ āṇei giriṃ raï-raha-akka-parimaṭṭha-siharaṃ haṇumā taṃ taṃ līlāï ṇalo vāma-karutthaṅghiaṃ raei samudde vitthaa-sara-kamala-sire sele dara-ghaḍia-seu-saṃkama-lasire jalaṇihi-seā-laggā pāāla-dharā dharenti seālaggā velā-aḍa-saṃbaddhā gaoṅiattanta-jala-raa-vihuvvantī hallanta-kiraṇa-viḍavā andolaï maragaa-ppahā vaṇa-rāī dantesu valia-laggā khohuppittha-gaa-saṃpahārukkhittā kari-maarāṇa bhuaṃgā paḍanti kālāsa-maṇḍala-paḍicchandā pavvaa-vaḍaṇāiddho jo ccia uahissa paḍiṇiattaï paḍhamaṃ so ccia saliladdhanto aṇṇo-hutta-visamaṃ velaï ṇala-vahaṃ khuhia-samuddatthamiā khuḍenti akkhuḍia-maa-jalojjhara-pasarā calaṇālagga-bhuaṃge pāse vva ṇirāa-kaḍḍhie māaṅgā raaṇa-cchavi-vimalaarā phala-rasa-bharia-dara-bhiṇṇa-maragaa-ṇivahā odhuvvanti taraṃgā cuṇṇia-saṅkha-ula-paṇḍuraara-ppheṇā ghaḍamāṇehi a samaaṃ jhijjaï selehi jettiaṃ cia uahī ucchalaï tettiaṃ cia utthaṅghia-mūla-salila-paripūranto uddha-pphuḍia-ṇaï-muhā ṇiaa-ṭṭhāṇa-siḍhilosaranta-mahiharā andolanta-samuddā andolanti va ṇahaṃ dharaṇi-saṃkhohā addhuṭṭhia-seu-vahaṃ hoi khaṇaṃ addha-diṇṇa-hari-hiaa-suhaṃ addhovaïa-mahiharaṃ addhosāria-rasāalaṃ uahi-jalaṃ ṇimmāo tti muṇijjaï dūrāiddhammi sāare seu-vaho so ccia salila-bharanto thoāraddho vva dīsaï ṇiattante avi pūraï pāālaṃ ṇa a kuvia-disā-gaïnda-gamaṇa-vihāā uahi-viiṇṇoāsā pūrenti mahā-varāha-paa-ṇikkhevā jāaṃ mahihara-mahiaṃ dhāu-aḍa-kkhalaṇa-sarasa-pallava-rāaṃ duma-bhaṅga-tuvara-surahiṃ uppajjanta-maïraṃ va sāara-salilaṃ saṃcālei samuddo jaha jaha virala-ṭṭhiaṃ dharāhara-ṇivahaṃ taha taha virāa-siharo pūria-vivara-tthiro ghaḍaï seu-vaho paḍaï ṇu ṇaha-ala-ghaḍio kaḍḍhijjaï ṇu malaāhi cira-ṇimmāo ghaḍaï ṇu samudda-salile ghaḍio ṇīi ṇu rasāalāhi ṇala-vaho gaaṇammi uahi-salilaṃ salila-vimukke rasāalammi ṇaha-alaṃ dīsaï tīsu vi samaaṃ ṇaha-salila-rasāalesu pavvaa-jālaṃ velālāṇa-ṇialio rasiūṇa rasāala-ṭṭhiaṃ pi samuddo cālei seu-bandhaṃ khambhaṃ āraṇṇa-kuñjaro vva valanto pellijjanti daḍhaaraṃ jaha jaha pavaehi khuhia-jala-taṇṇāā ohaṭṭantāāmā taha taha ekkakkamaṃ aïnti mahiharā pavaa-bhua-galatthalliā vippaïṇṇa-raaṇā dharaṇiharā paḍanti bhaa-cuṇṇa-iṃṇara-aṇā khuhio sāaro rasaï uṇṇaaṃ ṇa īṇaṃ moanto vva tivva-bhaa-uṇṇaaṃ ṇaīṇaṃ bharaï va dūrāiddho dhuvvaï va paḍanta-dharaṇihara-kaddamio rumbhaï va paḍiṇiatto bhiṇṇo ghaḍaï va maṇi-ppahāhi samuddo kari-maarāṇa khuhia-sāara-visāsiāṇaṃ seu-vahammi paḍia-giri-ṇivaha-visāsiāṇaṃ samaaṃ vaṇa-gaāṇa ṇivahā dharosiāṇaṃ samuhaṃ āvaḍanti maa-gandha-rosiāṇaṃ utthaṅghia-duma-ṇivahā suiraṃ parimalia-seu-vaha-pāsallā dhāu-kalaṅka-kkhaürā dūraṃ gantūṇa uvvamanti taraṃgā dīsaï maa-ulehi uahī ṇalo aṇehiṃ samaaṃ sela-paḍaṇa-bhaa-uṇṇa-loaṇehiṃ jaṃ khaliaṃ aīi salilaṃ ṇaīṇa ūraṃ taṃ uddhāi pavaa-kalaala-viiṇṇa-ūraṃ ia saala-mahi-alukkhaa-mahihara-saṃghāa-ṇimmia-mahārambhaṃ ṇiaa-cchāā-vaïara-sāmalaïa-sāaroara-jaladdhantaṃ visamosaria-silā-ala-daḍha-ghāukkhitta-maccha-pacchima-bhāaṃ majjha-cchiṇṇa-bhuaṃgama-veḍhuppīḍaṇa-viāria-silā-veḍhaṃ selummūlaṇa-saṃbhama-gahia-pphilia-gaa-magga-dhāia-sīhaṃ 5 giri-sihara-ṇisaṇṇāṇia-giri-pellia-ṇinta-muhala-jalahara-salilaṃ pāsalla-paḍia-vaṇa-gaa-ruddha-mahojjhara-duhā-pahāvia-salilaṃ dharaṇiharantaria-ṭṭhia-candaṇa-vaṇa-muṇia-malaa-sihara-kkhaṇḍaṃ vīī-paḍiūlāhaa-thouvvellia-dumāvalambanta-laaṃ visama-siharantarāgaa-saṃvellia-sāaraṃ ghaḍenti ṇala-vahaṃ 10 vittharaï seu-bandho vihuvvaï dharāharāhao salilaṇihī diṭṭha-suvelucchaṅgaṃ rasaï disā-iṇṇa-paḍiravaṃ kaï-seṇṇaṃ dīsanti bhiṇṇa-salile samudda-majjhammi seu-bandhakkantā saṃbhama-kaḍḍhaṇa-luggā bhaa-cuṇṇa-palāa-sela-pakkhaddhantā mahihara-pahara-kkhohia-salila-parikkhaa-virāa-mūla-mahiharaṃ thoa-tthoosariaṃ bandhenti pavaṃgamā puṇo vi ṇala-vahaṃ jaha jaha accāsaṇṇo uahiṃ jeūṇa hoi seu-vaha-varo ucchalaï dharāhihaaṃ dūraṃ thoattaṇeṇa taha taha salilaṃ mahihara-paharucchittā uariṃ seussa je paḍanti khalantā te ccia saliluppīḍā honti valanta-visamā mahā-ṇaï-sottā dei samatta-cchāaṃ dara-milia-suvela-mahihara-taḍaddhanto bīoāsa-pahāvia-timi-pūria-sāarantaro seu-vaho jāhe seu-ṇivaddhaṃ dhuṇaï ṇalo visama-saṃṭhia-mahā-selaṃ tāhe cireṇa saalo saalakkanta-vasuho ṇiattaï uahī lahuia-pesaṇa-harisia-kaï-ṇivaha-ṇisuddha-sela-pahara-valanto ṇaï-sotto vva samuddo seu-suvelantare muhuttaṃ vūḍho jaha jaha ṇimmāvijjaï vāṇara-vasahehi seu-saṃkama-siharaṃ taha taha dahamuha-hiaaṃ phāḍijjaï sāarassa salileṇa samaṃ pāāla-milia-mūlo avvocchiṇṇa-pasaranta-sariā-sotto ṭhāṇa-ṭṭhio vi paḍio muhammi dharaṇihara-saṃkamassa suvelo malaücchaṅga-gaeṇa vi rahuvaï-pāsa-ṭṭhieṇa vāṇara-vaïṇā kaï-kalaaleṇa ṇāo ṇippacchima-sela-pūrio seu-vaho ārambhante saalo tihāa-visamo daruṭṭhiammi ṇala-vahe hoi duhā a samatte so ccia aṇṇo puṇo puṇo vi samuddo malaücchaṅga-paütto calanta-vāṇara-bharoṇao seu-vaho garuo tiūḍa-giriṇā palhatthanto dumo dumeṇa va dhario dīsaï seu-mahā-vaha-dohāia-puvva-pacchima-disā-bhāaṃ ovvattohaa-pāsaṃ majjhukkhitta-visamaṃ ṇamantaṃ va ṇahaṃ malaa-suvelālaggo paḍiṭṭhio ṇaha-ṇihammi sāara-salile uaatthamaṇa-ṇirāo ravi-raha-maggo vva pāaḍo seu-vaho dīsaï pavaṇa-vihuvvanta-sāaroara-pariṭṭhia-mahā-siharo viaḍa-pasāria-vakkho uppaamāṇo vva mahiharo seu-vaho araī thorūsāsā ṇiddā-ṇāso vivaṇṇadā dobballaṃ seummi raïjjante rāmādo rāvaṇammi saṃkantāiṃ aha thora-tuṅga-viaḍo ṇeuṃ ṇihaṇaṃ sabandhavaṃ dahavaaṇaṃ dohāia-salilaṇihī kaanta-hattho vva pasario seu-vaho visameṇa paaï-visamaṃ mahihara-garueṇa samara-sāhasa-garuaṃ dūrattheṇa vi bhiṇṇaṃ sūleṇa va seuṇā dasāṇaṇa-hiaaṃ dīsanti khuhia-sāara-salilollia-kusuma-ṇivaha-lagga-mahuarā seussa pāsa-mahihara-paaḍantovvatta-kisalaā kaḍaa-dumā thimioahi-sacchāā kattha vi dīsanti mahiharantara-vaḍiā phaliha-silā-ala-ghaḍiā majjha-cchiṇṇa vva seu-bandhoāsā hima-paḍaṇotthaïāiṃ ghaḍiāi vi ṇala-vahammi ṇajjanti phuḍaṃ siharāi sihari-vaïṇo malaassa a malia-candaṇa-suandhāiṃ jāā phuḍa-vitthārā gaoṇiattanta-jala-raa-vihuvvantā pakkaggāha-samaggā seummi vi sāarassa velā-maggā selāiñchaṇa-paḍiā salilollia-garua-kesara-bharakkantā dīsanti daruttiṇṇā saṃkama-pāsalla-saṃṭhiā kesariṇo puvvāvaroahi-gaā daṭṭhuṃ puvvāvaroahi-samuppaṇṇā seu-paḍisiddha-pasarā puṇo ṇa pecchanti kula-harāi jalaarā dīsanti dhāu-ambā mārua-vihua-dhavalojjhara-paḍaddhantā seussa tuṅga-siharā uhaa-tala-pariṭṭhiā dhaa vva mahiharā aha ṇimmia-seu-vahaṃ seu-vahabbhahia-thala-païṇṇa-mahiharaṃ caliaṃ calanta-rāhava-hiaa-ṇihippanta-raṇa-suhaṃ kaï-seṇṇaṃ pecchanti a bolantā saṃkama-dohāia-kkhavia-vitthāraṃ valaā-muha-ṇiṭṭhaviekka-pāsa-vocchiṇṇa-pāṇiaṃ maaraharaṃ saṅkha-ula-dhavala-kamale phuḍa-maragaa-haria-vatta-bhaṅga-ṇihāe vidduma-milia-kisalae uhaa-taḍāvaddha-saṃkamammi ṇala-vahe saṃcaraï vāṇara-balaṃ ṇamaï visaṭṭanta-mahiharo seu-vaho oāhia-pāālaṃ savva-tthāma-garuaṃ dharei samuddo saṃcālei ṇiambaṃ dharei uariṃ taraṃga-kara-pabbhāraṃ khambhammi vaṇa-gao via āvaddho seu-saṃkamammi samuddo uttiṇṇā a pavaṃgā sela-bharuvvahaṇa-jaṇia-sea-tusārā dhāu-maïle kara-ale pāsa-ṭṭhia-mahiharojjharesu dhuvantā pattā a dahamuhāṇia-ṇandaṇa-vaṇa-pāavoia-vaṇuddesaṃ jala-bhara-ṇisaṇṇa-jalahara-bhara-moḍia-vaṇa-laaṃ suvelucchaṅgaṃ moūṇa samuttiṇṇaṃ uahim aviddavia-vikkamaṃ kaï-seṇṇaṃ jāo rakkhasa-loo rakkhasa-ṇāhassa pelavāṇatti-aro jāva a mahoahi-aḍe āvāsa-ggahaṇa-vāvaḍaṃ kaï-seṇṇaṃ tāva kaanteṇa kao rāvaṇa-sīsammi vāma-hattha-pphaṃso rāmassa rāvaṇassa a loāloantarāla-ṇīsāmaṇṇe vaḍḍhanta-ṇiattante pāārantara-duhāiammi paāve jāā lacchīa samaṃ sohā mahiassa sāarassa pasaṇṇā tiasa-jaṇiāṇurāe uttiṇṇammi maalañchaṇammi va rāme ia siri-pavaraseṇa-viraïe dahamuhavahe aṭṭhamo āsāsao
ṇavamo āsāsao aha pecchanti pavaṃgā saala-jaakkamaṇa-vaḍḍhia-mahā-siharaṃ ṇiṭṭhavia-dāhiṇa-disaṃ sesa-disā-muha-vahāviaṃ va suvelaṃ bhuvaṇassa va mahumahaṇaṃ bhuvaṇa-bhara-jjhīṇa-mahumahassa va sesaṃ sesassa va salilaṇihiṃ sariā-vaïṇo visammiavva-bhara-sahaṃ dharaṇi-hareavva-sahaṃ uahi-bhareavva-pabbala-ṇaï-ppavahaṃ ṇaha-māavva-samatthaṃ khaa-mārua-rumbhiavva-jogga-ṇiambaṃ dūra-paripellia-disaṃ dūroṇāmia-samattha-pāāla-alaṃ dūraarukkhitta-ṇahaṃ ṇavara karāsaṇṇa-pāava-pphala-kusumaṃ pāsallāgaa-sariaṃ amukka-pāāla-sāara-jalucchaṅgaṃ āi-varāhuvvattaṇa-khaṇa-paḍiuddha-ṭṭhiaṃ va meiṇi-veḍhaṃ pāāla-bharia-mūlaṃ vajja-muhāoḍaṇa-ṭṭhavia-ṇikkampaṃ ālāṇa-kkhambhaṃ miva sura-hatthi-kkhandha-ṇihasa-masiṇia-pāsaṃ vimalia-rasāaleṇa vi visahara-vaïṇā adiṭṭha-mūla-ccheaṃ appatta-tuṅga-siharaṃ tihuaṇa-haraṇa-parivaḍḍhieṇa vi hariṇā vicchūḍhoahi-salilaṃ kaḍaa-bhamanta-bhuaïnda-diṇṇāveḍhaṃ pāsa-ṭṭhieṇa raïṇā karehi hariṇa vva mandaraṃ uvaūḍhaṃ sesa-sira-raaṇa-ghaṭṭia-maṇi-mūlujjoa-haa-rasāala-timiraṃ visamuddha-sihara-saṃkaḍa-paṇaṭṭha-ravi-maṇḍalandhaāria-gaaṇaṃ sasi-bimba-pāsa-ṇihasaṇa-kasaṇa-silā-bhitti-pasariāmaa-lehaṃ joṇhā-jala-pabbālia-visamumhāanta-muṇia-ravi-raha-maggaṃ siharālīṇa-miaṅkaṃ virala-ṭṭhia-gahia-salila-jalaa-kkhaṇḍaṃ khuḍiuvvūḍha-muṇālaṃ ṇisāsu visama-hia-kaddamaṃ va sura-gaaṃ haria-vaṇa-rāi-pisuṇia-dūraarāloa-sihara-sariā-maggaṃ pavaṇukkhuḍia-kilāmia-miaṅka-puṭṭhi-paḍiūsasanta-kisalaaṃ dūruddhāia-siharaṃ jalaṇihi-jala-diṭṭha-viaḍa-pāaḍa-paḍimaṃ uppāāsaṇi-pahaaṃ uddha-pphuḍia-paḍiekka-pāsaṃ va ṭhiaṃ guru-bhara-sesāhi-pphaṇa-vāraṃ-vāra-paḍiruddha-mūlucchaṅgaṃ khaa-māruukkhaāṇia-tuṅga-aḍāvaḍia-bhiṇṇa-sesa-mahiharaṃ gahia-jala-meha-pellia-ṇivvāanta-ṇihua-ṭṭhia-mahā-mahisaṃ ṇihaa-gaa-kumbha-lohia-silā-alosukkha-baddha-muttā-vaḍalaṃ lavaṇa-jala-sīharāhaa-daruvvamanta-duma-muddha-pallava-rāaṃ sīha-rava-bhīa-patthia-ṇiuñciekka-calaṇa-ṭṭhiukkaṇṇa-maaṃ kaḍaa-paripelliāṇaṃ raï-ara-pāaḍia-kandarā-bhariāṇaṃ abbhantara-ṭṭhiāṇaṃ parilla-pāsa-parisaṃṭhiaṃ va disāṇaṃ raaṇiāsu dūruggaa-siha-raaṇaṃ taaṃ suha-ṇisaṇṇa-maa-khaṇḍia-sihara-aṇantaaṃ kuvia-rāma-bhiṇṇoahi-daḍha-sara-ṇolliaṃ sihara-lagga-sasi-maṇḍala-ṇīsaraṇolliaṃ dūrovāhia-mūlaṃ ravi-ara-bolīṇa-sihara-ṇaṭṭhāloaṃ addhatthamiāāmaṃ jahea uahi-salile tahea ṇaha-ale pavaṇandolia-candaṇa-saṃghaṭṭuṭṭhia-suandhi-dhūmuppīḍaṃ dara-pīoahi-garuia-sesaddhanta-jalaāvalambia-siharaṃ tala-paḍihaa-sāaraaṃ uddhojjhara-vihua-sīha-rosāaraaṃ gaha-mālā-meliaaṃ sihara-ṭṭhia-canda-maṇḍalāmeliaaṃ sasi-purao pasariaaṃ kuharesu ṇivāa-ṇippaampa-sariaaṃ maṇimaa-pāsuttamaaṃ kaṇaa-silāsīṇa-suhia-pāsutta-maaṃ bhiṇṇukkhitta-paraṃmuha-valanta-saddūla-gahia-gaa-kumbha-aḍaṃ bila-pāsutta-bhuaṃgama-jala-dhārāāra-ṇiggaa-maṇi-cchāaṃ aṭṭhia-samudda-sīhara-dupparimāsa-ṇiha-kaṇṭaanta-maṇi-aḍaṃ ṇaha-lagga-mottiā-phala-gaa-sīsārūḍha-ṇīharanta-maïndaṃ ovaṭṭha-komalāiṃ vahamāṇaṃ meha-vimalia-vimukkāiṃ kappa-laā-vasuāia-pavaṇuddhua-dhavala-aṃsuāi vaṇāiṃ ārūḍhoahi-salile addhukkhaa-sarasa-visama-pāsalla-dume kusuma-bharie vahantaṃ phaliha-aḍuttāṇa-patthie ṇaï-sotte ravi-raha-turaṃgamāṇaṃ vāāiddha-siharojjharehi dhuvantaṃ thoolla-paggahāiṃ lālā-pheṇa-lava-gabbhiṇāi muhāiṃ dīhara-siharālaggaṃ pajjaliosahi-sihāhaaṃ vahamāṇaṃ pāaḍia-maa-kalaṅkaṃ ṇisāsu kajjalaïoaraṃ va miaṅkaṃ uddharia-dharaṇi-viaḍaṃ āi-varāha-hia-vaṅka-dūroāḍhaṃ ṇaï-sottehi bharantaṃ khaa-raï-saṃtāva-sosiaṃ maara-haraṃ aṇṇāāgamaṇa-dise purao-paḍisadda-bhesia-ṇiatta-mae vivara-bharie vahantaṃ ukkaṇṇia-vaṇa-gae maïnda-ṇiṇāe tāmarasa-raāambaṃ saresu suvvanta-mahura-sara-āambaṃ gahiāmisa-hari-aïaṃ velāṇila-sīharolla-vaṇa-hariaïaṃ milia-samuddaddhante pāaḍa-ṇaha-maṇḍale pahutta-dasa-dise uiatthamia-diṇaare bhuvaṇa-vihāe vva kandare vahamāṇaṃ ucchalioahi-bharie thoa-tthoosaranta-ṇivvūḍha-jale āi-mahure vahantaṃ purao-hutta-lavaṇe sihara-ṇīsande raaṇa-cchavi-huvvantaṃ valanta-sesa-pihula-pphaṇa-vihuvvantaṃ sara-parivaḍḍhia-kamalaṃ kaḍaa-laā-lagga-sūra-raha-akka-malaṃ ṇaha-ṇīle vahamāṇaṃ umhāhaa-mahisa-maggiovaraṇa-vahe pāsa-pasaranta-kiraṇe maa-taṇhāveḍhie sare vva maṇi-aḍe gaa-malia-tamāla-vaṇaṃ sīha-muhoruddha-raaa-sihara-kkhaṇḍaṃ mahisāhaa-kasaṇa-silaṃ aṇurūa-ṭṭhāṇa-mukka-vaṇaara-rosaṃ kesari-calaṇa-talāhaa-bhiṇṇa-païṇṇa-gaa-kumbha-mottā-raaṇaṃ vaṇa-dava-bhīa-pahāvia-gaa-ula-malia-ṇaï-saṃgamottāra-aṇaṃ kaḍaa-valanta-ravi-rahaṃ tala-vaṇa-rāi-paḍigholirubbhaḍa-tāraṃ pāsalla-ṇisaṇṇassa vi uariṃ bīa-bhuaṇassa va ṇisammantaṃ addha-cchiṇṇa-ravi-are asamatta-pahutta-saala-canda-maūhe chiṇṇa-kaḍae vahantaṃ uddhāa-ṇiatta-garuḍa-maggia-sihare sura-vahūṇa hiaa-ṭṭhia-raa-ṇava-sāraaṃ sāarassa raïaṃ miva raaṇa-vasāraaṃ ṇaliṇi-vatta-uḍa-jāa-mahura-sāmoaaṃ vaüla-vaṇa-ṇimmahanta-mahu-rasāmoaaṃ tivva-jaraḍhāavāhaa-hariālāmoa-vimharāia-hariṇaṃ saṃkhāoahi-sībhara-lavaṇa-rasāsāa-mahisa-libbhanta-silaṃ tuṅga-raaa-siharuggamehi tāraṃ gaaṃ sīha-ṇihaa-gaa-lohia-mottā-raṅgaaṃ garua-dhīra-ṇivvāhia-bahu-jua-saṃkhaaṃ uahi-salila-saṃkanta-sarujjua-saṅkhaaṃ maṇi-pahamma-sāmoaaṃ maṇipa-hamma-sāmoaaṃ sarasa-raṇṇa-ṇiddāvaaṃ sara-saraṇṇa-ṇiddā-vaaṃ daria-rakkhasāmoaaṃ dari-arakkha-sāmoaaṃ visaa-ruppa-hāantaaṃ visa-aru-ppahāantaaṃ jaraḍha-visosahi-veḍhia-bhuaṃga-pariharia-candaṇa-duma-kkhandhaṃ bolanta-visahara-pphaṇa-maṇi-ppahāhaa-virāïa-duma-cchāaṃ phaḍiha-kiraṇa-ṇivahehi dharaṇi-dhavalāaaṃ suvvamāṇa-sura-sundari-muddha-valāaaṃ palaa-samaa-salileṇa vi asaala-dhoaaṃ vivara-ṇinta-ṇava-canda-sarisa-aladhoaaṃ ramma-anda-rāa-cchaaṃ ramma-andarā-acchaaṃ sagga-ggaha-ṇisā-maggaaṃ sagga-ggahaṇi-sāmaggaaṃ paṅkuttaranta-laṅghia-parivatta-varāha-vañciāhaa-sīhaṃ sara-saliloara-ṇivaḍia-ṇiaa-bharatthamia-kaṇaa-pallava-gocchaṃ ṇaha-siriṃ saala-ṇīla-meha-lāvaṇṇiaṃ baddha-joisāuvva-mehalā-vaṇṇiaṃ siharehiṃ bāhūhi va pacchāantaaṃ maṇṇuaṃ disāṇaṃ miva pacchāantaaṃ a-sura-vandi-sāhāraṇaṃ asuravaṃ disā-hāraṇaṃ sūraaṃ tama-ṇivālaaṃ sūra-anta-maṇi-vālaaṃ hariṇā bali-mahi-haraṇe samae jalaehi jalaṇihīhi juante jaṃ ṇa caïaṃ bhareuṃ taṃ deheṇa bhuaṇaṃ bhareūṇa ṭhiaṃ atthāaṃ va vahantaṃ jālantara-ṇiggaüddha-amba-maūhaṃ āsaṇṇa-sihara-vaṇa-dava-bolīṇa-paṇaṭṭha-maṇḍalaṃ diasaaraṃ vaḍavā-muha-saṃtāve bhiṇṇa-aḍe a garue taraṃga-ppahare avirahia-kula-harāṇa va sariāṇa kaeṇa sāarassa sahantaṃ raaṇīsu uvvahantaṃ ekkakkāamba-maṇi-silā-saṃkantaṃ muddha-miaṅka-cchāaṃ khura-muha-maggaṃ va raï-turaṃgāṇa ṭhiaṃ visama-parisaṃṭhiehiṃ visamuddhāia-laā-harotthaïehiṃ kañcaṇa-silā-alehiṃ chiṇṇāava-maṇḍalehi va parikkhittaṃ appatta-diṇaarāiṃ āava-bhaa-sihara-saṃṭhia-bhuaṃgāiṃ kaḍaehi uvvahantaṃ vaṇāi uddha-parivaḍḍhia-cchāāiṃ tuṅgattaṇa-pajjatte vitthaa-vikkhambha-siṭṭha-muha-vitthāre tiasa-gaāṇa vahantaṃ danta-pphaliha-jualaṅkie kaḍaa-aḍe tiasa-gaāṇa vahantaṃ hatthumhāhaa-kilanta-pallava-rāe kaḍa-parigholaṇa-kavile cira-vūḍha-vimukka-pāriāaa-viḍave pāsāaaṃ vahantaṃ maṇi-kaḍaa-maūha-dhavalia-maa-cchāaṃ puṭṭhovaïa-mahojjhara-jala-ghāuvvatta-maṇḍalaṃ va miaṅkaṃ salila-dara-dhoa-kusumaṃ dīsantovari-parilla-jaraḍhāloaṃ maaraharassa vahantaṃ abbhāsabbhahia-sāmalaṃ vaṇa-rāiṃ tiasa-gaāṇa vahantaṃ dūruṇṇia-magga-ṇaha-ṇiatta-mahuare ovaaṇa-paattante uppaaṇa-paṇaṭṭha-ṇiggame gaï-magge thoāhaa-timirāiṃ vahamāṇaṃ thoa-ṇiggaa-maūhāiṃ ṇintaggi-gabbhiṇāi va thouttiṇṇa-raaṇaṅkura-ṭṭhāṇāiṃ moḍia-pavvāa-dume uvvellāveḍha-bhagga-puñjaïa-lae vaṇa-gaa-jujjha-parimale vahamāṇaṃ pahara-paḍia-danta-pphaḍihe mandara-paharucchalie ajja vi vitthiṇṇa-maṇi-pahamma-ṇihitte jalaṇihi-jala-vocchee aṇiggaāmaa-rase samuvvahamāṇaṃ jala-saṃkhohālaggaṃ vahamāṇaṃ visama-bhagga-pattaṇa-ṇivahaṃ rāhava-sara-saṃghāaṃ vajja-muha-kkhuḍia-pakkha-sesaṃ va ṭhiaṃ kumbhovaggaṇa-ṇivaḍia-kari-hatthukkhuḍia-sīha-kesara-bhāraṃ sahaari-viruāaṇṇaṇa-valanta-bhamara-parivattia-laā-kusumaṃ hima-sīale vahantaṃ pavaṇomāsa-visamosasia-seāle diasāsāra-kkhuḍie dara-vasuāa-salile sasi-maṇi-ppavahe visamullalia-parimale kamaliṇi-vatta-parigholira-jala-cchāe maragaa-silā-alovari-pavitta-pāraa-rase samuvvahamāṇaṃ āruhaï va divasa-muhe uddhāantuddha-maṇḍalāura-turao sama-maṇḍala-bolīṇo oaraï va jaṃ diṇāvasāṇammi raī chundanti jattha vanthe ṇisāsu visama-parihāra-pariattantā kaḍaesu kaüjjoā purao-bolanta-tāraāhi vaṇaarā piaama-vioiāṇaṃ jattha a sihara-miliaṃ cilāa-vahūṇaṃ bolei bāha-maïlia-kusumañjali-samuha-tāḍiaṃ sasi-bimbaṃ ṇaha-alaṃ va gaha-sohiaṃ savimāṇaaṃ sihara-ruddha-khaa-mārua-rahasa-vimāṇaaṃ raaṇa-sihara-kiraṇuggamehi ghaṇa-rāaaṃ dari-muhesu guppanta-sīha-ghaṇa-rāaaṃ jammi samatta vva disā jhīṇa vva mahī kaāvasāṇaṃ va ṇahaṃ atthamio vva samuddo ṇaṭṭhaṃ va rasāalaṃ ṇisaṇṇaṃ va jaaṃ jassa siharesu bahuso valanti valamāṇa-jua-valanta-kkhandhā bhīāruṇa-parivattia-ghoṇā-gholanta-cāmarā raï-turaā dīsanti joisa-vahe ṇisāsu voḍhūṇa kusuma-ṇivahaṃ va jahiṃ gahia-paḍhamuccaāi va pahāa-vocchiṇṇa-tāraāi vaṇāiṃ jattha a gamenti ṇiddaṃ ṇisāsu ṇīsāsa-vihua-pelava-jalaā canda-parimāsa-paaḍia-sasi-maṇi-salilojjharāhaā vaṇa-mahisā jattha a siharāvaḍiaṃ valaï silā-bhitti-visama-pāsallaïaṃ bhuaïnda-maṇi-ṇihaṃsaṇa-paṇaṭṭha-ujjoa-saṃcaaṃ sasi-bimbaṃ āmoia-pāālo jassa khaüppāa-kampa-ṇiddaa-vihuo pabbālei mahi-alaṃ avalicchia-sesa-sāaro maaraharo jattha bhamanti ṇahaṅkusa-sihara-samāsaṇṇa-muhala-kaḍḍhia-jalaā muha-paḍia-vijju-maṇḍala-dara-pajjalia-dhua-kesarā kesariṇo ojjhara-majjaṇa-suhiā jattha puṇo vi divasāava-kilimmantā ṇivvāanti ṇisaṇṇā khandhugghuṭṭha-hariandaṇa-dumesu gaā jattha a bhamira-mahuaraṃ kaḍaa-laā-lagga-dhavala-cāmara-pamhaṃ sasiuddhua-kusuma-raaṃ ṇajjaï turiāṇa raï-turaṃgāṇa gaaṃ añjaṇa-rāeṇa saï dhūsarantaāiṃ gaṇḍa-alesu khalia-visamosarantaāiṃ sura-bandīṇa ṇaaṇa-galiāiṃ aṃsuāiṃ kappa-laāṇa jattha maïlenti aṃsuāiṃ ekka-sihare samappaï jassa a sosavia-malia-duma-saṃghāo saï dakkhiṇuttarāaṇa-ṇaha-gamaṇāgamaṇa-vilulio raï-vantho jeṇa bhara-bhiṇṇa-vasuhaṃ apphuṇṇa-rasāalaṃ samotthaïa-ṇahaṃ savva-disā-vicchūḍhaṃ parivaḍḍhanteṇa vaḍḍhiaṃ va tihuaṇaṃ gandhāvaddha-mahuarā vasanti jattha samaaṃ sura-aṇāṇugaā aṇṇoṇṇaṃ-paḍiūlā ekka-kkhambhalliā sura-gaa vva udū dīsaï vivalāanto jattha samāsaṇṇa-dahamuha-bhaāviggo siharantarāla-paḍilagga-moiāṇikka-maṇḍalo diasaaro jattha a maāṇa maṇahara-kiṃṇara-gīa-suhioṇimillacchāṇaṃ visamia-romanthāṇaṃ ei viuddhaṃ cireṇa romaṃ thāṇaṃ tīra-parinta-muhala-kalahaṃsa-roaesuṃ kuvia-gaïnda-baddha-kalahaṃ saroaesuṃ kumua-vaṇāṇa jattha ṇaha-anda-laggaāṇaṃ ravi-ara-daṃsaṇe vi ṇa haaṃ dalaggaāṇaṃ valamāṇammi mahumahe jattha a pāucchalanta-raaṇujjoaṃ viaḍaṃ phaṇa-pabbhāraṃ gāḍha-bharuttāṇiaṃ ṇimei aṇanto dīsaï kaḍaallīṇo jassa a vivara-sarisubbhaḍa-maa-cchāo avahovāsa-maūho siharujjhara-bhiṇṇa-maṇḍalo vva miaṅko majjha-karālāï jahiṃ tiṇṇi vi samaaṃ ṇirantara-pahuttāiṃ thoruṇṇae hari-bhue valaāi va bhuaṇa-maṇḍalāi ṭhiāiṃ somia-dumā raï-vahā ṇava-vaṇa-rāi-suha-sīarā sasi-vanthā jattha vaṇantara-taṇuā ṇavara ṇa ṇajjanti tāraā-gaï-maggā alaa-paḍilagga-gandhaṃ tiasa-vahūṇaṃ silā-alotthaa-maliaṃ akkhivaï jattha pavaṇo osukkhanta-surahiṃ tamāla-kisalaaṃ pavaṇāhaa-palhatthā darīsu jassa a puṇo vi lagganti ṇahaṃ paḍisotta-patthiummuha-muhutta-pīa-salilojjharā salilaharā addiṭṭha-gaa-paṇollia-paḍanta-taḍa-ghāa-mucchiuṭṭhia-sīhe saddūla-rava-visaṃṭhula-ṇivaḍia-aṇṇoṇṇa-lagga-kiṃṇara-mihuṇe tuṅga-aḍojjhara-muhale jassa a kasaṇa-maṇi-gaṇḍa-seladdhante sevantīṇa ṇa patto tiasa-vahūṇa siḍhilattaṇaṃ aṇurāo ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve suvelavaṇṇaṇo ṇavamo āsāsao
dasamo āsāsao aha ṇiaa-mahiharesu va suvela-siharesu ṇivvaḍia-vīsatthaṃ parisaṃṭhiaṃ haammi va ahaammi vi dahamuhe pavaṃgama-seṇṇaṃ raïṇā vi aṇacchuṇṇā vīsatthaṃ mārueṇa vi aṇāliddhā tiasehi vi parihariā pavaṃgamehi maliā suvelucchaṅgā riu-ṇaari tti sarosaṃ jaṇaa-suā ettha ṇivasaï tti saharisaṃ pahuṇā laṅkāhimuhī uhaa-rasandoliā viiṇṇā diṭṭhī to sua-rāmāgamaṇo pavaakkanta-sihareṇa jāāmariso roseṇa galia-dhīro samaṃ suveleṇa kampio dahavaaṇo tāva a āsaṇṇa-ṭṭhia-kaï-bala-ṇigghosa-kalusiassa bhaaaraṃ dahavaaṇassa samosaria-pariaṇaṃ muaï diṭṭhi-vāaṃ diaso sura-gaa-ṇihassa raïṇo kaḍḍhantassa ṇaliṇiṃ va diasa-cchāaṃ valaï hariāla-kavilo kamala-raa-kkhaürio vva kara-pabbhāro olugga-ppharisāṇaṃ jhijjanta-pasāriāava-ṇirāāṇaṃ āāmijjantīṇa va jāaṃ taliṇattaṇaṃ duma-cchāāṇaṃ dīsaï vidduma-ambaṃ sindūrāhaa-gaïnda-kumbha-cchāaṃ mandara-dhāu-kalaṅkia-vāsuï-maṇḍala-ṇiakkalaṃ raï-bimbaṃ maülenti disāhoā chāā-sāmalaïoaraṃ mahi-veḍhaṃ diaso kalāvaseso siharālagga-taṇuāavā dharaṇiharā attha-ṇiamba-pariṇae hiāava-raammi sura-gaammi va diase dīsaï palhatthantaṃ vihaḍia-dhāu-siharaṃ va diṇaara-bimbaṃ kamalāṇa diasa-vigame saṃbajjhanti galiāava-kilintāiṃ maaranda-matta-mahuara-cala-pakkhuppusia-mahu-rasāi dalāiṃ dīsanti do vi sarisā kaï-calaṇāiddha-mahi-raa-samakkantā atthāanto a raī āsaṇṇa-viṇāsa-ṇippaho dahavaaṇo addhatthamia-diṇaaro tuṅgovāsa-parisaṃṭhiāava-seso gaaṇe mukka-mahi-alo parippavanta-taliṇo kilimmaï diaso diaseṇa vaṇa-gaeṇa va paraṃmuhāiddha-pāavassa va raviṇo dīsaï thora-karālo uddho mūla-ṇivaho vva kara-pabbhāro ṇavari a diṇaara-bimbaṃ saṃjhāmaïammi ṇiaa-ruhira-ppaṅke dahavaaṇassa bhaaaraṃ paḍhama-sira-cchea-maṇḍalaṃ va ṇiuḍḍaṃ bhamara-bharovattāiṃ pariṇaa-kesara-paloṭṭa-raa-garuāiṃ ravi-viraha-milantāi vi honti karālāi paṅkaāṇa dalāiṃ avara-disā-vitthiṇṇo dīha-maūha-visama-ppahā-saṃghāo raa-ṇibbharo vva dīsaï kāla-muha-kkhitta-diasa-kaḍḍhaṇa-maggo uddhovaanta-bimbe veeṇa mahiṃ va diṇaarammi aïgae ucchaliāava-ambā saṃjhā-rāa-mihiā ṇahammi ṇihittā attha-siharammi dīsaï meru-aḍugghuṭṭha-kaṇaa-kaddama-ambo valamāṇa-turia-ravi-raha-paḍiuṭṭhia-dhaa-vaḍo vva saṃjhā-rāo viasaï dhavalāambaṃ gaa-ruhirāliddha-kesari-saḍa-cchāaṃ pavaṇandolaṇa-caḍulaṃ saṃjhā-rajjanta-kesaraṃ kumua-vaṇaṃ hoi apāaḍa-dīhā dara-vocchijjanta-visama-saṃjhā-rāā odhūsaria-dasa-disā abaddha-timirā diṇāvasāṇa-cchāā saṃjhāava-muccantaṃ jalia-pasammanta-huavaha-ṭṭhāṇa-ṇihaṃ dūratthamia-diṇaaraṃ jāaṃ saṃvatta-sarasi-rūaṃ gaaṇaṃ saṃjhā-rāa-tthaïā dara-saṃrūḍhandhaāra-kaa-para-bhāā diasa-cchavi-parisese jhijjante ṇivvalanti dīvujjoā vihaḍanta-rāa-ṇialaṃ uhaa-taḍa-ṭṭhia-milanta-diṭṭhi-raï-suhaṃ avasaṃ cakkāa-juaṃ huṃkārāatta-jīviaṃ vochiṇṇaṃ tāva a tamāla-kasaṇo kañcaṇa-kaḍaaṃ va bahala-saṃjhā-rāaṃ paripelliūṇa a tamo hia-kaddama-sura-gaïnda-ṇihaso vva ṭhio āsaṇṇammi paviralaṃ bahalaṃ thoantarammi dūrammi ghaṇaṃ obhagga-diṭṭhi-pasaraṃ savvattha sama-ṭṭhiaṃ pi dīsaï timiraṃ ghaṇa-viḍava-ṭṭhia-timirā timirāliddha-maïlanta-muddha-kisalaā kisalaa-ṇisaṇṇa-kusumā kusumāmoeṇa ṇavara ṇajjanti dumā melāvia-savva-disaṃ āsaṇṇammi vi paṇaṭṭha-ṇaaṇāloaṃ sūeavva-mahi-alaṃ jāaṃ sūra-vaḍaṇāṇurūaṃ timiraṃ okkhaṇḍeavva-daḍho pasaraï ukkhammiavva-bahalugghāo avalambiavva-joggo sasiṇā bhettavva-saṃghao tama-ṇivaho vahaï va mahi-ala-bhario ṇolleï va pacchao dharei va purao pellei va pāsa-gao garuāi va uvari-saṃṭhio tama-ṇivaho dīsaï a timira-milio kasaṇa-silā-bhiṇṇa-salila-sībhara-dhavalo thoummillanta-diso uaantaria-taṇuo sasi-arujjoo dīsaï jua-kkhaammi va mahi-ala-para-bhāa-sasi-arāhaa-timirā ṇivvaḍia-dhūma-huavaha-ḍajjhanta-samudda-saṃṇihā puvva-disā ṇavari a acchāloā uaa-giri-kkhalia-bahala-joṇhā-ṇivahā jāā paṇaṭṭha-timirā muddha-miaṅka-paripaṇḍulā puvva-disā ṇava-kamaloara-ambaṃ kesara-somāra-saṃgalanta-maūhaṃ viralei samāsaṇṇaṃ ṇīsesei timiraṃ ṇa tā sasi-bimbaṃ to uaa-sihara-miliaṃ jāaṃ uppusia-timira-dhavala-cchāaṃ ia-hutta-ṭṭhia-sura-gaa-danta-cchea-parimaṇḍalaṃ sasi-bimbaṃ ṇavari a sasi-ara-ṇisuḍhia-vivalāia-timira-kalusa-tārā-ṇivahaṃ jāaṃ bahu-kusumotthaa-silā-alāāra-saṃṇihaṃ gaaṇa-alaṃ dara-milia-canda-kiraṇā dara-dhuvvanta-timira-kkhaüriāloā dara-pāaḍa-taṇu-viḍavā dara-baddha-cchāhi-maṇḍalā honti dumā hoi ṇaha-laṅghaṇa-sahaṃ jāa-tthāma-kiraṇāhaükkhaa-timiraṃ vialia-muddha-sahāaṃ jaraḍhāanta-dhavalaṃ ṇisāara-bimbaṃ taha-parisaṃṭhia-selaṃ vitthiṇṇa-disaṃ tahujjua-ṇaï-ppavahaṃ khantūṇa va ukkiṇṇaṃ sasiṇā tama-saṃcaaṃ puṇo vi mahi-alaṃ bahalammi vi tama-ṇivahe ṇivvāleūṇa saccavia-rūvāo aṇubandhanti sasi-arā ghettuṃ ṇa caanti pāava-cchāāo ṇavara karālei sasī muha-parihaṭṭaṇa-samūsasanta-dala-uḍaṃ avaḍicchiekkamekkā visaaṃ phālenti mahuara ccia kumuaṃ pusio ṇu ṇiravasesaṃ samaaṃ thora-kara-pellio ṇu virāo otthaïo ṇu samatto sasiṇā pīo ṇu ṇiddaaṃ tama-ṇivaho maṃsala-cikkhilla-ṇihaṃ hattha-ggejjhaṃ va maïlia-disā-akkaṃ khantūṇa va tama-ṇivahaṃ candujjoeṇa khaüriaṃ va ṇaha-alaṃ bhiṇṇa-tama-duddiṇāiṃ viḍavantara-virala-paḍia-canda-karāiṃ thoa-suhāloāiṃ paaḍanti va muddha-pallavāi vaṇāiṃ parimalia-dduma-kusumā uahutta-disā-gaïnda-maa-ṇīsandā ṇivviṭṭha-paṅkaa-vaṇā ovagganti kumuoarāi mahuarā hoi ṇirāaa-lambo gavakkha-paḍio disā-gaassa va sasiṇo kasaṇa-maṇi-kuṭṭima-ale geṇhanto sara-jalaṃ va kara-pabbhāro dīsanti gaa-ula-ṇihe sasi-dhavala-maïnda-viddue tama-ṇivahe bhavaṇa-cchāhi-samūhā dīhā ṇīsaria-kaddama-paa-cchāā taṃsuṇṇamanta-bimbo jālantara-ṇiggaosaranta-maūhā bhiṇṇa-vivarandhaāro bhagga-cchāhi-pasaro vilaggaï cando vicchaḍḍia-cuṇṇa-ṇihā āvīaṃsua-visesiabbha-cchāā viaḍa-gavakkhovaïā dīvujjoa-miliā kilimmaï joṇhā pariṇāma-darummillaṃ ovatteavva-bahala-joṇhā-bhariaṃ thoa-tthoa-maüliaṃ bhara-vitthāria-dalaṃ va vevaï kumuaṃ pavaṇāampia-siharā gaoṇiattanta-viḍava-vihua-cchāā sasi-kiraṇa-parikkhittā joṇhā-vea-vaḍiā pavanti va rukkhā gharamaṇi-maūha-bhiṇṇo salilāhaa-bahala-candaṇa-rasa-cchāo uddesullalia-tamo dīsaï vivara-visamo vva joṇhā-ṇivaho vialia-ṇiaa-cchāaṃ jāaṃ joṇhā-parippavanta-miaṅkaṃ vicchūḍhavva-maūhaṃ avibhāvia-saṇha-tāraaṃ gaaṇa-alaṃ ṇivvaḍia-tuṅga-siharā dhavalā dīsanti diṭṭha-mahi-ala-bandhā ṇaha-majjha-ṭṭhia-sasahara-vocchiṇṇa-cchāhi-maṇḍalā dharaṇiharā vivaraṃ ti pariharijjaï bahala-duma-cchāhi-maṇḍalāgaa-timiraṃ occhundaï vīsatthaṃ joṇhā-ṇivaha-bhariaṃ thalaṃ miva vivaraṃ ia vammaha-jaggāvia-tīra-visūranta-ṇivvalia-cakkāe jāammi maüliuppala-dukkha-pahuppanta-mahuarammi paose vammaha-paravvasāiṃ rāmāgamaṇa-parivaḍḍhiāveāiṃ ahilakkhanti muanti a raï-vāvāraṃ vilāsiṇī-hiaāiṃ laddha-galantāsāaṃ āvea-vihiṇṇa-vammahullalia-suhaṃ chiṇṇa-ghaḍijjanta-rasaṃ ṇāvajjhaï daïa-cumbaṇaṃ juvaīṇaṃ vevaï sasaï kilimmaï saaṇe āmuaï ṇīsaho aṅgāiṃ ṇa viṇajjaï kiṃ bhīo o maaṇa-paravvaso vilāsiṇi-sattho piaama-vacchesu vaṇe ovaïa-disā-gaïnda-dantullihie vevaï daṭṭhūṇa ciraṃ saṃbhāvia-samara-kāaro juaï-jaṇo suraa-suhaddha-maüliaṃ bhamara-darakkanta-mālaī-maüla-ṇihaṃ sāhaï samaruppesaṃ uppitthummilla-tāraaṃ ṇaaṇa-juaṃ aha sasi-jaṇiāmoe maa-parivaḍḍhia-piāhisāraṇa-sokkhe maaṇummūlia-māṇe rāa-parāhīṇa-raï-suhammi paose valaï a dūmia-kuvio avasāia-hirisio aīi sarīraṃ sasaï a cumbia-suhio maa-pāaḍia-hiao vilāsiṇi-sattho rosa-pusiāharāṇaṃ daïa-balāmoli-cumbaṇa-paruṇṇāṇaṃ ṇivvalia-maṇṇu-garuaṃ haraï parā-hutta-jampiaṃ juaīṇaṃ ahisāraṇaṃ ṇa geṇhaï ṇa saṃṭhavei alaaṃ ṇa pucchaï dūiṃ candāloa-paḍihao vevaï mūḍha-hiao vilāsiṇi-sattho avamaṇṇia-rāma-kahaṃ jahā-pura-paaṭṭa-juaï-jaṇa-vāvāraṃ sohaï raaṇiarāṇaṃ āsaṅghia-dahamuhaṃ paosāgamaṇaṃ pia-pāsāhi ṇiatto samuhaṃ aliaṃ pi jaṃ bhaṇaï dūi-jaṇo taṃ cia kāmiṇi-sattho dūmentiṃ pi bahuso ṇiattei kahaṃ saaṇesu paṇaa-kalahe samuha-ṇisaṇṇa-pia-velavijjantīhiṃ parivattiuṃ ṇa caïaṃ ṇavaraṃ ṇaaṇesu vialiaṃ bāha-jalaṃ aṇuṇaa-khaṇa-laddha-suhe puṇo vi saṃbharia-maṇṇu-dūmia-vihale hiae māṇavaīṇaṃ cireṇa paṇaa-garuo pasammaï roso alaaṃ chivaï vilakkho paḍisāreï valaaṃ jamei ṇiatthaṃ mohaṃ ālavaï sahiṃ daïāloa-ṇaḍio vilāsiṇi-sattho abbhuṭṭhaṇa-turiāṇaṃ sohaï daïovaūhaṇa-virāāṇaṃ asamatta-maṇḍaṇāṇaṃ tahea saaṇa-gamaṇaṃ vilāsavaīṇaṃ avasāia-diṇṇa-suho sahīhi thira-diṭṭhi-ṇihua-vāria-viḍio hittha-hiao muṇijjaï piehi alia-kuvio vilāsiṇi-sattho saha vaḍḍhiaṃ sahiṃ miva vaḍḍhantiṃ piaamāhisāraṇa-vigghe vārei cireṇa mao lajjaṃ vicchuhaï vammaho ccia paḍhamaṃ sahi-aṇa-hatthāhi muhaṃ dara-raïa-visesaaṃ samakkhettūṇa juvaīhi valia-visamaṃ appāhijjaï sasaṃbhamaṃ dūi-jaṇo aṇṇaṃ sahi-aṇa-purao appāhento a aṇṇahā dūi-jaṇaṃ jampaï vimukka-dhīraṃ aṇṇaṃ cia daïa-daṃsaṇe juvaï-jaṇo kaha vi samuhāṇiaṅke kaha kaha vi valanta-cumbiovatta-muhe dei khalantullāve ṇava-vahu-satthe visūria-raaṃ pi dhiiṃ sāsaï vimukka-māṇo bahalubbhiṇṇa-pulaüggameṇa piāṇaṃ purao-hutta-ṇisaṇṇo gaoṇiatta-hiao vilāsiṇi-sattho ṇa piaï diṇṇaṃ pi muhaṃ ṇa paṇāmei aharaṃ ṇa moei balā kaha vi paḍivajjaï raaṃ paḍhama-samāgama-paraṃmuho juvaï-jaṇo avalambijjaü dhīraṃ ṇa a so ehii ihuggae vi paose ia dūīhi tulijjaï paḍhamāṇia-piaamo vilāsiṇi-sattho dei vilāsavaīṇaṃ suhe a dukkhe a pāaḍia-sabbhāvā aṇavekkhia-lajjāiṃ sahi vva vīsattha-jampiāi pasaṇṇā candujjoeṇa mao maeṇa candāavo ṇu vaḍḍhia-pasaro dohi vi tehi ṇu maaṇo maaṇeṇa ṇu do vi te ṇiā aïbhūmiṃ canda-areṇa paose ṇijjaï maaṇeṇa mahu-maeṇa a samaaṃ dūraṃ dūrārūḍho juvaīṇa piesu bahu-raso aṇurāo ia dasamo āsāsao
eāraho āsāsao ia paḍisāria-cande dūrukkhaṇḍia-ṇisā-paatta-virāme cittavia-kāmiṇi-aṇe jāma-cchea-visamaṃ gaammi paose dīhaṃ rakkhasa-vaïṇā cintā reavia-dhīra-dāvia-hiaaṃ dasahi vi muhehi samaaṃ āloia-suṇṇa-dasa-disaṃ ṇīsasiaṃ cintei sasaï jūraï bāhuṃ paripusaï dhuṇaï muha-saṃghāaṃ hasaï pariosa-suṇṇaṃ sīā-ṇippasara-vammaho dahavaaṇo bahu-maṇṇaï vaccha-aḍaṃ hīrantuvvatta-jaṇaa-taṇaāliddhaṃ ṇindaï a vaaṇa-ṇivahaṃ appatta-piā-muhāmaa-rasāsāaṃ paḍirumbhantassa vi se bhagga-ṇiatta-parisaṃṭhavia-bhijjante visamuddhāia-kampe hiae ullalaï alahuammi vi dhīraṃ to se visamuvvattia-virala-pasāria-karaṅguli-dara-tthaïaṃ khaliaṃ aṃsammi muhaṃ viambhiāāsa-galia-bāhuppīḍaṃ visamuggāhia-mahuraṃ dūmia-danta-vvaṇāhara-parikkhaliaṃ āaṇṇei piāṇaṃ valanta-hiaāvahīriaṃ jaa-saddaṃ āmuaï mahaï saaṇaṃ maggaï raaṇi-viramaṃ juucchaï diasaṃ ṇīi ṇiattei puṇo raï-lambhovāa-maggaṇāura-hiao pacchāantassa vi se bahuso hiaa-ṭṭhio piāṇa vi purao samaaṃ muha-ṇivahammi vi sīāmaïo paaṭṭaï samullāvo taṃ pulaïammi pecchaï ullāvanto a tīa geṇhaï gottaṃ ṭhāi a tassa samaaṇe aṇṇammi vi cintiammi sa ccia hiae sāhaï se saṃtāvaṃ vāsa-haraddhanta-visama-puñjia-kusumo āaa-ṇīsāsa-hao kilinta-sagga-taru-pallavo uvaāro deha-pariṇāha-viaḍe valaï bharovvatta-dalia-pāsaddhante dūroṇāmia-majjhe visamaṃ bhūmi-saaṇe paholira-hattho dakkhiṇṇa-metta-diṇṇo jaṇaa-suā-hutta-hiaa-diṇṇukkaṇṭho ullalaï khaṇa-vilakkho ṇiaanteura-muhesu se muha-ṇivaho jā aṇṇeṇa hasanto gamei ummaccharaṃ vilāsiṇi-satthaṃ tā dūsaha-saṃtāvaṃ aṇṇaṃ se soa-dummaṇaṃ hoi muhaṃ ṇiuṇa-hasiāṇuviddhaṃ sīā-lambhāvahāraṇa-visaṃvāaṃ suṇaï ṇa lakkhei phuḍaṃ aṇṇa-viiṇṇa-hiao piāṇa dahamuho īsā-macchara-garue sāhikkheva-parivaḍḍhiovālambhe kaha kaha vi gamei khaṇaṃ vilakkha-hasiehi kāmiṇi-samullāve tassa paḍiruddha-sesaṃ bāhotthaa-kaṇṭha-visama-paa-ṇikkhevaṃ saṅkijjaï vimaṇāhiṃ phuḍaṃ ṇa ṇajjaï piāhi gotta-kkhaliaṃ kaha vi ṭhavei dahamuho kiṃ ti aṇālavia-moha-diṇṇālāvaṃ daïāhi galia-bāhaṃ rosa-ṇiruttara-puloiaṃ appāṇaṃ aṇahiao vi piāṇaṃ ummaccha-pasāriagghavia-huṃkāraṃ ahiṇandaï dahavaaṇo samatta-ṇivvelliāharoṭṭha-pulaïaṃ duccintiāvaesaṃ piāhi ummaccha-saṃbhama-kaāloaṃ hasaï khaṇaṃ appāṇaṃ aṇahiaa-visajjiāsaṇa-ṇiattantaṃ taha sa gao aïbhūmiṃ jaha ṇa viṇijjantaṇaṃ piāhi ṇa ṇāo ṇa a ṇāūṇa ṇa hasio ṇa a hasiūṇa aṇusoiuṃ ṇa a tiṇṇo cinteuṃ ca paütto avahovāsa-pasaranta-ṇīsāsa-haaṃ dosu ṇimeūṇa samaṃ ekkaṃ āsaṇṇa-muha-kavolesu karaṃ aṅkāgaaṃ sahijjaï paosa-raï-viggha-saṅkieṇa kaï-balaṃ taṃ kassa vi soatthaṃ valaï aladdha-suraaṃ mahaṃ cia hiaaṃ kiṃ bhua-vivara-paholira-saṃkhoha-pphiḍia-gahia-kaḍḍhia-ṇihaaṃ atthakkāsaṇṇa-ṭhiaṃ ṇipphala-caḍula-muhalaṃ malemi kaï-balaṃ o sasi-karāhaümmilla-loaṇandolamāṇa-bāha-taraṃgaṃ āsāemi kaa-ggaha-ṇiruttaruttāṇiāṇaṇaṃ jaṇaa-suaṃ kaha viraha-ppaḍiūlā hohii samuha-hiaā païmmi uvagae ṇecchaï iarā vi sasiṃ kiṃ uṇa diṭṭhammi diṇaarammi kamaliṇī abbhatthaṇaṃ ṇa geṇhaï tīraï tihuaṇa-sirīa vi ṇa loheuṃ ṇa gaṇei sarīra-vahaṃ kaha maṇṇe hojja jāṇaī sāṇuṇaā paï-māhappa-ṇisaṇṇā avamaṇṇia-sesa-sappurisa-soḍīrā jaï ṇavara hojja va vasā lua-rāhava-sīsa-daṃsaṇā jaṇaa-suā addiṭṭha-lajjaṇijjo bhagga-parittāṇa-vialiāsā-bandhe avaso abandhu-lahuo bhaeṇa ṭhii-bhaṅga-sāhasaṃ kuṇaï jaṇo ṇavari a ṇaṃ kheālasa-jimbhāanta-valiuddha-muha-saṃghāaṃ bhumaā-bhaṅgāṇatto samaaṃ pāsesu pariaṇo allīṇo to ekka-hiaa-guṇiaṃ dasahi vi samaaṃ muhehi appāheuṃ ṇa pahuppaï dahavaaṇo cira-kaṅkhia-lambha-gabbhiṇakkhara-garuaṃ aṇṇeṇa samāraddhaṃ vaaṇaṃ aṇṇeṇa harisa-gahia-pphiḍiaṃ aṇṇeṇa addha-bhaṇiaṃ muheṇa aṇṇeṇa se kaha vi ṇimmaviaṃ to uggāhia-soaṃ teṇa bhaṇanteṇa muha-paholira-dhūmaṃ saṃtāviekka-hiaaṃ dasa-kaṇṭha-kkhalia-palahuaṃ ṇīsasiaṃ āhāsaï a ṇisiare āṇā-sama-kāla-diṇṇa-paḍisaṃlāve mahi-ṇimiohaa-kara-ala-taṃsa-ṭṭhia-tia-bharuṇṇamia-dehaddhe taṃ māā-ṇimmaviaṃ riu-daṃsaṇa-visama-valia-ṇiccala-ṇaaṇaṃ dāveha kaṇṭha-rahiaṃ sīāi vioa-paṇḍuraṃ rāma-siraṃ to amarisa-melāvia-bhumaüggāhia-taraṃgia-ṇilāḍa-aḍaṃ chiṇṇāṇiaṃ va taṃ cia tāhe ccia tehi ṇimmiaṃ rāma-siraṃ saṃpatthiā a saṃbhama-calaṇovaḍaṇa-visamuṭṭhiā pamaa-vaṇaṃ kaha vi samattappāhia-dahavaaṇāṇatti-vāvaḍā raaṇiarā pattā a phuḍia-maṇi-aḍa-vivaruṭṭhia-salila-baddha-paṅkaa-maülaṃ pavaṇa-sua-bhagga-pāava-bhaṅguggaa-bāla-kisalaaṃ pamaa-vaṇaṃ pecchanti a saï-saṃṭhia-vaaṇa-visaṃvaïa-thaṇa-ṇisaṇṇa-kara-alaṃ dahavaaṇāgama-saṅkia-paa-sadduppittha-loaṇaṃ jaṇaa-suaṃ piaama-sahattha-pesia-maṇi-suṇṇaïa-siḍhiladdha-veṇī-bandhaṃ dhoa-kaladhoa-paṇḍura-paḍanta-bāha-pahaüṇṇaa-tthaṇa-alasaṃ ajamia-pamhala-veṇiṃ bāha-jala-pahāviālaotthaïa-muhiṃ 5 rasaṇā-suṇṇa-ṇiambaṃ vicchaḍḍia-maṇḍaṇagghavia-lāvaṇṇaṃ thoa-maüāaa-ṭṭhia-piaama-gaa-hiaa-suṇṇa-ṇiccala-ṇaaṇaṃ kaï-bala-saddāaṇṇaṇa-bāha-taraṃga-parigholamāṇa-paharisaṃ īsi-raa-bhiṇṇa-pāḍala-vasuāa-ppharusa-bāha-bindu-ṭṭhāṇaṃ vicchaḍḍia-paridhūsara-ṇiaa-sahāva-parisaṃṭhiāhara-rāaṃ 10 vaaṇaṃ samuvvahantaṃ olugga-kaola-ṇivvalantāāmaṃ asamatta-kalā-dīhaṃ kaï-diahāsaṇṇa-pūriavvaṃ va sasiṃ deha-cchavi-ṇivvalie bhiṇṇa-daruvvatta-roaṇā-sacchāe bhūsaṇa-bandhaṇa-magge lakkhijjanta-taliṇattaṇe vahamāṇaṃ daṭṭhavva-caḍula-ṇaaṇaṃ uvaūhaṇa-lālasa-pphuria-bāhu-laaṃ 15 āsaṇṇa-ṭṭhia-daïaṃ raseṇa ekka-saaṇammi va visūrantiṃ dūsaha-miaṅka-daṃsaṇa-duuṇaarukkaṇṭha-ṇīsaha-ṇisaṇṇaṅgiṃ gaa-jīvia-parisaṅkia-ṇisiari-hattha-parimaṭṭha-ṇiccala-hiaaṃ hattheṇa bāha-garuia-dūra-palambālaotthaeṇa vahantiṃ pia-pesiaṅgulīaa-maṇi-ppahā-pāaḍekka-pāsaṃ va muhaṃ 20 āsaṇṇa-jujjha-vimaṇaṃ rāma-bhuāsaṅgha-ṇiṭṭhavia-saṃtāvaṃ hiaāvalia-dahamuhaṃ kiṃ maṇṇe hohii tti vimuhijjantiṃ samuhāloaṇa-viḍiaṃ viḍia-ṇimilla-pia-daṃsaṇūsua-hiaaṃ ūsua-hiaümmillaṃ ummillosaria-paï-muha-kilimmantiṃ daṭṭhūṇa a ṇaṃ dūmia-hiaa-paholanta-saṃbharia-kāavvā allīṇā māāmaa-rāma-sirullaaṇa-kāarā raaṇiarā aha tehi tīa purao chea-samuvvatta-māsa-diṇṇāveḍhaṃ ṭhaviaṃ rāhava-vaaṇaṃ lua-majjha-vilagga-vāma-hatthaṃ ca dhaṇuṃ āloie visaṇṇā uvaṇijjantammi veviuṃ āḍhattā sīā raaṇiarehiṃ rāma-siraṃ ti bhaṇie gaa ccia mohaṃ paḍiā a hattha-siḍhilia-ṇiroha-paṇḍara-samūsasanta-kavolā pellia-vāma-paohara-visamuṇṇaa-dāhiṇa-tthaṇī jaṇaa-suā maraṇammi bandhavāṇaṃ jaṇassa kiṃ hoi bandhavo ccia saraṇaṃ taha guru-soa-kavaliā dharammi paḍiā vimucchiā dharaṇi-suā ṇa kao bāha-vimukkho ṇivvaṇṇeuṃ pi ṇa caïaṃ rāma-siraṃ ṇavara-paḍivaṇṇa-mohā gaa-jīvia-ṇīsahā mahimmi ṇisaṇṇā khaṇa-ṇiccala-ṇīsāsaṃ jāaṃ mohandhaāra-sāma-cchāaṃ virala-miliacchi-vattaṃ mucchā-hīranta-tāraaṃ tīa muhaṃ visaria-vioa-dukkhaṃ takkhaṇa-pabbhaṭṭha-rāma-maraṇāāsaṃ jaṇaa-taṇaāi ṇavaraṃ laddhaṃ mucchā-ṇimīliacchīa suhaṃ thaṇa-pariṇāhotthaïe tīe hiaammi paaṇuaṃ pi ṇa diṭṭhaṃ dīhaṃ pi samūsasiaṃ sūijjaï ṇavara vevire aharoṭṭhe aparipphuḍa-ṇīsāsā to sā moha-virame vi ṇīsaha-paḍiā aṇuvajjha-bāha-garuia-dukkha-samuvvūḍha-tāraaṃ ummillā pecchaï a sarahasoharia-maṇḍalaggāhighāa-visama-cchiṇṇaṃ dūra-dhaṇu-saṃdhiañcia-sara-puṅkhāliddha-sāmalaïāvaṅgaṃ ṇivvūḍha-ruhira-paṇḍura-maülanta-cchea-māsa-pellia-vivaraṃ bhajjanta-paḍia-paharaṇa-kaṇṭha-cchea-dara-lagga-dhārā-cuṇṇaṃ ṇiddaa-saṃdaṭṭāhara-mūlukkhitta-dara-diṭṭha-dāḍhā-hīraṃ 5 saṃkhāa-soṇia-ppaṅka-paḍala-pūrenta-kasaṇa-kaṇṭha-ccheaṃ ṇisiara-kaa-ggahāṇia-ṇilāḍa-aḍa-ṇaṭṭha-bhiuḍi-bhumaā-bhaṅgaṃ galia-ruhiraddha-lahuaṃ aṇahiaümmilla-tāraaṃ rāma-siraṃ taha ṇimia ccia diṭṭhī mukka-kavola-vihuro ura ccia hattho gaa-jīvia-ṇicceṭṭhā ṇavaraṃ sā mahi-alaṃ thaṇa-bhareṇa gaā to mucchiuṭṭhiāe kiṃ eaṃ ti gaaṇe disāsu a samaaṃ suṇṇa-parigholiacchaṃ jāaṃ mūḍha-parideviaṃ tīa muhaṃ ṇivvaṇṇeūṇa a ṇaṃ tatto-hutta-ṭṭhiosianta-ṇisaṇṇo kaṅkhantīa ṇa patto vaaṇaṃ maraṇaṃ ca se kaha vi appāṇo ṇavari a pasāriaṅgī raa-bhariuppaha-païṇṇa-veṇī-bandhā paḍiā ura-saṃdāṇia-mahi-ala-cakkalaïa-tthaṇī jaṇaa-suā savvaṅga-ṇisaṇṇāa vi ṇīsesa-kkhavia-vali-vibhaṅga-ṇirāo tīe majjha-paeso thaṇa-jahaṇa-karālio ṇa pāvaï vasuhaṃ sahasāloa-virāaṃ daïa-muhe tammi sāṇusaa-daṭṭhavve mohaṃ gantūṇa ciraṃ samaaṃ bāheṇa āgaaṃ se hiaaṃ to kaha vi laddha-saṇṇā bāhovaggia-kavola-ala-saṃdaṭṭaṃ maggaï saṃgoveuṃ alaaṃ tīa vihalo ṇa pāvaï hattho āvea-samukkhittaṃ to se kheāgamosiantovattaṃ paḍiaṃ ṇiaücchaṅge appattaṃ cia paohare kara-jualaṃ mūḍha-hiaāi daṭṭhuṃ acaantīa samuhaṃ kaha vi rāma-siraṃ taṃsoṇamanta-ṇīsaha-vaaṇa-cchanda-valiālaāi pulaïaṃ parideviuṃ paüttā ṇiaa-sarīra-paḍimukka-rāhava-dukkhaṃ kara-magguṭṭhia-soṇia-vivaṇṇa-uṇṇaa-paoharā jaṇaa-suā āvāa-bhaaaraṃ cia ṇa hoi dukkhassa dāruṇaṃ ṇivvahaṇaṃ jaṃ mahilā-bīhacchaṃ diṭṭhaṃ sahiaṃ ca tuha mae avasāṇaṃ bāhuṇhaṃ tujjha ure jaṃ mocchihimi tti saṃṭhiaṃ maha hiae dhara-ṇiggamaṇa-paattaṃ sāhasu taṃ kammi ṇivvavijjaü dukkhaṃ virahammi tujjha dhariaṃ dacchāmi tumaṃ ti jīviaṃ kaha vi mae taṃ esa mae diṭṭho phaliā vi maṇorahā ṇa pūrenti mahaṃ puhavīa hohii paī bahu-purisa-visesa-cañcalā rāa-sirī kaha tā mahaṃ cia imaṃ ṇīsāmaṇṇaṃ uatthiaṃ vehavvaṃ kiṃ eaṃ ti palattaṃ visaümmillehi loaṇehi a diṭṭhaṃ vialia-lajjāi mae hoi phuḍaṃ ṇāha tuha muhaṃ ti paruṇṇaṃ sahio tujjha vioo raaṇiarīhi samaaṃ sahīhi va vutthaṃ daṭṭhuṃ tumaṃ ti hontaṃ jaï ettāhe vi jīviaṃ vialantaṃ jāe para-loa-gae tumammi vavasāa-metta-suha-daṭṭhavve harisa-ṭṭhāṇe vi mahaṃ ijjhaï addiṭṭha-dahamuha-vahaṃ hiaaṃ bāhaṃ ṇa dharei muhaṃ āsā-bandho vi me ṇa rumbhaï hiaaṃ ṇavari a cintijjante ṇa viṇajjaï keṇa jīviaṃ saṃruddhaṃ bolīṇo maaraharo majjha kaeṇa maraṇaṃ pi de paḍivaṇṇaṃ ṇivvūḍhaṃ ṇāha tume ajja vi dharaï akaaṇṇuaṃ maha hiaaṃ uggāhia rāma tumaṃ guṇe gaṇeūṇa purisamaïo tti jaṇo galia-mahilā-sahāvaṃ saṃbhariūṇa a mamaṃ ṇiattihii kahaṃ tuha bāṇukkhaa-ṇihaaṃ dacchimi dahakaṇṭha-muha-ṇihāaṃ ti kaā maha bhāadhea-valiā vivarā-huttā maṇorahā palhatthā jaṃ taṇuammi vi virahe pemmāvandheṇa saṅkaï jaṇassa jaṇo taṃ jāaṃ ṇavara imaṃ pecchantīe a tārisaṃ majjha phalaṃ to vilavia-ṇipphandaṃ galanta-hiaa-parisuṇṇa-loaṇa-jualaṃ mahuraṃ āsāsantī hatthuṇṇāmia-muhī bhaṇaï ṇaṃ tiaḍā avarigalio visāo akhaṇḍiā muddhaā ṇa pecchaï pemmaṃ mūḍho juvaï-sahāo timirāhi vi diṇaarassa cintei bhaaṃ tihuaṇa-mūlāhāraṃ visaḍha-mahinda-paḍimukka-vūḍha-raṇa-dhuraṃ jāṇantī kīsa tumaṃ tulesi sesa-purisāṇumāṇeṇa païṃ amilia-sāara-salilā aṇaha-ṭṭhia-mahiharā aṇuvvatta-alā rāmassa chiṇṇa-paḍiaṃ kaha pattiasi dharaṇī dharei tti siraṃ mārua-moḍia-viḍavaṃ miaṅka-kiraṇa-paḍimāsa-maülia-kamalaṃ kaha hoi rāma-vaḍaṇe ia ṇicchāaṃ dasāṇaṇa-dharujjāṇaṃ mā ruasu pusasu bāhaṃ uaūheūṇa aṃsa-pariatta-muhaṃ saṃbharia viraha-dukkhaṃ rottavvaṃ de puṇo païssa vi aṅke aïrā a dacchihi tumaṃ tuha viraholugga-paṇḍura-muha-cchāaṃ gaa-rosa-suhāloaṃ oāria-cāva-ṇivvuaṃ dāsarahiṃ pattihi amarisa-bhariaṃ hareṇa vi apatthaṇijja-kaṇṭha-ccheaṃ phuṭṭantaṃ jaï hontaṃ chiṇṇaṃ pi kaa-ggahuggaaṃ rāma-siraṃ kiṃ ti samāsasiavve mujjhasi dahavaaṇa-dappa-bhaṅgupphālaṃ pecchantī pamaa-vaṇaṃ rāmāṇatti-ara-pavaa-āviddha-dumaṃ ṇihaükkhaa-sura-loaṃ daria-ṇisāara-ṇihāa-palhatthantaṃ kaha teṇa khaṇaṃ mi viṇā dharei jassa bhuaṇaṃ bhua-vavaṭṭhambhaṃ taha taṃ si gaā mohaṃ mucchā-gaa-paḍia-ṇīsaha-visaṇṇaṅgī rakkhasa-māetti phuḍaṃ jāṇantī jaha imaṃ ahaṃ pi visaṇṇā milia-ṇisāara-purao suvela-malaantarāla-ṇimmavia-vahe pellia-tiūḍa-sihare ajja vi kiṃ tujjha rāhave aggahaṇaṃ maliā malaa-ṇiambā thale vva caṅkammiaṃ mahoahi-salile vutthaṃ suvela-sihare ajja vi kiṃ tujjha rāhave aggahaṇaṃ to agahiovaesā gaoṇiattanta-jīvia-muhijjantī tiaḍāa jaṇaa-taṇaā sahi-sabbhāva-sarisaṃ urammi ṇisaṇṇā loaṇa-vaïara-laggaṃ taṃsa-ṇisaṇṇāa tīa tiaḍā-vacche galiaṃ kaola-pellaṇa-pīḍijjantālaüggaaṃ bāha-jalaṃ to jampiuṃ paüttā puṇo vi atthekka-uṭṭhia-samūsasiā ura-gholira-veṇī-muha-thaṇa-laggugghuṭṭha-mahi-raā jaṇaa-suā sāhasu ja ccia paḍhamaṃ daṭṭhūṇa ahaṃ imaṃ mahimmi ṇisaṇṇā sa ccia mohummillā pecchāmi a ṇaṃ puṇo dharemi a jīaṃ sahiā rakkhasa-vasahī diṭṭhaṃ tuha ṇāha erisaṃ avasāṇaṃ ajja vi vaaṇijja-haaṃ dhūmāi ccia ṇa pajjalaï me hiaaṃ purisa-sarisaṃ tuha imaṃ rakkhasa-sarisaṃ kaaṃ ṇisāara-vaïṇā kaha tā cintia-sulahaṃ mahilā-sarisaṃ ṇa saṃpaḍaï me maraṇaṃ pavaṇa-sua-siṭṭha-turiaṃ iha entassa avalambiuṃ maha jīaṃ viraha-lahuaṃ pi rāhava mae jiantīa jīviaṃ tujjha hiaṃ alaandhaāria-muhī samuhāgaa-kaṇṭha-bhamia-veṇī-bandhā moha-paḍivaṇṇa-hiaā dara-jampia-ṇīsahaṃ puṇo vi ṇisaṇṇā to phuḍia-veṇi-bandhaṇa-bhaṅguggaa-visama-kesa-palhattharaṇe paḍiā rāmora-tthala-saaṇa-ṇirāsa-hiaā mahi-alucchaṅge tīa ṇava-pallaveṇa va paharāamba-vihaleṇa hattheṇa muhaṃ parimajjiuṃ ṇa caïaṃ ekka-kavola-miliālaaṃ kaha vi kaaṃ samuha-miliaṃ pi jāhe rūaṃ bāha-vihalā ṇa geṇhaï diṭṭhī tāhe kaha kaha vi kaaṃ uhaa-karuppusia-loaṇaṃ tīa muhaṃ to sā bhamanta-mārua-visama-païṇṇālaüppusia-bāha-jalā pecchaï rāhava-vaaṇaṃ ṇisāarocchuṇṇa-mahi-ala-paholantaṃ lakkhijjanta-visāā abbhahiummilla-ṇiccala-ṭṭhia-ṇaaṇā rāma-sira-baddha-lakkhā dhuvvaï bāheṇa se ṇa rumbhaï diṭṭhī to taṃ daṭṭhūṇa puṇo maraṇekka-rasāi bāha-ṇīsāracchaṃ āucchasu maṃ ti kaaṃ tiaḍā-gaa-loaṇāi dīṇa-vihasiaṃ sahiammi rāma-virahe dāruṇa-hiaa-ppaḍicchie vehavve sahasu gaa-ṇeha-lahuaṃ maha ṇillajja-maraṇaṃ imaṃ ti paruṇṇā savvassa a esa gaī ṇa uṇo māṇuṇṇaāṇa imam avasāṇaṃ aṇusarisaṃ ti bhaṇantī āhantūṇa paḍiā thiraṃ thaṇa-alasaṃ taha jīva-lajjiāe vilavantīa vi visāa-ṇīsaha-maüaṃ dāsarahi tti palattaṃ pia tti sīāi ṇa caïaṃ vāhattuṃ aṇusoiuṃ ṇa icchaï ṇa dei aṅgammi sā parammi va paharaṃ bāhaṃ muaï ṇa rumbhaï mariavve laddha-paccaaṃ se hiaaṃ to taṃ maraṇa-ṇimitte aṇiattanta-hiaaṃ paattā vottuṃ tiaḍā dhuagga-kara-ala-dara-paḍia-paḍicchiaṅga-visamoaṇṇaṃ jāṇaï siṇeha-bhaṇiaṃ mā raaṇiari tti me juucchasu vaaṇaṃ ujjāṇammi vaṇammi a jaṃ surahiṃ taṃ laāṇa geṇhaï kusumaṃ kim u jīantīa tume jaï aliaṃ sahi ṇa hojja rāhava-maraṇaṃ aṇahe uṇa rahuṇāhe tuha me maraṇa-vihuraṃ kilammaï hiaaṃ cinteuṃ pi ṇa labbhaï jaha saṃbhāvesi taha imaṃ jaï hontaṃ to dāṇi kiṃ jaṇammi va tumammi saṃṭhāvaṇā mahaṃ aṇurūvā saalā ṇisāara-purī ghara-parivāḍi-sama-ṇīharia-ruṇṇa-ravā ekkeṇa kaā kaïṇā kaha hohii aṇaha-rakkhasaṃ rahu-vaḍaṇaṃ ṇatthi ṇihammaï rāmo aïrā hohii arakkhasaṃ tellokkaṃ diṭṭhaṃ ti bhaṇāmi phuḍaṃ pattia kassa vi pio kulassa viṇāso uṭṭhesu muasu soaṃ pusa eaṃ bāha-maïliaṃ thaṇa-vaṭṭhaṃ suṇasu saüṇe ṇa vaṭṭaï samarāhimuhe païmmi aṃsu-ṇivāo mottūṇa a rahuṇāhaṃ lajjāgaa-sea-binduijjanta-muho keṇa va aṇṇeṇa kao pāārantaria-ṇippaho dahavaaṇo aïrā a de rahu-suo taṇṇāantagga-hattha-maüia-pamhaṃ mocchihi vevantaṅguli-guppantukkhitta-visama-bhāaṃ veṇiṃ vialia-lajjā-lahuaṃ ea karantassa rahuvaïmmi dharante ṇa a taha dukkhāmi tume jaha parivattammi dahamuhassa sahāve vāli-vaha-diṭṭha-sāraṃ bāṇa-galatthia-samudda-diṇṇa-thala-vahaṃ rohia-laṅkā-valaaṃ mā lahuaṃ peccha rāhavassa bhua-balaṃ diṭṭhā si mae siviṇe sasi-sūrālihaṇa-sohiummuha-paḍimā khandhuṭṭhia-sura-gaa-kaṇṇa-āla-vihua-dhavalaṃsua-dasaddhantā diṭṭho a me dahamuho daha-muha-parivāḍi-viaḍa-kaḍḍhaṇa-maggo kāla-daḍha-pāsa-kaḍḍhia-dara-ghaḍiugghaḍia-khalia-muha-saṃghāo taṃ avalambasu dhīraṃ ṇāsaü saṃpaï amaṅgalaṃ jāva imaṃ muṇia-paramattha-lahuī avahīria-ṇipphalā ṇiattaü māā hontaṃ jaï rāma-siraṃ eāvatthaṃ pi to samūsasamāṇaṃ amaaṃ miva ṇāa-rasaṃ āsāeūṇa tuha kara-ppharisa-suhaṃ ia rāma-pemma-kittaṇa-dūsaha-vajjāhighāa-dūmia-hiaā saṃbharia mukka-kaṇṭhaṃ aṇṇamaaṃ maraṇa-ṇiccaā vi paruṇṇā to tiaḍā-vaaṇehi vi ṇa saṃṭhiā jāva tīa pavaa-kalaalo raṇa-saṃṇāha-gabhīro ṇa suo rāhava-pahāa-maṅgala-paḍaho aha bahuviha-saṃṭhāvaṇa-paccāṇijjanta-jīviāsā-bandhaṃ tīa gaa-soa-visaaṃ dūruṇṇāmia-paoharaṃ ṇīsasiaṃ to āsāsia-suhie tīe puṇarutta-saccavia-vīsatthe vihaḍia-vehavva-bhae puṇo vi saṃghaḍaï viraha-dukkhaṃ hiae māā-mohammi gae sue a pavaāṇa samara-saṃṇāha-rave jaṇaa-taṇaāi diṭṭhaṃ tiaḍā-ṇehāṇurāa-bhaṇiassa phalaṃ ia eāraho āsāsao parisamatto
bāraho āsāsao tāva a dara-daliuppala-paloṭṭa-dhūli-maïlanta-kalahaṃsa-ulo jāo dara-saṃmīlia-hariāanta-kumuāaro paccūso aruṇāamba-cchāo ṇava-salilākalusa-candimāhaa-mūlo dhāu-kalaṅka-kkhaüro osaraï taḍo vva raaṇi-pacchima-bhāo ṇivvaṇṇijjaï rūaṃ aruṇa-siholugga-candimammi mahi-ale ovvatta-dhūsarāṇaṃ ṇavara calantīṇa pāava-cchāāṇaṃ saṃmīlaï kumua-vaṇaṃ addhatthamia-galia-ppahaṃ sasi-bimbaṃ vialaï raaṇi-cchāā aruṇāhaa-muddha-tāraā puvva-disā dīsaï a timira-reia-pallava-amba-taruṇāruṇāhaa-mihiaṃ visama-vihiṇṇa-maṇasilā-bhaṅga-ppharusa-maṇi-pavvaaddhaṃ va ṇahaṃ tāva a attha-ṇiambaṃ ṇava-salilāuṇṇa-gaa-paa-cchavi-kaluso patto aruṇuṇṇāmia-pāsallanta-gaaṇosaranto vva sasī honti pavaṇāhaāiṃ phuḍa-mahura-vihaṃga-ṇīharanta-ruāiṃ guñjanta-mahuarāiṃ dhua-silhā-lahua-kisalaāi vaṇāiṃ aruṇakkanta-vialiaṃ ṇiaaṅkāṇugaa-bahala-joṇhā-bhariaṃ attha-siharāhi paḍiaṃ ukkhaḍia-karāvalambaṇaṃ sasi-bimbaṃ piaama-vioa-dukkhaṃ kaha vi gameūṇa jāmiṇīa pahāe aṇudhāi paḍiruantī abbhuṭṭhāuṃ va sahaarī cakkāaṃ jāaṃ samalliante abbhahiosahi-sihā-karālia-pāsaṃ attha-siharaṃ miaṅke aṇṇamaa-paaṭṭa-canda-maṇi-ṇīsandaṃ dūroṇaa-ṇakkhattaṃ aruṇa-sihāhaa-galatthioṇaa-joṇhaṃ atthamaï va sasi-sahiaṃ uṭṭhei va uaa-pavvaāhi ṇaha-alaṃ paï-lambheṇa paoso jāo diṇṇa-pphalo raï-suheṇa ṇisā āṇia-virahukkaṇṭho galaï aṇivviṇṇa-vammaho paccūso vīsambha-vaḍḍhia-rasaṃ aïrāa-kkhalia-sesa-saṃṭhia-rasaṇaṃ vialia-maeṇa ṇiuṇaṃ paccūsa-raaṃ paosa-dūrabbhahiaṃ saṃkantāhara-rāaṃ thoa-surā-saṃṭhiuppaladdha-tthaïaṃ casaaṃ kāmiṇi-mukkaṃ kilinta-vaüla-taṇuo ṇa muñcaï gandho pasiḍhila-kesa-kalāo uvvattia-mehalāvaruddha-ṇiambo chāā-lagga-parimalo piaama-mukka-taṇuo vilāsiṇi-sattho duṇṇimia-vāma-calaṇaṃ valanta-pīṇoru-visama-pāuddhāraṃ dukkheṇa saṃṭhavijjaï pia-hutta-ṇiatta-patthiaṃ juvaīhiṃ saṃkhohia-kamala-saro saṃjhāava-amba-dhāu-kaddamia-muho ṭhāṇa-pphiḍio vva gao rattiṃ bhamiūṇa paḍiṇiatto diaso aruṇa-paḍivohiāe abbhutthantīa āaaṃ va diṇaaraṃ sāhenti vihaḍiāiṃ ṇimiaṃ kamalāi diasa-lacchīa paaṃ ekkekkama-vocchiṇṇaṃ paosa-vīsattha-vihaḍiaṃ uahi-jale jaṇaṇiṃ va canda-paḍimaṃ alliaï vihāa-kāaraṃ saṅkha-ulaṃ hoi kamalāarāṇaṃ samūsasantāṇa cira-ṇirohekkamuho saṃcālia-mahu-mahuro mārua-bhiṇṇo vi maṃsalo ccia gandho jaṃ cia kāmiṇi-satthaṃ āucchantāṇa mukka-bāha-tthavaaṃ rakkhasa-bhaḍāṇa taṃ cia jāaṃ ṇippacchimovaūhaṇa-sokkhaṃ aha samarantaria-suho dahamuha-vera-paḍimuñcaṇāaa-diaho laddhāmarisāvasaro aladdha-ṇiddo vi rāhao paḍiuddho sīā-vioa-dukkhaṃ visahantassa caü-jāma-mettantariaṃ dīho a gao kālo ṇa samā ekkā a sā ṇisā rahuvaïṇo ummillanti ccia se ṇiddā-sesoṇaacchi-vatta-kkhaliā garuolaïa-raṇa-bhare diṭṭhī diṭṭha-samare dhaṇummi ṇisaṇṇā muaï a kilinta-kusumaṃ avahovāsa-maliovahāṇaddhantaṃ saï-pariattaṇa-visamaṃ hiaāvea-pisuṇaṃ silā-saaṇīaṃ to sela-sāra-garuaṃ aïrā-honta-daïā-samāgama-pisuṇaṃ ahiṇandiūṇa suiraṃ phuramāṇabbhahia-pīvaraṃ vāma-bhuaṃ khaṇa-saṃmāṇia-dhammo dhaṇu-kaḍḍhaṇa-magga-moia-pariṭṭhiviaṃ bandhaï malia-visajjia-tamāla-saaṇa-surahiṃ jaḍā-pabbhāraṃ dāūṇa galia-bāhaṃ cira-dhariāūramāṇa-rosāambaṃ diṭṭhiṃ laṅkāhimuhiṃ samattha-ṇivvaḍia-tāraā-duppecchaṃ geṇhaï gahia-tthāmaṃ sīā-suṇṇaïa-saaṇa-magga-ṭṭhaviaṃ bahuso virahukkaṇṭhia-ṇimia-muhoruṇṇa-maïa-koḍiṃ cāvaṃ to taṃ mahi-ala-ṇiviaṃ vāma-karāveḍha-ṇiṭṭhura-pariggahiaṃ dāhiṇa-hattheṇa kaaṃ valanta-deha-bhara-ṇāmiaṃ sajjīaṃ kāūṇa sasia-manthara-garua-siro-ampa-tajjiaṃ paḍivakkhaṃ calio calanta-pavvaa-vilaïa-dhaṇu-metta-sāhaṇo rahuṇāho caliaṃ ca tulia-pavvaa-milanta-sihara-ṇaha-ṇimmiekka-mahiharaṃ aṇurūa-bhua-pariṭṭhia-viḍava-muṇijjanta-pāavaṃ kaï-seṇṇaṃ saṃṇajjhanti kuurisā saṃṇāha-bhareṇa kiṃ karenti samatthā ṇiaa-balaṃ cia kavaaṃ kaīṇa appaḍihaā bhuā a paharaṇaṃ ṇāa-ṇisāara-sāraṃ māā-ṇikkalusa-jujjha-gaï-pabbuddhaṃ agga-kkhandhammi kaaṃ laṅkā-magga-ṇiuṇaṃ vihīsaṇa-seṇṇaṃ samara-turiassa-sukaaṃ kaha mottavvaṃ ti dūmio suggīvo gahiāuhammi rāme soaï a vihīsaṇo ṇisāara-vaṃsaṃ apphālie dhaṇummi a khohia-giri-vihua-sāare rahuvaïṇā kampia-ghara-pāārā aṅga-kkhivaṇa-visamaṃ va vevaï laṅkā jhīṇa-pulaāiaṅgī aüvva-harisa-miliāṇaṇā jaṇaa-suā soūṇa samāsatthā paḍhamullāvaṃ va rāhavassa dhaṇu-ravaṃ mucchāvia-juvaï-jaṇo rakkhasa-vaï-hiaa-mahiharāsaṇi-ghāo vāmohei puri-aṇaṃ sīā-kaṇṇa-suhao pavaṃga-kalaalo kaï-vara-rahasuddhāia-dhua-samaa-pahāvioahi-samakkanto salila-bharenta-dari-muho rasaï pasammanta-paḍiravaṃ dharaṇiharo ṇijjia-sesa-kalaalo paḍhamapphālia-rasanta-dhaṇu-ṇigghoso sāmarisa-vimbhiāṇaṇa-dahavaaṇāaṇṇio cireṇa pasanto tāva a rakkhasa-ṇāho pāārantaria-kaḍaïaṃ kaï-seṇṇaṃ raṇa-mahiaṃ agaṇento ṇiae ṇiddā-parikkhaammi viuddho vahaï vivalāa-ṇiddaṃ biiovāsa-pariattaṇāvaddha-suhaṃ visama-sua-maṅgala-ravaṃ ohīanta-paalāiaṃ dahavaaṇo to mahu-maa-muccantāmasiṇohīranta-lohiacchi-ṇihāaṃ dhaṇu-saddāmarisa-haaṃ ṇiddā-sesaṃ dasāṇaṇassa vialiaṃ tuṅga-maṇi-toraṇāi va ekkakkama-laṅghiaṅguli-karālāiṃ uddhaṃ bhua-jualāiṃ muaï valeūṇa ṇiaa-saaṇucchaṅge aha bhaa-calierāvaṇa-bhajjanta-kkhambha-diṇṇa-sura-saṃkhohaṃ āhammiuṃ paattaṃ raṇa-saṃṇāha-pisuṇaṃ dasāṇaṇa-tūraṃ raṇa-saṇṇā-paḍiuddhā gahia-jahāsaṇṇa-paharaṇā raaṇiarā mīlanta-kaṇṭha-laggaṃ thoaṃ ghettūṇa ṇiggaā juvaï-jaṇaṃ āucchamāṇa-gahiā suammi atthekka-samara-saṇṇā-vaḍahe juaï-muhāhi piāṇaṃ ṇenti amukka-siḍhila-ṭṭhiā aharoṭṭhā piaama-kaṇṭholaïaṃ juaīṇa suammi samara-saṃṇāha-rave īsi-ṇihaṃ ṇavara bhaaṃ suraa-kkheeṇa galaï bāhā-jualaṃ sua-saṇṇā-rava-turiā paḍivaṇṇāuha-vihattha-valia-kara-alā uvvellanti ṇisiarā vaccha-valanta-tthaṇaṃ piāveḍha-suhaṃ rumbhantīṇa piaame akkaa-uvve vi paṇaa-bhaṅgammi kae juaīṇa cira-parūḍho bhaa-hitthammi hiae ṇa laggaï māṇo jaha jaha piāi rubbhaï saṃbhāvia-sāmiāvamāṇabbhahiaṃ taha taha bhaïssa vaḍḍhaï saṃmāṇia-macchareṇa samarucchāho daïā-karehi dhariā khaliā paṇaeṇa pemma-rāeṇa hiā māṇeṇa vavaṭṭhaviā raṇa-parioseṇa ṇiggaā raaṇiarā sura-samarucca-cchandā kaï-samasīsa-lahuāiammi raṇa-bhare lajjanti a saṃṇahiuṃ ṇa a visahanti pasaraṃ parassa ṇisiarā vaṇa-vivaresu karālaṃ vaṇa-veḍhesu muhalaṃ khalantaddhantaṃ hoi ura-tthala-visamaṃ puṭṭhi-ṇirāa-ṭṭhiaṃ mahoara-kavaaṃ sura-samara-diṭṭha-sāro rakkhasa-ṇāhassa jaṅgamo pāāro sara-mokkhesu suhattho saṃṇajjhaï harisio kameṇa pahattho tisirassa samukkhitto bahu-kaṇṭhantara-karālio saṃṇāho siḍhilaṃ cia osario ekkamuhukkhitta-hattha-taṇuammi ure diṇṇa-mahi-ampa-garuaṃ saṃcālente mahoare appāṇaṃ vaccha-tthala-puñjaïo osaraï bhareṇa appaṇo saṃṇāho ṇīsarierāvaṇa-danta-musala-dīsanta-masiṇa-ṇihasa-cchāaṃ kavaaṃ majjha-karālaṃ uttambhijjaï ura-tthale indaïṇo aïkāassa vi kavae cireṇa ūrūsu ṭhia-palambosāre deha-ppahā-vimukkaṃ jāaṃ vocchiṇṇa-kasaṇa-mihiaṃ va ṇahaṃ samara-turio visūraï ura-tthaluvvatta-dāviaṃsovāsaṃ āvandhiūṇa kavaaṃ vajja-muha-cchiṇṇa-bandhaṇaṃ dhummakkho roseṇa cira-parūḍhe phuḍie asaṇippahassa vaṇa-saṃghāe kavaa-vivarehi galiaṃ suiraṃ uppāa-jalaharassa va ruhiraṃ ukkhippanta-ṇirāā amarisa-vea-valie ṇiumbhassa ure phuḍa-dāvia-sīmantā vialia-loha-valaā visaṭṭaï māḍhī sura-paharaṇa-ghāa-sahaṃ suo vi suparicchaaṃ ṇivandhaï kavaaṃ samuha-ṭṭhiaṃ ṇa āṇaï purao duvvāra-rāma-sara-dujjāaṃ turiāucchia-kāmiṇi-valanta-dhaṇiovaūhaṇāhiṇṇāṇaṃ thaṇa-parimalaṃ daanto ṇīa ccia sāraṇo ṇa bandhaï kavaaṃ juttā kumbhassa rahe māā-baddha-muhalandhaāra-dhaa-vaḍe sura-ruhira-daṭṭha-kesara-guppanta-bhuaṃga-paggahā kesariṇo ṇimmāei amarisaṃ paḍihatthei garuaṃ pi sāmia-sukaaṃ vihuṇaï parāhimāṇaṃ ṇimio muṭṭhimmi maṇḍalaggassa karo saṃṇajjhanti samatthā ṇa sahijjaï kalaalo visūraï hiaaṃ viraei sura-vahu-jaṇo vimāṇa-toraṇa-gaāgao ṇevacchaṃ ia jā samara-saaṇho saṃṇajjhaï harisio ṇisāara-loo tā rahuvaï-dīsantaṃ allīṇaṃ cia samantao kaï-seṇṇaṃ bhaggārāma-violaṃ daliujjāṇa-bhavaṇovaṇiggama-lahuiṃ ovagganti pavaṃgā sohā-viṇiaṃsaṇaṃ ṇisāara-ṇaariṃ aṅkāaa-raaṇiaraṃ dhīrāanta-pavaāhiva-dharijjantaṃ rasaï visamāaa-paaṃ rosuddhāia-pariṭṭhiaṃ pavaa-balaṃ rahasallianta-gavvia-kaï-seṇṇa-cchanda-ṇaha-alallīṇa-suraṃ bandittaṇa-daṭṭhavvaṃ pecchaï sura-vahu-jaṇo ṇisāara-ṇaariṃ raṇa-rahasa-patthiāṇaṃ uru-vea-visaṭṭa-sela-sihara-kkhaliā pavaāṇa paḍhama-bhaggā paḍanti samaïñchiāṇa maggeṇa dumā ṇaha-ala-samuṭṭhiehiṃ pāārantaria-dhaa-vaḍehi pavaṃgā sūenti guḍia-vāraṇa-raïa-ghaḍā-bandha-saṃṭhie raaṇiare bhamaï pavaṇāṇusārī pavaa-balassa khaliuṭṭhia-paücchalio duma-bhaṅga-sadda-visamo mahi-ṇīharia-garuo samullavaṇa-rao ṇiddalia-maṇi-aḍāṇaṃ denti jahāsaṇṇa-vivara-palhatthāṇaṃ vihaḍia-suvela-lambia-disā-valantojjharattaṇaṃ phaḍihāṇaṃ je cira-āla-parūḍhā samarāiñchia-mahinda-paa-ṇikkhevā te ṇavara gourantara-vihaḍaṇa-caḍulehi vāṇarehi vihaḍiā jāā ṇisāara-purī pāārabbhantarāvasesa-dhaa-vaḍā khaṇa-vāṇara-saṃvellia-phalihā-vijjhavia-rakkhasenda-paāvā viaḍa-giri-ūḍa-saṃṇiha-ṇirantarāsaṇṇa-vāṇara-parikkhittā jāā pāārohaa-majjha-vvūḍha-phaḍiha vva rakkhasa-ṇaarī to taṃ valanta-viaḍaṃ vāṇara-seṇṇaṃ vihatta-dārāhoaṃ jāaṃ ṇivaha-ṇirantara-laṅkā-pāāra-ghaḍia-maṇḍali-bandhaṃ biioahi-gambhīre phalihāvattammi biia-baddha-giri-vahā āḍhattā laṅgheuṃ biia-suvelaṃ va vāṇarā pāāraṃ ṇavari a mukka-kalaalaṃ vāṇara-tuliammi dahamuhāhiṭṭhāṇe caliaṃ raaṇiara-balaṃ khaaggi-vihue vva mahi-ale uahi-jalaṃ ārūḍho ṇīi rahaṃ āsaṇṇa-gaïnda-laṅghaṇa-valantehiṃ sarahehi samara-tulio juttaṃ jua-bhagga-kesarehi ṇiumbho kaha vi paḍivaddha-kavao samarāsaṅghia-samattha-vāṇara-loo ṇīi dhaṇu-koḍi-tāḍaṇa-tūravia-turaṃgamo raheṇa paaṅgho caḍula-vaḍāā-ṇivaho kañcaṇa-ghara-bhitti-viaḍa-kūvara-bandho indaïṇo vi pasario ekkuddeso vva rakkhasa-urīa raho khaṇa-pariatta-maïndā khaṇa-lakkhia-kuñjarā khaṇantara-mahisā tassa khaṇa-metta-mehā rahaṃ vahanti khaṇa-pavvaā a turaṃgā avisajjia-ṇikkante atthāṇa-kkhoha-halahaluṭṭhia-muhale dahavaaṇassa suhāvaï āṇā-bhaṅgo vi takkhaṇaṃ ṇiaa-bale guḍia-guḍijjanta-bhaḍaṃ sohaï raṇa-turia-jutta-jujjanta-rahaṃ ghaḍia-ghaḍenta-gaa-ghaḍaṃ calia-calanta-turaaṃ ṇisāara-seṇṇaṃ hatthi-gaa-varia-rāmaṃ raha-gaa-saccavia-pavaa-vaï-somettiṃ āsa-gaa-varia-haṇumaṃ bhūmī-gaa-varia-kaï-balaṃ ṇīi balaṃ raha-saṃghaṭṭa-kkhaliaṃ goura-muha-puñjaïjjamāṇa-gaa-ghaḍaṃ bhavaṇantara-guppantaṃ aghaḍentekkamuha-ṇiggamaṃ valaï balaṃ dukkheṇa gourāiṃ valanta-jua-koḍi-vihaḍia-kavāḍāiṃ bolanti rakkhasa-rahā taṃsoṇāmia-dhaāhaovari-taḍimā ṇisuḍhia-disā-gaïndaṃ bhagga-bhuaṃga-pphaṇaṃ dalia-pāālaṃ garuaṃ pi rakkhasāṇaṃ aïrā-honta-lahuaṃ bharaṃ sahaï mahī agga-kkhandhāvaḍiaṃ majjhe dāra-muha-ruddha-puñjia-pihulaṃ ūsāsia-sāhi-muhaṃ kūlābharia-bhavaṇaṅgaṇaṃ ṇīi balaṃ ia dāra-kaa-tthambhaṃ ṇīi vihiṇṇa-viaḍaṃ ṇisāara-seṇṇaṃ ekkamuha-dari-viṇiggaa-sama-tthaluttāṇa-patthia-ṇaï-cchāaṃ jāāi taṃ muhuttaṃ puṇṇa-jjhīṇa-sariā-puliṇa-sohāiṃ rakkhasa-gharaṅgaṇāiṃ gaa-samarāhimuha-joha-païrikkāiṃ laṅkā-veḍhaṇa-turio āloia-dāra-ṇinta-rakkhasa-loo rasiūṇa pavaa-ṇivaho khara-pavaṇāiddha-vaṇa-dao vva pacalio paharujjua-pāikkaṃ parivaḍḍhaï pakkha-pasariāsārohaṃ mukkaṅkusa-māaṅgaṃ siḍhilia-raha-paggahaṃ ṇisāara-seṇṇaṃ to ekkāaa-veaṃ ekkakkama-diṇṇa-mahi-alabbhahia-paaṃ ṭhāi aṇohīṇa-bhaḍaṃ taha parimaṇḍala-pahāviaṃ kaï-seṇṇaṃ patthanti jāa-rosā patthijjanti a mahaggha-raṇa-soḍīrā ṇihaṇanti ṇihammanti a aṇurāeṇa ṇavaraṃ ṇa bhajjanti bhaḍā ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve bāraho āsāsao
teraho āsāsao aha ṇiggaa-miliehiṃ allīṇa-samāgaehi a vimukka-ravaṃ raaṇiara-vāṇarehiṃ diṇṇaṃ sahiaṃ ca garua-raṇa-patthāṇaṃ taha a purilla-ṇivāia-dehovari-ṇimia-calaṇa-patthaṇa-turiā ekkakkamaṃ ahigaā thoaṃ jaha pahara-lālasā osariā jaha hiaehi vavasiaṃ raa-kalusehi ṇaaṇehi jaha saccaviaṃ raaṇiarehi raṇa-muhe taha paḍivakkhammi paharaṇaṃ ohariaṃ paa-lambhabbhahia-javā muṭṭhi-pariṭṭhavia-ṇippaampa-kkhaggā saccavia-laddha-lakkhā paḍhama-pahāra-visaā ṇa bhajjanti bhaḍā vihuṇanti calia-viḍave muha-maṇḍala-gholaṇuppusia-sindūre pavaa-sa-hatthāiddhe kumbha-aḍukkhutta-pāave māaṅgā rosassa dāsarahiṇo maaṇassa a dūsahassa rakkhasa-vaïṇo samaaṃ cia aḍḍhatto doṇha vi aṇurūa-dāruṇo pariṇāmo ṇihaṇanti gaehi gae turaehi turaṃgame rahehi a rahiṇo jāaṃ pavaṃgamāṇaṃ paḍivakkho paharaṇaṃ ca rakkhasa-seṇṇaṃ sara-vikkiṇṇa-mahiharā sara-vihaḍia-sesa-muggarāhaa-selā paharaṇa-maggāiñcia-bhua-cuṇṇia-pavvaā bhamanti ṇisiarā bhāa-paḍio vi vitthaa-giri-pariṇāha-viaḍe pavaṃga-kkhandhe apahuppantāveḍho ullalaï gaassa thora-kara-pabbhāro raaṇiarora-tthala-cuṇṇiassa-kaï-rosa-pesiassa sihariṇo uddhaṃ uddhāi rao osaraï ahomuho silā-saṃghāo riu-bala-majjha-ṇirāā ṇihaa-ṇirantara-ṇisuddha-ṇajjanta-bhaḍā vikkama-ṇīsāmaṇṇā daṭṭhuṃ pi bhaḍāṇa dukkarā gaï-maggā ṇivvubbhaï soḍīraṃ appaḍihattha-lahuo hasijjaï paharo vaḍḍhaï verāvandho aïsaṃdhijjanti sāhasesu samatthā ṇa paḍaï paḍie vi sire sūla-vihiṇṇaṃ pi ṇea bhijjaï hiaaṃ duppariiaṃ ṇa laggaï lāvijjantaṃ pi paḍibhaḍāṇa raṇa-bhaaṃ sahaï paharesu dappo dappa-ṭṭhāṇesu sahaï purisāsaṅgho ṇiddosesu bhaḍāṇaṃ osāresu vi ṇa osaraï rosa-raso riu-gaa-bhiṇṇukkhittā rosa-vihuvvanta-caḍula-kesara-ṇivahā daḍha-daṭṭha-danta-mūlā rasiūṇa samaccharaṃ ṇimillanti kaī avahīraṇā ṇa kijjaï sumarijjaï saṃsae vi sāmia-sukaaṃ ṇa gaṇijjaï viṇivāo diṭṭhe vi bhaammi saṃbharijjaï lajjā paḍhumāṇiāhi suiraṃ je jīvia-saṃsaammi vi paricchūḍhā te ccia ahimuha-ṇihaā sura-bandīhi ahisāriā raaṇiarā raaṇiara-baddha-lakkho abaddha-ruhira-paripaṇḍuraṅga-ccheo agaṇia-vaṇa-saṃtāvo uṇha-pahāra-saraso samalliaï kaī ṇa paḍikkhanti avasaraṃ occhundanti jaṇiaṃ pareṇa paāvaṃ bolenti jahā-bhaṇiaṃ sāhukkāra-purao aïnti samatthā ia tāṇa taṃ viambhaï suraṅgaṇā-suraa-lambha-saṃkea-haraṃ bhagga-jama-loa-vanthaṃ mahenda-bhavaṇujjuāia-vahaṃ jujjhaṃ kaï-vaccha-tthala-pariṇaa-ṇiaa-muhatthamia-danti-danta-pphalihaṃ ṇihaa-bhaḍa-mahia-ṇivaḍia-sura-vahu-cala-valaa-muhala-pavaa-gaï-vahaṃ ovaaṇosuddha-rahaṃ uppaaṇocchitta-vihaḍamāṇa-gaïndaṃ 5 gahia-pphiḍia-turaṃgaṃ aṇudhāvia-pavaa-ṇihaa-rakkhasa-johaṃ rasa-ṇivvāora-tthala-suha-visahijjanta-candaṇa-duma-ppaharaṃ kalaala-lohugghāḍia-muha-bolīṇa-sara-magga-ṇinta-ṇiṇāaṃ bhiṇṇa-ghaḍijjanta-ghaḍaṃ paḍiruddhosaria-cakkalia-pāikkaṃ ruhirohiṇṇa-raha-vahaṃ muha-sukkha-ppheṇa-ṇihua-hesia-turaaṃ 10 riu-paharaṇa-pariosia-sāhukkāra-rava-gabbhiṇa-paḍanta-siraṃ ṇibbhiṇṇa-pahara-mucchia-vaaṇabbhantara-virāa-bhaḍa-cukkāraṃ sela-paharuvviāia-dukkha-vavaṭṭhavia-hatthi-patthia-johaṃ bhagga-dhaa-ciṇha-vimuhia-paṇaṭṭha-ṇiaa-bhaḍa-dukkha-ṇajjanta-rahaṃ giri-pellia-raha-kaḍḍhaṇa-vihala-vasāria-muha-tthaṇanta-turaṃgaṃ 15 mahi-ala-paloṭṭa-mahihara-raaa-rasomalia-bhiṇṇa-paṇḍura-ruhiraṃ kaï-mukka-cuṇṇia-ṭṭhia-sela-muṇijjanta-sarasa-sariā-maggaṃ oharia-vañciāiñciāsi-maggovaḍanta-vāṇara-johaṃ ahidhāvanta-pavaṃgama-mukkaṃsa-ṇirāa-kesara-saḍugghāaṃ majjhanta-bhāa-ṇivaḍia-daṇḍāuha-bhiṇṇa-mahi-aloviddha-bhaḍaṃ 20 gahia-sira-daṭṭha-vāṇara-ṇisāarora-tthaladdha-rovia-dāḍhaṃ ṇaha-dharia-pavvaojjhara-sībhara-taṇṇāa-garuiosaṇṇa-raaṃ sārahi-hattha-alāhaa-muha-paḍiuṭṭhia-turaṃga-ṇivvūḍha-rahaṃ sara-ghāa-cuṇṇiovaïa-pavvaāvīa-ruhira-sariā-sottaṃ aṭṭanti asahaṇāiṃ khaṇḍijjanta-paḍisāriaddhantāiṃ vocchijjanta-muhāiṃ bhijjantosaria-paḍibhaḍāi balāiṃ vāṇara-paharukkhuḍiā aṇirūvia-lakkha-pesiāsi-paharaṇā mucchā-ṇimīliacchā ohīrantā vi allianti ṇisiarā cuṇṇia-garua-paḍibhaḍo phuraï aṇallīṇa-rakkhasāhaa-vihalo khaṇḍijjanta-paaṭṭo oli-cchiṇṇa-paḍio pavaṃgama-joho soḍīreṇa paāvo chāā paharehi vikkamehi pariaṇo jīeṇa a ahimāṇo rakkhijjaï a garuo sarīreṇa jaso bhijjaï uro ṇa hiaaṃ giriṇā bhajjaï raho ṇa uṇa ucchāho chijjanti sira-ṇihāā tuṅgā ṇa uṇa raṇa-dohalā suhaḍāṇaṃ selojjharehi gaaṇe dhua-lohia-sībharehi dhārā-magge maa-salilehi ghaḍāsu a vocchijjaï pasariaṃ mahi-raüṭṭhāṇaṃ visahia-khagga-ppaharā gaïnda-danta-lihiaggalā-paḍirūā selāiñchaṇa-valiā visamaṃ bhajjanti pavaa-bāhu-pphaḍihā teṇhāio vi suiraṃ saṃṇāha-cchea-gabbhiṇammi vaṇa-muhe ṇivvalia-loha-virasaṃ ṇa piaï āmuaï cakkhiūṇa vihaṃgo vevaï paḍio vi bhuo osuddhammi vaaṇammi dharaï amariso lua-sīsaṃ pi kavandhaṃ dhāvaï ukkhitta-kaṇṭha-lohia-dhāraṃ dei rasaṃ riu-paharo vahaï dhuraṃ vikkamassa verāvandho āaḍḍhia-raṇa-rahaso dappaṃ vaḍḍhei āao aïbhāro sāhei riuṃ va jasaṃ ṇa sahaï āāriaṃ va kāla-kkhevaṃ lahaï suhaṃ miva ṇāsaṃ jīaṃ muaï samuhaṃ paharaṇaṃ va bhaḍo visahia-khagga-ppaharā vialia-lohia-kilinta-ṇīsāra-bhuā mucchijjantoallā akkantā ṇiaa-mahiharehi pavaṃgā daaï kusuaṃ va māṇaṃ vaḍḍhantaṃ pi aṇahaṃ ṇa pattiaï jasaṃ ṇa karei loa-garue jīa ccia ṇavara āaraṃ bhaḍa-sattho ṇihaālakkhia-johe jāe lahuammi ṇiaa-dhārā-magge parivaḍḍhantāi-bharaṃ garuaṃ para-saṃkulaṃ aïnti samatthā dhārenti jasassa dhuraṃ entaṃ ṇa sahanti vikkamassa parihavaṃ rosassa karenti dhiiṃ māṇaṃ vaḍḍhenti sāhasassa samatthā paharāsāia-harisaṃ khaṇa-mucchā-galia-raṇa-maṇoraha-sokkhaṃ jīa-viḍhattaccharasaṃ sira-parivattia-jasaṃ viambhaï samaraṃ saṃdehesu hasijjaï rajjijjaï sāhase ramijjaï vasaṇe mucchāsu vīsamijjaï ṇivvūḍhaṃ ti ṇavaraṃ gaṇijjaï maraṇe calio a caraṇa-pahao aüvva-diṇṇa-raï-maṇḍala-gahāsaṅko atthekka-kaḍḍhia-ṇiso abhāa-bhagga-diaso mahi-raügghāo mūle bahalugghāo majjhoāse pasāriattaṇa-taḍiṇo ṇaha-puñjia-vitthario paḍaï disāsu garuattaṇeṇa mahi-rao muaï bharei ṇu vasuhaṃ ṇīi disāhiṃ thaei ṇu disā-akkaṃ addiṭṭha-ṇiggama-vaho paḍaï ṇahāhi gaaṇaṃ vilaggaï ṇu rao dīsaï raaṇiara-balaṃ pavaṃga-johehi māsala-raantariaṃ osāa-haassa ṭhiaṃ purao maṇi-pavvaassa va haa-cchāaṃ odhūsaria-ghaa-vaḍo pasaraï maïlia-turaṃgama-muha-ppheṇo kasaṇa-mihia vva taṇuo ṇahammi sāmalaïāavo raa-ṇivaho vāṇara-rahasa-visajjia-ṇahaṅgaṇovaïa-sela-magga-ṇirāo raïṇo kalusa-cchāo paḍaï paṇālojjharo vva kiraṇujjoo kuvioharia-ṇisāara-pavaa-daḍha-kkhandha-pūriaddhantāsuṃ maṃsala-mahu-kosa-ṇiho bajjhaï baddha-ruhirāsi-dhārāsu rao raṇa-parisakkaṇa-vihalā raï-kiraṇāhaa-kilinta-maülia-ṇaaṇā ṇivvāanti gaïndā sībhara-saṃvalia-reṇu-kaddamia-muhā mūlāhoa-karālā soṇia-sotta-ṇivahantarāla-pasariā ekkakkameṇa samaaṃ saṃbajjhanti uariṃ mahi-laüppīḍā ṇivvāleūṇa ṇahe gaa-sukkāria-valanta-dhaa-vaḍa-taṇuiṃ pavaṇo kaḍḍhaï visamaṃ chāā-vaha-paṭṭha-dhūsaraṃ raa-lehaṃ saṃrumbhaï diṭṭhi-vahaṃ gaāṇa ahimuha-pahāviāṇa raṇa-muhe mārua-kampijjanto vaaṇabbhāsammi muha-vaḍo vva mahi-rao ṇavari a bhaḍa-vaccha-tthala-vaṇa-magga-ṇirāa-patthiucchaliāe ruhira-ṇaīa mahi-rao ummūlia-kūla-pāavo vva ṇisuddho palahua-ṇīhāra-ṇihaṃ saṃghāia-kamala-ṇāla-tantu-cchāaṃ gholaï dara-vocchiṇṇaṃ mārua-bhiṇṇa-taliṇa-ṭṭhiaṃ raa-sesaṃ rumbhantujjua-maggaṃ dharāharantara-valanta-ṇaï-sotta-ṇihaṃ valaï valanta-dhaa-vaḍaṃ paḍia-gaïnda-ṇivahantarālesu balaṃ dūsaha-sahia-ppaharā duvvojjha-vilagga-samara-ṇivvūḍha-bharā occhuṇṇa-duggama-pahā kaa-dukkara-pesaṇā paḍanti pavaṃgā bandhu-vaha-baddha-veraṃ sahassa-pūraṇa-kavandha-jaṇiāmoaṃ vaḍḍhaï bhaḍa-diṇṇa-rasaṃ bhuja-pabbala-pahua-vīra-paḍaṇaṃ jujjhaṃ maṇibandhāgaa-puñjia-saṃṇāha-cchea-valaa-diṇṇāveḍhaṃ ṇeuṃ ṇa caei siā mūlucchiṇṇa-garuaṃ ṇisiarassa bhuaṃ āvattantara-valiā ruhira-ṇihāesu pāsa-baddha-ppheṇā ollanta-pamha-garuā atthāanti paḍiūṇa camaruppīḍā uddha-muha-mukka-ṇāā puvvaddha-bharosianta-pacchima-bhāā kumbhe pavaa-silāhaa-khuppantuddhaṅkuse dhuṇanti gaïndā aha pavaa-bharubbhantā paharujjua-tiasa-bhaṅga-dāṇa-samuiā jāā rakkhasa-johā paḍhamuggaa-dukkaraṃ paḍivahāhimuhā bhaggoṇiattia-gaaṃ bhamiaṃ ṭhāṇa-parivattiobhagga-rahaṃ ekka-paa-valia-johaṃ maṇḍali-diṇṇa-turaaṃ ṇisāara-seṇṇaṃ amarisa-vitthakkantā vivalāanti bhamiūṇa galiāmarisā īsi-viatta-cchūḍhā ṇibbhīallīṇa-vāṇarā raaṇiarā raha-saṃdāṇia-turaaṃ turaṃgamora-tthala-kkhalia-pāikkaṃ pāikkāvalia-gaaṃ gaa-bhajjanta-raha-saṃkulaṃ valaï balaṃ sasaï visamuddha-kampaṃ garuāanta-bhua-lambiobhagga-dumaṃ vihalosaria-paḍibhaḍaṃ saṇṇovāhia-ṇisāaraṃ pavaa-balaṃ akkhaṇḍia-soḍīrā pavaāṇia-paḍhama-māṇa-bhaṅgāvasarā bhaggā vi bhamanti puṇo ṇīsesaṃ rakkhasā ṇa geṇhanti bhaaṃ taha vi a dara-parivattia-cakkalaïjjanta-garua-cakka-raha-vahaṃ vitthakkanta-pahāvia-samattha-saṃṭhāvaṇā-viḍhatta-raṇa-jasaṃ vāṇara-paraṃmuhoṇāmiaddha-moḍia-ṇilāḍa-vaṭṭa-ṇisiaraṃ para-seṇṇa-kalaalāhittha-paḍiṇiattanta-gaa-violārohaṃ cala-vāṇarāṇudhāvia-vāla-dharijjanta-ṇiccala-ṭṭhia-turaaṃ 5 ṇihaa-bhaḍa-paḍia-sārahi-pavaṃga-bhesia-turaṃga-hīranta-rahaṃ dhārā-magga-ṇivāia-bala-paḍihaa-virala-vāṇaruṇṇia-maggaṃ bhaggaṃ galanta-paharaṇa-suṇṇaïohaa-bhuaṃ ṇisāara-seṇṇaṃ aha hia-macchara-lahuā ekkakkama-cakkhu-rakkhaṇāhia-hiaā hiaāvaḍia-dahamuhā valiā paḍimukka-raṇa-bhaā raaṇiarā vocchiṇṇa-saṃdhia-jasā honti ṇiatta-samuha-ṭṭhavia-soḍīrā kaï-bala-duppariallā siḍhilia-paḍivaṇṇa-raṇa-dhurā raaṇiarā to bhaṅga-lajjiāṇaṃ parivaḍḍhia-pasara-harisiāṇa a garuaṃ raaṇiara-vāṇarāṇaṃ variāāria-bhaḍaṃ pavaṭṭaï jujjhaṃ suggīveṇa paaṅgho sattacchaa-pāaveṇa diṇṇa-raṇa-suho vaṇa-gaa-dāṇa-surahiṇā vacchucchalia-kusumaṭṭahāseṇa hao diviāhaassa samare surahiṃ ura-paḍia-sarasa-candaṇa-gandhaṃ asaṇippahassa jīaṃ agghāanta-suhioṇimillassa gaaṃ hantūṇa vajjamuṭṭhiṃ hasaï maïndo vi muṭṭhi-ghāa-ṇisuddhaṃ āhittha-diṭṭhi-ṇiggaa-jalaṇa-sihāamba-phuḍia-loaṇa-jualaṃ kuvieṇa vijjumālī cira-jujjhia-harisio suseṇeṇa kao calaṇa-jualāvalambia-ṇakkhukkhitta-khuḍiohaa-bhua-pphaḍiho sahia-paharaṃ ṇaleṇa vi tavaṇassa talāhighāa-moḍia-kaṇṭhaṃ ṇihiaṃ dehammi siraṃ deho addha-ṇimio mahi-alammi kao hantūṇa jambumāliṃ jhatti vihiṇṇo aïñcio pavaṇa-suo saala-tala-gāḍha-tāḍaṇa-bhiṇṇucchalia-sira-mea-sitta-dasa-disaṃ aha geṇhaï aïbhūmiṃ indaï-vāli-taṇaāṇa raṇa-soḍīraṃ ṇihaekkamekka-pariaṇa-sa-hattha-paḍivaṇṇa-saṃsaa-tulārohaṃ bāṇandhaāria-disaṃ dhaṇu-maṇḍala-parigaaṃ visesei paraṃ āloiukkhaāṇia-mukka-paḍantehi giri-sahassehi kaī ṇivaḍanti kusuma-ṇibbhara-milia-valanta-viḍavovaūḍha-mahuarā vivaïṇṇa-pphala-lahuā dhua-majjha-kkhuḍia-pallavā duma-ṇivahā vāli-taṇaaṃ ṇa pāvaï gaaṇe guppaï dumehi sara-saṃghāo chijjanti addha-vanthe entā dahamuha-suaṃ ṇa laṅghanti dumā vikkhitta-loddha-kusumaṃ sara-daliuddhāamāṇa-candaṇa-gandhaṃ uddhua-mandāra-raaṃ sarasa-lavaṅga-dala-gabbhiṇaṃ hoi ṇahaṃ ia taṃ sama-paḍihatthaṃ vāraṃ-vāra-bala-diṇṇa-sāhukkāraṃ indaï-vāli-suāṇaṃ paraṃ pamāṇaṃ gaaṃ pi vaḍḍhaï jujjhaṃ duma-kusuma-majjha-ṇiggaa-sara-puṅkhālagga-ṇijjamāṇa-mahuaraṃ ṇivvāvārosaria-ṭṭhiohaāvigga-seṇṇa-vimhaa-diṭṭhaṃ dahamuha-taṇaa-visajjia-sara-bharia-ṇahaṅgaṇuppaïa-vāli-suaṃ 5 vāli-sua-rosa-pesia-sāla-silā-sela-ruddha-dahamuha-taṇaaṃ ṇisiara-sara-ṇiddāria-vāṇara-deha-ruhirāruṇa-disāhoaṃ vāṇara-pahara-paattia-rakkhasa-ruhiroha-kaddamia-bhūmi-alaṃ riu-sūla-dūmiohīramāṇa-vāli-sua-diṇṇa-vāṇara-soaṃ selāhighāa-mucchia-dahamuha-taṇaa-bhaa-bhiṇṇa-raaṇiara-balaṃ 10 tārā-taṇaa-visesia-raaṇiara-paatta-pavaa-seṇṇa-kalaalaṃ mandodari-sua-dūmia-vāṇara-pariosa-muhala-rakkhasa-loaṃ bhua-paḍia-ṇipphala-pphaliha-bhaṅga-helā-hasanta-vāṇara-johaṃ ura-bhiṇṇa-silā-ala-mehaṇāa-mukkaṭṭahāsa-paṇḍuria-ṇahaṃ aha indaïmmi vāli-taṇaeṇa samarāṇurāa-bhaggucchāhe ṇihao tti hasanti kaī māāi ṭhia tti harisiā raaṇiarā ia teraho āsāsao parisamatto
caüddaho āsāsao aha ṇipphala-gaa-diaso jahicchiāsaṃpaḍanta-dahamuha-lambho jūraï laṅkāhimuho alasāanta-haa-rakkhaso rahuṇāho eesu suha-ṇisaṇṇo ṇa ṇīi samaraṃ dasāṇaṇo tti gaṇento icchaï diṇṇāāse raaṇiaresu paḍimuñciuṃ sara-ṇivahe diṭṭhimmi patthiammi a āvaḍiammi a pare sara-ṇisumbhante samarammi visūrantā mohukkarisia-dumā bhamanti pavaṃgā bhettūṇa turia-mukke aṇuloma-pahāvie silā-saṃghāe paḍhamaṃ sāhenti paraṃ vihaḍia-vāṇara-maṇorahā rāma-sarā chijjaï kareṇa samaaṃ pavae ṇalliaï rakkhasāṇa paharaṇaṃ pāvaï turia-vimukkaṃ aṇahaṃ ṇa a rakkhasaṃ pavaṃga-paharaṇaṃ bhiṇṇe vacchammi silā giri-siharaṃ chiṇṇa-pāḍia-sira-ṭṭhāṇe ṇivaḍaï sarāhisaṃdhia-parakkamehi pavaehi rosa-vimukkaṃ saï saṃdhio ccia saro rahuṇāhassa saï cakkalaïaṃ ca dhaṇuṃ acchijjaï a sarāhaa-saï-palhatthanta-rakkhasa-sirehi mahī visamālagga-huavahā visahara-reavia-bila-muha-paḍicchandā dīsanti bāṇa-maggā rakkhasa-dehesu se ṇa dīsanti sarā ukkarisantassa kare patthantassa hiae rasantassa muhe dīsanti ṇavara paḍiā ṇivaddha-sira-paḍaṇa-sūiā rāma-sarā jo jattha ccia diṭṭho suo jahiṃ jassa vialio vi ṇiṇāo calio a jo jahiṃ cia tassa tahiṃ cea ṇivaḍiā rāma-sarā haa-hatthi-bhaḍa-turaṃgā dīhā dīsanti tammi rakkhasa-seṇṇe agga-kkhandha-paattā kūlaṃ bhettūṇa ṇiggaā rāma-sarā jaṃ cia ualaddha-bhaaṃ kāhii samaaṃ paḍāiavvārambhaṃ taṃ rāma-sarāhihaaṃ diṭṭhaṃ ṇavara paḍiaṃ ṇisāara-seṇṇaṃ ia taṃ bāṇukkittaṃ paḍanta-sama-kāla-diṭṭha-sira-saṃghāaṃ sua-sāraṇāvasesaṃ khaṇeṇa rakkhasa-balaṃ kaaṃ rahuvaïṇā tāva a salohiāruṇa-rakkhasa-bala-ṇivvisesa-saṃjhā-timiro paramatthao cirassa va ṇivvāo galia-rakkhasa-bhao diaho aha uggāhia-cāo ekko vāli-sua-moḍia-rahuppaïo saṃcaraï mehaṇāo ṇiaa-cchavi-meliandhaārammi ṇahe to ṇiṭṭhavia-ṇisiarā indaïṇā garua-vera-mūlāhārā samaaṃ cia saccaviā addiṭṭheṇa vihiṇevva daharaha-taṇaā muaï a saaṃbhu-diṇṇe tāṇa bhuaṃga-muha-ṇiggaāṇala-jīhe ṇīsesa-ṇihaa-rakkhasa-vīsattha-palambiohaa-bhuāṇa sare to bhiṇṇaṅgaa-desā ṇiddāria-bīa-bāhu-pāaḍia-muhā rāhava-dehammi ṭhiā tia-saṃdāṇia-bhuā bhuaṃgama-bāṇā ṇiddhoāasa-ṇīlā ṇinti visāṇala-phuliṅga-pajjalia-muhā dhaṇu-saṃdhāṇa-vimukkā aüvva-ṇārāa-vibbhamā bhuaïndā ṇivaḍanti vijju-muhalā tāra-samabbhahia-loha-laṭṭhi-cchāā kasaṇa-jalaoarāhi va rakkhasa-māandhaāria-ṇahāhi sarā paḍhumaṃ ravi-bimba-ṇihā palaükkā-saṃṇihā ṇahaddha-paḍantā bhindantā honti sarā dara-ṇibbhiṇṇa-bhamiā bhuāsu bhuaṃgā bajjhanti daharaha-suā dara-bhagga-maṇorahā kilimmanti surā addiṭṭha-mehaṇāā uṇṇāmia-pavvaā bhamanti pavaṃgā rasaï ṇahammi ṇisiaro bhiṇṇamabhiṇṇa-hiaaṃ disāsu kaï-balaṃ bhijjanto vi ṇa bhijjaï riu-daṃsaṇa-diṇṇa-loaṇo dāsarahī rosāṇala-pajjaliaṃ jalanta-vaḍavā-muhāṇala-paḍicchandaṃ aṅgesu laddha-pasarā hiaaṃ se ṇavara pariharanti bhuaṃgā tāṇa bhuaṃga-parigaā dukkha-pahuppanta-viaḍa-bhogāveḍhā jāā thira-ṇikkampā malaa-aḍuppaṇṇa-candaṇa-duma vva bhuā taha paḍivaṇṇa-dhaṇu-sarā sara-ṇibbhijjanta-ṇiccala-bhua-pphalihā daṭṭhoṭṭha-metta-lakkhia-ṇipphala-rosa-lahuā kaā rahu-taṇaā sara-ṇibbhiṇṇa-sarīrā jāā āloa-maggiavvāvaavā dari-diṭṭha-pattaṇantara-ṇihitta-saṃkhāa-lohiā rahu-taṇaā sara-sīvioru-jualaṃ saṃkīlia-vihala-ṇiccala-ṭṭhia-calaṇaṃ ṇialia-dehāvaavaṃ saṃcariavvaṃ pi rahu-suāṇa avahaaṃ to sura-hiaehi samaṃ paḍiaṃ vihalanta-paḍhama-saṃṭhia-bāṇaṃ addiṭṭha-riu-visajjia-sara-paharaṅkusia-vāma-hatthāhi dhaṇuṃ uddhāio a sahasā vivalāa-vimāṇa-taḍima-pacchima-dese sura-vahu-visamakkando ekkamuhāhaa-rasanta-tanti-cchāo to paḍio rahuṇāho bhañjanto tihuvaṇassa āsā-bandhaṃ sīha-ṇahaṅkusa-pahao tuṅgaṃ āsaṇṇa-pāavaṃ va vaṇa-gao paḍiassa a rahuvaïṇo paḍio aṇumaggaaṃ sumittā-taṇao uddha-ṭṭhiassa paṇao palhatthassa va dumassa chāā-ṇivaho dharaṇi-paḍiesu tesu a ṇivvaṇṇanta-samuhoṇaa-bharuvvattā uttāṇiekka-cakkā surāṇa taṃsa-taḍimā ciraṃ āsi rahā hiaa-paḍaṇe vva mūḍhaṃ raï-paḍaṇe vva sahasā tamammi ṇivaḍiaṃ rāma-paḍaṇammi jāaṃ sira-paḍaṇe vva gaa-jīviaṃ tellokkaṃ aha rāma-parittāṇaṃ suṇṇa-disā-muha-paloaṇa-ṇirucchāhaṃ bhaa-ṇiccala-puñjaïaṃ ṇa muaï paḍiaṃ pi rāhavaṃ kaï-seṇṇaṃ dīṇaṃ bhaggucchāhaṃ uvvigga-maṇaṃ visāa-pellia-hiaaṃ rāhava-viiṇṇa-ṇaaṇaṃ ālekkha-gaaṃ va saṃṭhiaṃ kaï-seṇṇaṃ paḍiassa vi rahuvaïṇo dīsanto dei pavaa-vaï-saṃlāvaṃ avisāa-mahagghavio sāsaa-dhīra-dhario muhassa pasāo ṇavari a vihīsaṇa-jalāhaacchiṇā vāṇarāhiveṇa ṇaha-aro pāsammi dhaṇu-sahāo diṭṭho kaa-pesaṇo dasāṇaṇa-taṇao to rosa-tulia-pavvaa-sahasuddhāia-pahāvio suggīo laṅkaṃ bhaa-vivalāaṃ ahileūṇa ṇavaraṃ ṭhio raaṇiaraṃ indaïṇā viṇiveia-rāhava-ṇihaṇa-suhio ṇisāara-ṇāho āsāia-jaṇaa-suā-samāgamovāa-ṇivvuo ūsasio aha ṇisiarīhi dahamuha-vaaṇāṇia-diṭṭha-sarasa-khaṇa-vehavvā mukkakkanda-visaṃṭhula-dara-vilavia-mucchiā kaā jaṇaa-suā to gaa-mohummillo pecchanto rāhavo sumittā-taṇaaṃ parideviuṃ paütto takkhaṇa-pabbhaṭṭha-saala-sīā-dukkho jassa saalaṃ tihuaṇaṃ āruhaï dhaṇummi saṃsaaṃ ārūḍhe so vi hao somittī ṇatthi vaṇe jaṃ ṇa ei vihi-pariṇāmo aha vāaṃ kaa-kajjo majjha kae mukka-jīvio somittī ṇipphala-vūḍha-bhua-bharo ṇavara mae ccea lahuio appāṇo aha jampaï suggīvaṃ mahuraṃ ucchāha-dāvia-pariccheaṃ vaaṇaṃ sahasovatthia-maraṇāvatthā-vavaṭṭhavia-gambhīraṃ ṇivvūḍhaṃ dhīra tume imo vi uahutta-bhua-balo kaï-loo kammaṃ imeṇa vi kaaṃ jaa-ṇivvaḍia-jasa-dukkaraṃ māruiṇā āvaddha-bandhu-veraṃ jaṃ me ṇa ṇiā vibhīsaṇaṃ rāa-sirī dukkheṇa eṇa a mahaṃ avihāvia-bāṇa-veaṇa-rasaṃ hiaaṃ tā vaccasu mā mujjhasu turiaṃ teṇea seu-bandheṇa tumaṃ pecchasu bandhava-vaggaṃ dukkhaṃ kālassa jāṇiuṃ pariṇāmaṃ to tivva-rosa-laṅghia-vihuāṇaṇa-dukkha-dharia-bāhuppīḍo rahuvaïṇo paḍivaaṇaṃ bhaṇaï adāūṇa vāṇare pavaa-vaī vaccaha lakkhaṇa-sahiaṃ ṇava-pallava-raïa-vīra-saaṇattharaṇaṃ pāveha vāṇara-uriṃ avihāvia-bāṇa-veaṇaṃ rahuṇāhaṃ ahaaṃ pi vijju-paḍaṇāiritta-saṃpāa-gahia-pavviddha-dhaṇuṃ addhohariāsāia-valia-bhuakkhitta-moḍia-gaā-vihalaṃ khandhaddhantovāhia-karajualolugga-candahāsa-kkhaggaṃ akkanta-calaṇa-tāḍia-dalia-rahāhomuhosaranta-paharaṇaṃ bhagga-purilla-visaṃṭhula-bhua-jualukkhuḍia-sesa-ṇipphala-bāhuṃ 5 vajja-ṇiha-hattha-ṇivaḍanta-diṇṇa-daḍha-muṭṭhi-bhiṇṇa-vacchaddhantaṃ bhua-ṇivvālia-kaḍḍhia-khuḍiakkekka-visaranta-pavviddha-siraṃ ṇipphala-sīā-saṃdhia-ṇakkhukkhuḍia-hiaaṃ karemi dahamuhaṃ ia ajjaṃ cea mae ṇihaammi dasāṇaṇe ṇiā kikkindhaṃ aṇumarihii va marantaṃ dacchihi va jianta-rāhavaṃ jaṇaa-suā visahara-bāṇa tti ime vihīsaṇeṇa viṇivārie suggīe āḍhatto cinteuṃ mantaṃ hiaeṇa gāruḍaṃ rahuṇāho ṇavari a sahasucchippanta-sāaraddhanta-dhuvvamāṇa-suvelaṃ jāaṃ khara-vāāhaa-kiranta-rakkhasa-kalevaraṃ dharaṇi-alaṃ pecchaï a kaṇaa-pehuṇa-bahalujjoa-paḍisāria-mahā-timiraṃ ṇava-piñcha-maüa-pamhaṃ thira-piṭṭhi-ṇihitta-mahumahāsaṇa-maggaṃ duvvāra-vāsavāuha-ghāa-vimukkekka-piñcha-pāaḍa-vacchaṃ rāmo pāālañchia-kaṇṭha-valanta-ṭṭhioraa-dharaṃ garuḍaṃ to kaa-rāma-paṇāme garuḍe ovaïa-samuha-saṃṭhia-diṭṭhe doṇha vi mukka-sarīrā ṇa viṇajjaï te kahiṃ gaā sara-ṇivahā aha sara-bandha-vimukko viṇaā-taṇaovaūhaṇa-kkhaa-rahio appāhiattha-manto jāo gaa-garuḍa-dāruṇo rahuṇāho aha sara-bandha-vimukke soūṇa ṇisāarāhivo rahuṇāhe āaa-garuḍāsaṅko dhummakkhammi saalaṃ ṇimei raṇa-bharaṃ so roseṇa raheṇa va ucchāheṇa va ṇisāara-baleṇa samaṃ ṇīi bhuaṃ va paharisaṃ vahamāṇo vikkamaṃ va verāvandhaṃ to so rakkhasa-ṇivaho saha dhummakkheṇa sāaraddhanta-ṇiho vaḍavā-muhāṇalassa va saṃcaraṇa-pahammi mārua-suassa ṭhio aha dāruṇāvasāṇe kaï-rakkhasa-seṇṇa-vaïarammi paatte saṃbhāriakkha-ṇihaṇo ottharaï sarehi māruiṃ dhummakkho to tassa sara-ṇighāe romantara-lagga-ṇipphale dhuamāṇo akkamaṇa-moḍia-raho hia-dhummakkha-dhaṇu-saṃṭhio hasaï kaī bhaggo bhuammi phaliho vacchucchalia-daliaṃ ṇa iṭṭhaṃ musalaṃ dhummakkha-rosa-mukkaṃ pavaassa jahiṃ tahiṃ virāi paharaṇaṃ to dīha-vāma-kara-ala-paḍivaṇṇāveḍhaṇoṇaa-galuddesaṃ rumbhanta-jīva-ṇiggama-vacchabbhantara-bhamanta-sīha-ṇiṇāaṃ khaṇa-vāvāri-visaṃṭhula-galanta-paharaṇa-palambiohaa-hatthaṃ kuṇaï pabhañjaṇa-taṇao uddhuṭṭhia-mukka-jīviaṃ dhummakkhaṃ aha paḍie dhummakkhe haa-sesammi a gae ṇisāara-seṇṇe dahamuha-samuhāṇattaṃ ṇintaṃ pecchaï akampaṇaṃ pavaṇa-suo taṃ pi viiṇṇora-tthala-vīsatthoharia-ṇiṭṭhiāuha-ṇivahaṃ osumbhaï haṇumanto ekkekka-kkhuḍia-vippaïṇṇāvaavaṃ aha dahamuha-saṃdiṭṭho haṇumantāghāa-sama-tulagga-pphiḍio paḍio ṇīlassa muhe aladdha-samara-suha-dūmiassa pahattho ṇavari a patthāṇe ccia bāṇo kālāaso pahattha-vimukko paḍio ṇīlassa ure vaṇa-paḍibhiṇṇa-ruhiruggameṇa pisuṇio veovattia-viḍavaṃ muaï kaī vi sura-hatthi-parimala-surahiṃ gaï-magga-lagga-bhamaraṃ paḍisotta-pasāriaṃsuaṃ kappa-dumaṃ bolanta-jalaharassa va to se āsāra-jala-lava-tthavaa-ṇiho āgama-maggammi ṭhio dhua-viḍava-kkhalia-mottiā-phala-ṇivaho to tassa bhua-vimukko bhaggo vaṇa-bharia-mottia-pphala-vaaro bhajjanta-viḍava-vialia-siaṃsuāvīa-pahara-ruhirammi ure samaaṃ vañcei sare thaei samaaṃ kaī dumehi ṇaha-alaṃ samaaṃ teṇa vimukko caüddisaṃ pāaḍo silā-saṃghāo vialanta-duma-ccheā sara-ghāa-dalanta-vialia-silā-ṇivahā dīsanti dalia-pavvaa-vocchijjantojjharā ṇaha-aluddesā giri-dhāu-raa-kkhaüro aṃsa-vipalhattha-bahala-kesara-ṇivaho saṃjhāava-vicchurio sajalo vva ghaṇo ṇahammi dīsaï ṇīlo ṇavari a gaaṇaddhante ovaḍaṇakkhitta-dhaṇu-ṇiatta-tthimio taha dhario via dīsaï paḍhama-vimukkehi sara-samūhehi kaī aha ṇisiareṇa musalaṃ ṇīlassa lalāṭa-vaṭṭa-paccupphaliaṃ majjhammi dharenta-ravaṃ samuhāgaa-turia-vañciaṃ paḍivaṇṇaṃ geṇhaï a jalaṇa-taṇao suvela-siharaddha-lagga-meha-cchāaṃ viaḍa-pahatthora-tthala-sama-vitthāra-kaḍhiṇattaṇaṃ kasaṇa-silaṃ dūra-samuppaïeṇa a ṇīleṇa silā-alotthaammi diṇaare jāo ṇahammi diaso takkhaṇa-baddha-timirā mahi-alammi ṇisā aha ṇīlassa pahattho raṇāṇurāeṇa sahia-gāḍha-ppaharo ghāabbhantara-bhiṇṇo galanta-jīa-ruhiro gao dharaṇi-alaṃ ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve caüddaho āsāsao
pañcaraho āsāsao aha ṇihaammi pahatthe bandhu-vahāmarisa-ṇinta-bāhuppīḍo calio sihi-paccuggaa-huṃkāra-bharenta-dasa-diso dahavaaṇo taha kuvieṇa pahasiaṃ karāla-muha-kandarā-bharenta-dasa-disaṃ jaha se bhaa-tuṇhikko bhavaṇa-kkhambhesu pariaṇo vi ṇilukko to rakkhasa-parivāraṃ ṇia-pāa-bharoṇamanta-pacchima-taḍimaṃ sārahiṇā rubbhantaṃ caḍula-turaṃgama-dhaaṃ rahaṃ ārūḍho huṃkāreṇa sahāe khuhia-mahā-kalaaleṇa laṅkā-majjhe pura-seṇṇa-kalaaleṇa a ṇāo calio tti vāṇarehi dahamuho ṇavari a muha-ṇivahovari-dukkha-pahutta-dhavalāavatta-cchāo ṇiggantūṇa purīo bhañjaï bhagga-raṇa-maccharaṃ kaï-seṇṇaṃ to muha-metta-valantā pacchima-kesara-saḍāhaagga-kkhandhā bhaggāṇumagga-laggā pecchanti dasāṇaṇaṃ pavaṃgama-ṇivahā to te bhiṇṇa-paaṭṭe dahavaaṇakkanta-diṇṇa-viddavia-pae pamhaṭṭha-jahā-bhaṇie bhaṇaï samuppaṇṇa-raṇa-bhae jalaṇa-suo mā muñcaha samara-dhuraṃ esa samukkhitta-malaa-siharaddhanto jassa kaeṇa paḍāaha taṃ cia vo haraï jīviaṃ pavaa-vaī sīāhia-hiaeṇa a aha so tti dasāṇaṇeṇa sārahi-siṭṭho ṇa vi taha rāmo tti ciraṃ jaha tīa pio tti sabahumāṇaṃ diṭṭho aha rāma-sarāhihao pavaehi paraṃmuhohasijjanta-raho chiṇṇa-paḍiāavatto laṅkāhimuho gao ṇisāara-ṇāho to teṇa lahuia-jasaṃ patta-viṇāseṇa mukka-soḍīra-paaṃ paḍivohaṇaṃ aāle suhovasuttassa kumbhaaṇṇassa kaaṃ so vi a jambhāanto aāla-paḍivoha-garuia-siraddhanto ṇīa hasiūṇa suiraṃ lahuaṃ soūṇa rāma-vaha-saṃdesaṃ occhuṇṇa-raï-raha-vaho jāo dehassa se kaṇaa-pāāro ūru-paesālaggo dara-khalio vva tavaṇijja-rāa-pariaro laṅghia-pāārassa a to se vivalāa-maara-pakkaggāhā jāṇu-ppamāṇa-salilā jāā phaḍihā-gaā samuddaddhantā to taṃ pecchanta ccia pacchāhuttā ṇiatta-raṇa-vāvārā hattha-paḍanta-dharāhara-visamakkantā paḍāiā kaï-ṇivahā aha selehi tarūhi a phalihehi a moggarehi hantūṇa daḍhaṃ daḍha-daṇḍāuha-maggaṇa-musalehi khaṇeṇa vāṇara-balaṃ saalaṃ to pavaāi gaāiṃ turaāi a rakkhasāi lohia-matto rāma-sarāghāa-dhuo ṇiaa-bale para-bale paatto khattuṃ cira-jujjhiassa to se doṇha vi rāma-dhaṇu-ṇiggaa-sarāhihaā paḍhamaṃ dharaṇīa bhuā pacchā chea-ruhirojjharā palhatthā ekko ruddha-ṇaï-muho aṇuvelaṃ ṇivaḍio suvelo vva bhuo sāara-laddhatthāmo bīo se bīa-seu-bandha vva ṭhio āaṇṇa-kaḍḍhieṇa a to se cakkalia-sihi-siheṇa raṇa-muhe rahuvaï-sareṇa tuṅgaṃ cakkeṇa va rāhuṇo siraṃ ukkhuḍiaṃ gaaṇuṇṇaeṇa teṇa a pavaṇa-bharenta-muha-kandarā-muhaleṇaṃ chiṇṇa-paḍieṇa vi kao caüttha-tuṅga-siharuggamo vva tiūḍo paḍie a kumbhaaṇṇe dūra-palāa-dara-bhagga-pakkaggāho deha-bharantucchaṅgo pabbālei vaḍavā-muhaṃ maaraharo to kumbhaaṇṇa-ṇihaṇaṃ soūṇa dasāṇaṇo pahatthabbhahiaṃ rosāava-rajjantaṃ puṇo vi hasiūṇa dhuṇaï muha-saṃghāaṃ ṇintassa a taṃ velaṃ amarisa-parivaḍḍhiassa bhavaṇucchaṅge khambhantara-vitthārā te ccia vaccha-tthalassa se ṇa pahuttā dara-ṇiggaassa ṇavari a ugghāḍia-vaccha-bharia-bhavaṇucchaṅgo jāṇu-paḍiuṭṭhio se jampaï hasiūṇa mehaṇāo tti suo ṇimmāviammi kajje sāhasa-garue vi appaṇa ccia guruṇā putteṇa putta-sarisaṃ putta-ppharisaṃ ṇa pāvio hoi piā kīsa mamammi dharente māṇusa-mettassa daharaha-suassa kae ia ṇīsi appaṇa ccia lahuanto amha rakkhasa-ulassa jasaṃ ukkhaa-bhuaṃga-raaṇaṃ ṇisuḍhia-ṇandaṇa-vaṇaṃ paloṭṭia-selaṃ appāṇaṃ va ṇa āṇasi samaṃ samatthassa tihuaṇassa bhara-sahaṃ kiṃ ṇihaṇemi raṇa-muhe sarekka-sosavia-sāaraṃ rahuṇāhaṃ o satta vi ajjaṃ cia valanta-vaḍavā-muhe malemi samudde ia viṇṇavia-dahamuho pacchima-sārahi-kara-ṭṭhavia-sīsakko āvaddha-kavaa-manthara-paa-vikkama-bhara-ṇamanta-vitthaa-taḍimaṃ dhaa-sihara-ṭṭhia-jalahara-muccantāsaṇi-paḍipphalia-sūra-karaṃ samara-turio vilaggaï rahaṃ suāsaṇṇa-rāma-dhaṇu-ṇigghoso ia vāria-dahavaaṇo dahavaaṇāṇatti-vilaïukkhitta-bharo ṇīi rahaṃ ārūḍho rakkhasa-parivārio dasāṇaṇa-taṇao jo dahamuhagga-dāre turia-pahāvia-rahassa jo ṇaari-muhe khohentassa kaï-balaṃ so ccia veo a se paatta-halahalo aha rāma-baddha-lakkho paḍhamuddhāia-pavaṃgama-kkhavia-balo vāṇara-johehi samaṃ jalaṇa-sueṇa vario dasāṇaṇa-taṇao ṇīleṇa gaṇḍa-selaṃ divieṇa dumaṃ silā-alaṃ māruiṇā dārei sarehi samaṃ ṇaleṇa mukkaṃ ca malaa-sihara-kkhaṇḍaṃ to bhagga-pavaa-seṇṇaṃ ṇiumbhilā-hutta-saccavia-patthāṇaṃ vāreha mehaṇāaṃ vibhīsaṇeṇa bhaṇio sumittā-taṇao to māāhi sarehi a selehi a jujjhiassa rakkhasa-sarisaṃ somittiṇā ṇisuddhaṃ piāmahattheṇa mehaṇāassa siraṃ soūṇa indaï-vahaṃ muaï sarosaṃ dasāṇaṇo bāha-jalaṃ abbhuttia-dīvāṇaṃ ṇivaḍaï tuppaṃ va takkhaṇaṃ sahuāsaṃ ṇihae a mehaṇāe pariattanteṇa takkhaṇaṃ cia vihiṇā rosa-visāehi samaṃ hatthehi va dohi āhao dahavaaṇo ṇīsesa-ṇihaa-bandhū to so ekko vi bahu-bhuā-duppeccho bhīsaṇa-muha-saṃghāo rakkhasa-loo vva ṇiggao dahavaaṇo ṇavari a pavaṇa-paṇollia-kasaṇa-palāā-darandhaāria-sūraṃ pariṇaa-matterāvaṇa-maa-pabbālia-turaṃga-kesara-bhāraṃ cakka-mala-maïlioara-dhaa-vaḍa-pusia-sasi-bimba-pacchima-bhāaṃ dhaṇaa-gaā-bhaṅguggaa-sihi-jālāluṅkhiaṃ rahaṃ ārūḍho daṭṭhūṇa a taṃ ṇintaṃ pīā maṅgala-maṇāhi raaṇiarīhiṃ jatto ccia uppaṇṇā tehiṃ cia loaṇehi bāha-tthavaā to teṇa kara-ala-ṭṭhia-selojjhara-salila-ṇivvaria-vaccha-aḍaṃ diṭṭhīhi a bāṇehi a tuliaṃ jāi lahuaṃ pavaṃgama-seṇṇaṃ pāsāvaḍiammi vi se vihīsaṇe pavaa-seṇṇa-kaa-parivāre dīṇo tti soaro tti a amarisa-rasa-saṃdhio vi ullalaï saro visahia-paḍhama-ppaharo ṇavari a roseṇa saṃdhiubbhaḍa-bāṇo indāsaṇīa va dumo sattīa urammi lakkhaṇo ṇibbhiṇṇo so vi a pavaṇa-suāṇia-dharāharosahi-viiṇṇa-jīabbhahio taha-saṃdhia-cāva-saro ṇisāarehi saha jujjhiuṃ āḍhatto aha rāmo vi ṇiacchaï turaa-khura-ppahara-vihala-jalahara-vaṭṭhaṃ ṭhia-vajjaharālambia-kaṇaa-dhaa-kkhambha-ṇimmahanta-parimalaṃ vāma-bhua-gahia-paggaha-māali-bhara-ṇamia-dīhara-dhurā-daṇḍaṃ bhijjanta-meha-sīhara-taṇṇāoṇaa-ṇisaṇṇa-cāmara-pamhaṃ sasi-ṇihasa-tusārollia-ravi-ara-vasuāa-dhaa-vaḍa-sihaddhantaṃ 5 uṇṇaa-pacchima-taḍimaṃ ṇivaḍantaṃ khaa-vaïṃ va saggāhi rahaṃ to rāmo māaḍiṇā paḍhama-darābhāsaṇummuha-pasaṇṇa-muho tiasa-bahumāṇa-garuaṃ dūraaroṇāmiāṇaṇeṇa paṇamio dei a raha-puñjaïaṃ uhaa-kara-kkhivaṇa-pāaḍia-vitthāraṃ kavaaṃ tihuaṇa-vaïṇo abbhantara-lagga-ṇimmahanta-parimalaṃ taṃ ca kavaaṃ surāhiva-savvaṅga-pahutta-loaṇa-suha-ppharisaṃ sīā-viraholugge jāaṃ thoa-siḍhilaṃ rahuvaïssa ure mahi-alam oiṇṇeṇa a sura-vaï-hattha-parimāsa-saï-dullaliaṃ ārūḍhassa rahaṃ se kavaaṃ savvaṅgiaṃ kaaṃ māaḍiṇā to ṇīla-ravi-suehiṃ samallio rāhavaṃ sumittā-taṇao bhaṇaï dharaṇīa takkhaṇa-vilaïa-dhaṇu-gabbhiṇaṃ ṇimeūṇa karaṃ vīsamaü tumha cāvaṃ aḍaṇi-muha-pphiḍia-siḍhila-jīā-bandhaṃ aïrā peccha virāaṃ mamammi ṇīle vva ravi-sue vva dahamuhaṃ garuammi kuṇasu kovaṃ lahue dahamuha-vahammi muasu amarisaṃ tuṅgaṃ taḍaṃ ṇisumbhaï ṇa a ṇaï-vappaṃ sama-tthaliṃ va vaṇa-gao pajjattassa samatthaṃ dahiuṃ addhacchi-pecchieṇa vi tiuraṃ rahuvaï kiṃ va ṇa suvvaï āṇattī tiṇaaṇassa tiasehi kaā to dahavaaṇāloaṇa-rosuggaa-sea-laṅghia-ṇilāḍa-aḍo pulaïa-ṇīla-ravi-suo paṇaaṃ paḍibhaṇaï lakkhaṇaṃ rahuṇāho ṇivvūḍha-jampiāṇaṃ āsaṅghaï tumha vavasiaṃ maha hiaaṃ kiṃ uṇa bharo vva hohii saaṃ-aṇiṭṭhavia-dahamuho majjha bhuo kumbhassa pahatthassa a dūsaha ṇihaṇeṇa indaïssa a samare dasakaṇṭhaṃ muha-vaḍiaṃ kesariṇo vaṇa-gaaṃ va mā haraha mahaṃ tāṇa a kahaṃ paattaṃ vocchindantassa dahamuhassa raṇa-muhe ummūliuṃ paatto agga-kkhandhammi kaï-balaṃ sara-ṇivaho to doṇha vi sama-sāraṃ bāṇa-vaha-pphiḍia-tiasa-pekkhijjantaṃ ekkaara-maraṇa-garuaṃ jāaṃ rāmassa dahamuhassa a jujjhaṃ to kaḍḍhiūṇa cāvaṃ kuṇḍala-maṇi-kiraṇa-ghaḍia-jīā-bandhaṃ mukko rāmassa ure paḍhamaṃ haa-bandhuṇā dahamuheṇa saro vea-paḍieṇa teṇa a taha dhīro vi parikampio rahuṇāho appāṇa-ṇivvisesaṃ saalaṃ jaha ṇeṇa kampiaṃ tellokkaṃ rahuṇāhassa vi bāṇo aṇuparivāḍi-ghaḍia-pphuḍia-keūraṃ dahavaaṇa-bhua-ṇihāaṃ tāla-vaṇa-kkhandha-pariaeṇa aïgao aṇṇaṃ saṃdhia-bāṇaṃ rahasāaḍḍhia-ṇirāa-vaṭṭhaṃ aṇṇaṃ samaaṃ rakkhasa-vaïṇo aṇṇaṃ sara-lahuioaraṃ hoi dhaṇuṃ saï-saṃdhia-ṇinta-saraṃ avaṅga-desa-saï-lagga-jīā-bandhaṃ dīsaï saï-mukka-saraṃ saï-maṇḍalia-viaḍoaraṃ rāma-dhaṇuṃ vāmo pasāria ccia dāhiṇa-hattho avaṅga-desa-ṇivaḍio cāvesu a taha ṇimiā tāṇaṃ dīsanti antarālesu sarā dahamuha-visajjieṇa a sareṇa sīā-vioa-saï-saṃtattaṃ hiaaṃ amukka-dhīraṃ ṇihāa-bhiṇṇaṃ pi rāhaveṇa ṇa ṇāaṃ rahuṇāha-pesieṇa a sareṇa samuhāgaassa rakkhasa-vaïṇo bhiṇṇo ṇiḍāla-vaṭṭo ṇa a se phuḍa-bhiuḍi-viraaṇā viddaviā to se mucchā-vihalo lohia-ṇīsanda-bharia-loaṇa-ṇivaho vāraṃ-vāra-paaṭṭo bhamio bāhu-siharesu muha-saṃghāo to gaa-mohummillo ṇaaṇa-huāsaṇa-païtta-pattaṇa-pamhaṃ muaï sarosāaḍḍhia-biia-muhāvaṅga-milia-puṅkhaṃ bāṇaṃ to so khaāṇala-ṇiho kiraṇa-sahassehi ṇibbharenta-dasa-diso rahuvaï-sara-rāhu-muhe panthaddhe sūra-maṇḍalo vva ṇiuḍḍo rahuṇāho vi sadhīraṃ ukkariseūṇa agga-hattheṇa saraṃ āsaṇṇa-lāiavvaṃ pecchaï phulla-kamalāaraṃ va dahamuhaṃ rāmo saṃdhei saraṃ vibhīsaṇanteṇa valaï rakkhasa-lacchī dahamuha-viṇāsa-pisuṇaṃ phuraï a sīāi takkhaṇaṃ vāmacchaṃ vāmaṃ ṇisiara-ṇaaṇaṃ rahuvaïṇo dāhiṇaṃ ca phundaï ṇaaṇaṃ bandhu-vaha-rajja-pisuṇaṃ papphuraï vihīsaṇassa loaṇa-jualaṃ vaccha-bharantucchaṅge saṃdhia-bāṇe dhaṇummi kaḍḍhijjante rāma-sara-pattaṇehi va uppusiā sura-vahūṇa bāha-tthavaā ṇavari a so rahuvaïṇā vāraṃ vāreṇa candahāsa-cchiṇṇo ekkeṇa sareṇa luo ekkamuho dahamuhassa muha-saṃghāo avihatta-kaṇṭha-garuo chiṇṇo vi dasāṇaṇassa hoi bhaaaro dharaṇi-aluttiṇṇassa va ṇiaa-cchea-paḍiuṭṭhio muha-ṇivaho tassa haassa raṇa-muhe rakkhasa-ṇāhassa ahimuhaṃ appāṇo dasahi vi muhehi samaaṃ sihā-karālo vva huavaho ṇikkanto aha ṇihaammi dahamuhe ūsasiammi a samantao tellokke vaaṇammi a uppusiā bhiuḍī oāriaṃ ca rāmeṇa dhaṇuṃ ṇiddaa-bandhuppitthā jāṇantī vikkamaṃ ṇisāara-vaïṇo māa tti parigaṇentī ṇa muaï ṇihaaṃ pi rāvaṇaṃ rāa-sirī tāhe vibhīsaṇassa vi anto-hiaammi bandhu-ṇehuppaṇṇo dāsarahiṇo vi purao mukko ccia loaṇehi bāha-tthavao ṇihaammi a dahavaaṇe vihīsaṇo ṇindiāmarattaṇa-saddo parideviuṃ paütto maraṇa-samabbhahia-dukkha-diṇṇāāso jo ccia jeūṇa jamaṃ diṭṭho icchā-suhaṃ tume jama-loo dīsihisi kaha ṇu patthiva iṇhiṃ taṃ cea sesa-jaṇa-sāmaṇṇaṃ ekkeṇa rakkhasāhiva puvvaṃ avahīriovaeseṇa vi te sama-ṇihaṇeṇa raṇa-muhe paḍimukkaṃ ṇavara kumbhaaṇṇeṇa tuhaṃ patthiva tumaṃ muanto sama-suha-dukkhehi bandhavehi amukkaṃ jaï haṃ dhamma-pahāṇo dhamma-pahāṇāṇa ko gaṇijjaü purao āhāsaï a rahuvaïṃ maraṇa-samobbhahia-ruddha-bāhuppīḍo bandhu-vahāgaa-dukkho gimhumhā-sukkha-ṇaï-muho vva mahiharo pahu vīsajjehi mahaṃ tā dahamuha-kumbhaaṇṇa-calaṇa-ṇivaḍio pacchā para-loa-gaaṃ chivāmi sīsammi mehaṇāaṃ ca suaṃ mahi-ala-paḍia-visaṃṭhula-vihīsaṇa-vilāva-jāaaṇuampeṇa rāmeṇa vi pavaṇa-suo āṇatto rakkhasāhivaï-sakkāre ṇihaammi a dahavaaṇe āsaṅghanteṇa jaṇaa-taṇaā-lambhaṃ suggīveṇa vi diṭṭho paccuvaārassa sāarassa va anto kāūṇa a sura-kajjaṃ rahuvaï-vīsajjieṇa kaï-aṇa-purao jalahara-guppanta-dhao saggāhimuho raho kao māaḍiṇā ghettūṇa jaṇaa-taṇaaṃ kañcaṇa-laṭṭhiṃ va huavahammi visuddhaṃ patto puriṃ rahuvaī kāuṃ bharahassa sapphalaṃ aṇurāaṃ ettha samappaï eaṃ sīā-lambheṇa jaṇia-rāmabbhuaaṃ rāvaṇavaha tti kavvaṃ aṇurāaṅkaṃ samattha-jaṇa-ṇivvesaṃ ia siri-pavaraseṇa-viraïe kālidāsa-kae dahamuhavahe mahākavve pañcaraho āsāsao parisamatto
athādhikāni skandhakāni saṃjhā-paṇāma-ghaḍio giri-taṇaā-vihua-vāma-hattha-vihaḍio hasiūṇa mukka-salilo ekka-kareṇa ṇiamañjalī jeṇa kao garue vi samara-kajje viasanti ccia rasaṃ lihanti samatthā baddha-pphalammi kusume bolīṇo hoi mahuarāṇa avasaro enti valanti valantā rāma-sarāghāa-laṅghia-ṇahāhoā thorā-sarisā tuṅgā maṇi-pavvaa vva jalaṇa-ppahāṇuviddhaṃ āvatta-bhamanta-pavvaa-dumālaggaṃ saṃbandha-raaṇa-pupphaṃ phuraï phuranta-ppahaṃ pavāla-kisalaaṃ masiṇia-mīṇa-kkhandhā aïnti ṇibbhiṇṇa-mahiharantara-sariā bhijjanta-rosa-laṅghia-muha-lagga-bhuaṃgama-pphaṇā rāma-sarā palaa-ghaṇehi va khubbhaï vevaï uppāa-māruehi va uahī khaa-sūrehi va jhijjaï rasaï sarehi tiasehi va mahijjanto bāṇosāria-salilā thoaṃ bhijjanta-pāaḍia-sippi-uḍā viasanti viasiāava-oaṭṭanta-maṇi-gabbhiṇā puliṇa-vahā sīsa-raïañjali-uḍo sara-viaṇā-dūmiāṇaṇo salilaṇihī pāesu dāsarahiṇo pavaṇa-vasa-kkhitta-pāavo vva ṇivaḍio vāṇara-caraṇakkantaṃ uccalia-samudda-salila-gahioāsaṃ calaï cala-pāava-laaṃ kampaï kampia-dharāharaṃ mahi-veḍhaṃ visama-visaṭṭanta-silā-ala-siharuppaïa-bhīa-kiṃṇara-mihuṇā ojjhara-mukkakkandā ummūlijjanti vāṇarehi mahiharā āiddha-mahihara-ṇihaṃ uahi-jala-paloṭṭa-meha-aḍa-pabbhāraṃ paḍaï va purao-huttaṃ ṭaṅka-ccheammi seu-bandhassa muhaṃ bajjhantammi samudde soūṇa vi kalaalaṃ mahā-kaï-seṇṇaṃ jāaṃ takkhaṇa-vihalaṃ bhaa-bhīa-visaṃṭhulaṃ dasāṇaṇa-hiaaṃ raaṇīa sāmala-muhaṃ daṃsaṇa-galia-timiraṃsua-suhāloaṃ vikkhitta-kiraṇa-hāraṃ candaṃ ṇava-jovvaṇe thaṇaṃ va malentaṃ pulaaṃ jaṇenti dasakandharassa sarahasa-rāma-sarā sarīrammi jaṇaa-taṇaā-thaṇa-pphaṃsa-mahaggha-kara-ala-kaḍḍhia-dhaṇu-vimukkā ityadhikāni skandhakāni

Toolbox

Themes:

Rāvaṇavaho (Setubandha) A SARIT edition Pravarasena The Leverhulme Trust Michael Willis Eszter Berki Creation of machine-readable text up to verse 4.10 Dániel Balogh Creation of machine-readable from verse 4.11, proofreading, markup SARIT: Search and Retrieval of Indic Texts

Copyright Notice

Copyright (C) Eszter Berki, Dániel Balogh, and SARIT.

Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0 Unported License.

Under this licence, you are free to Share — to copy, distribute and transmit the work to Remix — to adapt the work

Under the following conditions:

Attribution — You must attribute the work in the manner specified by the author or licensor (but not in any way that suggests that they endorse you or your use of the work). Share Alike — If you alter, transform, or build upon this work, you may distribute the resulting work only under the same or similar license to this one.

More information and fuller details of this license are given on the Creative Commons website.

SARIT assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.

2013 2013-09-25
The Setubandha by Pravarasena transcribed by Eszter Berki and Dániel Balogh from the 1880 edition of Siegfried Goldschmidt. Râvaṇavaha oder Setubandha Siegfried Goldschmidt Karl J. Trübner / Trübner & Co. Strassburg / London 1880 Digital copy available via http://openlibrary.org/books/OL13505410M/

The published edition from which this e-text was transcribed is printed in the Devanāgarī script. The electronic text below is in a lossless transliteration using the Latin alphabet. The transliteration scheme used is the IAST (The International Alphabet of Sanskrit Transliteration), which is preferred by most Sanskrit scholars to ISO 15919.

Diaereses are used to differentiate disyllabic aï and aü from monosyllabic ai and au.

In all other respects this document follows the SARIT Encoding Guidelines. Note that the skandhaka meter in which this text is written has two varieties: most lines will have a caesura after the third gaṇa (pathyā), which is encoded here, but a few lines will not (vipulā).

Completed input up to 4.10 Version 0.1 beta Completed input from 4.10 to end Completed markup for verse structure Added TEI encoding. Version 0.9 beta Merged and homogenised the two text sections Completed proofreading and tagging Eszter's section Version 1.0 Completed full proofreading Incorporated Goldschmidt's corrigenda Checked kulakas and a few suspect typos against other editions Modified TEI encoding for validation with tei_all.dtd. Moved Dániel's corrections into the main text and Goldschmidt's readings to comments. Version 1.1 Collated the two pages missing from the archive.org scan of Goldschmidt Edited the TEI header to conform more closely to the present SARIT header template. Added a pointer to the digitized text. Minor changes to the text (when Goldschmidt has printed it incorrectly: see 4.24, 6.12, 8.32). Notes in comments. Corrected about 60 typos submitted by Paul Dundas. Converted the @xml:ids of the SARIT version to @n values (in accordance with the new guidelines). Converted the older encoding with <seg> to <caesura> (also in accordance with the new guidelines).
paḍhumo āsāsao ṇamaha avaḍḍhia-tuṅgaṃ avasāriavitthaaṃ aṇoṇaa-gahiraṃ appalahua-parisaṇhaṃ aṇāa-paramattha-pāaḍaṃ mahumahaṇaṃ daṇuinda-ruhira-lagge jassa phurante ṇaha-ppahā-vicchaḍḍe guppantī vivalāā galia vva thaṇaṃsue mahāsura-lacchī pīṇattaṇa-duggejjhaṃ jassa bhuā-anta-ṇiṭṭhura-pariggahiaṃ riṭṭhassa visama-valiaṃ kaṇṭhaṃ dukkheṇa jīviaṃ bolīṇaṃ oāhia-mahi-veḍho jeṇa parūḍha-guṇa-mūla-laddha-tthāmo ummūlanteṇa dumaṃ pāroho vva khuḍio mahendassa jaso ṇamaha a jassa phuḍa-ravaṃ kaṇṭha-cchāā-ghaḍanta-ṇaaṇaggi-sihaṃ phuraï phuriaṭṭahāsaṃ uddha-paḍitta-timiraṃ miva disā-akkam vevaï jassa saviḍiaṃ valiuṃ mahaï pulaāia-tthaṇa-alasaṃ pemma-sahāva-vimuhiaṃ bīovāsa-gamaṇūsuaṃ vāmaddhaṃ jassa vilagganti ṇahaṃ phuḍa-paḍisaddā disā-ala-paḍikkhaliā joṇhā-kallolā via sasi-dhavalāsu raaṇīsu hasia-ccheā ṇaṭṭārambha-kkhuhiā jassa bhaübbhanta-maccha-pahaa-jala-raā honti saliluddhumāia-dhūmāanta-vaḍavā-muhā maaraharā ahiṇava-rāāraddhā cukka-kkhaliesu vihaḍia-pariṭṭhaviā metti vva pamuha-rasiā ṇivvoḍhuṃ hoi dukkaraṃ kavva-kahā parivaḍḍhaï viṇṇāṇaṃ saṃbhāvijjaï jaso viḍhappanti guṇā suvvaï suurisa-cariaṃ kiṃ taṃ jeṇa ṇa haranti kavvālāvā icchāi va dhaṇariddhī jovvaṇa-laddha vva āhiāīa sirī dukkhaṃ saṃbhāvijjaï bandhacchāāi ahiṇavā attha-gaī taṃ tiasa-bandi-mokkhaṃ samattha-tellokka-hiaa-salluddharaṇaṃ suṇaha aṇurāa-iṇhaṃ sīā-dukkha-kkhaaṃ dahamuhassa vahaṃ aha paḍivaṇṇa-virohe rāhava-vammaha-sareṇa māṇabbhahie viddhāi vāli-hiae rāa-sirīa ahisārie suggīve vavasāa-raï-paoso rosa-gaïnda-diḍha-siṅkhalā-paḍibandho kaha kaha vi dāsarahiṇo jaa-kesari-païjaro gao ghaṇa-samao gamiā kalamba-vāā diṭṭhaṃ mehandhaāriaṃ gaaṇa-alaṃ sahio gajjia-saddo taha vi hu se ṇatthi jīvie āsaṅgho to hari-vaï-jasa-vantho rāhava-jīassa paḍhama-hatthālambo sīā-bāha-vihāo dahamuha-vajjha-diaho uvagao sarao raï-ara-kesara-ṇivahaṃ sohaï dhavalabbha-dala-sahassa-parigaaṃ mahumaha-daṃsaṇa-joggaṃ piāmahuppatti-paṅkaaṃ va ṇaha-alaṃ diṇamaṇi-moha-pphuriaṃ galiaṃ ghaṇa-lacchi-raaṇa-rasaṇā-dāmaṃ udu-maaṇa-bāṇa-vattaṃ ṇaha-mandāra-ṇava-kesaraṃ inda-dhaṇuṃ dhua-meha-mahuarāo ghaṇa-samaāaḍḍhioṇaa-vimukkāo ṇaha-pāava-sāhāo ṇiaa-ṭṭhāṇaṃ va paḍigaāu disāo ahiṇava-ṇiddhāloā uddesāsāra-dīsamāṇa-jala-lavā ṇimmāa-majjaṇa-suhā dara-vasuāa-cchaviṃ vahanti va diahā suha-saṃmāṇia-ṇiddo virahāluṅkhia-samudda-diṇṇukkaṇṭho asuvanto vi vivuddho paḍhama-viuddha-siri-sevio mahumahaṇo sohaï visuddha-kiraṇo gaaṇa-samuddammi raaṇi-velā-laggo tārā-muttā-vaaro phuḍa-vihaḍia-meha-sippi-saṃpuḍa-mukko sattacchaāṇa gandho laggaï khalaï hiae kalambāmoo kalahaṃsāṇa kala-rao ṭhāi ṇa saṃṭhāi pariṇaaṃ sihi-viruaṃ pīṇa-paohara-laggaṃ disāṇa pavasanta-jalaa-samaa-viiṇṇaṃ sohagga-paḍhama-iṇhaṃ pavvāaï sarasa-ṇaha-vaaṃ inda-dhaṇuṃ pajjatta-salila-dhoe dūrālokkanta-ṇimmale gaaṇa-ale accāsaṇṇaṃ va ṭhiaṃ vimukka-para-bhāa-pāaḍaṃ sasi-bimbaṃ cira-āla-paḍiṇiattaṃ disāsu gholanta-kumua-raa-vellaviaṃ bhamaï aladdhāsāaṃ kamalāara-daṃsaṇūsuaṃ haṃsa-ulaṃ candāava-dhavalāo phuranta-diasa-raaṇantaria-sohāo somme saraassa ure mottāvali-vibbhamaṃ vahanti ṇisāo bhamara-rua-diṇṇa-saṇṇaṃ ghaṇa-roha-vimukka-diṇaara-arāliddhaṃ pharisa-suhāantaṃ miva paḍivujjhaï jala-ṇihitta-ṇālaṃ ṇaliṇam vammaha-dhaṇu-ṇigghoso kamala-vaṇa-kkhalia-lacchi-ṇeura-saddo suvvaï kalahaṃsa-rao mahuari-vāhitta-ṇaliṇi-paḍisaṃlāo khuḍiuppaïa-muṇālaṃ daṭṭhūṇa piaṃ va siḍhila-valaaṃ ṇaliṇiṃ mahuari-mahurullāvaṃ mahumaa-ambaṃ muhaṃ va gheppaï kamalaṃ pajjatta-kamala-gandho mahu-taṇṇāosaranta-ṇava-kumua-rao bhamira-bhamaroaïvvo sañcaraï sa-dāṇa-sībharo vaṇa-vāo kaṇṭaïa-ṇūmiaṅgī thoa-tthoosaranta-muddha-sahāvā raï-ara-cumbijjantaṃ ṇa ṇiattei ṇaliṇī muhaṃ miva kamalaṃ parigholanta-kkhaliaṃ sattacchaa-kusuma-dhavala-reṇukkhaïaṃ uppusaï dāṇa-vaṅkaṃ muhutta-gaa-kaṇṇa-cāmaraṃ bhamara-ulaṃ ia pahasia-kumua-sare bhaḍi-muha-paṅkaa-viruddha-candāloe jāe phuranta-tāre lacchi-saaṃgāha-ṇava-paose sarae jhijjaï jhīṇā vi taṇū aṭṭhia-bāhaṃ puṇo paruṇṇaṃ va muhaṃ rāmassa aīsante āsā-bandhe vva cira-gae haṇumante ṇavari a jahā-samatthia-ṇivvattia-kajja-ṇivvalanta-cchāaṃ pecchaï mārua-taṇaaṃ maṇorahaṃ cea cintia-suhovaṇaaṃ paḍhamaṃ cia māruiṇā harisa-bharijjanta-loaṇeṇa muheṇa jaṇaa-taṇaā-paüttī pacchā vāāi ṇiravasesaṃ siṭṭhā diṭṭha tti ṇa saddahiaṃ jhīṇa tti sabāha-mantharaṃ ṇīsasiaṃ soaï tumaṃ tti ruṇṇaṃ pahuṇā jiaï tti māruī uvaūḍho cintā-haa-ppahaṃ miva taṃ ca kare khea-ṇīsahaṃ va ṇisaṇṇaṃ veṇī-bandhaṇa-maïlaṃ soa-kilintaṃ va se paṇāmei maṇiṃ so kara-alañjali-gao bāha-tthavaa-pahaosihanta-maūho ṇaaṇehi dāsarahiṇā diṭṭho pīo ṇu pucchio ṇu paüttiṃ soaï a ṇaṃ rahuvaī viralaṅguli-galia-kiraṇa-dhārā-vaaraṃ vaaṇe vimalujjoaṃ dara rottūṇa salilañjaliṃ va ṇimento taṃ daïāhiṇṇāṇaṃ jammi vi aṅgammi rāhaveṇa ṇa ṇimiaṃ sīā-parimaṭṭheṇa va vūḍho teṇa vi ṇirantaraṃ romañco bāha-maïlaṃ pi to se dahamuha-cintā-viambhamāṇāmarisaṃ jāaṃ dukkhāloaṃ jaraḍhāanta-ravi-maṇḍalaṃ miva vaaṇaṃ to se cira-majjhatthe kuvia-kaanta-bhumaā-laā-paḍirūe diṭṭhī diṭṭha-tthāme kajja-dhura vva ṇiae dhaṇummi ṇisaṇṇā khaṇa mūlāvaddhāe ṇivvaṇṇanta-masiṇaṃ samārūḍhāe sajjīaṃ miva jāaṃ aṇoṇamantaṃ pi rāma-diṭṭhīa dhaṇuṃ suggīassa vi hiaaṃ rāhava-sukaa-paḍimoaṇā-sattaṇhaṃ agaṇia-dahamuha-dappaṃ ṇivvūḍha-bharaṃ va takkhaṇaṃ ūsasiaṃ cintia-laddhatthaṃ miva bhumaā-vikkheva-sūiāmarisa-rasaṃ gamaṇaṃ rāhava-hiae rakkhasa-jīvia-haraṃ visaṃ va ṇihittaṃ soha vva lakkhaṇa-muhaṃ vaṇa-māla vva viaḍaṃ hari-vaïssa uraṃ kitti vva pavaṇa-taṇaaṃ āṇa vva balāi se vilaggaï diṭṭhī saṃkhohia-mahi-veḍho to so kaï-seṇṇa-vilulia-vaṇāhoo khuhia-samuddāhimuho mahaṇārambhammi mandaro via calio caliaṃ ca vāṇara-balaṃ calie tammi cala-kesara-saḍujjoaṃ gahia-disā-pariṇāhaṃ maūha-jālaṃ va diṇaarassa phurantaṃ verāraṇi-pajjalio to so rosa-pavaṇāhaüddhaa-muhalo vaḍḍhaï maggāṇugao laṅkā-vaṇa-rāi-vaṇa-dao kaï-loo vaccaï a caḍula-kesara-saḍujjalāloa-vāṇara-parikkhitto savva-disā-āaḍḍhia-palaa-palitta-giri-saṃkulo vva samuddo gholanti ṇimmalāo phuranta-diasaara-pāaḍia-rūāo dāvia-maggammi vi se hiae soandhaāriammi disāo āloei a viñjhaṃ dhaṇu-saṃṭḥāṇassa sāarassa bhara-sahaṃ sandhia-ṇaï-sotta-saraṃ avahovāsa-ghaḍiaṃ va jīā-bandhaṃ masiṇia-siharucchaṅgo vihua-ṇiamba-vaṇa-pāaḍia-tuṅga-aḍo viñjheṇa bharia-kuharo helā-vāo vi vāṇarāṇa ṇa sahio pattā a sībharāhaa-dhāu-silā-ala-ṇisaṇṇa-rāia-jalaaṃ sajjhaṃ ojjhara-pahasia-dari-muha-ṇikkanta-vaüla-maïrāmoaṃ bolanti a pecchantā paḍimā-saṃkanta-dhavala-ghaṇa-saṃghāe phuḍa-phaḍiha-silā-saṅkula-khaliovari-patthie via ṇaï-ppavahe taḍa-pabbhāra-bharantā dalanta-pāāla-galia-jala-païrikkā āvāe ccia jāā pahaa-mahā-vaha-ṇihā mahā-ṇaï-sottā jalahara-ṇiddāantaṃ pāava-gahaṇesu sisira-ṇiddāantaṃ saï duddiṇa-sāmalaaṃ pattā bhagga-dhua-candaṇa-rasā malaaṃ candaṇa-pāava-lagge khuḍiuvvelia-laā-parimala-cchāe sandāṇia-ṇimmoe pecchanti mahā-bhuaṅga-veḍhaṇa-magge sevanti tīra-vaḍḍhia-ṇiaa-bharovvatta-candaṇa-laāliddhe ramma-ttaṇa-dippa-vahe vaṇa-gaa-dāṇa-kaḍue giri-ṇaï-ppavahe to taruṇa-sippi-saṃpuḍa-dara-dāvia-jala-ṇihitta-muttā-vaaraṃ pattā pattala-vaülaṃ gaa-dāṇa-sugandhi-raa-ṇavelaṃ velaṃ viasia-tamāla-ṇīlaṃ puṇo puṇo cala-taraṅga-kara-parimaṭṭhaṃ phullelā-vaṇa-surahiṃ uahi-gaïndassa dāṇa-lehaṃ va ṭhiaṃ pheṇa-visamaṅgarāaṃ vidduma-danta-vvaṇāṇia-muha-cchāaṃ malia-vaṇa-kesa-kusumaṃ parihutta-samudda-parimalaṃ va vahantiṃ sippi-uḍa-maüliacchiṃ laā-harabbhantaresu parivaḍḍhantaṃ aṇurāa-pariṭṭhaviaṃ āaṇṇantiṃ va kiṃṇaruggīa-ravaṃ ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve paḍhumo āsāsao samatto
biio āsāsao aha pecchaï rahu-taṇao caḍulaṃ dosa-saa-dukkha-boleavvaṃ amaa-rasa-sāra-garuaṃ kajjārambhassa jovvaṇaṃ va samuddaṃ gaaṇassa va paḍivimbaṃ dharaṇīa va ṇiggamaṃ disāṇa va ṇilaaṃ bhuaṇassa va maṇi-taḍimaṃ palaassa va sāvasesa-jala-vicchaḍḍaṃ bhamirubbhaḍa-kallolaṃ thora-karāhaa-disā-muhotthaa-salilaṃ sāsaa-maeṇa bahuso khohijjantaṃ disā-gaeṇa va sasiṇā apphuṇṇa-vidduma-vaṇe guppanta-paḍitthire salila-kallole mandara-gūḍha-ppahare ajja vi saṃkhāa-lohie vva vahantam muhala-ghaṇa-vippaïṇṇaṃ jala-ṇivahaṃ bharia-saala-ṇaha-mahi-vivaraṃ ṇaï-muha-palhatthantaṃ appāṇa-viṇiggaaṃ jasaṃ va piantaṃ joṇhāe vva miaṅkaṃ kittīa va suurisaṃ pahāe vva raviṃ selaṃ mahā-ṇaīa va sirīa cira-ṇiggaāi vi amuccantaṃ kālantara-jīa-haraṃ gaoṇiattanta-pavaṇa-ghaṭṭijjantaṃ sallaṃ va deha-laggaṃ viaḍaṃ vaḍavā-muhāṇalaṃ vahamāṇam dhua-vaṇa-rāi-kara-alaṃ malaa-mahinda-tthaṇora-sollaṇa-suhiaṃ velāliṅgaṇa-mukkaṃ chiviosariehi velavantaṃ va mahiṃ ṭhāṇe vi ṭhii-pahuttaṃ palae mahi-maṇḍalammi vi amāantaṃ paṇaanta-vāmaṇa-taṇuṃ kamanta-deha-bhara-bharia-loaṃ va hariṃ dīsantaṃ ahirāmaṃ suvvantaṃ pi aviiṇha-soavva-guṇaṃ sukaassa va pariṇāmaṃ uahujjantaṃ pi sāsaa-suha-pphalaaṃ ukkhaa-dumaṃ va selaṃ hima-haa-kamalāaraṃ va lacchi-vimukkaṃ pīa-maïraṃ va casaaṃ bahula-paosaṃ va muddha-canda-virahiaṃ ṇipphaṇṇa-suhāloaṃ vimala-jalabbhantara-ṭṭhiaṃ vahamāṇaṃ dara-kaḍḍhiaṃ va raïṇā karāvalambia-karaṃ raaṇa-saṃghāaṃ mahaṇāāsa-vimukkaṃ ucchittāmaa-visaṅkhalāṇala-ṇivahaṃ vāsui-muha-ṇīsandaṃ vaḍavā-muha-kuhara-puñjiaṃ vahamāṇaṃ dhīraṃ va jala-samūhaṃ timi-ṇivahaṃ miva sapakkha-pavvaa-loaṃ ṇaï-sotte vva taraṅge raaṇāi va garua-guṇa-saāi vahantaṃ pāāloara-gahire mahi-païrikka-viaḍe ṇaha-ṇirālambe tellokke vva mahumahaṃ appāṇa ccia gaāgaāi karentaṃ ahilīa paramuhīhiṃ chiviosariehi aṇusaa-vilolāhiṃ aṇuṇijjamāṇa-maggaṃ vevanta-ṇiatta-patthiāhi ṇaīhiṃ jīa-garuīhi ajja vi icchā-pajjatta-suha-rasāhi maentaṃ dhaṇa-riddhīa sirīa a saliluppaṇṇāi vāruṇīa a lolaṃ caḍulaṃ pi thiīa thiraṃ tiasukkhitta-raaṇaṃ pi sārabbhahiaṃ mahiaṃ pi aṇoluggaṃ asāu-salilaṃ pi amaa-rasa-ṇīsandaṃ pajjatta-raaṇa-gabbhe ṇaha-aru-palhattha-canda-ara-pārohe uarabbhantara-sele suravaï-ḍimba-ṇihie ṇihi vva vahantaṃ pariambhiaṃ uvagae bolīṇammi a ṇiatta-caḍula-sahāvaṃ ṇava-jovvaṇe vva kāmaṃ daïa-samāgama-suhammi candujjoe dara-phuḍia-sippi-saṃpuḍa-paloṭṭa-saṅkha-muha-bharia-muttā-ṇiaraṃ mārua-dūrucchālia-jala-bhariaddha-vaha-paḍiṇiatta-jalaharaṃ maragaa-maṇi-ppahāhaa-hariāanta-jaraḍha-ppavāla-kisalaaṃ sura-gaa-gandhuddhāia-kari-maarāsaṇṇa-diṇṇa-meha-muha-vaḍaṃ maṇivālaaṃ tīra-laā-hara-ppahohāsia-ramma-ṇivālaaṃ ghaṇa-vāriaṃ velāliṅgaṇeṇa caḍulaṃ mahi-laṅghaṇa-vāriaṃ sasi-maūha-paḍipellaṇa-pakkhubbhantaaṃ saṃcaranta-dharaṇīhara-pakkhubbhantaaṃ dhīraaṃ saï muhala-ghaṇa-paa-vijjantaaṃ aṭṭhiaṃ ca valavāṇala-paavijjantaaṃ ṇiaa-visāṇala-paavia-muttā-ṇiara-parigholamāṇa-visaharaṃ mīṇa-gaï-magga-pāaḍa-seālomaïla-maṇi-silā-saṃghāaṃ sari-saṃkulaṃ mahumaha-vallahāi lacchīa sāra-sarisaṃ kulaṃ mahi-lāiaṃ ṇaï-muha-patthioṇiattia-velā-mahilāiaṃ ṇaï-sahassa-paḍiumbaṇa-ṇāa-rasantaaṃ palaa-meha-sama-dūsaha-ṇāa-rasantaaṃ pelaveṇa pavaṇeṇa mahura-saṃcāriaṃ maüa-maa-khalantaṃ va mahu-rasaṃ cāriaṃ kasaṇa-maṇi-cchāā-rasa-rajjantovari-parippavanta-ppheṇaṃ hari-ṇāhi-paṅkaa-kkhalia-sesa-ṇīsāsa-jaṇia-viaḍāvattaṃ saaraṅgaaṃ vidduma-pallava-ppahā-gholira-sāsaa-raṅgaaṃ ravi-rāiaṃ dharaṇi-alaṃ va mandarāaḍḍhaṇa-dūra-virāiaṃ muttālaaṃ tiasa-viiṇṇa-jīvia-suhāmaa-jammuttālaaṃ vitthiṇṇaaṃ palaüvvella-salila-helā-maliuvvi-tthiṇṇaaṃ cira-parūḍha-seāla-silā-hariantaaṃ pavaṇa-bhiṇṇa-rava-dāruṇa-ṇīhariantaaṃ mahumahassa ṇiddā-samae vīsāma-aṃ palaï-ḍaḍḍha-vijjhāa-taluvvī-sāmaaṃ asurovaḍaṇa-vihaṭṭia-jala-vivaruṭṭhia-rasāalumhā-ṇivahaṃ mahaṇa-vasa-bhiṇṇa-bhāmia-dīvantara-lagga-mandara-aḍa-kkhaṇḍaṃ esa amaa-rasa-saṃbhavo tti saṃbhāviaṃ ṇaha-ṇihaṃ tameṇa va caüddisaṃ bhāviaṃ guṇa-mahaggha-sāraṃ vasuhā-rakkhāṇiaṃ ṇiaa-jasa-ṇihāṇaṃ miva saara-kkhāṇiaṃ pavaṇuggāhia-jala-lava-ṇivaha-pahammanta-muhala-tīra-tala-vaṇaṃ sasi-sela-maūhojjhara-parivaḍḍhia-salila-malia-puliṇucchaṅgaṃ mandara-meha-kkhohia-sasi-kalahaṃsa-parimukka-salilucchaṅgaṃ maragaa-sevālovari-ṇisaṇṇa-tuṇhikka-mīṇa-cakkāa-juaṃ puṇṇa-ṇaï-sotta-saṃṇiha-jala-majjha-muṇijjamāṇa-calia-timi-vahaṃ valaā-muha-mūla-samosaranta-masi-rāsi-kajjalia-pāālaṃ to ugghāḍia-mūlo pavaa-balakkanta-mahi-aluddhucchalio diṭṭhīa diṭṭha-sāro ṇajjaï tulio tti rāhaveṇa samuddo kālantara-parihuttaṃ daṭṭhūṇa vi appaṇo mahoahi-saaṇaṃ jaṇaa-suā-baddha-maṇo rāmo palaa-ghariṇiṃ ṇa saṃbharaï siriṃ īsi-jala-pesiacchaṃ vihasanta-viiṇṇa-pavaa-vaï-saṃlāvaṃ addiṭṭhe vva ṇa mukkaṃ diṭṭhe uahimmi lakkhaṇeṇa vi dhīraṃ harisa-ṇirāuṇṇāmia-pīṇaarāloa-pāaḍovaribhāaṃ pavaāhivo-vi pekkhaï addhuppaïaṃ va rumbhiūṇa sarīraṃ garuḍeṇa va jalaṇa-ṇihaṃ samudda-laṅghaṇa-maṇeṇa vāṇara-vaïṇā avahovāsa-pasariaṃ pakkha-viāṇaṃ va pulaïaṃ kaï-seṇṇaṃ sāara-daṃsaṇa-hitthā akkhittosaria-vevamāṇa-sarīrā sahasā lihia vva ṭhiā ṇipphanda-ṇirāa-loaṇā kaï-ṇivahā pecchantāṇa samuddaṃ caḍulo vi aüvva-vimhaa-rasa-tthimio haṇumantammi ṇivaḍio sagāravaṃ vāṇarāṇa loaṇa-ṇivaho uahiṃ alaṅghaṇijjaṃ daṭṭhūṇa gaāgaaṃ ca mārua-taṇaaṃ mohandhaāriesu vi gūḍho bhamaï hiaesu siṃ ucchāho to tāṇa haa-cchāaṃ ṇiccala-loaṇa-sihaṃ paüttha-paāvaṃ ālekkha-paīvāṇa va ṇiaaṃ païi-caḍulattaṇaṃ pi vialiaṃ kaha vi ṭhaventi pavaṅgā samudda-daṃsaṇa-visāa-vimuhijjantaṃ galia-gamaṇāṇurāaṃ paḍivantha-ṇiatta-loaṇaṃ appāṇaṃ ia siri-pavaraseṇa-viraïe kālidāsa-kae dahamuhavahe mahākavve biio āsāsao parisamatto
taïo āsāsao to te kaï-māaṅge rūḍha-visāa-maa-bhāviomīlante ālāṇa-kkhambhesu va bāhūsu silā-ala-ṭṭhiesu ṇisaṇṇe āhāsaï suggīo ṇiaa-ravāhi phuḍa-ṇinta-jasa-ṇigghosam dhīrāhi sāra-garuaṃ dantujjoāhi ṇimmalatthaṃ vaaṇam dharaṇi-dharaṇe bhua ccia mahaṇammi surāsurā khaammi samuddā hantavvammi dahamuhe eṇhiṃ tumhe ttha mahumahassa sahāā mā sāsaa-soḍīraṃ kaha vi ṇiattanta-samuha-saṃṭhavia-paaṃ āaa-vitthakkantaṃ paṇaantaṃ va suaṇaṃ parumhāha jasaṃ rakkhasa-vaha-duvvojjho kajjārambho samudda-laṅghaṇa-garuo paḍhumaṃ cia rahuvaïṇā uvariṃ hiaa-tulio bharo vva vilaïo tumha ccia esa bharo āṇā-metta-pphalo pahuttaṇa-saddo aruṇo chāā-vahaṇo visaaṃ viasanti appaṇā kamala-sarā tariuṃ ṇa hu ṇavara imaṃ velā-vaṇa-vaüla-kusuma-vāsia-surahiṃ hattha-uḍehi samatthā tumhe pāuṃ pi phala-rasaṃ va samuddaṃ cira-āla-kaṅkhiāṇaṃ dhuāvamāṇa-ṇialuṇṇamanta-suhāṇaṃ eso ṇavara avasaro asarisa-samasīsa-bandhaṇa-vimokkhāṇaṃ te viralā sappurisā je abhaṇantā ghaḍenti kajjālāve thoa ccia te vi dumā je amuṇia-kusuma-ṇiggamā denti phalaṃ khiṇṇaṃ cāvammi karaṃ cira-ālukkaṇṭhiaṃ amarisammi maṇaṃ mā dā deu rahuvaī bāṇāhimuhiṃ ca bāha-garuiṃ diṭṭhiṃ ovaggaü tumha jaso dahavaaṇa-paāva-patthiva-pariggahiaṃ vilulia-samudda-rasaṇaṃ ṇaha-bhavaṇanteuraṃ disā-vahu-ṇivahaṃ jaṃ sāhasaṃ ṇa koraï taṃ daamāṇeṇa jīviaṃ kira daïaṃ jo apaḍimukka-sukaā so vi gaṇijjaï jaammi jīanta-muo kiṃ va ṇa āṇaha eaṃ kajjaṃ paripelavaṃ pi jaha pariṇāme dei paraṃ saṃmohaṃ kusumaṃ visa-pāavassa va malijjantaṃ vihaḍantaṃ pi samatthā vavasāaṃ purisa-duggamaṃ ṇenti vahaṃ bhuvaṇantara-vikkhambhaṃ diasaaro vihaḍiekka-cakkaṃ va rahaṃ kaa-kajje tāla-same aïrā pecchaha bhue aṇuttāla-same ṇihuo rāasa-hāo paḍivakkhassa a aveu rāa-sahāo saṅkhohia-maaraharo saṃbhantuvvatta-diṭṭha-rakkhasa-loo velā-aḍa-mujjhante aha ṇe hasaï hiaeṇa mārua-taṇao avvocchiṇṇa-pasario ahiaṃ uddhāi phuria-sūra-cchāo ucchāho subhaḍāṇaṃ visama-kkhalio mahā-ṇaīṇa va sotto māṇeṇa pariṭṭhaviā kula-parivāḍi-ghaḍiā aṇoṇaa-uvvā cinteuṃ pi ṇa tīraï ohuppantī pareṇa ṇiaa-cchāā parivaḍḍhantucchāho vialia-raṇa-maccharehi appatta-guṇo aasa-kkantosario kaḍḍhijjaï dukkaraṃ bhaḍattaṇa-saddo āhia-samarāamaṇā vasaṇammi a ūsave a sama-rāa-maṇā avasāaa-visamatthā dhīra ccia honti saṃsae vi samatthā vavasāa-sappivāsā kaha te hattha-ṭṭhiaṃ ṇa pāhenti jasaṃ je jīvia-sandehe visaṃ bhuaṅga vva uvvamanti amarisaṃ sīhā sahanti bandhaṃ ukkhaa-dāḍhā ciraṃ dharenti visaharā ṇa uṇa jianti paḍihaā akkhaṇḍia-vavasiā khaṇaṃ pi samatthā akaattha-paḍiṇiattā kaha samuhāloa-metta-paḍisaṃkantaṃ dappaṇa-alesu va ṭhiaṃ ṇiaaṃ decchiha piā-muhesu visāaṃ ṇijjanti cira-paattā samudda-gahirā vi paḍivahaṃ ṇaï-sottā tīrenti ṇiatteuṃ asamāṇia-pesaṇā ṇa uṇa sappurisā jo laṅghijjaï raïṇā jo vi khavijjaï khaāṇaleṇa vi bahuso kaha so uia-parihao duttāro tti pavaāṇa bhaṇṇaü uahī cintijjaü dāva imaṃ kula-vavaesa-kkhamaṃ vahantāṇa jasaṃ lajjāi samuddassa vi doṇha vi kiṃ hoi dukkaraṃ boleuṃ kiraṇāsaṇiṃ rahu-sue suhassa kira ṇāsaṇiṃ vimuñcaü mā dā sela-sasāraame ho tumhe jeūṇa canda-sāraa-meho bandhava-ṇehabbhahio hoi paro vi viṇaeṇa sevijjanto kiṃ uṇa kaovaāro ṇikkāraṇa-ṇiddha-bandhavo dāsarahī aïra-parūḍha vva laā samarucchāhe udummi va vilambante ajja vi dāva maha imā maülei ccia phalaṃ ṇa dāvei sirī keccira-mettaṃ va ṭhiī ea visaṃvāiā ṇa mocchihi rāmaṃ kamalammi samuppaṇṇā taṃ cia raaṇīsu kiṃ ṇa muñcaï lacchī saalujjoia-vasuhe samattha-jia-loa-vittharanta-paāve ṭhāi ṇa ciraṃ ravimmi va vihāṇa-paḍiā vi maïladā sappurise sappurisa-pāaḍa-vahaṃ paḍhamaṃ jaṃ rāhaveṇa amhāsu-kaaṃ hojja va ṇa hojja va samaṃ amhehi kaaṃ pi kiṃ uṇa akīrantaṃ rāhava-patthijjanto uddho dīsihaï kecciraṃ va dahamuho dūranta-pecchiavvo sihara-paḍanta-viaḍāsaṇi vva vaṇa-dumo bālāavaṃ va entaṃ dhua-ambālāa-vaṃsu-ṇivaha-cchāaṃ kaï-seṇṇaṃ raaṇiarā tama-raa-ṇiara vva pecchiuṃ pi aoggā garuammi vi paḍivakkhe honti bhaḍā ahia-vāria-ppaḍiūlā paḍigaa gandhāiddhā uddhaṅkusa-ruddha-manthaa vva gaïndā visamammi vi avisaṇṇo dhārei dhuraṃ dhuraṃdharo ccia ṇavaraṃ kiṃ diṇaarovarāe diṇassa hoi avalambaṇaṃ sasi-bimbaṃ mukka-salilā jalaharā ahiṇava-diṇṇa-pphalā a pāava-ṇivahā lahuā vi honti garuā samara-muhoharia-maṇḍalaggā a bhuā dappaṃ ṇa sahanti bhuā paharaṇa-kajja-sulahā dharenti mahiharā vitthiṇṇo gaaṇa-vaho ṇijjaï kīsa garuattaṇaṃ paḍivakkho dhīraṃ parirakkhantā garuaṃ pi bharaṃ dharenti ṇavara suurisā ṭhāṇaṃ cia amuantā ṇīsesaṃ tihuaṇaṃ khaventi ravi-arā kāara-paḍimukka-dhuraṃ jiṇanti patthāṇa-laṅghiagga-kkhandhā paḍhamaṃ tā ṇiaa-balaṃ pacchā paharehi suurisā paḍivakkhaṃ aṇṇenti maṅgalāiṃ alliaï sirī jaso pavaḍḍhaï purao paḍivaṇṇa-raṇucchāhe paḍivakkhuddharaṇa-patthiammi suurise vaccantā aïbhūmiṃ kaḍḍhia-suhaḍāsi-vatta-vanthāvaḍiā ṇavara ṇa calanti bīaṃ lua-vakkhā mahihara vva verāvandhā tā soaï rahu-taṇao tāva a sīā vi hattha-palhattha-muhī tāva a dharaï dahamuho jāva visāeṇa vo tulijjaï dhīraṃ aṇṇo aṇṇassa maṇo tumha ṇa āṇe aṇāhio maha appā ṇivvaṇṇantassa imaṃ dara-rūḍha-vaṇa-ppasāhaṇaṃ haṇumantaṃ paḍivakkhassa a lacchiaṃ āsāentaeṇaṃ ṇiaa-kulassa a kittiaṃ āsāentaeṇaṃ maraṇaṃ pi varaṃ laddhaaṃ ṇaa-ṇimmāṇaeṇaṃ puriseṇa ciraṃ jīviaṃ ṇa a ṇimmāṇaeṇaṃ ea vi sirīa diṭṭhaā ke saralacchiāe kara-kamalassa a chikkaā kesara-lacchiāe mujjhanti saviṇṇāṇaā samara-samāṇaammi ea mamammi bhaṇantae sama-rasa-māṇaammi mā soijjaü duhiā sīā loaeṇaṃ ṇaliṇi vva samoluggaā sīāloaeṇaṃ duhie rāhava-hiae kāma-ilantaammi jīviammi ahilohiā kā maïlantaammi candaa vva meha-maïlie raaṇī-sāraammi kamalaammi va hima-ḍaḍḍhae raa-ṇīsāraammi duhie rāhava-hiaae bhama-roattaammi kusumammi va pavvāae bhamaroattaammi kaïā ṇu viraha-viraïa-dobballa-pasāhaṇujjhiāharaṇāiṃ ṇīsāsa-vasa-paholira-lambālaa-malia-pamhala-kaolāiṃ pihula-ṇiamba-ala-kkhalia-siḍhila-valaa-vivaïṇṇa-bāhu-laāiṃ dacchāma pariaṇa-tthua-kaa-pesaṇa-lajjiā pia-kalattāiṃ ia jāhe bhaṇṇantaṃ ṇa calaï cintā-bharosianta-sarīraṃ āaḍḍhaṇa-ṇicceṭṭhaṃ paṅka-kkhuttaṃ va gaa-ulaṃ kaï-seṇṇaṃ to phuḍa-sadduddhāia-vaṇa-dava-bharia-giri-kandarāāra-muho riu-vikkamam asahanto jampaï vāṇara-vaī puṇo vi hasanto ia atthira-sāmatthe aṇṇassa vi pariaṇammi ko āsaṅgho tattha vi ṇāma dahamuho tassa ṭhio esa paḍihaḍo majjha bhuo avahoāsammi mahaṃ hattha-alāhaa-dalanta-patthia-salilo jā ṇa ṇiattaï uahī bolīṇaṃ tāva hou vāṇara-seṇṇaṃ ahiāṇaṃ tosi-hare dhariaṃ malaa-giriṇo hasanto sihare guru-bhara-visaaṃseṇaṃ ṇejjāmi bhueṇa joaṇa-saaṃ seṇam samuha-miliekkamekke ko ira āsaṇṇa-saṃsaammi sahāo jāva ṇa dijjaï diṭṭhī kāavvaṃ dāva hoi cira-ṇivvūḍham aha va mahaṇṇava-huttaṃ patthantassa gaaṇaṃ mahaṃ ṇa vahuttam ruhira-vasāmisa-vattaṃ hantūṇa va ṇivvuo vasāmi savattam ṇisuḍhijjanta-bhuaṅgaṃ mā mujjhaha maha sarosa-calaṇakkantam jatto ṇamaï mahi-alaṃ tatto ṇāma saalo paaṭṭaü uahī o jamala-kkhambhehi va dharieṇa bhuehi maha mahoahi-majjhe ummūliāieṇaṃ samaïñchaü viñjha-saṃkameṇa kaï-balam vivalāanta-bhuaṅgaṃ uvvattia-jalaaraṃ vihiṇṇa-mahiharam muha-mārua-vihua-jalaṃ pecchaha raaṇāaraṃ karemi thala-vaham majjha-kkhuḍiummūlia-bhuā-bhamāia-vimukka-sesaddhantam etto-hutta-suvelaṃ tatto-hutta-malaaṃ karemi samuddam aha va suvelālaggaṃ pecchaha ajjea bhagga-rakkhasa-viḍavam sīā-kisalaa-sesaṃ majjha bhuāaḍḍhiaṃ laaṃ miva laṅkam o bhagga-rakkhasa-dumaṃ ṇihaa-dasāṇaṇa-maïnda-suha-saṃcāram rāmāṇurāa-matto malemi laṅkaṃ vaṇa-tthaliṃ va vaṇa-gao ia siri-pavaraseṇa-viraïe kālidāsa-kae dahamuhavahe mahākavve taïo āsāsao parisamatto
caüttho āsāsao aha paḍhama-vaaṇa-ṇihuaṃ pacchā umhaïa-lajjiaṃ kaï-seṇṇaṃ sasi-daṃsaṇa-pāsuttaṃ kamala-vaṇaṃ va diasāgameṇa vivuddhaṃ ṇavari a kaï-hiaāiṃ dhuandhaāra-viaḍāi gamaṇucchāho ekko bahuāi samaṃ giri-siharāi aruṇāavo vva vilaggo to dappa-muha-pasāo āḍhatto tāṇa hiaa-hasiujjoo raṇa-vikkamagga-hattho ṇiaa-sahāo vva pahariso vitthariuṃ bahaluddhua-dhāu-raaṃ risaheṇa dhuojjharāhaa-kapola-alaṃ bhiṇṇaṃ vāma-bhua-sire ummūlia-valia-paṇṇaaṃ giri-siharaṃ pulaübbheāambaṃ ṇīlo paripusaï visama-kasaṇa-cchāaṃ hiaa-ṇihitta-paharisaṃ sasi-paḍibhiṇṇa-ghaṇa-saṃṇihaṃ vaccha-aḍaṃ vihaḍantoṭṭha-uḍa-dalaṃ phuranta-danta-ara-bahala-kesara-vaaraṃ paharisa-candāloe hasiaṃ kumueṇa surahi-gandhuggāraṃ vihaḍanta-dharaṇi-bandho uhaa-bhua-kkheva-muhala-vevira-viḍavo visama-paḍanta-visaharo velā-candaṇa-dumo maïndeṇa dhuo dippanta-durāloā diviassa sadhūma-sihi-sihāvatta-ṇihā sommattaṇaṃ ṇa pattā harisa-bharentī vi visaharassa va diṭṭhī saraho vi dari-muhuggaa-paḍisadda-pphuḍia-malaa-aḍa-pabbhāraṃ muñcaï visaaṃ ṇāaṃ malei aṅgaṃ ca rosa-visa-aṇṇāaṃ aruṇāamba-cchāe takkhaṇa-metta-paḍivuddha-paṅkaa-sohe phuraï ṇimaḍhassa vi phuḍaṃ diasassa muhammi diṇaaro vva amariso viaḍāharantarālaṃ kaaṃ suseṇassa rosa-hasieṇa phuḍaṃ uppāa-ruhira-ambaṃ majjha-pphuḍia-raï-maṇḍalaṃ miva vaaṇaṃ harisa-pariambhieṇa a addhullasia-raï-bimba-amba-cchaviṇā purao-huttārambho muheṇa divaso vva pāaḍo vāli-suo ṇecchaï ṇivvūḍha-bharo lahuaṃ dappuddhaattaṇaṃ pavaṇa-suo kaa-pesaṇassa sohaï dhīraṃ cia mahaï rakkhiuṃ vaaṇijjaṃ ṇibbhacchioahi-ravaṃ phuḍiāhara-ṇivvaḍanta-dāḍhā-hīraṃ hasaï kaï-dappa-pasamia-rosa-virajjanta-loaṇo suggīvo ṇavari sumittā-taṇao āsaṅghanto gurussa ṇiaaṃ ca balaṃ ṇa a cintei ṇa jampaï uahiṃ sadasāṇaṇaṃ taṇaṃ va gaṇento rahuṇāhassa vi diṭṭhī vāṇara-vaïṇo phuranta-vidduma-ambaṃ vaaṇaṃ vaaṇāhi calā kamalaṃ kamalāhi bhamara-panti vva gaā to vaa-pariṇāmoṇaa-bhumaā-vali-rubbhamāṇa-diṭṭhi-cchoho āsaṇṇa-dhavala-mihiā-parikkhalantosahi-ppaho vva mahiharo kara-vāria-kaï-loo suggīva-viiṇṇa-bhāsuracchi-cchoho jālāhaa-duma-ṇivaho phuliṅga-piṅgalia-mahiharo vva vaṇa-davo jampaï ricchāhivaī uṇṇāmeūṇa mahi-aladdhanta-ṇihaṃ khalia-vali-bhaṅga-dāvia-vitthaa-bahala-vaṇa-kandaraṃ vaccha-aḍaṃ saggaṃ apārijāaṃ kotthuha-lacchi-rahiaṃ mahumahassa uraṃ sumirāmi mahaṇa-purao a-muddha-andaṃ ca hara-aḍā pabbhāraṃ mahumaha-hatthammi mae ṇakkhukkhuḍia-sarasaṃ mahāsura-hiaaṃ diṭṭhā aṇudhāvantī akkhittaṃ ṇiaa-hattha-kamalaṃ va sirī taṃ ca hiraṇṇakkhassa vi sumarāmi mahā-varāha-dāḍhā-bhiṇṇaṃ mahi-maṇḍalaṃ va tuliaṃ ukkhaa-hiaa-giri-bandhaṇaṃ vaccha-aḍaṃ dhīraṃ haraï visāo viṇaaṃ jovvaṇa-mao aṇaṅgo lajjaṃ ekkanta-gahia-vakkho kiṃ sīsaü jaṃ ṭhavei vaa-pariṇāmo aṇuhūa-muṇeavve vihaḍia-visamakkhare vi saṃghaḍiatthe jovvaṇa-mūḍha-pahasie mā avamaṇṇaha jarā-pariṇaüllāve tujjha bhuāsu ṇisaṇṇo hari-sattho pabbalo surāṇa vi samare mārua-laddha-tthāmo ovaggaï mahi-rao vi tā diasaaraṃ kiṃ uṇa duppariallā majjāāikkamuppaha-valijjantā uahi vva sāra-garuā ghaḍiā vi visaṃghaḍanti kajjālāvā paccakkhāhi parokkhaṃ kaha vi tulagga-ghaḍiāhi āgama-suddhaṃ saṃcālia-ṇikkampaṃ aṇuhūāhi vi mahaṃ suaṃ cia garuaṃ jaṃ sohenti samatthā sama-sāra-parakkamā ṇa taṃ ṇivvaḍiā ekko paavejja daḍhaṃ miliā uṇa diṇaarā khaventi tihuaṇaṃ ovaggaï ahimāṇaṃ paḍivakkhassa vi ṇa tārisaṃ dei bhaaṃ amarisa-gahio vva saro viddāi abhāa-saṃdhio ucchāho ṇea tume mottavvaṃ suṭṭhu vi turieṇa dhīra-patthiva-cariaṃ turavantassa ravissa vi maüijjaï dakkhiṇāaṇammi paāo kiṃ aïrāeṇa imā amagga-samara-suha-cintia-kahāhi kaā paharisa-paṇāmia-muhī gotta-kkhalaṇa-vimaṇa vva de jaa-lacchī mā rajjaha rahasa ccia candassa vi dāva kumua-vaṇa-ṇipphaṇṇo dūraṃ ṇivvalia-guṇo ekka-rasassa kamalesu viddāi jaso kiṃ appaṇā pariaṇo parassa o pariaṇeṇa de paḍivakkho sohaï patthijjanto jiāhimāṇassa kiṃ jaammi vi gahaṇaṃ haṇumantāisaeṇa haṇumanta-muhāṇa vāṇarāṇa a vaïṇā dhīra aṇivvalia-jasaṃ kāavvaṃ kiṃ tume vi mārui-sarisaṃ kaha tammi vi lāijjaï jammi aiṇṇa-pphalā adūra-pasariā paḍiammi dume vva laā sa ccia aṇṇaṃ puṇo vilaggaï āṇā hantuṃ vimaggamāṇo hantuṃ turiassa appaṇā dahavaaṇaṃ kiṃ icchasi kāuṃ je pavaa-vaï piaṃ ti vippiaṃ rahuvaïṇo ia ṇiamia-suggīvo rāmanteṇa valio piāmaha-taṇao parimaṭṭha-meru-siharo sūrāhimuho vva palaa-dhūmuppīḍo jampaï a kiraṇa-pamhala-phuranta-danta-ppahā-ṇihāotthaïaṃ viṇaa-paṇaaṃ vahanto samuhāgaa-dhavala-kesara-saḍaṃ va muhaṃ rakkhijjaï tellokkaṃ palaa-samudda-vihurā dharijjaï vasuhā uaraddhanta-pahutte vimuhijjaï sāare tti vimhaaṇijjaṃ dhaṇu-vāvārassa raṇe kuvia-kaanta-ṇimisantara-ṇihassa tuhaṃ phuḍa-vijju-vilasiassa va ārambho ccia ṇa hoi kiṃ avasāṇaṃ ṇivvubbhaï palaa-bharo tīraï valavā-muhāṇalo vi visahiuṃ diṇṇaṃ jeṇea tume kaha kāhii sāaro tahiṃ cia dhīraṃ to pāaḍa-dobballaṃ pamhaṭṭha-piā-paohara-ppharisa-suhaṃ vacchaṃ tamāla-ṇīlaṃ puṇo puṇo vāma-kara-aleṇa malento uahissa jaseṇa jasaṃ dhīraṃ dhīreṇa garuaāi garuaaṃ rāmo vi thiīa ṭhiiṃ bhaṇaï raveṇa a ravaṃ samupphundanto duttārammi samudde kaï-loe vimuhie mamammi visaṇṇe hari-vaï tume ccia imā duvvojjhā vi avalambiā kajja-dhurā dhīrāhi sāra-garuaṃ alaṅghaṇijjāhi sāsaa-jasujjoaṃ ricchāhivāhi vaaṇaṃ raaṇaṃ raaṇāarāhi va samucchaliaṃ jattha paramattha-garuā ṇa honti tumhārisā thira-vavaṭṭhambhā mahihara-mukka vva mahī atthāaï tattha vittharā kajja-dhurā paḍivatti-metta-sāraṃ kajjaṃ thoāvasesiaṃ māruiṇā saṃpaï jo ccea uraṃ dei pavaṃgāṇa piaï so ccea jasaṃ tā savve ccia samaaṃ duttāraṃ pi haṇumanta-suha-bolīṇaṃ abbhatthemha surāsura-ṇivvūḍhabbhatthaṇāaraṃ maaraharaṃ aha ṇikkāraṇa-gahiaṃ mae vi abbhatthio ṇa mocchihi dhīraṃ tā pecchaha bolīṇaṃ vihuoahi-jantaṇaṃ thaleṇa kaï-balaṃ jattha mahaṃ paḍiuttho vasihii aṇṇassa kaha tahiṃ cia roso diṭṭhiṃ pāḍei jahiṃ diṭṭhi-viso taṃ puṇo ṇa pecchaï biio tāva a sahasuppaṇṇā ṇavāavāliddha-kasaṇa-mihiāambā maüla-ppahāṇuviddhā āḍhattā dīsiuṃ ṇisiara-cchāā to gamaṇa-vea-mārua-muhala-paḍaddhanta-ṇaha-ṇirāia-jalae pecchanti ravi-arantara-gholāvia-pihula-vijjule raaṇiare to ṇaha-alāvaḍante palaüppāa vva ṇisiare ahileuṃ uṇṇāmia-giri-siharaṃ caliaṃ mahi-maṇḍalaṃ va vāṇara-seṇṇaṃ osumbhanta-jalaharaṃ visama-ṭṭhia-pavaa-bala-valantāloaṃ dīsaï bhamanta-vihaḍaṃ thāṇa-pphiḍia-siḍhilaṃ paḍantaṃ va ṇahaṃ ṇavari a laṅkā-diṭṭho diṭṭha-sahāo vihīsaṇo māruiṇā ṇiameūṇa kaï-balaṃ bīodanto vva rāhavassa uvaṇio calaṇoṇaa-ṇihuassa a māṇeṇa va kara-aleṇa se rahuvaïṇā uṇṇāmiaṃ ṇaṇu siraṃ jāaṃ rakkhasa-ulāhi dūrabbhahiaṃ vavasia-ṇiveiattho so mārui-laddha-paccaāgaa-harisaṃ suggīveṇa ura-tthala-vaṇa-mālā-malia-mahuaraṃ uvaūḍho to jampaï rahu-taṇao samaaṃ dasasu vi disā-muhesu kiranto paaï-sukaassa dhavalaṃ ṇīsandaṃ va hiaassa dantujjoaṃ ṭhāṇaṃ davaggi-bhīā vaṇammi vaṇa-hatthiṇi vva parimaggantī pecchaha laddhāsāā mottuṃ rakkhasa-ulaṃ ṇa icchaï lacchī ṇajjaï vihīsaṇa tuhaṃ somma-sahāva-parivaḍḍhiaṃ viṇṇāṇaṃ diṭṭhi-visehi va amaaṃ uahissa ṇisāarehi vi aviddaviaṃ suddha-sahāveṇa phuḍaṃ phuranta-pajjatta-guṇa-maūheṇa tume candeṇa va ṇiaa-mao kaluso vi pasāhio ṇisāara-vaṃso kaha ira sa-kajja-kusalā kajja-gaïṃ maï-guṇehi avalambantā kula-māṇa-vavaṭṭhambhā ṇa honti rāa-siri-bhāaṇaṃ sappurisā laddhāsāeṇa ciraṃ sura-bandi-pariggahe ṇisāara-vaïṇā sīā rakkhasa-vasahiṃ diṭṭhi-visa-haraṃ visosahi vva uvaṇiā phiḍiā sura-saṃkhohā bandi-aṇakkandiaṃ gaaṃ pariṇāmaṃ jāā dahamuha-gahiā tihuvaṇa-ḍimbassa jāṇaī avasāṇaṃ aha ṇaaṇesu paharisaṃ kaṇṇesu pavaṃga-vaḍḍhiaṃ jaa-saddaṃ sīsammi a ahiseaṃ palhatthaï a hiaammi se aṇurāaṃ ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve caüttho āsāsao
pañcamo āsāsao aha jalaṇihimmi ahiaṃ maaṇe a miaṅka-daṃsaṇa-viambhante viraha-vihurassa ṇajjaï ṇisā vi rāmassa vaḍḍhiuṃ āḍhattā uia-miaṅkaṃ ca ṇahaṃ ṇiama-ṭṭhia-rāhavaṃ ca sāara-puliṇaṃ ṇenti paraṃ parivaḍḍhiṃ āliṅgia-candimaṃ mahoahi-salilaṃ to se vioa-sulahā ṇiama-viiṇṇa-hiaa-kkhivaṇa-soḍīrā khaürenti dhii-ggahaṇaṃ jāaṃ jāaṃ visūraṇā-vikkhevā kāhii piaṃ samuddo galihii candāavo samappihii ṇisā avi ṇāma dharejja piā o ṇe virahejja jīviaṃ ti visaṇṇo ṇindaï miaṅka-kiraṇe khijjaï kusumāuhe juucchaï raaṇiṃ jhīṇo vi ṇavara jhijjaï jīvejja pietti māruiṃ pucchanto etto vasaï tti disā eṇaṃ sā ṇūṇa ṇindaï tti miaṅko ettha ṇisaṇṇetti mahī eeṇa ṇia tti se ṇahaṃ pi bahu-maaṃ dhīreṇa ṇisā-āmā hiaeṇa samaṃ aṇiṭṭhiā uvaesā ucchāheṇa saha bhuā bāheṇa samaṃ galanti se ullāvā dhīretti saṃṭhavijjaï mucchijjaï maaṇa-pelavetti gaṇento dharaï pia tti dharijjaï vioa-taṇuetti āmuaï aṅgāiṃ ubbhaḍa-hariṇa-kalaṅko malaa-laā-pallavuvvamanta-maūho aruṇāhaa-vicchāo jāo suha-daṃsaṇo ṇavara tassa sasī jaha jaha ṇisā samappaï taha taha vevira-taraṅga-paḍimā-vaḍiaṃ kiṃkāavva-vimūḍhaṃ ghoḍaï hiaaṃ va uahiṇo sasi-bimbaṃ ṇavari a malaa-guhā-muha-bhariuvvaria-phuḍa-ṇīharanta-paḍiravaṃ pavaṇeṇa uahi-salilaṃ pahāa-tūraṃ va āhaaṃ rahuvaïṇo haṃsa-ula-sadda-muhalaṃ ugghāḍijjanta-dasa-disā-vitthāraṃ osaria-timira-salilaṃ jāaṃ puliṇaṃ va pāaḍaṃ diasa-muhaṃ aha gamia-ṇisā-samaaṃ gambhīrattaṇa-daḍha-ṭṭhiammi samudde roso rāhava-vaaṇaṃ uppāo canda-maṇḍalaṃ va vilaggo to se tamāla-ṇīlaṃ ṇiḍāla-vaṭṭaṃ paloṭṭa-sea-jala-lavaṃ bhiuḍī thira-vitthiṇṇaṃ kaḍaaṃ viñjhassa visa-laa vva vilaggā aha jaṇia-bhiuḍi-bhaṅgaṃ jāaṃ dhaṇu-hutta-valia-loaṇa-jualaṃ amarisa-viiṇṇa-kampaṃ siḍhila-jaḍā-bhāra-bandhaṇaṃ tassa muhaṃ paṇaa-paḍibhaṅga-vimaṇo thoa-tthoa-paḍivaḍḍhiāmarisa-raso taha sommo vi rahu-suo jāo palaa-raï-maṇḍala-durāloo to sāhasa-ṇimmāṇaṃ amitta-dīsanta-lacchi-saṃkea-haraṃ saṃṭhia-rosālāṇaṃ geṇhaï bhua-dappa-bīa-lakkhaṃ cāvaṃ akkanta-dhaṇu-bharoṇaa-dharaṇi-ala-tthala-paloṭṭa-jala-pabbhāro thoaṃ pi aṇārūḍhe uahī cāvammi saṃsaaṃ ārūḍho dhūmāi dhūma-kaluse jalaï jalantāruhanta-jīā-bandhe paḍirava-paḍiuṇṇa-disaṃ rasaï rasanta-sihare dhaṇummi ṇaha-alaṃ bhijjaü mahi tti va phuḍaṃ ṇatthi samuddo tti dāruṇaṃ va païṇṇaṃ ṇāsaü jaaṃ ti va maṇe ciraṃ tuleūṇa vilaïaṃ ṇeṇa dhaṇuṃ to cira-vioa-taṇuo saï-bāhomaṭṭha-maüa-jīāghāo jāo aṇṇo ccia se vilaïa-dhaṇu-metta-vāvaḍo vāma-bhuo aha vāma-bhuapphālaṇa-paḍirava-paḍiuṇṇa-dasa-disā-vitthāraṃ saṃbharaï jāa-saṅkaṃ palaa-ghaṇabbhahia-pellaṇaṃ tellokkaṃ geṇhaï a so aṇāara-paraṃmuha-pasāriagga-hatthāvaḍiaṃ khaa-sūra-maūhāṇa va ekkaṃ uahi-parivattaṇa-sahaṃ bāṇaṃ to saṃdhanteṇa saraṃ rasantarolugga-bhiuḍi-bhaṅgeṇa ciraṃ ṇīsasiūṇa pulaïo aṇuampā-dūmiāṇaṇeṇa samuddo aha kaḍḍhiuṃ paütto ṇikkampa-ṇirāa-diṭṭhi-saccavia-saraṃ valia-bhua-ruddha-majjhaṃ daḍha-ṇippīḍia-guṇaṃ dhaṇuṃ rahuṇāho sara-muha-visama-pphaliā ṇamanta-dhaṇu-koḍi-vipphuranta-cchāā ṇajjaï kaḍḍhijjantā jīā-sadda-gahiraṃ rasanti ravi-arā phuḍa-jīā-rava-muhalaṃ tajjeï va bāṇa-muha-jalantaggi-sihaṃ jalaṇihi-vaha-paḍiuddhaṃ āaṇṇāaḍḍhiaṃ viambhaï va dhaṇuṃ khuhia-jala-siṭṭha-sāro muha-ṇiddhāvia-pasāriukkā-ṇivaho āaḍḍhijjanto ccia ṇajjaï paḍio tti sāare rāma-saro dhua-vijju-piṅgalāiṃ sara-muha-ṇiggiṇṇa-huavaha-palittāiṃ uppāa-loaṇāi va phuṭṭanti disā-muhāṇa ghaṇa-bindāiṃ to bhua-rahasāaḍḍhia-dhaṇu-vaṭṭha-pphulia-bahala-dhūmuppīḍaṃ muaï muha-ṇiggaāṇala-sihā-samolugga-sūra-kiraṇaṃ bāṇaṃ so jaliūṇa ṇaha-ale saliladdhatthamia-huavahāamba-muho paḍhamoiṇṇa-diṇaaro dīho diaho vva sāarammi ṇivaḍio gaaṇe vijju-ṇihāo khaanta-kālāṇalo samudducchaṅge mahi-ampo pāāle hoi paḍanta-paḍia-ṭṭhio rāma-saro tassa a maggālaggā aïnti ṇiddhūma-jalaṇa-amba-cchāā uahiṃ bāṇa-ṇihāā addhatthamiassa diṇaarassa va kiraṇā ṇavari a sara-ṇibbhiṇṇo valaā-muha-vihua-kesara-saḍugghāo uddhāio rasanto vīsattha-pasutta-kesari vva samuddo dūrāiddha-ṇiatte samuhāgaa-bahala-sara-ṇihāa-kkhuḍie dohāijjaï va ṇahaṃ ṭaṅka-cchea-rahasuṭṭhiammi samudde raaṇāara-para-bhāe majjha-cchiṇṇammi bāṇa-ghāukkhitte ṇivaḍaï bīaddhanto phuḍiosario vva malaa-aḍa-pabbhāro bhiṇṇa-giri-dhāu-ambā visama-cchiṇṇa-ppavanta-mahihara-vakkhā khubbhanti khuhia-maarā āvāāla-gahirā samudduddesā āamba-ravi-arāhaa-dara-vihaḍia-dhavala-kamala-maüla-cchāaṃ bhamaï sara-pūria-muhaṃ ugghāḍia-paṇḍuroaraṃ saṅkha-ulaṃ vevanti vihua-macchā sara-ghāukkhuḍia-maara-dāḍhā-dhavalā maṇi-bhara-visamoṇāmia-lua-visahara-gholira-pphaṇā jala-ṇivahā phuṭṭanta-vidduma-vaṇaṃ saṃkhohuvvatta-ṇinta-raaṇa-maūhaṃ gholaï velāvaḍiaṃ pheṇa-ṇihucchalia-mottiaṃ uvahi-jalaṃ jala-pabbāḍia-mukkā khaṇa-metta-tthaïa-pāaḍia-vitthārā honti pasaṇṇa-kkhuhiā mūallaïa-muhalā samuddāvattā valamāṇuvvattanto ekkaṃ cira-āla-pīḍiaṃ siḍhilento bīeṇa va pāāle pāseṇa ṇisammiuṃ paütto uvahī sara-vea-galatthallia-suvela-rubbhanta-sāaraddha-tthaïaṃ osaria-dāhiṇa-disaṃ dīsaï ukkhaṇḍiekka-pāsaṃ va ṇahaṃ āi-varāheṇa vi je addiṭṭhā mandareṇa vi aṇāliddhā khuhiā te vi bhaaarā āvāāla-gahirā samudduddesā ekkekkammi valanto bāṇa-ppahara-vivare ṇaha-ṇirālambe khaa-kālāṇala-bhīo paḍaï rasanto rasāale vva samuddo dīsanti diṭṭha-mahaṇā puṭṭhi-paḍiṭṭhia-paloṭṭa-mandara-siharā āsāiāmaa-rasā bāṇa-daḍha-ppahara-mucchiā timi-macchā ukkhitta-mahāvattā dara-daḍḍha-vivaṇṇa-vidduma-raa-kkhaürā āvāāla-valantā dīsanti mahā-bhuaṃga-ṇīsāsa-vahā vevaï pemma-ṇialiaṃ sara-saṃdaṭṭa-dhaṇiovaūhaṇa-suhiaṃ jīeṇa ekkamekkaṃ parirakkhanta-valiaṃ bhuaṃgama-mihuṇaṃ moḍia-vidduma-viḍavā dhāvanti jalammi maṇi-ṇihaṃsaṇa-ṇisiā sippi-uḍa-majjha-ṇiggaa-muha-lagga-tthora-muttiā rāma-sarā visa-veo vva pasario jaṃ jaṃ ahilei bahala-dhūmuppīḍo kajjalaïjjaï taṃ taṃ ruhiraṃ va mahoahissa vidduma-veḍhaṃ khuhia-samudduppaïā bāṇukkitta-paḍiekka-vitthaa-vakkhā visama-bharoṇaa-siharā ṇahaddha-vantha-valiā paḍanti mahiharā chiṇṇa-vivaïṇṇa-bhoā kaṇṭha-paḍiṭṭhavia-jīviāgaa-rosā diṭṭhīhi bāṇa-ṇivahe ḍahiūṇa muanti jīviāi bhuaṃgā āūrei rasanto ukkhaḍia-bhuaṃga-bhoa-pabbhārāiṃ sara-muha-galatthaṇukkhaa-sela-ṭṭhāṇa-vivaroarāi huavaho bhiṇṇuvvūḍha-jalaarā dara-diṇṇa-mahā-taraṅga-giri-aḍa-ghāā chiṇṇa-paḍiuddha-viddhā phuḍanti māaṅga-maara-danta-pphaḍihā jālāloa-vimuhiaṃ salila-taraṅga-parisakkaṇa-parikkhaliaṃ pariharaï vidduma-vaṇaṃ dhūmāhaa-amba-loaṇaṃ mīṇa-ulaṃ uvvattoara-dhavalā dara-ṇiggaha-ḍaḍḍha-jamala-jīhā-ṇivahā saṃdhenti uppaantā thora-taraṃga-viaḍantarāi bhuaṃgā dīsanti daruttiṇṇā huāsaṇuttatta-vāa-maa-ṇīsandā pakkaggāha-ṇahaṅkusa-visama-samukkatta-matthaā kari-maarā gholaï gaoṇiattaṃ visama-ṭṭhia-maṇi-silā-ala-paloṭṭantaṃ jhijjanta-salila-vihalaṃ velā-puliṇa-gamaṇūsuaṃ saṅkha-ulaṃ mukka-samudducchaṅgā pakkha-kkhevehi saṃbhama-samuppaïā abbhuttenti mahiharā ekkakkama-sihara-saṃṭhiaṃ mihi-ṇivahaṃ vihaluvvatta-bhuaṃgā chiṇṇa-mahāsura-siruppaaṇa-gambhīrā mūlutthaṅghia-raaṇā ṇenti rasantā rasāala-jaluppīḍā bāṇa-ṇihāucchittā huavaha-jālāhaüppavanta-ppheṇā aṭṭanti ṇaha-ale ccia mārua-bhiṇṇa-lahuā salila-kallolā ṇivvūḍha-visa-tthavaā bhoāaḍḍhaṇa-galanta-gamaṇucchāhā tuṅga-taraṃga-kkhaliā visamuvvattoarā valanti bhuaṃgā vevanti ṇiṇṇaāṇaṃ sara-ṇivaha-cchiṇṇa-saṅkha-vihaḍia-valaā hattha vva uahi-ṇimiā mukka-ravakkanda-ṇivaḍiāṇa taraṃgā huavaha-bharia-ṇiambā jalaara-saṃdaṭṭa-vakkha-uḍa-pabbhārā cira-saṃṇiroha-masiṇā dukkheṇa ṇahaṃ samuppaanti mahiharā jalaï jalanta-jalaaraṃ bhamaï bhamanta-maṇi-vidduma-laā-jālaṃ rasaï rasantāvattaṃ bhijjaï bhijjanta-pavvaaṃ uahi-jalaṃ āvatta-vivara-bhamiro malaa-maṇi-silā-ala-kkhalia-saṃcāro gholira-taraṃga-visamo jaha dīsaï sāaro tahea huavaho rahasa-palittucchalio je ccia paḍivei malaa-vaṇa-vitthāre vijjhāa-ṇiattanto te ccea puṇo vi vijjhavei samuddo utthambhia-maaraharo maara-vasāmisa-visaṅkhala-sihā-ṇivaho ṇivaha-ṇisuddha-mahiharo mahihara-kūḍa-viaḍo viambhaï jalaṇo jalaṇutthaṅghia-mūlā bāṇukkhitta-paḍiattaṇa-ṇisumbhantā ṇivaḍanti jaluppīḍā paḍilomāgaa-paḍanta-viaḍāvattā dhūmāi jalaï vihaḍaï ṭhāṇaṃ siḍhilei malaï malaücchaṅgaṃ dhīrassa paḍhama-iṇhaṃ taha vi hu raaṇāaro ṇa bhañjaï pasaraṃ bhuaïnda-loaṇāṇaṃ phuṭṭantāṇa a timīṇa sāara-majjhe saṃvatta-jalaharāṇa va rāma-sarāṇala-haāṇa ṇīharaï rao muha-puñjiaggi-ṇivahā dhūma-sihā-ṇiha-ṇirāa-aḍḍhia-salilā ṇivaḍanti ṇahukkhittā palaükkā-daṇḍa-saṃṇihā ṇaï-sottā aṭṭanta-salila-ṇivaho thoa-tthoa-paḍimukka-puliṇucchaṅgo dīsaï osakkanto maggāhutto paaṃ paaṃ va samuddo jalaṇa-ṇivahammi salilaṃ sāṇala-ṇivahucchalanta-salilammi ṇahaṃ salila-ṇivahotthaammi a atthāaï ṇaha-ale dasa-disā-akkaṃ sihiṇā paavijjante āaṭṭantammi vitthae jala-ṇivahe jāā gimha-vilambia-ravi-raha-cakka-masiṇā samuddāvattā ṇivvaḍia-dhūma-ṇivaho uddhāia-maragaa-ppahā-milia-siho vitthiṇṇammi samudde seālomaïlio vva gholaï jalaṇo jalaï valavāṇalo via phuṭṭaï selo vva rāma-bāṇāhihao rasaï jalao vva uahī khuhio laṅghei māruo vva ṇaha-alaṃ hoi thimiammi thimio valaï valantammi vihaḍaï visaṃghaḍie parivaḍḍhiammi vaḍḍhaï salile jhīṇammi ṇavara jhijjaï jalaṇo rāma-sarāṇala-paavia-jhijjantoahi-vihatta-taḍa-viccheā te ccia taha-vitthārā tuṅgā dīsanti dīva-maṇḍali-bandhā ia dāvia-pāālaṃ jalaṇa-sihāvaṭṭamāṇa-jala-saṃghāaṃ rāmo dalia-mahiharaṃ khavia-bhuaṃga-ṇivahaṃ khavei samuddaṃ jala-pabbhāra-paloṭṭia- bhamanta-saṅkha-ula-vihala-mukkakkandaṃ phuḍia-vaḍavā-muhāṇala-palitta-dara-daḍḍha-saṃcaranta-visaharaṃ jhijjanta-jalāloia-kiraṇa-muṇijjanta-raaṇa-pavvaa-siharaṃ thora-taraṃga-karāhaa-disā-laā-bhagga-paḍia-jalahara-viḍavaṃ sāṇala-sara-ṇiddāria-sakesarujjalia-sīha-maara-kkhandaṃ āsaṇṇa-bhīa-visahara-veḍhia-kari-maara-dhavala-danta-pphalihaṃ dhua-pavvaa-sihara-paḍanta-maṇi-silā-bhagga-vidduma-laāveḍhaṃ dara-ḍaḍḍha-visaharujjhia-visa-paṅka-kkhutta-vihala-kari-maara-ulaṃ rundāvatta-paholira-velāvaḍiekkamekka-bhiṇṇa-mahiharaṃ ṇaha-aru-vilagga-vevira-dhūma-laā-visama-laṅghia-disā-ālaṃ pakkha-parirakkhaṇuṭṭhia-sara-ṇivahāhaa-disā-païṇṇa-mahiharaṃ phuḍia-jala-majjha-ṇiggaa-phuḍa-raaṇujjoa-saṃdhiubbhaḍa-vivaraṃ huavaha-paḍitta-ṇūmia-ṇia-ṇaaṇumhā-visaṃṭhula-maha-ggāhaṃ parivaḍḍhiekkamekkāṇurāa-sara-pahara-ṇivvalia-saṅkha-ulaṃ ia pañcamo āsāsao parisamatto
chaṭṭhao āsāsao aha ṇiggao jalantaṃ dara-ḍaḍḍha-mahā-bhuaṃga-pāava-ṇivahaṃ mottūṇa dhūma-bhariaṃ pāāla-vaṇaṃ disā-gao vva samuddo mandara-daḍha-parimaṭṭhaṃ palaa-viambhia-varāha-dāḍhullihiaṃ visamaṃ samuvvahanto rāma-sarāghāa-dūmiaṃ vaccha-aḍaṃ gambhīra-vaṇāhoe dīhe deha-sarise bhue vahamāṇo ahiṇava-candaṇa-gandhe aṇahukkhitte vva malaa-sariā-sotte lahuia-kotthuha-virahaṃ mandara-giri-mahaṇa-saṃbhame vi amukkaṃ tārekkāvali-raaṇaṃ sasi-maïrāmaa-sahoaraṃ vahamāṇo garuaṃ uvvahamāṇo hattha-ppharisa-paḍisiddha-vaṇa-veallaṃ ruhirāruṇa-romañcaṃ khalanta-gaṅgāvalambiaṃ vāma-bhuaṃ ālīṇo a rahuvaïṃ ṇiaa-cchāāṇulitta-malaa-maṇi-silaṃ saṃsia-suhoaïvvaṃ dumaṃ laāe vva jāṇaīa virahiaṃ sara-ghāa-ruhira-kusumo tivahaa-vallī-piṇaddha-maṇi-raaṇa-phalo rāma-caraṇesu uahī daḍha-pavaṇāiddha-pāao vva ṇivaḍio pacchā a hittha-hiaā jatto ccia ṇiggaā vivalhattha-muhī hari-caraṇammi tahiṃ cia kamalāambammi tivahaā vi ṇivaḍiā aha maüaṃ pi bhara-sahaṃ jampaï thoaṃ pi attha-sārabbhahiaṃ paṇaaṃ pi dhīra-garuaṃ thui-saṃbaddhaṃ pi aṇaliaṃ salilaṇihī duttārattaṇa-garuiṃ thira-dhīra-pariggahaṃ tume ccia ṭhaviaṃ aṇuvālanteṇa thiiṃ piaṃ ti tuha vippiaṃ mae kaha vi kaaṃ viasanta-raa-kkhaüraṃ maaranda-rasuddhumāa-muhala-mahuaraṃ uduṇā dumāṇa dijjaï hīraï ṇa uṇo tamappaṇa ccia kusumaṃ kiṃ pamhaṭṭha mhi ahaṃ tuha calaṇuppaṇṇa-tivahaā-paḍiuṇṇaṃ khaa-kālāṇala-khaviaṃ dharaṇi-aluddharaṇa-viluliaṃ appāṇaṃ calaṇehi muha-virohe dāḍhāghāehi dharaṇi-veḍhuddharaṇe soa-kilinteṇa tume iṇhiṃ dahamuha-vahe sarehi vilulio ṇiaāvatthāhi vi me eaṃ dhīreṇa vippiaṃ dhīra kaaṃ jaṃ ṇeṇa paaï-sommā kaha vi visaṃvāiā tuha muha-cchāā eaṃ tuha eārisa-sura-kajja-sahassa-khea-vīsāma-sahaṃ jaa-pabbālaṇa-joggaṃ parirakkhasu palaa-rakkhiaṃ jala-ṇivahaṃ apariṭṭhia-mūla-alaṃ jatto gammaï tahiṃ dalanta-mahi-alaṃ ṇa hu salila-ṇibbharaṃ cia khavie vi mamammi duggamaṃ pāālaṃ taṃ kālassa ṇisammaü kaha vi darukkitta-dasama-kaṇṭha-kkhaliaṃ ghaḍia-giri-seu-bandhaṃ cira-ālāuñciaṃ dahamuhammi paaṃ aha jaa-dupparialle dahamuha-kuvieṇa pavaa-vaï-paccakkhaṃ rahuṇāheṇa samudde vālimmi va bāṇa-ṇiamiammi pasante pavaāhivaï-viiṇṇā rāmāṇattī pavaṃgamesu vilaggā sesa-pphaṇa-vicchūḍhā tihuaṇa-sāra-garuī mahi vva bhuaṃge to harisa-paḍhama-tulie caliā phuṭṭanta-pamha-visamūsasie veukkhaa-sīmante pavaā dhuṇiūṇa kesara-saḍugghāe pavaa-kkhohia-mahi-ala-dhua-malaa-paḍanta-sihara-mukka-kalaalo uddhāio aṇāgaa-ghaḍanta-dharaṇihara-saṃkamo vva samuddo kampaï mahenda-selo hari-saṃkhoheṇa dalaï meiṇi-veḍhaṃ saï-duddiṇa-taṇṇāo ṇavara ṇa uddhāi malaa-vaṇa-kusuma-rao to saṃcālia-selaṃ kaha vi tulaggeṇa sama-ghaḍanta-kkampaṃ dūraṃ pavaṃgama-balaṃ ṇaha-muha-lagga-vasuhaṃ ṇahaṃ uppaïaṃ uppaaṇoṇaa-mahi-ala-ṇaï-muha-paḍisotta-patthio salilaṇihī jala-ṇivahāhaa-siḍhile pavaücchevaṇa-sahe karei mahihare phuramāṇa-jalaṇa-piṅgala-ṇirantaruppaïa-pavaa-pellijjanto jatto dīsaï tatto ṇajjaï dhīma-ṇivaho tti gaaṇuddeso dīsaï dūruppaïaṃ uahimmi ahomuhosaranta-cchāaṃ pāālaṃ va aïntaṃ dharaṇiharuddharaṇa-kaṅkhiaṃ kaï-seṇṇaṃ addiṭṭha-disā-ṇivahaṃ jāaṃ pavaa-bala-saṃṇiruddhāloaṃ vicchiṇṇāava-kasaṇaṃ diasa-muhe vi diasāvasāṇe vva ṇahaṃ ovaïā a sarahasaṃ taṃsa-ṭṭhia-puṭṭhi-ṇīsaranta-ravi-arā selesu mukka-kalaala-paḍirava-bharia-kuharoaresu pavaṃgā veovaïāṇa a siṃ jāaṃ dalia-mahi-saṃdhi-bandhaṇa-mukkaṃ ukkhalia-tuleavvaṃ kaha vi bhuaṃga-dharia-ṭṭhiaṃ giri-ālaṃ āḍhattā a tuleuṃ ura-paḍia-visaṭṭa-gaṇḍa-seladdhante kuvia-maïndovaggia-saṃkhoha-pphiḍia-vaṇa-gae dharaṇihare vacchutthaṅghia-kaḍaā to te kaḍaa-paḍiaṭṭalia-vaccha-aḍā selesu sela-garuā pavaā pavaesu mahiharā a pahuttā pavaa-bhua-ṇolliāṇia-mahihara-paḍipellaṇoṇaüṇṇaa-visamā jāā paloṭṭioahi-vāraṃ-vāra-bhariā mahi-aladdhantā visahia-vajja-ppaharā ukkhammanti khaa-mārua-paḍikkhambhā agaṇia-varāha-ṇihasā palaa-jalutthaṅgha-pabbalā dharaṇiharā jalaovaṭṭha-vimukkā aṇantaroiṇṇa-saraa-vanthāvaḍiā ekka-kkhevuggāhia-dara-vasuāa-visaā visaṭṭanti girī vihuṇanti vihuvvantā valenti selā pavaṃgama-valijjantā ṇāmenti ṇamijjantā ukkhippantā a ukkhiventi mahi-alaṃ dalia-mahi-veḍha-siḍhilā mūlālagga-bhuaïnda-kaḍḍhijjantā saṃcālijjanta ccia aïnti garuā rasāalaṃ dharaṇiharā ṇava-pallava-sacchāā jalaoara-sisira-mārua-viijjantā vāanti takkhaṇukkhaa-hari-hatthukkhitta-bhembhalā malaa-dumā kampijjanta-dharāhara-sihara-samāiḍḍha-jalahara-raüppitthā gaa-suha-vatta-ṇisaṇṇā vevaï haṃsī sahassavatta-ṇisaṇṇā pavaovaūḍha-kaḍḍhia-selabbhantara-bhamanta-visama-kkhaliā gahiraṃ rasanti vitthaa-vaccha-tthala-ruddha-ṇiggamā ṇaï-sottā addhukkhitta-pasiḍhile addha-vaha-bhuaṃga-kaḍḍhiaddhatthamie ummūlenti rasāala-paṅka-kkhutta-sariā-muhe dharaṇihare uvvellaï va ṇirāaṃ pāsallantesu sihara-paḍimuccantaṃ ukkhippantesu puṇo saṃvellijjaï va mahiharesu ṇaha-alaṃ ummūlenti pavaṃgā bhua-siharāruhaṇa-ṇiccala-pariggahie kaḍaāvaḍaṇutthaṅghia-visama-vivatta-vivaraṃ-muhā dharaṇihare hari-bhua-kaḍḍhia-mukkā bhuaṃga-daḍha-veḍhaṇāvalambaṇa-dhariā bhijjantā vi mahi-ale oallanti ṇa paḍanti candaṇa-viḍavā paḍisamaï ṇaha-ṇibaddho cireṇa bhariabbha-ṇāa-gambhīraaro hari-bhua-vikkama-pisuṇo aaṇḍa-bhajjanta-dharaṇihara-ṇigghoso pāsallanti mahiharā jatto-huttā pavaṃgama-bhua-kkhittā dhuvvanta-dhāu-ambā tatto-huttā valanti sariā-sottā dīsanti pavaa-valiā āvattesu va mahoahissa valantā sariāṇa ghaḍia-patthia-valanta-salila-valaantaresu mahiharā maaranda-garua-vakkhaṃ pāsoallanta-vaṇa-laā-vicchūḍhaṃ ṇa muaï kusuma-ggocchaṃ āsāia-mahu-rasaṃ pi mahuara-mihuṇaṃ uppua-surahi-gandha-maaranda-rañjiāiṃ ṭhia-parilenta-bhamira-bhamaroarañjiāiṃ kamala-vaṇāi sūra-parimāsa-viasiāiṃ ucchalie sarāṇa salilammi via-siāiṃ daḍha-saṃdāṇia-mūlā valanti vāṇara-bhuāvalambia-siharā rosuppittha-bhuaṃgama-visamuddha-phaṇā-paṇolliā dharaṇiharā sariā saranta-pavahā aṇṇoṇṇa-mahā-ṇaï-ppavaha-palhatthā khohia-paṅka-kkhaürā valanta-sela-valiā muhuttaṃ vūḍhā kaḍḍhijjanti samantā visamuvvattanta-dhavala-kasaṇa-cchāā mahihara-mūlālaggā rasāaladdha-paḍigholirā bhuaïndā galaï sarasaṃ pi kusumaṃ vāi aṇāliddha-bandhaṇaṃ pi kisalaaṃ rahasummūlia-mahihara-bhaa-vivalāa-vaṇa-devaāṇa laāṇaṃ ukkhippanti jaṃ disāsuṃ dharā samattā teṇa khaṇeṇa ṇajjaï vasuṃdharā samattā kīraï mahiharehi gaaṇaṃ di-sāla-āṇaṃ vaḍḍhaï jalaa-sihara-paüṇaṃ disā-laāṇaṃ ekkakkeṇa a selaṃ kara-ala-juala-dhariaṃ tulanteṇa kaaṃ addhatthamiaṃ ca ṇahaṃ addhugghāḍia-rasāalaṃ ca mahi-alaṃ sela-ṇiambālaggā pavirala-ṇaï-magga-pāaḍa-taḍa-ccheā bhuaïnda-pphaṇa-dhariā ṇahaṃ vilagganti meiṇi-aladdhantā dharaṇihareṇa a caliaṃ calia-kandareṇaṃ phuṭṭaï gaa-ulaṃ aṇāliddha-kaṃ dareṇaṃ giri-siharāi sarasa-hariāla-vaṅkiāiṃ sama-visamaṃ ṇamanti hari-āla-vaṅkiāiṃ pāava-siharuttiṇṇo malaa-vaṇa-pavitta-pavaṇa-raa-vitthario saṃjhā-rāo vva ṇahaṃ apphundaï malia-ravi-araṃ kusuma-rao kaḍḍhia-mūla-ṇirantara-rasāalukkhitta-salila-kaddama-ghaḍiā vaḍḍhanti tti muṇijjaï ṇajjaï ṇa muanti mahi-alaṃ ti mahiharā siharāi ṇiāi ṇahaṃ mahinda-laddhāiṃ malaassa a aïṇiāi mahiṃ daladdhāiṃ viñjha-ṇiambāṇa kaī dappuṇṇāmāṇaṃ sajjha-aḍāṇa a bhariā dhua-puṇṇāmāṇaṃ siharāṇa bhua-sirehiṃ kaḍaāṇa a māviaṃ urehi pamāṇaṃ vaṇa-vivarehi darīṇaṃ tuliā pavaāṇa agga-hatthehi girī paḍisanta-kaṇṇa-ālaṃ ovatta-muhaṃ pasāriolugga-karaṃ jhāï ṇu soa-ṇimillaṃ vīsamaï ṇu bhamia-ṇīsahaṃ hatthi-ulaṃ pāavā a pāsalla-sela-visamāṇiā cuṇṇiā dalijjanta-daluvvi-samāṇiā jalaharā a vihaḍanta-mahinda-ravāviā vaṇa-laā a gholanti mahiṃ dara-vāviā ṭuṭṭantā vi sasaddaṃ pavaa-bhua-kkheva-mūla-valiaddhantā bhuaehi bhoa-bhārā sela-bharaṅkusaïa-pphaṇehi ṇa ṇāā dara-dāvia-pāālaṃ dara ukkhitta-vihalosaranta-bhuaṃgaṃ dīsaï hīrantaṃ miva kaīhi dara-tulia-mahiharaṃ mahi-veḍhaṃ mīṇa-ulāi avi a siḍhilenti jīviaṃ ṇa a ṇadī harāiṃ viasante muanti dharaṇihara-saṃbhame ṇaaṇa-dīharāiṃ mahisa-ulāṇa maṇi-silā-velliāṇa vaṇa-candaṇāsiāṇaṃ avaseso vi ṇatthi timiruggamāṇa jaha canda-ṇāsiāṇaṃ addhe addha-pphuḍiā addhe addha-kaḍaükkhaa-silā-veḍhā pavaa-bhuāhaa-visaḍhā addhe addha-siharā paḍanti mahiharā jassa siharaṃ vivajjaï paḍiaṃ phuḍio a jo dharijjaï selo so ccea visajjijjaï ukkhantūṇa vi apūramāṇammi bhare loaṇa-vattantarie kaṇe ruantīo dhārenti bāhamaïe kaṇeru-antīo maṇṇenti a āsāaṃ visaṃ ṇava-aṇassa virahammi jūha-vaïṇo visaṇṇa-vaaṇassa seluddharaṇārosia-bhuaïnda-ṇirāaa-pphaṇa-ṇisammantī jaha jaha saṃkhohijjaï taha taha kaï-deha-bhara-sahā hoi mahī saṃcālia-ṇikkampā bhuā-ṇihāa-visamukkhaa-silā-veḍhā khuḍiā siharaddhesu a pavaehi ṇiamba-bandhaṇesu a selā uṇṇāmiaṃ miva ṇahaṃ dūraṃ osāriā viva disāhoā ummūlantehi dhare pasāriaṃ miva pavaṃgamehi mahi-alaṃ dīsaï kaï-ṇivahukkhaa-dharāhara-ṭṭhāṇa-gahira-vivaruttiṇṇo uppāāava-ambo sesāhi-pphaṇa-maṇi-ppahā-vicchaḍḍo kelāsa-diṭṭha-sāraṃ garuaṃ pi bhuā-balaṃ ṇisāara-vaïṇo pavaehi pāḍiekkaṃ ekka-karukkhitta-mahiharehi lahuïaṃ ukkhaa-giri-vivarovaia-diṇaarāava-milanta-tama-saṃghāaṃ jāaṃ pavirala-timiraṃ āvaṇḍura-dhūma-dhūsaraṃ pāālaṃ pavaehi a ṇiravekkhaṃ kao karantehi girisa-vāsuddharaṇaṃ sāmia-kajjekka-raso aasa-muhe vi jasa-bhāaṇaṃ appāṇo honti garuā vi lahuā pavaṃga-bhua-sihara-ṇimia-vitthaa-mūlā rahasuddhāia-mārua-dūrukkhittojjharā dharāhara-ṇivahā aha veeṇa pavaṃgā saalaṃ āaḍḍhiūṇa mahihara-ṇivahaṃ ovaaṇāhi vi lahuaṃ vīsajjia-kalaalaṃ ṇahaṃ uppaïā caḍulehi ṇippaampā uppaïavva-lahuehi vitthaa-garuā ekka-kkheveṇa ṇahaṃ pakkhehi va mahiharā kaīhi vilaïā pavaakkanta-vimukkaṃ visamuddha-pphuḍia-patthia-ṇiattantaṃ ghaḍiaṃ ghaḍanta-ṇaï-muha-saṃdāṇia-sela-ṇiggamaṃ mahi-veḍhaṃ hīranta-mahiharāhiṃ maīhi bhaa-hittha-patthia-ṇiattāhiṃ mohanti khaṇa-vivattia-sasaṃbhamummuha-paloiāi vaṇāiṃ ummūliāṇa khuḍiā ukkhippantāṇa ujjuaṃ osariā ṇijjantāṇa ṇirāā girīṇa maggeṇa patthiā ṇaï-sottā ummuha-sāraṅga-aṇaṃ apphundaï malia-meha-sāraṃ gaaṇaṃ vivarabbhantara-vihaaṃ giri-ālaṃ sihara-paribhamanta-ravi-haaṃ aṃsa-ṭṭhavia-mahiharā ubbhia-dāhiṇa-karāvalambia-siharā uttāṇa-vāma-kara-ala-dharia-ṇiamba-pasarā ṇiattanti kaī patthāṇa ccia paḍhamaṃ bhua-metta-pahāviāṇa jaṃ ṇa pahuttaṃ kaha taṃ cia tāṇaṃ cia pahuppaï kaīṇa mahiharāṇa a gaaṇaṃ vahaï pavaṃgama-loo sama-tuliukkhitta-milia-mūladdhante ekkakkama-siharuggama-ṇihasuppusia-sariā-muhe dharaṇihare ṇivvaṇṇeūṇa ciraṃ pavaā bolenti mahihara-bharakkantā sāara-paḍirūāiṃ paḍhamukkhaa-viaḍa-mahihara-ṭṭhāṇāiṃ khaṇa-saṃdhia-meha-aḍā veukkhippanta-giriṇirāa-ṭṭhaviā parivaḍḍhantāāmā vahanti va ṇahaṅgaṇe mahā-ṇaï-sottā selesu sela-tuṅgā ṇaha-ala-miliesu milia-danta-pphalihā pavaa-vihuesu vihuā ṇivvaḍiesu vi ṇa ṇivvalanti vaṇa-gaā vevira-paoharāṇaṃ disāṇa giri-vivara-diṭṭha-taṇu-majjhāṇaṃ kusuma-raeṇa surahiṇā agghāeṇa va ṇimīliāi muhāiṃ pavaā kara-ala-dharie ṇaha-muha-ṇibbhiṇṇa-vevamāṇa-visahare gaï-vasa-visaṭṭa-sihare biïa-karehi parisaṃṭhaventi mahihare ṇaha-ala-vea-pahāvia-pavaṃga-hīranta-sela-sihara-kkhaliā maggāgaa-selāṇaṃ honti muhuttojjharā mahā-ṇaï-sottā veukkhaa-duma-ṇivahe taḍa-pabbhāra-ṇiha-ṇivvalanta-jalahare ṇenti jaraḍhāavāhaa-dari-vivara-ṇisaṇṇa-gaa-ule dharaṇihare dhāvaï vea-pahāvia-pavaṃga-hīranta-sela-siharantario chāāṇumagga-laggo turiaṃ chiṇṇāao vva malaücchaṅgo āloiā ṇa diṭṭhā saccaviā ṇa gahiā samovaïehiṃ ummūliā vi jehiṃ tehi ṇa uahiṃ ṇiā kaīhi mahiharā bhagga-duma-bhaṅga-bhario ukkhitta-visaṭṭa-paḍia-mahihara-visamo pavaāṇa uahi-laggo lakkhijjaï biia-saṃkamo vva gaï-vaho veeṇa gahia-selaṃ velā-bolenta-paḍiṇiattovaïaṃ jāaṃ rāmāhimuhaṃ aṇurāupphulla-loaṇaṃ kaï-seṇṇaṃ ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve chaṭṭho āsāsao
sattamo āsāsao aha te vikkama-ṇihasaṃ dahavaaṇa-paāva-laṅghaṇagga-kkhandhaṃ āḍhattā viraeuṃ sāsaa-rāma-jasa-lañchaṇaṃ seu-vahaṃ ṇavari a mahi-ala-dhariā mukkā uahimmi vāṇarehi mahiharā āi-varāha-bhuehi va palaüvvahaṇa-daliā mahi-aladdhantā ṇivaḍantammi ṇa diṭṭho dūrovaïammi kampio giri-ṇivahe khaṇa-paḍiammi vilulio atthamiammi parivaḍḍhio salilaṇihī ṇihaüvvatta-jalaaraṃ kaḍḍhia-kāṇaṇa-bhamanta-bhamirucchaṅgaṃ jāaṃ kalasu-cchāaṃ paḍhamucchaliāgaaṃ mahoahi-salilaṃ salilatthamia-mahiharo puṇo vi addiṭṭha-milia-giri-saṃghāo taha-ghaḍia-pavvao via dīsaï ṇaha-sāarantarāluddeso jaṇiaṃ paḍivakkha-bhaaṃ tuliā selā dhuo kaīhi samuddo ṇa hu ṇavara hiaa-sārā ārambhā vi garuā mahā-lakkhāṇaṃ jo dīsaï dharaṇiharo ṇajjaï eeṇa bajjhaï tti samuddo uahimmi uṇa vaḍantā kattha gaa tti salileṇa ṇajjanti dharā saala-mahi-veḍha-viaḍo sihara-sahassa-paḍiruddha-raï-raha-maggo ia tuṅgo vi mahiharo timiṅgilassa vaaṇe taṇaṃ va paṇaṭṭho pavvaa-siharucchittaṃ dhāvaï jaṃ jaṃ jalaṃ ṇahaṅgaṇa-huttaṃ taṃ taṃ raaṇehi samaṃ dīsaï ṇakkhatta-maṇḍalaṃ va paḍantaṃ vāṇara-veāiddhā pihula-valanta-ṇiaojjhara-parikkhittā appatta ccia uahiṃ bhamanti āvatta-maṇḍalesu va selā khaṇa-melia-ppaviddho siharantara-ṇinta-ritta-vāṇara-loo pacchā paḍaï samudde aṇṇo milaï paḍhamaṃ ṇahe giri-ṇivaho dīhā valanta-viaḍā rasanti uahimmi mārua-bharijjantā pāāloara-gahirā rahasoviddhāṇa mahiharāṇa gaï-vahā ukkhitta-vimukkāiṃ ṇahammi ekkekkamāvaḍaṇa-bhiṇṇāiṃ vajja-bhaüppitthāi va paḍanti raaṇāare giri-sahassāiṃ bhiṇṇa-silā-ala-siharā ṇiaa-dumosaria-kusuma-raa-dhūsariā paḍhamaṃ paḍanti selā pacchā vāuddhuā mahā-ṇaï-sottā ṇimmala-salilabbhantara-vihatta-dīsanta-visama-gaï-saṃcārā ṇāsanti ṇiccala-ṭṭhia-pavaṃgamāloiā cireṇa mahiharā pheṇa-kusumantaruttiṇṇa-kesarāāra-vevira-maūhāiṃ sūenti pavantāiṃ mūlukkhuhiaṃ mahoahiṃ raaṇāiṃ vihuṇaï velaṃ va mahiṃ bhindaï samaaṃ va dharaṇihara-saṃghāaṃ geṇhaï bhaaṃ va gaaṇaṃ muaï sahāaṃ va sāaro pāālaṃ palhatthanti valantā cala-viḍavantara-ṇiatta-taru-pārohā mūluṇṇāmia-jalaā ahomuhandoliojjharā dharaṇiharā aṭṭhia-paḍanta-mahihara-dūruṭṭhia-jala-raandhaāratthamie sāhaï ṇavara paḍante pakkhuhia-samudda-paḍirao dharaṇihare dara-dhoa-kesara-saḍā pāālumha-giri-dhāu-kaddamia-muhā paḍisakkanti pavaṃgā palhatthia-mahiharūsasanta-kkhandhā vialantojjhara-lahuā pavaṇa-vihuvvanta-pāavuddha-paallā pavaehi uddha-mukkā siharehi paḍanti sāarammi mahiharā atthamia-sela-maggā bhiṇṇa-ṇiattanta-salila-puñjia-kusumā honti hariāla-kavilā dāṇa-suandhuppavanta-gaaduma-bhaṅgā atthāanti sarosā salila-daratthamia-sela-siharāvaḍiā ekkāvatta-valantā dhuvvantāamba-loaṇā vaṇa-mahisā bhiṇṇa-miliaṃ pi bhijjaï puṇo vi ekkakkamāvaloaṇa-suhiaṃ selatthamaṇa-ṇaüṇṇaa-taraṅga-hīranta-kāaraṃ hariṇa-ulaṃ dāḍhā-vibhiṇṇa-kumbhā kari-maarāṇa thira-hattha-kaḍḍhijjantā mottā-gabbhiṇa-soṇia-bheranta-muha-kandarā rasanti maïndā uvvattia-kari-maarā paḍanti paḍia-giri-saṃbhamubbhaḍa-rosā ovaïa-maara-ṇiddaa-lua-gattāvara-visaṃṭhulā māaṅgā vihua-pavāla-kisalaaṃ sela-daratthamia-dari-muha-valantīhiṃ āveḍha-pahuppantaṃ vīīhi dumesu vaṇa-laāhi va bhamiaṃ giri-ṇivahehi rasantaṃ ukkhammantehi ṇivaḍiehi a samaaṃ dharaṇīa sāarassa a ugghāḍijjaï ṇirantaraṃ pāālaṃ veāviddha-valantā muhala-valantojjharāvali-parikkhittā saṃvellia-ghaṇa-ṇivahā valia-laāliṅgiā paḍanti mahiharā ekkakkamāvaḍantā ṇiaa-bhua-kkheva-bhiṇṇa-seladdhantā ṇinti dhua-kesara-saḍā gaaṇucchalia-salilotthaā kaï-ṇivahā dīsaï vāraṃ vāraṃ giri-ghāukkhitta-salila-reia-bhariaṃ pāālaṃ va ṇaha-alaṃ ṇaha-vivaraṃ va viaḍoaraṃ pāālaṃ saṃkhoha-bhiṇṇa-mahi-ala-galia-jalolugga-paṅkaa-vaṇucchaṅgā vihala-gaïndālambia-phuḍia-paḍanta-siharā paḍanti mahiharā rasaï giri-ghāa-bhiṇṇo tīraṃ laṅghei valaï visama-kkhalio pāvaï mahaṇāvatthaṃ ṇavara ṇa ṇiddei sāaro amaa-rasaṃ ukkhaa-ṇisuddha-selo saṃsaïa-samudda-ghora-mukkakkando rakkhasa-purīa kaha ā gamaṇovāo vi dāruṇa-samārambho veukkhaliuddhāia-ṇaha-bhamira-phuranta-kañcaṇa-silā-veḍhaṃ kusuma-suandha-raālaṃ palhatthaï pavaa-ṇolliaṃ dhara-ālaṃ vaḍḍhaï pavaa-kalaalo valaï valanta-valaā-muho salilaṇihī pavaṇa-ṇirāia-rukkhā paḍanti uddha-ṭṭhiojjharā dharaṇiharā dūrāiddha-ṇiattā moḍia-malia-hariandaṇa-maïjjantā uahiṃ rahasukkhittā āsāenti virasaṃ mahā-ṇaï-macchā āsīvisa-maṇi-ambā palhatthanti vihaḍanta-visama-ṇiambā duma-ṇivahovari-hariā darīsu selā ravi-ppahā-varihariā dhariaṃ veovattaṃ giri-ghāucchitta-pāṇiammi samudde valiūṇa bhuaa-vaïṇā kaha vi tulagga-visamāaaṃ mahi-veḍhaṃ vajja-bhaaṃ dharaṇiharā āi-varāha-khura-pellaṇāi vasumaī samaaṃ cia pamhaṭṭhaṃ saṃbhario mahaṇa-saṃbhamaṃ ca samuddo malaa-candaṇa-laā-hare saṃbharamāṇao ṇiaa-mahaṇa-dukkhaṃ miva saṃbharamāṇao rasaï selā-siharāhihao sariā-vaī dahamuhassa doseṇa samosariāvaī jala-vaṭṭhatthamiesu a uddhāi girīsu malia-vidduma-ambo āvalia-cuṇṇiesuṃ dhua-dhāu-rao vva sīhara-raügghāo sela-sihara-saṃkhohia-kallolantaaṃ galia-dhāu-rasa-rāia-ka-llolantaaṃ rasaï uahi-salilaṃ dharesu valamāṇaaṃ bhagga-candaṇa-rasosahi-ṇivvalamāṇaaṃ giri-ṇivvalia-paḍantā uddhaa-jala-mūla-milia-pattala-viḍavā lahuattaṇuppavantā gaaṇam aṇāaḍḍhiā vi lagganti dumā pavaa-balehi rāa-saṃjāa-maccharehiṃ gaaṇa-ṇirāa-bhiṇṇa-ghaṇa-bhesiaccharehiṃ phuḍa-dhavalagga-danta-paḍipelliāharehiṃ bhijjaï sāarassa salilaṃ dharāharehiṃ pavaṇa-bharanta-dari-muhaṃ pavaṇa-suakkanta-vihalia-silā-veḍhaṃ paḍaï siharojjharuggaa-mahinda-dhaṇu-gabbhiṇaṃ mahinda-kkhaṇḍaṃ gaaṇa-alammi sela-saṃghaṭṭa-vāriāṇaṃ otthariaṃ raveṇa jala-bharia-vāriāṇaṃ bahumāṇaṃ laā-harāiṃ saandalāiṃ kiṃ paḍiaṃ ṇa hoi siharaṃ saaṃ dalāiṃ lakkhijjanti samudde giri-ghāuvvatta-maara-visamukkittā chea-pasaranta-ruhirā pheṇa-milantā vi camari-vāladdhantā siddha-aṇo bhaeṇa muñcaï laā-harāiṃ suraa-visesa-jāa-seollaāharāiṃ giri-sariā-muhāi ṇāsanti sāsaāiṃ bhamaï mahoahissa salilaṃ disā-saāiṃ bhamaï samukkhitta-karaṃ gaa-vaï-vāria-pavitta-pakkaggāhaṃ vihalutthaṅghia-kalahaṃ viaḍāvatta-muham āgaaṃ gaa-jūhaṃ samuha-paḍanta-viaḍa-giri-sihara-velliāṇaṃ vīi-parikkhalanta-pavaṇa-vasa-velliāṇaṃ diṭṭhiṃ dei rāhavo kaha vi jā ṇaīṇaṃ tā virahei ṇavara hiaammi jāṇaī ṇaṃ dara-daḍḍha-vidduma-vaṇā uddhāanti sihi-kajjalia-saṅkha-ulā pāāla-lagga-kaḍḍhia-rāma-sarolugga-pattaṇā jala-ṇivahā bhīa-ṇisaṇṇa-jalaaraṃ paloṭṭa-ṇiaa-bhara-bhiṇṇa-vakkha-mahiharaṃ dīsaï vihiṇṇa-salilaṃ kuviuddhāia-bhuaṃgamaṃ pāālaṃ khuhia-samuddāhimuhā taṃsa-ṭṭhia-mahiharosaranta-kkhaliā kari-maara-baddha-lakkhā kari-maara-paḍicchiā paḍanti gaïndā ṇa vi taha pavaāviddhā viaḍa-ṇiamba-garuā rasāala-mūlaṃ jaha ucchaliuddhāia-salila-bharovāhiā aïnti mahiharā utthaṅghia-duma-ṇivahā giri-ghāuvvatta-mucchia-mahā-macchā velā-sela-kkhaliā uddhaṃ bhijjanti uahi-jala-kallolā addhatthamia-visaṃṭhula-gaa-jūhārūḍha-sihara-vihalassa ṇahaṃ jīaṃ va jhatti ṇajjaï girissa kuharāhi uggaaṃ sura-mihuṇaṃ dhariā bhuehi selā selehi dumā dumehi ghaṇa-saṃghāā ṇa vi ṇajjaï kiṃ pavaā seuṃ bandhanti o miṇenti ṇaha-alaṃ rahasa-visajjiekkamekkā valanta-dhua-paḍia-maṇi-silā sāarammi ṇivaḍanti dhara-ṇihāā malia-mahā-bhuaṃga-bhagga-pphaṇoarosaria-saṃpuḍaṃ rasāalaṃ dummenti dharaṇi-hāā ṇāsaï jaṃ jalaṃ sāarassa cuṇṇia-maṇosilā-aḍa-paḍanta-sela-sandāruṇaṃ phalantaṃ daria-ṇisāarenda-hīranta-jāṇaī-bāha-ṇibbhara-puloiassa kira dāruṇaṃ phalaṃ taṃ sela-silāhaā samuddoare maṇīṇaṃ cuṇṇijjanti vittharā raaṇa-gāmaṇīṇaṃ bharaï ṇahaṅgaṇaṃ aṇivviṇṇa-meha-lāṇaṃ haṃsa-ulāvalīṇa vaṇa-rāi-mehalāṇaṃ rasaï rasāalaṃ dalaï meiṇī ṇisubbhanti jalaa-ṇivahā parīi gaaṇaṅgaṇe kavi-aṇo osubbhanti mahiharā mahiharāhihao sāaro vi suiraṃ thalammi gholaï amukka-viaṇo kusuma-pasāhaṇaṃ miva sa-muddha-pallavaṃ sāarammi paḍiāṇa viḍava-laggaṃ dumāvalīṇaṃ jāaṃ bhiṇṇa-sippi-uḍa-majjha-ṇiggaa-tthora-dhavala-mottā-vihūsaṇaṃ viddumāvalīṇaṃ atthamiāṇa mahiharāṇa samaccharehiṃ parimaliāi vaṇa-gaehi samaccharehiṃ sāhaï kusuma-reṇumaïo dhao vvaṇāiṃ aviraa-ṇimmahanta-mahu-gandha-ovvaṇāiṃ vahaï pavaṃgama-loo pahuppaï ṇahaṅgaṇaṃ paḍicchaï uahī dei mahī vi mahihare taha vi hu dūra-viaḍoaraṃ pāālaṃ ia khohenti pavaṃgā thoa-virāa-giri-paṅka-ṇivvua-mahisaṃ duma-milia-vidduma-vaṇaṃ thala-sāvaa-milia-jalaaraṃ maaraharaṃ vaṇa-gaa-gandhārosia-jambhāanta-paḍiuddha-kesari-maaraṃ samuha-paḍanta-dharāhara-bhīa-valanta-bhuaïnda-jaṇiāvattaṃ atthāanta-vaṇa-tthali-pariṇāmolugga-paṇḍu-vatta-tthaïaṃ maaṇa-duma-bhaṅga-ṇiggaa-kasāa-rasa-maïa-vihala-gholira-macchaṃ dharaṇihara-bhāra-vellia-pallava-dala-muddha-vellia-laā-jālaṃ visavaṇṇavāavāhaa-pavvāanta-visavaṇṇa-vāava-kusumaṃ āvatta-bhamira-mahihara-siharojjhara-sīharandhaāria-gaaṇaṃ paḍiosahi-gandhāhaa-pāāla-samucchalanta-vihala-visaharaṃ āvatta-maṇḍaloara-valanta-sela-kaḍaa-ppahāmijjantaṃ ṇinta-rasāala-visahara-vitthiṇṇa-phaṇā-maṇi-ppahā-mijjantaṃ avvocchiṇṇa-visajjia-ṇirantarāāma-milia-pavvaa-ghaḍio dīsaï ṇaha-ṇimmāo ṇāsaï uahimmi ṇivaḍio seu-vaho to gheppiuṃ paüttā thoa-tthoaṃ parissameṇa pavaṃgā aṇurāe vva virāe laṅkāṇattha-ghaḍaṇa-kkhame seu-vahe ia sattamo āsāsao
aṭṭhamo āsāsao ia jāhe ṇivaḍantā siharojjhara-dhoa-sura-vimāṇa-dhaa-vaḍā atthāanti samudde vitthāratthamia-ṇaha-alā vi mahiharā tāhe ṇisuddha-sesā vevantuvvatta-kara-alosaria-aḍā ṭhaviā velā-mūle khaṇa-lakkhia-gāravā kaīhi mahiharā giri-saṃkhoha-vimukkā jhīṇā appatta-paḍhama-gamaṇoāsā mandandolaṇa-maüā gaāgaa ccia samudda-saliluppīḍā bhiṇṇa-ghaḍantāvatto āvattantara-bhamanta-bhiṇṇa-mahiharo mahihara-saṃbhama-vihuo vihua-ṇiatta-salilo ṇiattaï uahī vocchijjanta-kalaalaṃ jahoia-ṭṭhāṇa-dara-paattāvattaṃ dīsaï khaṇa-dullakkhaṃ taṃ cia thimia-salilattaṇaṃ jalaṇihiṇo mottā-ghaḍanta-kusumaṃ sama-maragaa-vatta-bhaṅga-bhariāvattaṃ vidduma-milia-kisalaaṃ sasaṅkha-dhavala-kamalaṃ pasammaï salilaṃ dīsaï samosiantī khaṇa-ṇivvaliuttaranta-vilulia-kusumā jhijjantāruṇa-ambā samudda-vaṭṭhammi dhāu-paṅka-cchāā vaṇa-gaa-gandhuttiṇṇā puṇo ṇiattanti āavāhaa-vihalā ṇiaa-kara-sīharollia-ṇivvāanta-muha-maṇḍalā kari-maarā duma-bhaṅga-kalusiāiṃ kasāa-rasa-bhiṇṇa-paṇḍura-ppheṇāiṃ jāāi ṇiṇṇaāṇaṃ utthala-valaṇa-raa-dhūsarāi muhāiṃ khuhioahi-vicchūḍhā mahinda-kaḍaesu malaa-bhitti-ccheā ghaḍiā malia-gaa-ulā malaa-aḍesu a mahinda-seladdhantā dīsanti viaḍa-dhavalā thimia-ṇiattanta-jala-taraṃgia-vaṭṭhā vāsui-ṇimmoa-ṇihā ṇirantarālagga-mottiā puliṇa-vahā khohenti khuhia-ṇihuaṃ uahiṃ ṇaha-vantha-paḍiṇiattovaïā pavvaa-ghāukkhittā cira-ālāloiā salila-saṃghāā aha ṇala-viiṇṇa-ṇaaṇo jampaï vihaḍanta-maṇi-silāsaṇa-vaṭṭho uvvattiāaa-ṭṭhia-vāma-arāruhia-tia-bharo pavaa-vaī khavio vāṇara-loo dūra-ṭṭhia-virala-pavvaaṃ mahi-veḍhaṃ ṇa a dīsaï seu-vaho mā hu ṇamejja garuaṃ puṇo rāma-dhaṇuṃ maïrā muddha-miaṅko amaaṃ lacchī sakotthuhaṃ duma-raaṇaṃ kiṃ seu-bandha-lahuaṃ jaṃ vottūṇa raaṇāareṇa ṇa diṇṇaṃ dhūmāanti ccia se ajja vi pāāla-deha-dūrālaggā āaṭṭanta-jalāhaa-sasadda-vijjhavia-huavahā rāma-sarā taṃ bandhasu dhīra tumaṃ seuṃ ajjea jāva dūrantariā ekkaṃ malaa-suvelā hontu duhā a viaḍā samuddaddhantā tā pavaa-balāhi phuḍaṃ viṇṇāṇāsaṅgha-ṇivvalanta-cchāo pavaa-vaï-saṃbhamummuha-viiṇṇa-bhaa-hittha-loaṇo bhaṇaï ṇalo bhaṇṇaï pavaṃga-purao rahuṇāhassa a pavaṃga-vaï vīsatthaṃ tuha seu-bandha-jaṇiā mamammi saṃbhāvaṇā ṇa hohiï aliā khavio pavvaa-ṇivaho daliaṃ va rasāalaṃ dhuo vva samuddo jīaṃ va pariccattaṃ ajja va saṃbhāvaṇā tuhaṃ ṇivvūḍhā taṃ pekkhasu mahi-vialaṃ mahi-vaṭṭhammi va mahaṃ mahoahi-vaṭṭhe ghaḍiaṃ ghaḍanta-mahihara-ghaḍia-suvela-malaantaraṃ seu-vahaṃ kiṃ uttaraü ṇirantara-ghaḍanta-dharaṇihara-saṃkameṇa samuddaṃ o boleu dhuoahi-thouttiṇṇa-mahi-maṇḍaleṇa kaï-balaṃ taṃ pecchaha malao ccia patthanto paḍigaaṃ gao vva suvelaṃ maha bhua-daḍha-saṃruddho āiddhaṃ dhuṇaü muha-vaḍaṃ va samuddaṃ o viraemi ṇaha-ale turia-pahāvia-pavaṃga-saṃcaraṇa-sahaṃ aṇuparivāḍi-pariṭṭhia-ghaṇa-kūḍa-ghaḍanta-mahiharaṃ seu-vahaṃ o sāaroarabbhantarāṇiovari-pariṭṭhavia-ṇipphandā jalahara-lambia-vakkhā ghaḍentu laṅkā-vahaṃ rasāala-selā taṃ maha-maggālaggā viraeha jahā-ṇioa-mukka-mahiharā aṇuvāa-diṭṭha-dosaṃ aïrā-honta-suha-bandhaṇaṃ seu-vahaṃ ia ṇala-vaaṇa-harisiaṃ galia-parissama-ṇirāa-mukka-kalaalaṃ caliaṃ tulia-dharāhara-kaa-ṇibbhara-dasa-disaṃ pavaṃgama-seṇṇaṃ aha ṇeṇa suha-ppharise piuṇo salilammi majjiūṇa saṇiamaṃ rāma-caraṇāṇa paḍhamaṃ pacchā kāūṇa ravi-suassa paṇāmaṃ to kaṇaa-dhāu-ambo sapallavāsoa-viḍava-bharia-dari-muho paḍhamaṃ ṇaleṇa ṇimio maṅgala-kalaso vva jalaṇihimmi mahiharo taha paḍhamaṃ cia mukko velā-aḍa-saṃṭhio ṇaleṇa mahiharo jaha dīsiuṃ paüttaṃ laṅkāṇatthassa seu-bandhassa muhaṃ bhamio a taha dharāhara-paharucchitta-salilo ṇahammi samuddo mahihara-raa-maïlāiṃ jaha dhoāi samaaṃ disāṇa muhāiṃ jala-taṇṇāa-ghaḍantā avibhāvijjanta-ghaḍaṇa-maggoāsā ṇa muanti ekkamekkaṃ khuhia-samudda-visamāhaā vi mahiharā paḍivaha-patthia-salilā velā-aḍa-paḍia-mahihara-samakkantā je ccia ahigama-maggā jāā te ccea ṇiggamā vi ṇaīṇaṃ ṇivaḍanti tuṅga-siharā pavaa-vimukkā ahomuhā vi ṇala-vahe bhamiūṇa mūla-garuā jahea ummūliā tahea mahiharā vihuṇenti vihuvvantā kari-maara-muhāi thira-ṇihitta-ṇaha-muhā muha-pajjatta-daḍhukkhaa-kumbha-aḍa-bhamanta-kesarā kesariṇo paḍigaa-gandha-pasāria-kari-maara-cchiṇṇa-galia-kara-pabbhāre jāṇanti ṇavara kuviā lavaṇa-jalāliddha-vaṇa-muhe vaṇa-hatthī dara-ghaḍia-seu-bandhā uppaïūṇa pavaā samudduppaïe kaḍḍhanti jamala-kara-ala-saṃdāṇia-vakkha-saṃpuḍe dharaṇihare bandhaï ṇalo vi takkhaṇa-visamucchalia-cala-kesara-saḍugghāo tia-valia-kara-pasāria-hari-hatthukkhitta-mahiharo seu-vahaṃ jaṃ bahu-pavvaa-jaṇiaṃ vicchūḍha-samudda-pāaḍaṃ mahi-vivaraṃ taṃ ekko paḍirumbhaï vitthārabbhahia-saṃṭhio dharaṇiharo sāara-laddha-tthāhaṃ ṇimenti jaṃ jaṃ dharāharaṃ kaï-ṇivahā bajjhaï purao-huttā kāūṇa paaṃ tahiṃ tahiṃ seu-vaho samaaṃ pavaa-vimukke seu-vahammi samaaṃ abhāa-paḍante paripelleï raei a samaaṃ ca ṇalo paḍicchiūṇa mahihare avalambaï ṇala-ghaḍie abhāa-valiāṇie ghaḍei mahihare seu-vahassa samuddo uvvellanta-salilo pavaḍḍhaï purao jaṃ jaṃ āṇei giriṃ raï-raha-akka-parimaṭṭha-siharaṃ haṇumā taṃ taṃ līlāï ṇalo vāma-karutthaṅghiaṃ raei samudde vitthaa-sara-kamala-sire sele dara-ghaḍia-seu-saṃkama-lasire jalaṇihi-seā-laggā pāāla-dharā dharenti seālaggā velā-aḍa-saṃbaddhā gaoṅiattanta-jala-raa-vihuvvantī hallanta-kiraṇa-viḍavā andolaï maragaa-ppahā vaṇa-rāī dantesu valia-laggā khohuppittha-gaa-saṃpahārukkhittā kari-maarāṇa bhuaṃgā paḍanti kālāsa-maṇḍala-paḍicchandā pavvaa-vaḍaṇāiddho jo ccia uahissa paḍiṇiattaï paḍhamaṃ so ccia saliladdhanto aṇṇo-hutta-visamaṃ velaï ṇala-vahaṃ khuhia-samuddatthamiā khuḍenti akkhuḍia-maa-jalojjhara-pasarā calaṇālagga-bhuaṃge pāse vva ṇirāa-kaḍḍhie māaṅgā raaṇa-cchavi-vimalaarā phala-rasa-bharia-dara-bhiṇṇa-maragaa-ṇivahā odhuvvanti taraṃgā cuṇṇia-saṅkha-ula-paṇḍuraara-ppheṇā ghaḍamāṇehi a samaaṃ jhijjaï selehi jettiaṃ cia uahī ucchalaï tettiaṃ cia utthaṅghia-mūla-salila-paripūranto uddha-pphuḍia-ṇaï-muhā ṇiaa-ṭṭhāṇa-siḍhilosaranta-mahiharā andolanta-samuddā andolanti va ṇahaṃ dharaṇi-saṃkhohā addhuṭṭhia-seu-vahaṃ hoi khaṇaṃ addha-diṇṇa-hari-hiaa-suhaṃ addhovaïa-mahiharaṃ addhosāria-rasāalaṃ uahi-jalaṃ ṇimmāo tti muṇijjaï dūrāiddhammi sāare seu-vaho so ccia salila-bharanto thoāraddho vva dīsaï ṇiattante avi pūraï pāālaṃ ṇa a kuvia-disā-gaïnda-gamaṇa-vihāā uahi-viiṇṇoāsā pūrenti mahā-varāha-paa-ṇikkhevā jāaṃ mahihara-mahiaṃ dhāu-aḍa-kkhalaṇa-sarasa-pallava-rāaṃ duma-bhaṅga-tuvara-surahiṃ uppajjanta-maïraṃ va sāara-salilaṃ saṃcālei samuddo jaha jaha virala-ṭṭhiaṃ dharāhara-ṇivahaṃ taha taha virāa-siharo pūria-vivara-tthiro ghaḍaï seu-vaho paḍaï ṇu ṇaha-ala-ghaḍio kaḍḍhijjaï ṇu malaāhi cira-ṇimmāo ghaḍaï ṇu samudda-salile ghaḍio ṇīi ṇu rasāalāhi ṇala-vaho gaaṇammi uahi-salilaṃ salila-vimukke rasāalammi ṇaha-alaṃ dīsaï tīsu vi samaaṃ ṇaha-salila-rasāalesu pavvaa-jālaṃ velālāṇa-ṇialio rasiūṇa rasāala-ṭṭhiaṃ pi samuddo cālei seu-bandhaṃ khambhaṃ āraṇṇa-kuñjaro vva valanto pellijjanti daḍhaaraṃ jaha jaha pavaehi khuhia-jala-taṇṇāā ohaṭṭantāāmā taha taha ekkakkamaṃ aïnti mahiharā pavaa-bhua-galatthalliā vippaïṇṇa-raaṇā dharaṇiharā paḍanti bhaa-cuṇṇa-iṃṇara-aṇā khuhio sāaro rasaï uṇṇaaṃ ṇa īṇaṃ moanto vva tivva-bhaa-uṇṇaaṃ ṇaīṇaṃ bharaï va dūrāiddho dhuvvaï va paḍanta-dharaṇihara-kaddamio rumbhaï va paḍiṇiatto bhiṇṇo ghaḍaï va maṇi-ppahāhi samuddo kari-maarāṇa khuhia-sāara-visāsiāṇaṃ seu-vahammi paḍia-giri-ṇivaha-visāsiāṇaṃ samaaṃ vaṇa-gaāṇa ṇivahā dharosiāṇaṃ samuhaṃ āvaḍanti maa-gandha-rosiāṇaṃ utthaṅghia-duma-ṇivahā suiraṃ parimalia-seu-vaha-pāsallā dhāu-kalaṅka-kkhaürā dūraṃ gantūṇa uvvamanti taraṃgā dīsaï maa-ulehi uahī ṇalo aṇehiṃ samaaṃ sela-paḍaṇa-bhaa-uṇṇa-loaṇehiṃ jaṃ khaliaṃ aīi salilaṃ ṇaīṇa ūraṃ taṃ uddhāi pavaa-kalaala-viiṇṇa-ūraṃ ia saala-mahi-alukkhaa-mahihara-saṃghāa-ṇimmia-mahārambhaṃ ṇiaa-cchāā-vaïara-sāmalaïa-sāaroara-jaladdhantaṃ visamosaria-silā-ala-daḍha-ghāukkhitta-maccha-pacchima-bhāaṃ majjha-cchiṇṇa-bhuaṃgama-veḍhuppīḍaṇa-viāria-silā-veḍhaṃ selummūlaṇa-saṃbhama-gahia-pphilia-gaa-magga-dhāia-sīhaṃ giri-sihara-ṇisaṇṇāṇia-giri-pellia-ṇinta-muhala-jalahara-salilaṃ pāsalla-paḍia-vaṇa-gaa-ruddha-mahojjhara-duhā-pahāvia-salilaṃ dharaṇiharantaria-ṭṭhia-candaṇa-vaṇa-muṇia-malaa-sihara-kkhaṇḍaṃ vīī-paḍiūlāhaa-thouvvellia-dumāvalambanta-laaṃ visama-siharantarāgaa-saṃvellia-sāaraṃ ghaḍenti ṇala-vahaṃ vittharaï seu-bandho vihuvvaï dharāharāhao salilaṇihī diṭṭha-suvelucchaṅgaṃ rasaï disā-iṇṇa-paḍiravaṃ kaï-seṇṇaṃ dīsanti bhiṇṇa-salile samudda-majjhammi seu-bandhakkantā saṃbhama-kaḍḍhaṇa-luggā bhaa-cuṇṇa-palāa-sela-pakkhaddhantā mahihara-pahara-kkhohia-salila-parikkhaa-virāa-mūla-mahiharaṃ thoa-tthoosariaṃ bandhenti pavaṃgamā puṇo vi ṇala-vahaṃ jaha jaha accāsaṇṇo uahiṃ jeūṇa hoi seu-vaha-varo ucchalaï dharāhihaaṃ dūraṃ thoattaṇeṇa taha taha salilaṃ mahihara-paharucchittā uariṃ seussa je paḍanti khalantā te ccia saliluppīḍā honti valanta-visamā mahā-ṇaï-sottā dei samatta-cchāaṃ dara-milia-suvela-mahihara-taḍaddhanto bīoāsa-pahāvia-timi-pūria-sāarantaro seu-vaho jāhe seu-ṇivaddhaṃ dhuṇaï ṇalo visama-saṃṭhia-mahā-selaṃ tāhe cireṇa saalo saalakkanta-vasuho ṇiattaï uahī lahuia-pesaṇa-harisia-kaï-ṇivaha-ṇisuddha-sela-pahara-valanto ṇaï-sotto vva samuddo seu-suvelantare muhuttaṃ vūḍho jaha jaha ṇimmāvijjaï vāṇara-vasahehi seu-saṃkama-siharaṃ taha taha dahamuha-hiaaṃ phāḍijjaï sāarassa salileṇa samaṃ pāāla-milia-mūlo avvocchiṇṇa-pasaranta-sariā-sotto ṭhāṇa-ṭṭhio vi paḍio muhammi dharaṇihara-saṃkamassa suvelo malaücchaṅga-gaeṇa vi rahuvaï-pāsa-ṭṭhieṇa vāṇara-vaïṇā kaï-kalaaleṇa ṇāo ṇippacchima-sela-pūrio seu-vaho ārambhante saalo tihāa-visamo daruṭṭhiammi ṇala-vahe hoi duhā a samatte so ccia aṇṇo puṇo puṇo vi samuddo malaücchaṅga-paütto calanta-vāṇara-bharoṇao seu-vaho garuo tiūḍa-giriṇā palhatthanto dumo dumeṇa va dhario dīsaï seu-mahā-vaha-dohāia-puvva-pacchima-disā-bhāaṃ ovvattohaa-pāsaṃ majjhukkhitta-visamaṃ ṇamantaṃ va ṇahaṃ malaa-suvelālaggo paḍiṭṭhio ṇaha-ṇihammi sāara-salile uaatthamaṇa-ṇirāo ravi-raha-maggo vva pāaḍo seu-vaho dīsaï pavaṇa-vihuvvanta-sāaroara-pariṭṭhia-mahā-siharo viaḍa-pasāria-vakkho uppaamāṇo vva mahiharo seu-vaho araī thorūsāsā ṇiddā-ṇāso vivaṇṇadā dobballaṃ seummi raïjjante rāmādo rāvaṇammi saṃkantāiṃ aha thora-tuṅga-viaḍo ṇeuṃ ṇihaṇaṃ sabandhavaṃ dahavaaṇaṃ dohāia-salilaṇihī kaanta-hattho vva pasario seu-vaho visameṇa paaï-visamaṃ mahihara-garueṇa samara-sāhasa-garuaṃ dūrattheṇa vi bhiṇṇaṃ sūleṇa va seuṇā dasāṇaṇa-hiaaṃ dīsanti khuhia-sāara-salilollia-kusuma-ṇivaha-lagga-mahuarā seussa pāsa-mahihara-paaḍantovvatta-kisalaā kaḍaa-dumā thimioahi-sacchāā kattha vi dīsanti mahiharantara-vaḍiā phaliha-silā-ala-ghaḍiā majjha-cchiṇṇa vva seu-bandhoāsā hima-paḍaṇotthaïāiṃ ghaḍiāi vi ṇala-vahammi ṇajjanti phuḍaṃ siharāi sihari-vaïṇo malaassa a malia-candaṇa-suandhāiṃ jāā phuḍa-vitthārā gaoṇiattanta-jala-raa-vihuvvantā pakkaggāha-samaggā seummi vi sāarassa velā-maggā selāiñchaṇa-paḍiā salilollia-garua-kesara-bharakkantā dīsanti daruttiṇṇā saṃkama-pāsalla-saṃṭhiā kesariṇo puvvāvaroahi-gaā daṭṭhuṃ puvvāvaroahi-samuppaṇṇā seu-paḍisiddha-pasarā puṇo ṇa pecchanti kula-harāi jalaarā dīsanti dhāu-ambā mārua-vihua-dhavalojjhara-paḍaddhantā seussa tuṅga-siharā uhaa-tala-pariṭṭhiā dhaa vva mahiharā aha ṇimmia-seu-vahaṃ seu-vahabbhahia-thala-païṇṇa-mahiharaṃ caliaṃ calanta-rāhava-hiaa-ṇihippanta-raṇa-suhaṃ kaï-seṇṇaṃ pecchanti a bolantā saṃkama-dohāia-kkhavia-vitthāraṃ valaā-muha-ṇiṭṭhaviekka-pāsa-vocchiṇṇa-pāṇiaṃ maaraharaṃ saṅkha-ula-dhavala-kamale phuḍa-maragaa-haria-vatta-bhaṅga-ṇihāe vidduma-milia-kisalae uhaa-taḍāvaddha-saṃkamammi ṇala-vahe saṃcaraï vāṇara-balaṃ ṇamaï visaṭṭanta-mahiharo seu-vaho oāhia-pāālaṃ savva-tthāma-garuaṃ dharei samuddo saṃcālei ṇiambaṃ dharei uariṃ taraṃga-kara-pabbhāraṃ khambhammi vaṇa-gao via āvaddho seu-saṃkamammi samuddo uttiṇṇā a pavaṃgā sela-bharuvvahaṇa-jaṇia-sea-tusārā dhāu-maïle kara-ale pāsa-ṭṭhia-mahiharojjharesu dhuvantā pattā a dahamuhāṇia-ṇandaṇa-vaṇa-pāavoia-vaṇuddesaṃ jala-bhara-ṇisaṇṇa-jalahara-bhara-moḍia-vaṇa-laaṃ suvelucchaṅgaṃ moūṇa samuttiṇṇaṃ uahim aviddavia-vikkamaṃ kaï-seṇṇaṃ jāo rakkhasa-loo rakkhasa-ṇāhassa pelavāṇatti-aro jāva a mahoahi-aḍe āvāsa-ggahaṇa-vāvaḍaṃ kaï-seṇṇaṃ tāva kaanteṇa kao rāvaṇa-sīsammi vāma-hattha-pphaṃso rāmassa rāvaṇassa a loāloantarāla-ṇīsāmaṇṇe vaḍḍhanta-ṇiattante pāārantara-duhāiammi paāve jāā lacchīa samaṃ sohā mahiassa sāarassa pasaṇṇā tiasa-jaṇiāṇurāe uttiṇṇammi maalañchaṇammi va rāme ia siri-pavaraseṇa-viraïe dahamuhavahe aṭṭhamo āsāsao
ṇavamo āsāsao aha pecchanti pavaṃgā saala-jaakkamaṇa-vaḍḍhia-mahā-siharaṃ ṇiṭṭhavia-dāhiṇa-disaṃ sesa-disā-muha-vahāviaṃ va suvelaṃ bhuvaṇassa va mahumahaṇaṃ bhuvaṇa-bhara-jjhīṇa-mahumahassa va sesaṃ sesassa va salilaṇihiṃ sariā-vaïṇo visammiavva-bhara-sahaṃ dharaṇi-hareavva-sahaṃ uahi-bhareavva-pabbala-ṇaï-ppavahaṃ ṇaha-māavva-samatthaṃ khaa-mārua-rumbhiavva-jogga-ṇiambaṃ dūra-paripellia-disaṃ dūroṇāmia-samattha-pāāla-alaṃ dūraarukkhitta-ṇahaṃ ṇavara karāsaṇṇa-pāava-pphala-kusumaṃ pāsallāgaa-sariaṃ amukka-pāāla-sāara-jalucchaṅgaṃ āi-varāhuvvattaṇa-khaṇa-paḍiuddha-ṭṭhiaṃ va meiṇi-veḍhaṃ pāāla-bharia-mūlaṃ vajja-muhāoḍaṇa-ṭṭhavia-ṇikkampaṃ ālāṇa-kkhambhaṃ miva sura-hatthi-kkhandha-ṇihasa-masiṇia-pāsaṃ vimalia-rasāaleṇa vi visahara-vaïṇā adiṭṭha-mūla-ccheaṃ appatta-tuṅga-siharaṃ tihuaṇa-haraṇa-parivaḍḍhieṇa vi hariṇā vicchūḍhoahi-salilaṃ kaḍaa-bhamanta-bhuaïnda-diṇṇāveḍhaṃ pāsa-ṭṭhieṇa raïṇā karehi hariṇa vva mandaraṃ uvaūḍhaṃ sesa-sira-raaṇa-ghaṭṭia-maṇi-mūlujjoa-haa-rasāala-timiraṃ visamuddha-sihara-saṃkaḍa-paṇaṭṭha-ravi-maṇḍalandhaāria-gaaṇaṃ sasi-bimba-pāsa-ṇihasaṇa-kasaṇa-silā-bhitti-pasariāmaa-lehaṃ joṇhā-jala-pabbālia-visamumhāanta-muṇia-ravi-raha-maggaṃ siharālīṇa-miaṅkaṃ virala-ṭṭhia-gahia-salila-jalaa-kkhaṇḍaṃ khuḍiuvvūḍha-muṇālaṃ ṇisāsu visama-hia-kaddamaṃ va sura-gaaṃ haria-vaṇa-rāi-pisuṇia-dūraarāloa-sihara-sariā-maggaṃ pavaṇukkhuḍia-kilāmia-miaṅka-puṭṭhi-paḍiūsasanta-kisalaaṃ dūruddhāia-siharaṃ jalaṇihi-jala-diṭṭha-viaḍa-pāaḍa-paḍimaṃ uppāāsaṇi-pahaaṃ uddha-pphuḍia-paḍiekka-pāsaṃ va ṭhiaṃ guru-bhara-sesāhi-pphaṇa-vāraṃ-vāra-paḍiruddha-mūlucchaṅgaṃ khaa-māruukkhaāṇia-tuṅga-aḍāvaḍia-bhiṇṇa-sesa-mahiharaṃ gahia-jala-meha-pellia-ṇivvāanta-ṇihua-ṭṭhia-mahā-mahisaṃ ṇihaa-gaa-kumbha-lohia-silā-alosukkha-baddha-muttā-vaḍalaṃ lavaṇa-jala-sīharāhaa-daruvvamanta-duma-muddha-pallava-rāaṃ sīha-rava-bhīa-patthia-ṇiuñciekka-calaṇa-ṭṭhiukkaṇṇa-maaṃ kaḍaa-paripelliāṇaṃ raï-ara-pāaḍia-kandarā-bhariāṇaṃ abbhantara-ṭṭhiāṇaṃ parilla-pāsa-parisaṃṭhiaṃ va disāṇaṃ raaṇiāsu dūruggaa-siha-raaṇaṃ taaṃ suha-ṇisaṇṇa-maa-khaṇḍia-sihara-aṇantaaṃ kuvia-rāma-bhiṇṇoahi-daḍha-sara-ṇolliaṃ sihara-lagga-sasi-maṇḍala-ṇīsaraṇolliaṃ dūrovāhia-mūlaṃ ravi-ara-bolīṇa-sihara-ṇaṭṭhāloaṃ addhatthamiāāmaṃ jahea uahi-salile tahea ṇaha-ale pavaṇandolia-candaṇa-saṃghaṭṭuṭṭhia-suandhi-dhūmuppīḍaṃ dara-pīoahi-garuia-sesaddhanta-jalaāvalambia-siharaṃ tala-paḍihaa-sāaraaṃ uddhojjhara-vihua-sīha-rosāaraaṃ gaha-mālā-meliaaṃ sihara-ṭṭhia-canda-maṇḍalāmeliaaṃ sasi-purao pasariaaṃ kuharesu ṇivāa-ṇippaampa-sariaaṃ maṇimaa-pāsuttamaaṃ kaṇaa-silāsīṇa-suhia-pāsutta-maaṃ bhiṇṇukkhitta-paraṃmuha-valanta-saddūla-gahia-gaa-kumbha-aḍaṃ bila-pāsutta-bhuaṃgama-jala-dhārāāra-ṇiggaa-maṇi-cchāaṃ aṭṭhia-samudda-sīhara-dupparimāsa-ṇiha-kaṇṭaanta-maṇi-aḍaṃ ṇaha-lagga-mottiā-phala-gaa-sīsārūḍha-ṇīharanta-maïndaṃ ovaṭṭha-komalāiṃ vahamāṇaṃ meha-vimalia-vimukkāiṃ kappa-laā-vasuāia-pavaṇuddhua-dhavala-aṃsuāi vaṇāiṃ ārūḍhoahi-salile addhukkhaa-sarasa-visama-pāsalla-dume kusuma-bharie vahantaṃ phaliha-aḍuttāṇa-patthie ṇaï-sotte ravi-raha-turaṃgamāṇaṃ vāāiddha-siharojjharehi dhuvantaṃ thoolla-paggahāiṃ lālā-pheṇa-lava-gabbhiṇāi muhāiṃ dīhara-siharālaggaṃ pajjaliosahi-sihāhaaṃ vahamāṇaṃ pāaḍia-maa-kalaṅkaṃ ṇisāsu kajjalaïoaraṃ va miaṅkaṃ uddharia-dharaṇi-viaḍaṃ āi-varāha-hia-vaṅka-dūroāḍhaṃ ṇaï-sottehi bharantaṃ khaa-raï-saṃtāva-sosiaṃ maara-haraṃ aṇṇāāgamaṇa-dise purao-paḍisadda-bhesia-ṇiatta-mae vivara-bharie vahantaṃ ukkaṇṇia-vaṇa-gae maïnda-ṇiṇāe tāmarasa-raāambaṃ saresu suvvanta-mahura-sara-āambaṃ gahiāmisa-hari-aïaṃ velāṇila-sīharolla-vaṇa-hariaïaṃ milia-samuddaddhante pāaḍa-ṇaha-maṇḍale pahutta-dasa-dise uiatthamia-diṇaare bhuvaṇa-vihāe vva kandare vahamāṇaṃ ucchalioahi-bharie thoa-tthoosaranta-ṇivvūḍha-jale āi-mahure vahantaṃ purao-hutta-lavaṇe sihara-ṇīsande raaṇa-cchavi-huvvantaṃ valanta-sesa-pihula-pphaṇa-vihuvvantaṃ sara-parivaḍḍhia-kamalaṃ kaḍaa-laā-lagga-sūra-raha-akka-malaṃ ṇaha-ṇīle vahamāṇaṃ umhāhaa-mahisa-maggiovaraṇa-vahe pāsa-pasaranta-kiraṇe maa-taṇhāveḍhie sare vva maṇi-aḍe gaa-malia-tamāla-vaṇaṃ sīha-muhoruddha-raaa-sihara-kkhaṇḍaṃ mahisāhaa-kasaṇa-silaṃ aṇurūa-ṭṭhāṇa-mukka-vaṇaara-rosaṃ kesari-calaṇa-talāhaa-bhiṇṇa-païṇṇa-gaa-kumbha-mottā-raaṇaṃ vaṇa-dava-bhīa-pahāvia-gaa-ula-malia-ṇaï-saṃgamottāra-aṇaṃ kaḍaa-valanta-ravi-rahaṃ tala-vaṇa-rāi-paḍigholirubbhaḍa-tāraṃ pāsalla-ṇisaṇṇassa vi uariṃ bīa-bhuaṇassa va ṇisammantaṃ addha-cchiṇṇa-ravi-are asamatta-pahutta-saala-canda-maūhe chiṇṇa-kaḍae vahantaṃ uddhāa-ṇiatta-garuḍa-maggia-sihare sura-vahūṇa hiaa-ṭṭhia-raa-ṇava-sāraaṃ sāarassa raïaṃ miva raaṇa-vasāraaṃ ṇaliṇi-vatta-uḍa-jāa-mahura-sāmoaaṃ vaüla-vaṇa-ṇimmahanta-mahu-rasāmoaaṃ tivva-jaraḍhāavāhaa-hariālāmoa-vimharāia-hariṇaṃ saṃkhāoahi-sībhara-lavaṇa-rasāsāa-mahisa-libbhanta-silaṃ tuṅga-raaa-siharuggamehi tāraṃ gaaṃ sīha-ṇihaa-gaa-lohia-mottā-raṅgaaṃ garua-dhīra-ṇivvāhia-bahu-jua-saṃkhaaṃ uahi-salila-saṃkanta-sarujjua-saṅkhaaṃ maṇi-pahamma-sāmoaaṃ maṇipa-hamma-sāmoaaṃ sarasa-raṇṇa-ṇiddāvaaṃ sara-saraṇṇa-ṇiddā-vaaṃ daria-rakkhasāmoaaṃ dari-arakkha-sāmoaaṃ visaa-ruppa-hāantaaṃ visa-aru-ppahāantaaṃ jaraḍha-visosahi-veḍhia-bhuaṃga-pariharia-candaṇa-duma-kkhandhaṃ bolanta-visahara-pphaṇa-maṇi-ppahāhaa-virāïa-duma-cchāaṃ phaḍiha-kiraṇa-ṇivahehi dharaṇi-dhavalāaaṃ suvvamāṇa-sura-sundari-muddha-valāaaṃ palaa-samaa-salileṇa vi asaala-dhoaaṃ vivara-ṇinta-ṇava-canda-sarisa-aladhoaaṃ ramma-anda-rāa-cchaaṃ ramma-andarā-acchaaṃ sagga-ggaha-ṇisā-maggaaṃ sagga-ggahaṇi-sāmaggaaṃ paṅkuttaranta-laṅghia-parivatta-varāha-vañciāhaa-sīhaṃ sara-saliloara-ṇivaḍia-ṇiaa-bharatthamia-kaṇaa-pallava-gocchaṃ ṇaha-siriṃ saala-ṇīla-meha-lāvaṇṇiaṃ baddha-joisāuvva-mehalā-vaṇṇiaṃ siharehiṃ bāhūhi va pacchāantaaṃ maṇṇuaṃ disāṇaṃ miva pacchāantaaṃ a-sura-vandi-sāhāraṇaṃ asuravaṃ disā-hāraṇaṃ sūraaṃ tama-ṇivālaaṃ sūra-anta-maṇi-vālaaṃ hariṇā bali-mahi-haraṇe samae jalaehi jalaṇihīhi juante jaṃ ṇa caïaṃ bhareuṃ taṃ deheṇa bhuaṇaṃ bhareūṇa ṭhiaṃ atthāaṃ va vahantaṃ jālantara-ṇiggaüddha-amba-maūhaṃ āsaṇṇa-sihara-vaṇa-dava-bolīṇa-paṇaṭṭha-maṇḍalaṃ diasaaraṃ vaḍavā-muha-saṃtāve bhiṇṇa-aḍe a garue taraṃga-ppahare avirahia-kula-harāṇa va sariāṇa kaeṇa sāarassa sahantaṃ raaṇīsu uvvahantaṃ ekkakkāamba-maṇi-silā-saṃkantaṃ muddha-miaṅka-cchāaṃ khura-muha-maggaṃ va raï-turaṃgāṇa ṭhiaṃ visama-parisaṃṭhiehiṃ visamuddhāia-laā-harotthaïehiṃ kañcaṇa-silā-alehiṃ chiṇṇāava-maṇḍalehi va parikkhittaṃ appatta-diṇaarāiṃ āava-bhaa-sihara-saṃṭhia-bhuaṃgāiṃ kaḍaehi uvvahantaṃ vaṇāi uddha-parivaḍḍhia-cchāāiṃ tuṅgattaṇa-pajjatte vitthaa-vikkhambha-siṭṭha-muha-vitthāre tiasa-gaāṇa vahantaṃ danta-pphaliha-jualaṅkie kaḍaa-aḍe tiasa-gaāṇa vahantaṃ hatthumhāhaa-kilanta-pallava-rāe kaḍa-parigholaṇa-kavile cira-vūḍha-vimukka-pāriāaa-viḍave pāsāaaṃ vahantaṃ maṇi-kaḍaa-maūha-dhavalia-maa-cchāaṃ puṭṭhovaïa-mahojjhara-jala-ghāuvvatta-maṇḍalaṃ va miaṅkaṃ salila-dara-dhoa-kusumaṃ dīsantovari-parilla-jaraḍhāloaṃ maaraharassa vahantaṃ abbhāsabbhahia-sāmalaṃ vaṇa-rāiṃ tiasa-gaāṇa vahantaṃ dūruṇṇia-magga-ṇaha-ṇiatta-mahuare ovaaṇa-paattante uppaaṇa-paṇaṭṭha-ṇiggame gaï-magge thoāhaa-timirāiṃ vahamāṇaṃ thoa-ṇiggaa-maūhāiṃ ṇintaggi-gabbhiṇāi va thouttiṇṇa-raaṇaṅkura-ṭṭhāṇāiṃ moḍia-pavvāa-dume uvvellāveḍha-bhagga-puñjaïa-lae vaṇa-gaa-jujjha-parimale vahamāṇaṃ pahara-paḍia-danta-pphaḍihe mandara-paharucchalie ajja vi vitthiṇṇa-maṇi-pahamma-ṇihitte jalaṇihi-jala-vocchee aṇiggaāmaa-rase samuvvahamāṇaṃ jala-saṃkhohālaggaṃ vahamāṇaṃ visama-bhagga-pattaṇa-ṇivahaṃ rāhava-sara-saṃghāaṃ vajja-muha-kkhuḍia-pakkha-sesaṃ va ṭhiaṃ kumbhovaggaṇa-ṇivaḍia-kari-hatthukkhuḍia-sīha-kesara-bhāraṃ sahaari-viruāaṇṇaṇa-valanta-bhamara-parivattia-laā-kusumaṃ hima-sīale vahantaṃ pavaṇomāsa-visamosasia-seāle diasāsāra-kkhuḍie dara-vasuāa-salile sasi-maṇi-ppavahe visamullalia-parimale kamaliṇi-vatta-parigholira-jala-cchāe maragaa-silā-alovari-pavitta-pāraa-rase samuvvahamāṇaṃ āruhaï va divasa-muhe uddhāantuddha-maṇḍalāura-turao sama-maṇḍala-bolīṇo oaraï va jaṃ diṇāvasāṇammi raī chundanti jattha vanthe ṇisāsu visama-parihāra-pariattantā kaḍaesu kaüjjoā purao-bolanta-tāraāhi vaṇaarā piaama-vioiāṇaṃ jattha a sihara-miliaṃ cilāa-vahūṇaṃ bolei bāha-maïlia-kusumañjali-samuha-tāḍiaṃ sasi-bimbaṃ ṇaha-alaṃ va gaha-sohiaṃ savimāṇaaṃ sihara-ruddha-khaa-mārua-rahasa-vimāṇaaṃ raaṇa-sihara-kiraṇuggamehi ghaṇa-rāaaṃ dari-muhesu guppanta-sīha-ghaṇa-rāaaṃ jammi samatta vva disā jhīṇa vva mahī kaāvasāṇaṃ va ṇahaṃ atthamio vva samuddo ṇaṭṭhaṃ va rasāalaṃ ṇisaṇṇaṃ va jaaṃ jassa siharesu bahuso valanti valamāṇa-jua-valanta-kkhandhā bhīāruṇa-parivattia-ghoṇā-gholanta-cāmarā raï-turaā dīsanti joisa-vahe ṇisāsu voḍhūṇa kusuma-ṇivahaṃ va jahiṃ gahia-paḍhamuccaāi va pahāa-vocchiṇṇa-tāraāi vaṇāiṃ jattha a gamenti ṇiddaṃ ṇisāsu ṇīsāsa-vihua-pelava-jalaā canda-parimāsa-paaḍia-sasi-maṇi-salilojjharāhaā vaṇa-mahisā jattha a siharāvaḍiaṃ valaï silā-bhitti-visama-pāsallaïaṃ bhuaïnda-maṇi-ṇihaṃsaṇa-paṇaṭṭha-ujjoa-saṃcaaṃ sasi-bimbaṃ āmoia-pāālo jassa khaüppāa-kampa-ṇiddaa-vihuo pabbālei mahi-alaṃ avalicchia-sesa-sāaro maaraharo jattha bhamanti ṇahaṅkusa-sihara-samāsaṇṇa-muhala-kaḍḍhia-jalaā muha-paḍia-vijju-maṇḍala-dara-pajjalia-dhua-kesarā kesariṇo ojjhara-majjaṇa-suhiā jattha puṇo vi divasāava-kilimmantā ṇivvāanti ṇisaṇṇā khandhugghuṭṭha-hariandaṇa-dumesu gaā jattha a bhamira-mahuaraṃ kaḍaa-laā-lagga-dhavala-cāmara-pamhaṃ sasiuddhua-kusuma-raaṃ ṇajjaï turiāṇa raï-turaṃgāṇa gaaṃ añjaṇa-rāeṇa saï dhūsarantaāiṃ gaṇḍa-alesu khalia-visamosarantaāiṃ sura-bandīṇa ṇaaṇa-galiāiṃ aṃsuāiṃ kappa-laāṇa jattha maïlenti aṃsuāiṃ ekka-sihare samappaï jassa a sosavia-malia-duma-saṃghāo saï dakkhiṇuttarāaṇa-ṇaha-gamaṇāgamaṇa-vilulio raï-vantho jeṇa bhara-bhiṇṇa-vasuhaṃ apphuṇṇa-rasāalaṃ samotthaïa-ṇahaṃ savva-disā-vicchūḍhaṃ parivaḍḍhanteṇa vaḍḍhiaṃ va tihuaṇaṃ gandhāvaddha-mahuarā vasanti jattha samaaṃ sura-aṇāṇugaā aṇṇoṇṇaṃ-paḍiūlā ekka-kkhambhalliā sura-gaa vva udū dīsaï vivalāanto jattha samāsaṇṇa-dahamuha-bhaāviggo siharantarāla-paḍilagga-moiāṇikka-maṇḍalo diasaaro jattha a maāṇa maṇahara-kiṃṇara-gīa-suhioṇimillacchāṇaṃ visamia-romanthāṇaṃ ei viuddhaṃ cireṇa romaṃ thāṇaṃ tīra-parinta-muhala-kalahaṃsa-roaesuṃ kuvia-gaïnda-baddha-kalahaṃ saroaesuṃ kumua-vaṇāṇa jattha ṇaha-anda-laggaāṇaṃ ravi-ara-daṃsaṇe vi ṇa haaṃ dalaggaāṇaṃ valamāṇammi mahumahe jattha a pāucchalanta-raaṇujjoaṃ viaḍaṃ phaṇa-pabbhāraṃ gāḍha-bharuttāṇiaṃ ṇimei aṇanto dīsaï kaḍaallīṇo jassa a vivara-sarisubbhaḍa-maa-cchāo avahovāsa-maūho siharujjhara-bhiṇṇa-maṇḍalo vva miaṅko majjha-karālāï jahiṃ tiṇṇi vi samaaṃ ṇirantara-pahuttāiṃ thoruṇṇae hari-bhue valaāi va bhuaṇa-maṇḍalāi ṭhiāiṃ somia-dumā raï-vahā ṇava-vaṇa-rāi-suha-sīarā sasi-vanthā jattha vaṇantara-taṇuā ṇavara ṇa ṇajjanti tāraā-gaï-maggā alaa-paḍilagga-gandhaṃ tiasa-vahūṇaṃ silā-alotthaa-maliaṃ akkhivaï jattha pavaṇo osukkhanta-surahiṃ tamāla-kisalaaṃ pavaṇāhaa-palhatthā darīsu jassa a puṇo vi lagganti ṇahaṃ paḍisotta-patthiummuha-muhutta-pīa-salilojjharā salilaharā addiṭṭha-gaa-paṇollia-paḍanta-taḍa-ghāa-mucchiuṭṭhia-sīhe saddūla-rava-visaṃṭhula-ṇivaḍia-aṇṇoṇṇa-lagga-kiṃṇara-mihuṇe tuṅga-aḍojjhara-muhale jassa a kasaṇa-maṇi-gaṇḍa-seladdhante sevantīṇa ṇa patto tiasa-vahūṇa siḍhilattaṇaṃ aṇurāo ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve suvelavaṇṇaṇo ṇavamo āsāsao
dasamo āsāsao aha ṇiaa-mahiharesu va suvela-siharesu ṇivvaḍia-vīsatthaṃ parisaṃṭhiaṃ haammi va ahaammi vi dahamuhe pavaṃgama-seṇṇaṃ raïṇā vi aṇacchuṇṇā vīsatthaṃ mārueṇa vi aṇāliddhā tiasehi vi parihariā pavaṃgamehi maliā suvelucchaṅgā riu-ṇaari tti sarosaṃ jaṇaa-suā ettha ṇivasaï tti saharisaṃ pahuṇā laṅkāhimuhī uhaa-rasandoliā viiṇṇā diṭṭhī to sua-rāmāgamaṇo pavaakkanta-sihareṇa jāāmariso roseṇa galia-dhīro samaṃ suveleṇa kampio dahavaaṇo tāva a āsaṇṇa-ṭṭhia-kaï-bala-ṇigghosa-kalusiassa bhaaaraṃ dahavaaṇassa samosaria-pariaṇaṃ muaï diṭṭhi-vāaṃ diaso sura-gaa-ṇihassa raïṇo kaḍḍhantassa ṇaliṇiṃ va diasa-cchāaṃ valaï hariāla-kavilo kamala-raa-kkhaürio vva kara-pabbhāro olugga-ppharisāṇaṃ jhijjanta-pasāriāava-ṇirāāṇaṃ āāmijjantīṇa va jāaṃ taliṇattaṇaṃ duma-cchāāṇaṃ dīsaï vidduma-ambaṃ sindūrāhaa-gaïnda-kumbha-cchāaṃ mandara-dhāu-kalaṅkia-vāsuï-maṇḍala-ṇiakkalaṃ raï-bimbaṃ maülenti disāhoā chāā-sāmalaïoaraṃ mahi-veḍhaṃ diaso kalāvaseso siharālagga-taṇuāavā dharaṇiharā attha-ṇiamba-pariṇae hiāava-raammi sura-gaammi va diase dīsaï palhatthantaṃ vihaḍia-dhāu-siharaṃ va diṇaara-bimbaṃ kamalāṇa diasa-vigame saṃbajjhanti galiāava-kilintāiṃ maaranda-matta-mahuara-cala-pakkhuppusia-mahu-rasāi dalāiṃ dīsanti do vi sarisā kaï-calaṇāiddha-mahi-raa-samakkantā atthāanto a raī āsaṇṇa-viṇāsa-ṇippaho dahavaaṇo addhatthamia-diṇaaro tuṅgovāsa-parisaṃṭhiāava-seso gaaṇe mukka-mahi-alo parippavanta-taliṇo kilimmaï diaso diaseṇa vaṇa-gaeṇa va paraṃmuhāiddha-pāavassa va raviṇo dīsaï thora-karālo uddho mūla-ṇivaho vva kara-pabbhāro ṇavari a diṇaara-bimbaṃ saṃjhāmaïammi ṇiaa-ruhira-ppaṅke dahavaaṇassa bhaaaraṃ paḍhama-sira-cchea-maṇḍalaṃ va ṇiuḍḍaṃ bhamara-bharovattāiṃ pariṇaa-kesara-paloṭṭa-raa-garuāiṃ ravi-viraha-milantāi vi honti karālāi paṅkaāṇa dalāiṃ avara-disā-vitthiṇṇo dīha-maūha-visama-ppahā-saṃghāo raa-ṇibbharo vva dīsaï kāla-muha-kkhitta-diasa-kaḍḍhaṇa-maggo uddhovaanta-bimbe veeṇa mahiṃ va diṇaarammi aïgae ucchaliāava-ambā saṃjhā-rāa-mihiā ṇahammi ṇihittā attha-siharammi dīsaï meru-aḍugghuṭṭha-kaṇaa-kaddama-ambo valamāṇa-turia-ravi-raha-paḍiuṭṭhia-dhaa-vaḍo vva saṃjhā-rāo viasaï dhavalāambaṃ gaa-ruhirāliddha-kesari-saḍa-cchāaṃ pavaṇandolaṇa-caḍulaṃ saṃjhā-rajjanta-kesaraṃ kumua-vaṇaṃ hoi apāaḍa-dīhā dara-vocchijjanta-visama-saṃjhā-rāā odhūsaria-dasa-disā abaddha-timirā diṇāvasāṇa-cchāā saṃjhāava-muccantaṃ jalia-pasammanta-huavaha-ṭṭhāṇa-ṇihaṃ dūratthamia-diṇaaraṃ jāaṃ saṃvatta-sarasi-rūaṃ gaaṇaṃ saṃjhā-rāa-tthaïā dara-saṃrūḍhandhaāra-kaa-para-bhāā diasa-cchavi-parisese jhijjante ṇivvalanti dīvujjoā vihaḍanta-rāa-ṇialaṃ uhaa-taḍa-ṭṭhia-milanta-diṭṭhi-raï-suhaṃ avasaṃ cakkāa-juaṃ huṃkārāatta-jīviaṃ vochiṇṇaṃ tāva a tamāla-kasaṇo kañcaṇa-kaḍaaṃ va bahala-saṃjhā-rāaṃ paripelliūṇa a tamo hia-kaddama-sura-gaïnda-ṇihaso vva ṭhio āsaṇṇammi paviralaṃ bahalaṃ thoantarammi dūrammi ghaṇaṃ obhagga-diṭṭhi-pasaraṃ savvattha sama-ṭṭhiaṃ pi dīsaï timiraṃ ghaṇa-viḍava-ṭṭhia-timirā timirāliddha-maïlanta-muddha-kisalaā kisalaa-ṇisaṇṇa-kusumā kusumāmoeṇa ṇavara ṇajjanti dumā melāvia-savva-disaṃ āsaṇṇammi vi paṇaṭṭha-ṇaaṇāloaṃ sūeavva-mahi-alaṃ jāaṃ sūra-vaḍaṇāṇurūaṃ timiraṃ okkhaṇḍeavva-daḍho pasaraï ukkhammiavva-bahalugghāo avalambiavva-joggo sasiṇā bhettavva-saṃghao tama-ṇivaho vahaï va mahi-ala-bhario ṇolleï va pacchao dharei va purao pellei va pāsa-gao garuāi va uvari-saṃṭhio tama-ṇivaho dīsaï a timira-milio kasaṇa-silā-bhiṇṇa-salila-sībhara-dhavalo thoummillanta-diso uaantaria-taṇuo sasi-arujjoo dīsaï jua-kkhaammi va mahi-ala-para-bhāa-sasi-arāhaa-timirā ṇivvaḍia-dhūma-huavaha-ḍajjhanta-samudda-saṃṇihā puvva-disā ṇavari a acchāloā uaa-giri-kkhalia-bahala-joṇhā-ṇivahā jāā paṇaṭṭha-timirā muddha-miaṅka-paripaṇḍulā puvva-disā ṇava-kamaloara-ambaṃ kesara-somāra-saṃgalanta-maūhaṃ viralei samāsaṇṇaṃ ṇīsesei timiraṃ ṇa tā sasi-bimbaṃ to uaa-sihara-miliaṃ jāaṃ uppusia-timira-dhavala-cchāaṃ ia-hutta-ṭṭhia-sura-gaa-danta-cchea-parimaṇḍalaṃ sasi-bimbaṃ ṇavari a sasi-ara-ṇisuḍhia-vivalāia-timira-kalusa-tārā-ṇivahaṃ jāaṃ bahu-kusumotthaa-silā-alāāra-saṃṇihaṃ gaaṇa-alaṃ dara-milia-canda-kiraṇā dara-dhuvvanta-timira-kkhaüriāloā dara-pāaḍa-taṇu-viḍavā dara-baddha-cchāhi-maṇḍalā honti dumā hoi ṇaha-laṅghaṇa-sahaṃ jāa-tthāma-kiraṇāhaükkhaa-timiraṃ vialia-muddha-sahāaṃ jaraḍhāanta-dhavalaṃ ṇisāara-bimbaṃ taha-parisaṃṭhia-selaṃ vitthiṇṇa-disaṃ tahujjua-ṇaï-ppavahaṃ khantūṇa va ukkiṇṇaṃ sasiṇā tama-saṃcaaṃ puṇo vi mahi-alaṃ bahalammi vi tama-ṇivahe ṇivvāleūṇa saccavia-rūvāo aṇubandhanti sasi-arā ghettuṃ ṇa caanti pāava-cchāāo ṇavara karālei sasī muha-parihaṭṭaṇa-samūsasanta-dala-uḍaṃ avaḍicchiekkamekkā visaaṃ phālenti mahuara ccia kumuaṃ pusio ṇu ṇiravasesaṃ samaaṃ thora-kara-pellio ṇu virāo otthaïo ṇu samatto sasiṇā pīo ṇu ṇiddaaṃ tama-ṇivaho maṃsala-cikkhilla-ṇihaṃ hattha-ggejjhaṃ va maïlia-disā-akkaṃ khantūṇa va tama-ṇivahaṃ candujjoeṇa khaüriaṃ va ṇaha-alaṃ bhiṇṇa-tama-duddiṇāiṃ viḍavantara-virala-paḍia-canda-karāiṃ thoa-suhāloāiṃ paaḍanti va muddha-pallavāi vaṇāiṃ parimalia-dduma-kusumā uahutta-disā-gaïnda-maa-ṇīsandā ṇivviṭṭha-paṅkaa-vaṇā ovagganti kumuoarāi mahuarā hoi ṇirāaa-lambo gavakkha-paḍio disā-gaassa va sasiṇo kasaṇa-maṇi-kuṭṭima-ale geṇhanto sara-jalaṃ va kara-pabbhāro dīsanti gaa-ula-ṇihe sasi-dhavala-maïnda-viddue tama-ṇivahe bhavaṇa-cchāhi-samūhā dīhā ṇīsaria-kaddama-paa-cchāā taṃsuṇṇamanta-bimbo jālantara-ṇiggaosaranta-maūhā bhiṇṇa-vivarandhaāro bhagga-cchāhi-pasaro vilaggaï cando vicchaḍḍia-cuṇṇa-ṇihā āvīaṃsua-visesiabbha-cchāā viaḍa-gavakkhovaïā dīvujjoa-miliā kilimmaï joṇhā pariṇāma-darummillaṃ ovatteavva-bahala-joṇhā-bhariaṃ thoa-tthoa-maüliaṃ bhara-vitthāria-dalaṃ va vevaï kumuaṃ pavaṇāampia-siharā gaoṇiattanta-viḍava-vihua-cchāā sasi-kiraṇa-parikkhittā joṇhā-vea-vaḍiā pavanti va rukkhā gharamaṇi-maūha-bhiṇṇo salilāhaa-bahala-candaṇa-rasa-cchāo uddesullalia-tamo dīsaï vivara-visamo vva joṇhā-ṇivaho vialia-ṇiaa-cchāaṃ jāaṃ joṇhā-parippavanta-miaṅkaṃ vicchūḍhavva-maūhaṃ avibhāvia-saṇha-tāraaṃ gaaṇa-alaṃ ṇivvaḍia-tuṅga-siharā dhavalā dīsanti diṭṭha-mahi-ala-bandhā ṇaha-majjha-ṭṭhia-sasahara-vocchiṇṇa-cchāhi-maṇḍalā dharaṇiharā vivaraṃ ti pariharijjaï bahala-duma-cchāhi-maṇḍalāgaa-timiraṃ occhundaï vīsatthaṃ joṇhā-ṇivaha-bhariaṃ thalaṃ miva vivaraṃ ia vammaha-jaggāvia-tīra-visūranta-ṇivvalia-cakkāe jāammi maüliuppala-dukkha-pahuppanta-mahuarammi paose vammaha-paravvasāiṃ rāmāgamaṇa-parivaḍḍhiāveāiṃ ahilakkhanti muanti a raï-vāvāraṃ vilāsiṇī-hiaāiṃ laddha-galantāsāaṃ āvea-vihiṇṇa-vammahullalia-suhaṃ chiṇṇa-ghaḍijjanta-rasaṃ ṇāvajjhaï daïa-cumbaṇaṃ juvaīṇaṃ vevaï sasaï kilimmaï saaṇe āmuaï ṇīsaho aṅgāiṃ ṇa viṇajjaï kiṃ bhīo o maaṇa-paravvaso vilāsiṇi-sattho piaama-vacchesu vaṇe ovaïa-disā-gaïnda-dantullihie vevaï daṭṭhūṇa ciraṃ saṃbhāvia-samara-kāaro juaï-jaṇo suraa-suhaddha-maüliaṃ bhamara-darakkanta-mālaī-maüla-ṇihaṃ sāhaï samaruppesaṃ uppitthummilla-tāraaṃ ṇaaṇa-juaṃ aha sasi-jaṇiāmoe maa-parivaḍḍhia-piāhisāraṇa-sokkhe maaṇummūlia-māṇe rāa-parāhīṇa-raï-suhammi paose valaï a dūmia-kuvio avasāia-hirisio aīi sarīraṃ sasaï a cumbia-suhio maa-pāaḍia-hiao vilāsiṇi-sattho rosa-pusiāharāṇaṃ daïa-balāmoli-cumbaṇa-paruṇṇāṇaṃ ṇivvalia-maṇṇu-garuaṃ haraï parā-hutta-jampiaṃ juaīṇaṃ ahisāraṇaṃ ṇa geṇhaï ṇa saṃṭhavei alaaṃ ṇa pucchaï dūiṃ candāloa-paḍihao vevaï mūḍha-hiao vilāsiṇi-sattho avamaṇṇia-rāma-kahaṃ jahā-pura-paaṭṭa-juaï-jaṇa-vāvāraṃ sohaï raaṇiarāṇaṃ āsaṅghia-dahamuhaṃ paosāgamaṇaṃ pia-pāsāhi ṇiatto samuhaṃ aliaṃ pi jaṃ bhaṇaï dūi-jaṇo taṃ cia kāmiṇi-sattho dūmentiṃ pi bahuso ṇiattei kahaṃ saaṇesu paṇaa-kalahe samuha-ṇisaṇṇa-pia-velavijjantīhiṃ parivattiuṃ ṇa caïaṃ ṇavaraṃ ṇaaṇesu vialiaṃ bāha-jalaṃ aṇuṇaa-khaṇa-laddha-suhe puṇo vi saṃbharia-maṇṇu-dūmia-vihale hiae māṇavaīṇaṃ cireṇa paṇaa-garuo pasammaï roso alaaṃ chivaï vilakkho paḍisāreï valaaṃ jamei ṇiatthaṃ mohaṃ ālavaï sahiṃ daïāloa-ṇaḍio vilāsiṇi-sattho abbhuṭṭhaṇa-turiāṇaṃ sohaï daïovaūhaṇa-virāāṇaṃ asamatta-maṇḍaṇāṇaṃ tahea saaṇa-gamaṇaṃ vilāsavaīṇaṃ avasāia-diṇṇa-suho sahīhi thira-diṭṭhi-ṇihua-vāria-viḍio hittha-hiao muṇijjaï piehi alia-kuvio vilāsiṇi-sattho saha vaḍḍhiaṃ sahiṃ miva vaḍḍhantiṃ piaamāhisāraṇa-vigghe vārei cireṇa mao lajjaṃ vicchuhaï vammaho ccia paḍhamaṃ sahi-aṇa-hatthāhi muhaṃ dara-raïa-visesaaṃ samakkhettūṇa juvaīhi valia-visamaṃ appāhijjaï sasaṃbhamaṃ dūi-jaṇo aṇṇaṃ sahi-aṇa-purao appāhento a aṇṇahā dūi-jaṇaṃ jampaï vimukka-dhīraṃ aṇṇaṃ cia daïa-daṃsaṇe juvaï-jaṇo kaha vi samuhāṇiaṅke kaha kaha vi valanta-cumbiovatta-muhe dei khalantullāve ṇava-vahu-satthe visūria-raaṃ pi dhiiṃ sāsaï vimukka-māṇo bahalubbhiṇṇa-pulaüggameṇa piāṇaṃ purao-hutta-ṇisaṇṇo gaoṇiatta-hiao vilāsiṇi-sattho ṇa piaï diṇṇaṃ pi muhaṃ ṇa paṇāmei aharaṃ ṇa moei balā kaha vi paḍivajjaï raaṃ paḍhama-samāgama-paraṃmuho juvaï-jaṇo avalambijjaü dhīraṃ ṇa a so ehii ihuggae vi paose ia dūīhi tulijjaï paḍhamāṇia-piaamo vilāsiṇi-sattho dei vilāsavaīṇaṃ suhe a dukkhe a pāaḍia-sabbhāvā aṇavekkhia-lajjāiṃ sahi vva vīsattha-jampiāi pasaṇṇā candujjoeṇa mao maeṇa candāavo ṇu vaḍḍhia-pasaro dohi vi tehi ṇu maaṇo maaṇeṇa ṇu do vi te ṇiā aïbhūmiṃ canda-areṇa paose ṇijjaï maaṇeṇa mahu-maeṇa a samaaṃ dūraṃ dūrārūḍho juvaīṇa piesu bahu-raso aṇurāo ia dasamo āsāsao
eāraho āsāsao ia paḍisāria-cande dūrukkhaṇḍia-ṇisā-paatta-virāme cittavia-kāmiṇi-aṇe jāma-cchea-visamaṃ gaammi paose dīhaṃ rakkhasa-vaïṇā cintā reavia-dhīra-dāvia-hiaaṃ dasahi vi muhehi samaaṃ āloia-suṇṇa-dasa-disaṃ ṇīsasiaṃ cintei sasaï jūraï bāhuṃ paripusaï dhuṇaï muha-saṃghāaṃ hasaï pariosa-suṇṇaṃ sīā-ṇippasara-vammaho dahavaaṇo bahu-maṇṇaï vaccha-aḍaṃ hīrantuvvatta-jaṇaa-taṇaāliddhaṃ ṇindaï a vaaṇa-ṇivahaṃ appatta-piā-muhāmaa-rasāsāaṃ paḍirumbhantassa vi se bhagga-ṇiatta-parisaṃṭhavia-bhijjante visamuddhāia-kampe hiae ullalaï alahuammi vi dhīraṃ to se visamuvvattia-virala-pasāria-karaṅguli-dara-tthaïaṃ khaliaṃ aṃsammi muhaṃ viambhiāāsa-galia-bāhuppīḍaṃ visamuggāhia-mahuraṃ dūmia-danta-vvaṇāhara-parikkhaliaṃ āaṇṇei piāṇaṃ valanta-hiaāvahīriaṃ jaa-saddaṃ āmuaï mahaï saaṇaṃ maggaï raaṇi-viramaṃ juucchaï diasaṃ ṇīi ṇiattei puṇo raï-lambhovāa-maggaṇāura-hiao pacchāantassa vi se bahuso hiaa-ṭṭhio piāṇa vi purao samaaṃ muha-ṇivahammi vi sīāmaïo paaṭṭaï samullāvo taṃ pulaïammi pecchaï ullāvanto a tīa geṇhaï gottaṃ ṭhāi a tassa samaaṇe aṇṇammi vi cintiammi sa ccia hiae sāhaï se saṃtāvaṃ vāsa-haraddhanta-visama-puñjia-kusumo āaa-ṇīsāsa-hao kilinta-sagga-taru-pallavo uvaāro deha-pariṇāha-viaḍe valaï bharovvatta-dalia-pāsaddhante dūroṇāmia-majjhe visamaṃ bhūmi-saaṇe paholira-hattho dakkhiṇṇa-metta-diṇṇo jaṇaa-suā-hutta-hiaa-diṇṇukkaṇṭho ullalaï khaṇa-vilakkho ṇiaanteura-muhesu se muha-ṇivaho jā aṇṇeṇa hasanto gamei ummaccharaṃ vilāsiṇi-satthaṃ tā dūsaha-saṃtāvaṃ aṇṇaṃ se soa-dummaṇaṃ hoi muhaṃ ṇiuṇa-hasiāṇuviddhaṃ sīā-lambhāvahāraṇa-visaṃvāaṃ suṇaï ṇa lakkhei phuḍaṃ aṇṇa-viiṇṇa-hiao piāṇa dahamuho īsā-macchara-garue sāhikkheva-parivaḍḍhiovālambhe kaha kaha vi gamei khaṇaṃ vilakkha-hasiehi kāmiṇi-samullāve tassa paḍiruddha-sesaṃ bāhotthaa-kaṇṭha-visama-paa-ṇikkhevaṃ saṅkijjaï vimaṇāhiṃ phuḍaṃ ṇa ṇajjaï piāhi gotta-kkhaliaṃ kaha vi ṭhavei dahamuho kiṃ ti aṇālavia-moha-diṇṇālāvaṃ daïāhi galia-bāhaṃ rosa-ṇiruttara-puloiaṃ appāṇaṃ aṇahiao vi piāṇaṃ ummaccha-pasāriagghavia-huṃkāraṃ ahiṇandaï dahavaaṇo samatta-ṇivvelliāharoṭṭha-pulaïaṃ duccintiāvaesaṃ piāhi ummaccha-saṃbhama-kaāloaṃ hasaï khaṇaṃ appāṇaṃ aṇahiaa-visajjiāsaṇa-ṇiattantaṃ taha sa gao aïbhūmiṃ jaha ṇa viṇijjantaṇaṃ piāhi ṇa ṇāo ṇa a ṇāūṇa ṇa hasio ṇa a hasiūṇa aṇusoiuṃ ṇa a tiṇṇo cinteuṃ ca paütto avahovāsa-pasaranta-ṇīsāsa-haaṃ dosu ṇimeūṇa samaṃ ekkaṃ āsaṇṇa-muha-kavolesu karaṃ aṅkāgaaṃ sahijjaï paosa-raï-viggha-saṅkieṇa kaï-balaṃ taṃ kassa vi soatthaṃ valaï aladdha-suraaṃ mahaṃ cia hiaaṃ kiṃ bhua-vivara-paholira-saṃkhoha-pphiḍia-gahia-kaḍḍhia-ṇihaaṃ atthakkāsaṇṇa-ṭhiaṃ ṇipphala-caḍula-muhalaṃ malemi kaï-balaṃ o sasi-karāhaümmilla-loaṇandolamāṇa-bāha-taraṃgaṃ āsāemi kaa-ggaha-ṇiruttaruttāṇiāṇaṇaṃ jaṇaa-suaṃ kaha viraha-ppaḍiūlā hohii samuha-hiaā païmmi uvagae ṇecchaï iarā vi sasiṃ kiṃ uṇa diṭṭhammi diṇaarammi kamaliṇī abbhatthaṇaṃ ṇa geṇhaï tīraï tihuaṇa-sirīa vi ṇa loheuṃ ṇa gaṇei sarīra-vahaṃ kaha maṇṇe hojja jāṇaī sāṇuṇaā paï-māhappa-ṇisaṇṇā avamaṇṇia-sesa-sappurisa-soḍīrā jaï ṇavara hojja va vasā lua-rāhava-sīsa-daṃsaṇā jaṇaa-suā addiṭṭha-lajjaṇijjo bhagga-parittāṇa-vialiāsā-bandhe avaso abandhu-lahuo bhaeṇa ṭhii-bhaṅga-sāhasaṃ kuṇaï jaṇo ṇavari a ṇaṃ kheālasa-jimbhāanta-valiuddha-muha-saṃghāaṃ bhumaā-bhaṅgāṇatto samaaṃ pāsesu pariaṇo allīṇo to ekka-hiaa-guṇiaṃ dasahi vi samaaṃ muhehi appāheuṃ ṇa pahuppaï dahavaaṇo cira-kaṅkhia-lambha-gabbhiṇakkhara-garuaṃ aṇṇeṇa samāraddhaṃ vaaṇaṃ aṇṇeṇa harisa-gahia-pphiḍiaṃ aṇṇeṇa addha-bhaṇiaṃ muheṇa aṇṇeṇa se kaha vi ṇimmaviaṃ to uggāhia-soaṃ teṇa bhaṇanteṇa muha-paholira-dhūmaṃ saṃtāviekka-hiaaṃ dasa-kaṇṭha-kkhalia-palahuaṃ ṇīsasiaṃ āhāsaï a ṇisiare āṇā-sama-kāla-diṇṇa-paḍisaṃlāve mahi-ṇimiohaa-kara-ala-taṃsa-ṭṭhia-tia-bharuṇṇamia-dehaddhe taṃ māā-ṇimmaviaṃ riu-daṃsaṇa-visama-valia-ṇiccala-ṇaaṇaṃ dāveha kaṇṭha-rahiaṃ sīāi vioa-paṇḍuraṃ rāma-siraṃ to amarisa-melāvia-bhumaüggāhia-taraṃgia-ṇilāḍa-aḍaṃ chiṇṇāṇiaṃ va taṃ cia tāhe ccia tehi ṇimmiaṃ rāma-siraṃ saṃpatthiā a saṃbhama-calaṇovaḍaṇa-visamuṭṭhiā pamaa-vaṇaṃ kaha vi samattappāhia-dahavaaṇāṇatti-vāvaḍā raaṇiarā pattā a phuḍia-maṇi-aḍa-vivaruṭṭhia-salila-baddha-paṅkaa-maülaṃ pavaṇa-sua-bhagga-pāava-bhaṅguggaa-bāla-kisalaaṃ pamaa-vaṇaṃ pecchanti a saï-saṃṭhia-vaaṇa-visaṃvaïa-thaṇa-ṇisaṇṇa-kara-alaṃ dahavaaṇāgama-saṅkia-paa-sadduppittha-loaṇaṃ jaṇaa-suaṃ piaama-sahattha-pesia-maṇi-suṇṇaïa-siḍhiladdha-veṇī-bandhaṃ dhoa-kaladhoa-paṇḍura-paḍanta-bāha-pahaüṇṇaa-tthaṇa-alasaṃ ajamia-pamhala-veṇiṃ bāha-jala-pahāviālaotthaïa-muhiṃ rasaṇā-suṇṇa-ṇiambaṃ vicchaḍḍia-maṇḍaṇagghavia-lāvaṇṇaṃ thoa-maüāaa-ṭṭhia-piaama-gaa-hiaa-suṇṇa-ṇiccala-ṇaaṇaṃ kaï-bala-saddāaṇṇaṇa-bāha-taraṃga-parigholamāṇa-paharisaṃ īsi-raa-bhiṇṇa-pāḍala-vasuāa-ppharusa-bāha-bindu-ṭṭhāṇaṃ vicchaḍḍia-paridhūsara-ṇiaa-sahāva-parisaṃṭhiāhara-rāaṃ vaaṇaṃ samuvvahantaṃ olugga-kaola-ṇivvalantāāmaṃ asamatta-kalā-dīhaṃ kaï-diahāsaṇṇa-pūriavvaṃ va sasiṃ deha-cchavi-ṇivvalie bhiṇṇa-daruvvatta-roaṇā-sacchāe bhūsaṇa-bandhaṇa-magge lakkhijjanta-taliṇattaṇe vahamāṇaṃ daṭṭhavva-caḍula-ṇaaṇaṃ uvaūhaṇa-lālasa-pphuria-bāhu-laaṃ āsaṇṇa-ṭṭhia-daïaṃ raseṇa ekka-saaṇammi va visūrantiṃ dūsaha-miaṅka-daṃsaṇa-duuṇaarukkaṇṭha-ṇīsaha-ṇisaṇṇaṅgiṃ gaa-jīvia-parisaṅkia-ṇisiari-hattha-parimaṭṭha-ṇiccala-hiaaṃ hattheṇa bāha-garuia-dūra-palambālaotthaeṇa vahantiṃ pia-pesiaṅgulīaa-maṇi-ppahā-pāaḍekka-pāsaṃ va muhaṃ āsaṇṇa-jujjha-vimaṇaṃ rāma-bhuāsaṅgha-ṇiṭṭhavia-saṃtāvaṃ hiaāvalia-dahamuhaṃ kiṃ maṇṇe hohii tti vimuhijjantiṃ samuhāloaṇa-viḍiaṃ viḍia-ṇimilla-pia-daṃsaṇūsua-hiaaṃ ūsua-hiaümmillaṃ ummillosaria-paï-muha-kilimmantiṃ daṭṭhūṇa a ṇaṃ dūmia-hiaa-paholanta-saṃbharia-kāavvā allīṇā māāmaa-rāma-sirullaaṇa-kāarā raaṇiarā aha tehi tīa purao chea-samuvvatta-māsa-diṇṇāveḍhaṃ ṭhaviaṃ rāhava-vaaṇaṃ lua-majjha-vilagga-vāma-hatthaṃ ca dhaṇuṃ āloie visaṇṇā uvaṇijjantammi veviuṃ āḍhattā sīā raaṇiarehiṃ rāma-siraṃ ti bhaṇie gaa ccia mohaṃ paḍiā a hattha-siḍhilia-ṇiroha-paṇḍara-samūsasanta-kavolā pellia-vāma-paohara-visamuṇṇaa-dāhiṇa-tthaṇī jaṇaa-suā maraṇammi bandhavāṇaṃ jaṇassa kiṃ hoi bandhavo ccia saraṇaṃ taha guru-soa-kavaliā dharammi paḍiā vimucchiā dharaṇi-suā ṇa kao bāha-vimukkho ṇivvaṇṇeuṃ pi ṇa caïaṃ rāma-siraṃ ṇavara-paḍivaṇṇa-mohā gaa-jīvia-ṇīsahā mahimmi ṇisaṇṇā khaṇa-ṇiccala-ṇīsāsaṃ jāaṃ mohandhaāra-sāma-cchāaṃ virala-miliacchi-vattaṃ mucchā-hīranta-tāraaṃ tīa muhaṃ visaria-vioa-dukkhaṃ takkhaṇa-pabbhaṭṭha-rāma-maraṇāāsaṃ jaṇaa-taṇaāi ṇavaraṃ laddhaṃ mucchā-ṇimīliacchīa suhaṃ thaṇa-pariṇāhotthaïe tīe hiaammi paaṇuaṃ pi ṇa diṭṭhaṃ dīhaṃ pi samūsasiaṃ sūijjaï ṇavara vevire aharoṭṭhe aparipphuḍa-ṇīsāsā to sā moha-virame vi ṇīsaha-paḍiā aṇuvajjha-bāha-garuia-dukkha-samuvvūḍha-tāraaṃ ummillā pecchaï a sarahasoharia-maṇḍalaggāhighāa-visama-cchiṇṇaṃ dūra-dhaṇu-saṃdhiañcia-sara-puṅkhāliddha-sāmalaïāvaṅgaṃ ṇivvūḍha-ruhira-paṇḍura-maülanta-cchea-māsa-pellia-vivaraṃ bhajjanta-paḍia-paharaṇa-kaṇṭha-cchea-dara-lagga-dhārā-cuṇṇaṃ ṇiddaa-saṃdaṭṭāhara-mūlukkhitta-dara-diṭṭha-dāḍhā-hīraṃ saṃkhāa-soṇia-ppaṅka-paḍala-pūrenta-kasaṇa-kaṇṭha-ccheaṃ ṇisiara-kaa-ggahāṇia-ṇilāḍa-aḍa-ṇaṭṭha-bhiuḍi-bhumaā-bhaṅgaṃ galia-ruhiraddha-lahuaṃ aṇahiaümmilla-tāraaṃ rāma-siraṃ taha ṇimia ccia diṭṭhī mukka-kavola-vihuro ura ccia hattho gaa-jīvia-ṇicceṭṭhā ṇavaraṃ sā mahi-alaṃ thaṇa-bhareṇa gaā to mucchiuṭṭhiāe kiṃ eaṃ ti gaaṇe disāsu a samaaṃ suṇṇa-parigholiacchaṃ jāaṃ mūḍha-parideviaṃ tīa muhaṃ ṇivvaṇṇeūṇa a ṇaṃ tatto-hutta-ṭṭhiosianta-ṇisaṇṇo kaṅkhantīa ṇa patto vaaṇaṃ maraṇaṃ ca se kaha vi appāṇo ṇavari a pasāriaṅgī raa-bhariuppaha-païṇṇa-veṇī-bandhā paḍiā ura-saṃdāṇia-mahi-ala-cakkalaïa-tthaṇī jaṇaa-suā savvaṅga-ṇisaṇṇāa vi ṇīsesa-kkhavia-vali-vibhaṅga-ṇirāo tīe majjha-paeso thaṇa-jahaṇa-karālio ṇa pāvaï vasuhaṃ sahasāloa-virāaṃ daïa-muhe tammi sāṇusaa-daṭṭhavve mohaṃ gantūṇa ciraṃ samaaṃ bāheṇa āgaaṃ se hiaaṃ to kaha vi laddha-saṇṇā bāhovaggia-kavola-ala-saṃdaṭṭaṃ maggaï saṃgoveuṃ alaaṃ tīa vihalo ṇa pāvaï hattho āvea-samukkhittaṃ to se kheāgamosiantovattaṃ paḍiaṃ ṇiaücchaṅge appattaṃ cia paohare kara-jualaṃ mūḍha-hiaāi daṭṭhuṃ acaantīa samuhaṃ kaha vi rāma-siraṃ taṃsoṇamanta-ṇīsaha-vaaṇa-cchanda-valiālaāi pulaïaṃ parideviuṃ paüttā ṇiaa-sarīra-paḍimukka-rāhava-dukkhaṃ kara-magguṭṭhia-soṇia-vivaṇṇa-uṇṇaa-paoharā jaṇaa-suā āvāa-bhaaaraṃ cia ṇa hoi dukkhassa dāruṇaṃ ṇivvahaṇaṃ jaṃ mahilā-bīhacchaṃ diṭṭhaṃ sahiaṃ ca tuha mae avasāṇaṃ bāhuṇhaṃ tujjha ure jaṃ mocchihimi tti saṃṭhiaṃ maha hiae dhara-ṇiggamaṇa-paattaṃ sāhasu taṃ kammi ṇivvavijjaü dukkhaṃ virahammi tujjha dhariaṃ dacchāmi tumaṃ ti jīviaṃ kaha vi mae taṃ esa mae diṭṭho phaliā vi maṇorahā ṇa pūrenti mahaṃ puhavīa hohii paī bahu-purisa-visesa-cañcalā rāa-sirī kaha tā mahaṃ cia imaṃ ṇīsāmaṇṇaṃ uatthiaṃ vehavvaṃ kiṃ eaṃ ti palattaṃ visaümmillehi loaṇehi a diṭṭhaṃ vialia-lajjāi mae hoi phuḍaṃ ṇāha tuha muhaṃ ti paruṇṇaṃ sahio tujjha vioo raaṇiarīhi samaaṃ sahīhi va vutthaṃ daṭṭhuṃ tumaṃ ti hontaṃ jaï ettāhe vi jīviaṃ vialantaṃ jāe para-loa-gae tumammi vavasāa-metta-suha-daṭṭhavve harisa-ṭṭhāṇe vi mahaṃ ijjhaï addiṭṭha-dahamuha-vahaṃ hiaaṃ bāhaṃ ṇa dharei muhaṃ āsā-bandho vi me ṇa rumbhaï hiaaṃ ṇavari a cintijjante ṇa viṇajjaï keṇa jīviaṃ saṃruddhaṃ bolīṇo maaraharo majjha kaeṇa maraṇaṃ pi de paḍivaṇṇaṃ ṇivvūḍhaṃ ṇāha tume ajja vi dharaï akaaṇṇuaṃ maha hiaaṃ uggāhia rāma tumaṃ guṇe gaṇeūṇa purisamaïo tti jaṇo galia-mahilā-sahāvaṃ saṃbhariūṇa a mamaṃ ṇiattihii kahaṃ tuha bāṇukkhaa-ṇihaaṃ dacchimi dahakaṇṭha-muha-ṇihāaṃ ti kaā maha bhāadhea-valiā vivarā-huttā maṇorahā palhatthā jaṃ taṇuammi vi virahe pemmāvandheṇa saṅkaï jaṇassa jaṇo taṃ jāaṃ ṇavara imaṃ pecchantīe a tārisaṃ majjha phalaṃ to vilavia-ṇipphandaṃ galanta-hiaa-parisuṇṇa-loaṇa-jualaṃ mahuraṃ āsāsantī hatthuṇṇāmia-muhī bhaṇaï ṇaṃ tiaḍā avarigalio visāo akhaṇḍiā muddhaā ṇa pecchaï pemmaṃ mūḍho juvaï-sahāo timirāhi vi diṇaarassa cintei bhaaṃ tihuaṇa-mūlāhāraṃ visaḍha-mahinda-paḍimukka-vūḍha-raṇa-dhuraṃ jāṇantī kīsa tumaṃ tulesi sesa-purisāṇumāṇeṇa païṃ amilia-sāara-salilā aṇaha-ṭṭhia-mahiharā aṇuvvatta-alā rāmassa chiṇṇa-paḍiaṃ kaha pattiasi dharaṇī dharei tti siraṃ mārua-moḍia-viḍavaṃ miaṅka-kiraṇa-paḍimāsa-maülia-kamalaṃ kaha hoi rāma-vaḍaṇe ia ṇicchāaṃ dasāṇaṇa-dharujjāṇaṃ mā ruasu pusasu bāhaṃ uaūheūṇa aṃsa-pariatta-muhaṃ saṃbharia viraha-dukkhaṃ rottavvaṃ de puṇo païssa vi aṅke aïrā a dacchihi tumaṃ tuha viraholugga-paṇḍura-muha-cchāaṃ gaa-rosa-suhāloaṃ oāria-cāva-ṇivvuaṃ dāsarahiṃ pattihi amarisa-bhariaṃ hareṇa vi apatthaṇijja-kaṇṭha-ccheaṃ phuṭṭantaṃ jaï hontaṃ chiṇṇaṃ pi kaa-ggahuggaaṃ rāma-siraṃ kiṃ ti samāsasiavve mujjhasi dahavaaṇa-dappa-bhaṅgupphālaṃ pecchantī pamaa-vaṇaṃ rāmāṇatti-ara-pavaa-āviddha-dumaṃ ṇihaükkhaa-sura-loaṃ daria-ṇisāara-ṇihāa-palhatthantaṃ kaha teṇa khaṇaṃ mi viṇā dharei jassa bhuaṇaṃ bhua-vavaṭṭhambhaṃ taha taṃ si gaā mohaṃ mucchā-gaa-paḍia-ṇīsaha-visaṇṇaṅgī rakkhasa-māetti phuḍaṃ jāṇantī jaha imaṃ ahaṃ pi visaṇṇā milia-ṇisāara-purao suvela-malaantarāla-ṇimmavia-vahe pellia-tiūḍa-sihare ajja vi kiṃ tujjha rāhave aggahaṇaṃ maliā malaa-ṇiambā thale vva caṅkammiaṃ mahoahi-salile vutthaṃ suvela-sihare ajja vi kiṃ tujjha rāhave aggahaṇaṃ to agahiovaesā gaoṇiattanta-jīvia-muhijjantī tiaḍāa jaṇaa-taṇaā sahi-sabbhāva-sarisaṃ urammi ṇisaṇṇā loaṇa-vaïara-laggaṃ taṃsa-ṇisaṇṇāa tīa tiaḍā-vacche galiaṃ kaola-pellaṇa-pīḍijjantālaüggaaṃ bāha-jalaṃ to jampiuṃ paüttā puṇo vi atthekka-uṭṭhia-samūsasiā ura-gholira-veṇī-muha-thaṇa-laggugghuṭṭha-mahi-raā jaṇaa-suā sāhasu ja ccia paḍhamaṃ daṭṭhūṇa ahaṃ imaṃ mahimmi ṇisaṇṇā sa ccia mohummillā pecchāmi a ṇaṃ puṇo dharemi a jīaṃ sahiā rakkhasa-vasahī diṭṭhaṃ tuha ṇāha erisaṃ avasāṇaṃ ajja vi vaaṇijja-haaṃ dhūmāi ccia ṇa pajjalaï me hiaaṃ purisa-sarisaṃ tuha imaṃ rakkhasa-sarisaṃ kaaṃ ṇisāara-vaïṇā kaha tā cintia-sulahaṃ mahilā-sarisaṃ ṇa saṃpaḍaï me maraṇaṃ pavaṇa-sua-siṭṭha-turiaṃ iha entassa avalambiuṃ maha jīaṃ viraha-lahuaṃ pi rāhava mae jiantīa jīviaṃ tujjha hiaṃ alaandhaāria-muhī samuhāgaa-kaṇṭha-bhamia-veṇī-bandhā moha-paḍivaṇṇa-hiaā dara-jampia-ṇīsahaṃ puṇo vi ṇisaṇṇā to phuḍia-veṇi-bandhaṇa-bhaṅguggaa-visama-kesa-palhattharaṇe paḍiā rāmora-tthala-saaṇa-ṇirāsa-hiaā mahi-alucchaṅge tīa ṇava-pallaveṇa va paharāamba-vihaleṇa hattheṇa muhaṃ parimajjiuṃ ṇa caïaṃ ekka-kavola-miliālaaṃ kaha vi kaaṃ samuha-miliaṃ pi jāhe rūaṃ bāha-vihalā ṇa geṇhaï diṭṭhī tāhe kaha kaha vi kaaṃ uhaa-karuppusia-loaṇaṃ tīa muhaṃ to sā bhamanta-mārua-visama-païṇṇālaüppusia-bāha-jalā pecchaï rāhava-vaaṇaṃ ṇisāarocchuṇṇa-mahi-ala-paholantaṃ lakkhijjanta-visāā abbhahiummilla-ṇiccala-ṭṭhia-ṇaaṇā rāma-sira-baddha-lakkhā dhuvvaï bāheṇa se ṇa rumbhaï diṭṭhī to taṃ daṭṭhūṇa puṇo maraṇekka-rasāi bāha-ṇīsāracchaṃ āucchasu maṃ ti kaaṃ tiaḍā-gaa-loaṇāi dīṇa-vihasiaṃ sahiammi rāma-virahe dāruṇa-hiaa-ppaḍicchie vehavve sahasu gaa-ṇeha-lahuaṃ maha ṇillajja-maraṇaṃ imaṃ ti paruṇṇā savvassa a esa gaī ṇa uṇo māṇuṇṇaāṇa imam avasāṇaṃ aṇusarisaṃ ti bhaṇantī āhantūṇa paḍiā thiraṃ thaṇa-alasaṃ taha jīva-lajjiāe vilavantīa vi visāa-ṇīsaha-maüaṃ dāsarahi tti palattaṃ pia tti sīāi ṇa caïaṃ vāhattuṃ aṇusoiuṃ ṇa icchaï ṇa dei aṅgammi sā parammi va paharaṃ bāhaṃ muaï ṇa rumbhaï mariavve laddha-paccaaṃ se hiaaṃ to taṃ maraṇa-ṇimitte aṇiattanta-hiaaṃ paattā vottuṃ tiaḍā dhuagga-kara-ala-dara-paḍia-paḍicchiaṅga-visamoaṇṇaṃ jāṇaï siṇeha-bhaṇiaṃ mā raaṇiari tti me juucchasu vaaṇaṃ ujjāṇammi vaṇammi a jaṃ surahiṃ taṃ laāṇa geṇhaï kusumaṃ kim u jīantīa tume jaï aliaṃ sahi ṇa hojja rāhava-maraṇaṃ aṇahe uṇa rahuṇāhe tuha me maraṇa-vihuraṃ kilammaï hiaaṃ cinteuṃ pi ṇa labbhaï jaha saṃbhāvesi taha imaṃ jaï hontaṃ to dāṇi kiṃ jaṇammi va tumammi saṃṭhāvaṇā mahaṃ aṇurūvā saalā ṇisāara-purī ghara-parivāḍi-sama-ṇīharia-ruṇṇa-ravā ekkeṇa kaā kaïṇā kaha hohii aṇaha-rakkhasaṃ rahu-vaḍaṇaṃ ṇatthi ṇihammaï rāmo aïrā hohii arakkhasaṃ tellokkaṃ diṭṭhaṃ ti bhaṇāmi phuḍaṃ pattia kassa vi pio kulassa viṇāso uṭṭhesu muasu soaṃ pusa eaṃ bāha-maïliaṃ thaṇa-vaṭṭhaṃ suṇasu saüṇe ṇa vaṭṭaï samarāhimuhe païmmi aṃsu-ṇivāo mottūṇa a rahuṇāhaṃ lajjāgaa-sea-binduijjanta-muho keṇa va aṇṇeṇa kao pāārantaria-ṇippaho dahavaaṇo aïrā a de rahu-suo taṇṇāantagga-hattha-maüia-pamhaṃ mocchihi vevantaṅguli-guppantukkhitta-visama-bhāaṃ veṇiṃ vialia-lajjā-lahuaṃ ea karantassa rahuvaïmmi dharante ṇa a taha dukkhāmi tume jaha parivattammi dahamuhassa sahāve vāli-vaha-diṭṭha-sāraṃ bāṇa-galatthia-samudda-diṇṇa-thala-vahaṃ rohia-laṅkā-valaaṃ mā lahuaṃ peccha rāhavassa bhua-balaṃ diṭṭhā si mae siviṇe sasi-sūrālihaṇa-sohiummuha-paḍimā khandhuṭṭhia-sura-gaa-kaṇṇa-āla-vihua-dhavalaṃsua-dasaddhantā diṭṭho a me dahamuho daha-muha-parivāḍi-viaḍa-kaḍḍhaṇa-maggo kāla-daḍha-pāsa-kaḍḍhia-dara-ghaḍiugghaḍia-khalia-muha-saṃghāo taṃ avalambasu dhīraṃ ṇāsaü saṃpaï amaṅgalaṃ jāva imaṃ muṇia-paramattha-lahuī avahīria-ṇipphalā ṇiattaü māā hontaṃ jaï rāma-siraṃ eāvatthaṃ pi to samūsasamāṇaṃ amaaṃ miva ṇāa-rasaṃ āsāeūṇa tuha kara-ppharisa-suhaṃ ia rāma-pemma-kittaṇa-dūsaha-vajjāhighāa-dūmia-hiaā saṃbharia mukka-kaṇṭhaṃ aṇṇamaaṃ maraṇa-ṇiccaā vi paruṇṇā to tiaḍā-vaaṇehi vi ṇa saṃṭhiā jāva tīa pavaa-kalaalo raṇa-saṃṇāha-gabhīro ṇa suo rāhava-pahāa-maṅgala-paḍaho aha bahuviha-saṃṭhāvaṇa-paccāṇijjanta-jīviāsā-bandhaṃ tīa gaa-soa-visaaṃ dūruṇṇāmia-paoharaṃ ṇīsasiaṃ to āsāsia-suhie tīe puṇarutta-saccavia-vīsatthe vihaḍia-vehavva-bhae puṇo vi saṃghaḍaï viraha-dukkhaṃ hiae māā-mohammi gae sue a pavaāṇa samara-saṃṇāha-rave jaṇaa-taṇaāi diṭṭhaṃ tiaḍā-ṇehāṇurāa-bhaṇiassa phalaṃ ia eāraho āsāsao parisamatto
bāraho āsāsao tāva a dara-daliuppala-paloṭṭa-dhūli-maïlanta-kalahaṃsa-ulo jāo dara-saṃmīlia-hariāanta-kumuāaro paccūso aruṇāamba-cchāo ṇava-salilākalusa-candimāhaa-mūlo dhāu-kalaṅka-kkhaüro osaraï taḍo vva raaṇi-pacchima-bhāo ṇivvaṇṇijjaï rūaṃ aruṇa-siholugga-candimammi mahi-ale ovvatta-dhūsarāṇaṃ ṇavara calantīṇa pāava-cchāāṇaṃ saṃmīlaï kumua-vaṇaṃ addhatthamia-galia-ppahaṃ sasi-bimbaṃ vialaï raaṇi-cchāā aruṇāhaa-muddha-tāraā puvva-disā dīsaï a timira-reia-pallava-amba-taruṇāruṇāhaa-mihiaṃ visama-vihiṇṇa-maṇasilā-bhaṅga-ppharusa-maṇi-pavvaaddhaṃ va ṇahaṃ tāva a attha-ṇiambaṃ ṇava-salilāuṇṇa-gaa-paa-cchavi-kaluso patto aruṇuṇṇāmia-pāsallanta-gaaṇosaranto vva sasī honti pavaṇāhaāiṃ phuḍa-mahura-vihaṃga-ṇīharanta-ruāiṃ guñjanta-mahuarāiṃ dhua-silhā-lahua-kisalaāi vaṇāiṃ aruṇakkanta-vialiaṃ ṇiaaṅkāṇugaa-bahala-joṇhā-bhariaṃ attha-siharāhi paḍiaṃ ukkhaḍia-karāvalambaṇaṃ sasi-bimbaṃ piaama-vioa-dukkhaṃ kaha vi gameūṇa jāmiṇīa pahāe aṇudhāi paḍiruantī abbhuṭṭhāuṃ va sahaarī cakkāaṃ jāaṃ samalliante abbhahiosahi-sihā-karālia-pāsaṃ attha-siharaṃ miaṅke aṇṇamaa-paaṭṭa-canda-maṇi-ṇīsandaṃ dūroṇaa-ṇakkhattaṃ aruṇa-sihāhaa-galatthioṇaa-joṇhaṃ atthamaï va sasi-sahiaṃ uṭṭhei va uaa-pavvaāhi ṇaha-alaṃ paï-lambheṇa paoso jāo diṇṇa-pphalo raï-suheṇa ṇisā āṇia-virahukkaṇṭho galaï aṇivviṇṇa-vammaho paccūso vīsambha-vaḍḍhia-rasaṃ aïrāa-kkhalia-sesa-saṃṭhia-rasaṇaṃ vialia-maeṇa ṇiuṇaṃ paccūsa-raaṃ paosa-dūrabbhahiaṃ saṃkantāhara-rāaṃ thoa-surā-saṃṭhiuppaladdha-tthaïaṃ casaaṃ kāmiṇi-mukkaṃ kilinta-vaüla-taṇuo ṇa muñcaï gandho pasiḍhila-kesa-kalāo uvvattia-mehalāvaruddha-ṇiambo chāā-lagga-parimalo piaama-mukka-taṇuo vilāsiṇi-sattho duṇṇimia-vāma-calaṇaṃ valanta-pīṇoru-visama-pāuddhāraṃ dukkheṇa saṃṭhavijjaï pia-hutta-ṇiatta-patthiaṃ juvaīhiṃ saṃkhohia-kamala-saro saṃjhāava-amba-dhāu-kaddamia-muho ṭhāṇa-pphiḍio vva gao rattiṃ bhamiūṇa paḍiṇiatto diaso aruṇa-paḍivohiāe abbhutthantīa āaaṃ va diṇaaraṃ sāhenti vihaḍiāiṃ ṇimiaṃ kamalāi diasa-lacchīa paaṃ ekkekkama-vocchiṇṇaṃ paosa-vīsattha-vihaḍiaṃ uahi-jale jaṇaṇiṃ va canda-paḍimaṃ alliaï vihāa-kāaraṃ saṅkha-ulaṃ hoi kamalāarāṇaṃ samūsasantāṇa cira-ṇirohekkamuho saṃcālia-mahu-mahuro mārua-bhiṇṇo vi maṃsalo ccia gandho jaṃ cia kāmiṇi-satthaṃ āucchantāṇa mukka-bāha-tthavaaṃ rakkhasa-bhaḍāṇa taṃ cia jāaṃ ṇippacchimovaūhaṇa-sokkhaṃ aha samarantaria-suho dahamuha-vera-paḍimuñcaṇāaa-diaho laddhāmarisāvasaro aladdha-ṇiddo vi rāhao paḍiuddho sīā-vioa-dukkhaṃ visahantassa caü-jāma-mettantariaṃ dīho a gao kālo ṇa samā ekkā a sā ṇisā rahuvaïṇo ummillanti ccia se ṇiddā-sesoṇaacchi-vatta-kkhaliā garuolaïa-raṇa-bhare diṭṭhī diṭṭha-samare dhaṇummi ṇisaṇṇā muaï a kilinta-kusumaṃ avahovāsa-maliovahāṇaddhantaṃ saï-pariattaṇa-visamaṃ hiaāvea-pisuṇaṃ silā-saaṇīaṃ to sela-sāra-garuaṃ aïrā-honta-daïā-samāgama-pisuṇaṃ ahiṇandiūṇa suiraṃ phuramāṇabbhahia-pīvaraṃ vāma-bhuaṃ khaṇa-saṃmāṇia-dhammo dhaṇu-kaḍḍhaṇa-magga-moia-pariṭṭhiviaṃ bandhaï malia-visajjia-tamāla-saaṇa-surahiṃ jaḍā-pabbhāraṃ dāūṇa galia-bāhaṃ cira-dhariāūramāṇa-rosāambaṃ diṭṭhiṃ laṅkāhimuhiṃ samattha-ṇivvaḍia-tāraā-duppecchaṃ geṇhaï gahia-tthāmaṃ sīā-suṇṇaïa-saaṇa-magga-ṭṭhaviaṃ bahuso virahukkaṇṭhia-ṇimia-muhoruṇṇa-maïa-koḍiṃ cāvaṃ to taṃ mahi-ala-ṇiviaṃ vāma-karāveḍha-ṇiṭṭhura-pariggahiaṃ dāhiṇa-hattheṇa kaaṃ valanta-deha-bhara-ṇāmiaṃ sajjīaṃ kāūṇa sasia-manthara-garua-siro-ampa-tajjiaṃ paḍivakkhaṃ calio calanta-pavvaa-vilaïa-dhaṇu-metta-sāhaṇo rahuṇāho caliaṃ ca tulia-pavvaa-milanta-sihara-ṇaha-ṇimmiekka-mahiharaṃ aṇurūa-bhua-pariṭṭhia-viḍava-muṇijjanta-pāavaṃ kaï-seṇṇaṃ saṃṇajjhanti kuurisā saṃṇāha-bhareṇa kiṃ karenti samatthā ṇiaa-balaṃ cia kavaaṃ kaīṇa appaḍihaā bhuā a paharaṇaṃ ṇāa-ṇisāara-sāraṃ māā-ṇikkalusa-jujjha-gaï-pabbuddhaṃ agga-kkhandhammi kaaṃ laṅkā-magga-ṇiuṇaṃ vihīsaṇa-seṇṇaṃ samara-turiassa-sukaaṃ kaha mottavvaṃ ti dūmio suggīvo gahiāuhammi rāme soaï a vihīsaṇo ṇisāara-vaṃsaṃ apphālie dhaṇummi a khohia-giri-vihua-sāare rahuvaïṇā kampia-ghara-pāārā aṅga-kkhivaṇa-visamaṃ va vevaï laṅkā jhīṇa-pulaāiaṅgī aüvva-harisa-miliāṇaṇā jaṇaa-suā soūṇa samāsatthā paḍhamullāvaṃ va rāhavassa dhaṇu-ravaṃ mucchāvia-juvaï-jaṇo rakkhasa-vaï-hiaa-mahiharāsaṇi-ghāo vāmohei puri-aṇaṃ sīā-kaṇṇa-suhao pavaṃga-kalaalo kaï-vara-rahasuddhāia-dhua-samaa-pahāvioahi-samakkanto salila-bharenta-dari-muho rasaï pasammanta-paḍiravaṃ dharaṇiharo ṇijjia-sesa-kalaalo paḍhamapphālia-rasanta-dhaṇu-ṇigghoso sāmarisa-vimbhiāṇaṇa-dahavaaṇāaṇṇio cireṇa pasanto tāva a rakkhasa-ṇāho pāārantaria-kaḍaïaṃ kaï-seṇṇaṃ raṇa-mahiaṃ agaṇento ṇiae ṇiddā-parikkhaammi viuddho vahaï vivalāa-ṇiddaṃ biiovāsa-pariattaṇāvaddha-suhaṃ visama-sua-maṅgala-ravaṃ ohīanta-paalāiaṃ dahavaaṇo to mahu-maa-muccantāmasiṇohīranta-lohiacchi-ṇihāaṃ dhaṇu-saddāmarisa-haaṃ ṇiddā-sesaṃ dasāṇaṇassa vialiaṃ tuṅga-maṇi-toraṇāi va ekkakkama-laṅghiaṅguli-karālāiṃ uddhaṃ bhua-jualāiṃ muaï valeūṇa ṇiaa-saaṇucchaṅge aha bhaa-calierāvaṇa-bhajjanta-kkhambha-diṇṇa-sura-saṃkhohaṃ āhammiuṃ paattaṃ raṇa-saṃṇāha-pisuṇaṃ dasāṇaṇa-tūraṃ raṇa-saṇṇā-paḍiuddhā gahia-jahāsaṇṇa-paharaṇā raaṇiarā mīlanta-kaṇṭha-laggaṃ thoaṃ ghettūṇa ṇiggaā juvaï-jaṇaṃ āucchamāṇa-gahiā suammi atthekka-samara-saṇṇā-vaḍahe juaï-muhāhi piāṇaṃ ṇenti amukka-siḍhila-ṭṭhiā aharoṭṭhā piaama-kaṇṭholaïaṃ juaīṇa suammi samara-saṃṇāha-rave īsi-ṇihaṃ ṇavara bhaaṃ suraa-kkheeṇa galaï bāhā-jualaṃ sua-saṇṇā-rava-turiā paḍivaṇṇāuha-vihattha-valia-kara-alā uvvellanti ṇisiarā vaccha-valanta-tthaṇaṃ piāveḍha-suhaṃ rumbhantīṇa piaame akkaa-uvve vi paṇaa-bhaṅgammi kae juaīṇa cira-parūḍho bhaa-hitthammi hiae ṇa laggaï māṇo jaha jaha piāi rubbhaï saṃbhāvia-sāmiāvamāṇabbhahiaṃ taha taha bhaïssa vaḍḍhaï saṃmāṇia-macchareṇa samarucchāho daïā-karehi dhariā khaliā paṇaeṇa pemma-rāeṇa hiā māṇeṇa vavaṭṭhaviā raṇa-parioseṇa ṇiggaā raaṇiarā sura-samarucca-cchandā kaï-samasīsa-lahuāiammi raṇa-bhare lajjanti a saṃṇahiuṃ ṇa a visahanti pasaraṃ parassa ṇisiarā vaṇa-vivaresu karālaṃ vaṇa-veḍhesu muhalaṃ khalantaddhantaṃ hoi ura-tthala-visamaṃ puṭṭhi-ṇirāa-ṭṭhiaṃ mahoara-kavaaṃ sura-samara-diṭṭha-sāro rakkhasa-ṇāhassa jaṅgamo pāāro sara-mokkhesu suhattho saṃṇajjhaï harisio kameṇa pahattho tisirassa samukkhitto bahu-kaṇṭhantara-karālio saṃṇāho siḍhilaṃ cia osario ekkamuhukkhitta-hattha-taṇuammi ure diṇṇa-mahi-ampa-garuaṃ saṃcālente mahoare appāṇaṃ vaccha-tthala-puñjaïo osaraï bhareṇa appaṇo saṃṇāho ṇīsarierāvaṇa-danta-musala-dīsanta-masiṇa-ṇihasa-cchāaṃ kavaaṃ majjha-karālaṃ uttambhijjaï ura-tthale indaïṇo aïkāassa vi kavae cireṇa ūrūsu ṭhia-palambosāre deha-ppahā-vimukkaṃ jāaṃ vocchiṇṇa-kasaṇa-mihiaṃ va ṇahaṃ samara-turio visūraï ura-tthaluvvatta-dāviaṃsovāsaṃ āvandhiūṇa kavaaṃ vajja-muha-cchiṇṇa-bandhaṇaṃ dhummakkho roseṇa cira-parūḍhe phuḍie asaṇippahassa vaṇa-saṃghāe kavaa-vivarehi galiaṃ suiraṃ uppāa-jalaharassa va ruhiraṃ ukkhippanta-ṇirāā amarisa-vea-valie ṇiumbhassa ure phuḍa-dāvia-sīmantā vialia-loha-valaā visaṭṭaï māḍhī sura-paharaṇa-ghāa-sahaṃ suo vi suparicchaaṃ ṇivandhaï kavaaṃ samuha-ṭṭhiaṃ ṇa āṇaï purao duvvāra-rāma-sara-dujjāaṃ turiāucchia-kāmiṇi-valanta-dhaṇiovaūhaṇāhiṇṇāṇaṃ thaṇa-parimalaṃ daanto ṇīa ccia sāraṇo ṇa bandhaï kavaaṃ juttā kumbhassa rahe māā-baddha-muhalandhaāra-dhaa-vaḍe sura-ruhira-daṭṭha-kesara-guppanta-bhuaṃga-paggahā kesariṇo ṇimmāei amarisaṃ paḍihatthei garuaṃ pi sāmia-sukaaṃ vihuṇaï parāhimāṇaṃ ṇimio muṭṭhimmi maṇḍalaggassa karo saṃṇajjhanti samatthā ṇa sahijjaï kalaalo visūraï hiaaṃ viraei sura-vahu-jaṇo vimāṇa-toraṇa-gaāgao ṇevacchaṃ ia jā samara-saaṇho saṃṇajjhaï harisio ṇisāara-loo tā rahuvaï-dīsantaṃ allīṇaṃ cia samantao kaï-seṇṇaṃ bhaggārāma-violaṃ daliujjāṇa-bhavaṇovaṇiggama-lahuiṃ ovagganti pavaṃgā sohā-viṇiaṃsaṇaṃ ṇisāara-ṇaariṃ aṅkāaa-raaṇiaraṃ dhīrāanta-pavaāhiva-dharijjantaṃ rasaï visamāaa-paaṃ rosuddhāia-pariṭṭhiaṃ pavaa-balaṃ rahasallianta-gavvia-kaï-seṇṇa-cchanda-ṇaha-alallīṇa-suraṃ bandittaṇa-daṭṭhavvaṃ pecchaï sura-vahu-jaṇo ṇisāara-ṇaariṃ raṇa-rahasa-patthiāṇaṃ uru-vea-visaṭṭa-sela-sihara-kkhaliā pavaāṇa paḍhama-bhaggā paḍanti samaïñchiāṇa maggeṇa dumā ṇaha-ala-samuṭṭhiehiṃ pāārantaria-dhaa-vaḍehi pavaṃgā sūenti guḍia-vāraṇa-raïa-ghaḍā-bandha-saṃṭhie raaṇiare bhamaï pavaṇāṇusārī pavaa-balassa khaliuṭṭhia-paücchalio duma-bhaṅga-sadda-visamo mahi-ṇīharia-garuo samullavaṇa-rao ṇiddalia-maṇi-aḍāṇaṃ denti jahāsaṇṇa-vivara-palhatthāṇaṃ vihaḍia-suvela-lambia-disā-valantojjharattaṇaṃ phaḍihāṇaṃ je cira-āla-parūḍhā samarāiñchia-mahinda-paa-ṇikkhevā te ṇavara gourantara-vihaḍaṇa-caḍulehi vāṇarehi vihaḍiā jāā ṇisāara-purī pāārabbhantarāvasesa-dhaa-vaḍā khaṇa-vāṇara-saṃvellia-phalihā-vijjhavia-rakkhasenda-paāvā viaḍa-giri-ūḍa-saṃṇiha-ṇirantarāsaṇṇa-vāṇara-parikkhittā jāā pāārohaa-majjha-vvūḍha-phaḍiha vva rakkhasa-ṇaarī to taṃ valanta-viaḍaṃ vāṇara-seṇṇaṃ vihatta-dārāhoaṃ jāaṃ ṇivaha-ṇirantara-laṅkā-pāāra-ghaḍia-maṇḍali-bandhaṃ biioahi-gambhīre phalihāvattammi biia-baddha-giri-vahā āḍhattā laṅgheuṃ biia-suvelaṃ va vāṇarā pāāraṃ ṇavari a mukka-kalaalaṃ vāṇara-tuliammi dahamuhāhiṭṭhāṇe caliaṃ raaṇiara-balaṃ khaaggi-vihue vva mahi-ale uahi-jalaṃ ārūḍho ṇīi rahaṃ āsaṇṇa-gaïnda-laṅghaṇa-valantehiṃ sarahehi samara-tulio juttaṃ jua-bhagga-kesarehi ṇiumbho kaha vi paḍivaddha-kavao samarāsaṅghia-samattha-vāṇara-loo ṇīi dhaṇu-koḍi-tāḍaṇa-tūravia-turaṃgamo raheṇa paaṅgho caḍula-vaḍāā-ṇivaho kañcaṇa-ghara-bhitti-viaḍa-kūvara-bandho indaïṇo vi pasario ekkuddeso vva rakkhasa-urīa raho khaṇa-pariatta-maïndā khaṇa-lakkhia-kuñjarā khaṇantara-mahisā tassa khaṇa-metta-mehā rahaṃ vahanti khaṇa-pavvaā a turaṃgā avisajjia-ṇikkante atthāṇa-kkhoha-halahaluṭṭhia-muhale dahavaaṇassa suhāvaï āṇā-bhaṅgo vi takkhaṇaṃ ṇiaa-bale guḍia-guḍijjanta-bhaḍaṃ sohaï raṇa-turia-jutta-jujjanta-rahaṃ ghaḍia-ghaḍenta-gaa-ghaḍaṃ calia-calanta-turaaṃ ṇisāara-seṇṇaṃ hatthi-gaa-varia-rāmaṃ raha-gaa-saccavia-pavaa-vaï-somettiṃ āsa-gaa-varia-haṇumaṃ bhūmī-gaa-varia-kaï-balaṃ ṇīi balaṃ raha-saṃghaṭṭa-kkhaliaṃ goura-muha-puñjaïjjamāṇa-gaa-ghaḍaṃ bhavaṇantara-guppantaṃ aghaḍentekkamuha-ṇiggamaṃ valaï balaṃ dukkheṇa gourāiṃ valanta-jua-koḍi-vihaḍia-kavāḍāiṃ bolanti rakkhasa-rahā taṃsoṇāmia-dhaāhaovari-taḍimā ṇisuḍhia-disā-gaïndaṃ bhagga-bhuaṃga-pphaṇaṃ dalia-pāālaṃ garuaṃ pi rakkhasāṇaṃ aïrā-honta-lahuaṃ bharaṃ sahaï mahī agga-kkhandhāvaḍiaṃ majjhe dāra-muha-ruddha-puñjia-pihulaṃ ūsāsia-sāhi-muhaṃ kūlābharia-bhavaṇaṅgaṇaṃ ṇīi balaṃ ia dāra-kaa-tthambhaṃ ṇīi vihiṇṇa-viaḍaṃ ṇisāara-seṇṇaṃ ekkamuha-dari-viṇiggaa-sama-tthaluttāṇa-patthia-ṇaï-cchāaṃ jāāi taṃ muhuttaṃ puṇṇa-jjhīṇa-sariā-puliṇa-sohāiṃ rakkhasa-gharaṅgaṇāiṃ gaa-samarāhimuha-joha-païrikkāiṃ laṅkā-veḍhaṇa-turio āloia-dāra-ṇinta-rakkhasa-loo rasiūṇa pavaa-ṇivaho khara-pavaṇāiddha-vaṇa-dao vva pacalio paharujjua-pāikkaṃ parivaḍḍhaï pakkha-pasariāsārohaṃ mukkaṅkusa-māaṅgaṃ siḍhilia-raha-paggahaṃ ṇisāara-seṇṇaṃ to ekkāaa-veaṃ ekkakkama-diṇṇa-mahi-alabbhahia-paaṃ ṭhāi aṇohīṇa-bhaḍaṃ taha parimaṇḍala-pahāviaṃ kaï-seṇṇaṃ patthanti jāa-rosā patthijjanti a mahaggha-raṇa-soḍīrā ṇihaṇanti ṇihammanti a aṇurāeṇa ṇavaraṃ ṇa bhajjanti bhaḍā ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve bāraho āsāsao
teraho āsāsao aha ṇiggaa-miliehiṃ allīṇa-samāgaehi a vimukka-ravaṃ raaṇiara-vāṇarehiṃ diṇṇaṃ sahiaṃ ca garua-raṇa-patthāṇaṃ taha a purilla-ṇivāia-dehovari-ṇimia-calaṇa-patthaṇa-turiā ekkakkamaṃ ahigaā thoaṃ jaha pahara-lālasā osariā jaha hiaehi vavasiaṃ raa-kalusehi ṇaaṇehi jaha saccaviaṃ raaṇiarehi raṇa-muhe taha paḍivakkhammi paharaṇaṃ ohariaṃ paa-lambhabbhahia-javā muṭṭhi-pariṭṭhavia-ṇippaampa-kkhaggā saccavia-laddha-lakkhā paḍhama-pahāra-visaā ṇa bhajjanti bhaḍā vihuṇanti calia-viḍave muha-maṇḍala-gholaṇuppusia-sindūre pavaa-sa-hatthāiddhe kumbha-aḍukkhutta-pāave māaṅgā rosassa dāsarahiṇo maaṇassa a dūsahassa rakkhasa-vaïṇo samaaṃ cia aḍḍhatto doṇha vi aṇurūa-dāruṇo pariṇāmo ṇihaṇanti gaehi gae turaehi turaṃgame rahehi a rahiṇo jāaṃ pavaṃgamāṇaṃ paḍivakkho paharaṇaṃ ca rakkhasa-seṇṇaṃ sara-vikkiṇṇa-mahiharā sara-vihaḍia-sesa-muggarāhaa-selā paharaṇa-maggāiñcia-bhua-cuṇṇia-pavvaā bhamanti ṇisiarā bhāa-paḍio vi vitthaa-giri-pariṇāha-viaḍe pavaṃga-kkhandhe apahuppantāveḍho ullalaï gaassa thora-kara-pabbhāro raaṇiarora-tthala-cuṇṇiassa-kaï-rosa-pesiassa sihariṇo uddhaṃ uddhāi rao osaraï ahomuho silā-saṃghāo riu-bala-majjha-ṇirāā ṇihaa-ṇirantara-ṇisuddha-ṇajjanta-bhaḍā vikkama-ṇīsāmaṇṇā daṭṭhuṃ pi bhaḍāṇa dukkarā gaï-maggā ṇivvubbhaï soḍīraṃ appaḍihattha-lahuo hasijjaï paharo vaḍḍhaï verāvandho aïsaṃdhijjanti sāhasesu samatthā ṇa paḍaï paḍie vi sire sūla-vihiṇṇaṃ pi ṇea bhijjaï hiaaṃ duppariiaṃ ṇa laggaï lāvijjantaṃ pi paḍibhaḍāṇa raṇa-bhaaṃ sahaï paharesu dappo dappa-ṭṭhāṇesu sahaï purisāsaṅgho ṇiddosesu bhaḍāṇaṃ osāresu vi ṇa osaraï rosa-raso riu-gaa-bhiṇṇukkhittā rosa-vihuvvanta-caḍula-kesara-ṇivahā daḍha-daṭṭha-danta-mūlā rasiūṇa samaccharaṃ ṇimillanti kaī avahīraṇā ṇa kijjaï sumarijjaï saṃsae vi sāmia-sukaaṃ ṇa gaṇijjaï viṇivāo diṭṭhe vi bhaammi saṃbharijjaï lajjā paḍhumāṇiāhi suiraṃ je jīvia-saṃsaammi vi paricchūḍhā te ccia ahimuha-ṇihaā sura-bandīhi ahisāriā raaṇiarā raaṇiara-baddha-lakkho abaddha-ruhira-paripaṇḍuraṅga-ccheo agaṇia-vaṇa-saṃtāvo uṇha-pahāra-saraso samalliaï kaī ṇa paḍikkhanti avasaraṃ occhundanti jaṇiaṃ pareṇa paāvaṃ bolenti jahā-bhaṇiaṃ sāhukkāra-purao aïnti samatthā ia tāṇa taṃ viambhaï suraṅgaṇā-suraa-lambha-saṃkea-haraṃ bhagga-jama-loa-vanthaṃ mahenda-bhavaṇujjuāia-vahaṃ jujjhaṃ kaï-vaccha-tthala-pariṇaa-ṇiaa-muhatthamia-danti-danta-pphalihaṃ ṇihaa-bhaḍa-mahia-ṇivaḍia-sura-vahu-cala-valaa-muhala-pavaa-gaï-vahaṃ ovaaṇosuddha-rahaṃ uppaaṇocchitta-vihaḍamāṇa-gaïndaṃ gahia-pphiḍia-turaṃgaṃ aṇudhāvia-pavaa-ṇihaa-rakkhasa-johaṃ rasa-ṇivvāora-tthala-suha-visahijjanta-candaṇa-duma-ppaharaṃ kalaala-lohugghāḍia-muha-bolīṇa-sara-magga-ṇinta-ṇiṇāaṃ bhiṇṇa-ghaḍijjanta-ghaḍaṃ paḍiruddhosaria-cakkalia-pāikkaṃ ruhirohiṇṇa-raha-vahaṃ muha-sukkha-ppheṇa-ṇihua-hesia-turaaṃ riu-paharaṇa-pariosia-sāhukkāra-rava-gabbhiṇa-paḍanta-siraṃ ṇibbhiṇṇa-pahara-mucchia-vaaṇabbhantara-virāa-bhaḍa-cukkāraṃ sela-paharuvviāia-dukkha-vavaṭṭhavia-hatthi-patthia-johaṃ bhagga-dhaa-ciṇha-vimuhia-paṇaṭṭha-ṇiaa-bhaḍa-dukkha-ṇajjanta-rahaṃ giri-pellia-raha-kaḍḍhaṇa-vihala-vasāria-muha-tthaṇanta-turaṃgaṃ mahi-ala-paloṭṭa-mahihara-raaa-rasomalia-bhiṇṇa-paṇḍura-ruhiraṃ kaï-mukka-cuṇṇia-ṭṭhia-sela-muṇijjanta-sarasa-sariā-maggaṃ oharia-vañciāiñciāsi-maggovaḍanta-vāṇara-johaṃ ahidhāvanta-pavaṃgama-mukkaṃsa-ṇirāa-kesara-saḍugghāaṃ majjhanta-bhāa-ṇivaḍia-daṇḍāuha-bhiṇṇa-mahi-aloviddha-bhaḍaṃ gahia-sira-daṭṭha-vāṇara-ṇisāarora-tthaladdha-rovia-dāḍhaṃ ṇaha-dharia-pavvaojjhara-sībhara-taṇṇāa-garuiosaṇṇa-raaṃ sārahi-hattha-alāhaa-muha-paḍiuṭṭhia-turaṃga-ṇivvūḍha-rahaṃ sara-ghāa-cuṇṇiovaïa-pavvaāvīa-ruhira-sariā-sottaṃ aṭṭanti asahaṇāiṃ khaṇḍijjanta-paḍisāriaddhantāiṃ vocchijjanta-muhāiṃ bhijjantosaria-paḍibhaḍāi balāiṃ vāṇara-paharukkhuḍiā aṇirūvia-lakkha-pesiāsi-paharaṇā mucchā-ṇimīliacchā ohīrantā vi allianti ṇisiarā cuṇṇia-garua-paḍibhaḍo phuraï aṇallīṇa-rakkhasāhaa-vihalo khaṇḍijjanta-paaṭṭo oli-cchiṇṇa-paḍio pavaṃgama-joho soḍīreṇa paāvo chāā paharehi vikkamehi pariaṇo jīeṇa a ahimāṇo rakkhijjaï a garuo sarīreṇa jaso bhijjaï uro ṇa hiaaṃ giriṇā bhajjaï raho ṇa uṇa ucchāho chijjanti sira-ṇihāā tuṅgā ṇa uṇa raṇa-dohalā suhaḍāṇaṃ selojjharehi gaaṇe dhua-lohia-sībharehi dhārā-magge maa-salilehi ghaḍāsu a vocchijjaï pasariaṃ mahi-raüṭṭhāṇaṃ visahia-khagga-ppaharā gaïnda-danta-lihiaggalā-paḍirūā selāiñchaṇa-valiā visamaṃ bhajjanti pavaa-bāhu-pphaḍihā teṇhāio vi suiraṃ saṃṇāha-cchea-gabbhiṇammi vaṇa-muhe ṇivvalia-loha-virasaṃ ṇa piaï āmuaï cakkhiūṇa vihaṃgo vevaï paḍio vi bhuo osuddhammi vaaṇammi dharaï amariso lua-sīsaṃ pi kavandhaṃ dhāvaï ukkhitta-kaṇṭha-lohia-dhāraṃ dei rasaṃ riu-paharo vahaï dhuraṃ vikkamassa verāvandho āaḍḍhia-raṇa-rahaso dappaṃ vaḍḍhei āao aïbhāro sāhei riuṃ va jasaṃ ṇa sahaï āāriaṃ va kāla-kkhevaṃ lahaï suhaṃ miva ṇāsaṃ jīaṃ muaï samuhaṃ paharaṇaṃ va bhaḍo visahia-khagga-ppaharā vialia-lohia-kilinta-ṇīsāra-bhuā mucchijjantoallā akkantā ṇiaa-mahiharehi pavaṃgā daaï kusuaṃ va māṇaṃ vaḍḍhantaṃ pi aṇahaṃ ṇa pattiaï jasaṃ ṇa karei loa-garue jīa ccia ṇavara āaraṃ bhaḍa-sattho ṇihaālakkhia-johe jāe lahuammi ṇiaa-dhārā-magge parivaḍḍhantāi-bharaṃ garuaṃ para-saṃkulaṃ aïnti samatthā dhārenti jasassa dhuraṃ entaṃ ṇa sahanti vikkamassa parihavaṃ rosassa karenti dhiiṃ māṇaṃ vaḍḍhenti sāhasassa samatthā paharāsāia-harisaṃ khaṇa-mucchā-galia-raṇa-maṇoraha-sokkhaṃ jīa-viḍhattaccharasaṃ sira-parivattia-jasaṃ viambhaï samaraṃ saṃdehesu hasijjaï rajjijjaï sāhase ramijjaï vasaṇe mucchāsu vīsamijjaï ṇivvūḍhaṃ ti ṇavaraṃ gaṇijjaï maraṇe calio a caraṇa-pahao aüvva-diṇṇa-raï-maṇḍala-gahāsaṅko atthekka-kaḍḍhia-ṇiso abhāa-bhagga-diaso mahi-raügghāo mūle bahalugghāo majjhoāse pasāriattaṇa-taḍiṇo ṇaha-puñjia-vitthario paḍaï disāsu garuattaṇeṇa mahi-rao muaï bharei ṇu vasuhaṃ ṇīi disāhiṃ thaei ṇu disā-akkaṃ addiṭṭha-ṇiggama-vaho paḍaï ṇahāhi gaaṇaṃ vilaggaï ṇu rao dīsaï raaṇiara-balaṃ pavaṃga-johehi māsala-raantariaṃ osāa-haassa ṭhiaṃ purao maṇi-pavvaassa va haa-cchāaṃ odhūsaria-ghaa-vaḍo pasaraï maïlia-turaṃgama-muha-ppheṇo kasaṇa-mihia vva taṇuo ṇahammi sāmalaïāavo raa-ṇivaho vāṇara-rahasa-visajjia-ṇahaṅgaṇovaïa-sela-magga-ṇirāo raïṇo kalusa-cchāo paḍaï paṇālojjharo vva kiraṇujjoo kuvioharia-ṇisāara-pavaa-daḍha-kkhandha-pūriaddhantāsuṃ maṃsala-mahu-kosa-ṇiho bajjhaï baddha-ruhirāsi-dhārāsu rao raṇa-parisakkaṇa-vihalā raï-kiraṇāhaa-kilinta-maülia-ṇaaṇā ṇivvāanti gaïndā sībhara-saṃvalia-reṇu-kaddamia-muhā mūlāhoa-karālā soṇia-sotta-ṇivahantarāla-pasariā ekkakkameṇa samaaṃ saṃbajjhanti uariṃ mahi-laüppīḍā ṇivvāleūṇa ṇahe gaa-sukkāria-valanta-dhaa-vaḍa-taṇuiṃ pavaṇo kaḍḍhaï visamaṃ chāā-vaha-paṭṭha-dhūsaraṃ raa-lehaṃ saṃrumbhaï diṭṭhi-vahaṃ gaāṇa ahimuha-pahāviāṇa raṇa-muhe mārua-kampijjanto vaaṇabbhāsammi muha-vaḍo vva mahi-rao ṇavari a bhaḍa-vaccha-tthala-vaṇa-magga-ṇirāa-patthiucchaliāe ruhira-ṇaīa mahi-rao ummūlia-kūla-pāavo vva ṇisuddho palahua-ṇīhāra-ṇihaṃ saṃghāia-kamala-ṇāla-tantu-cchāaṃ gholaï dara-vocchiṇṇaṃ mārua-bhiṇṇa-taliṇa-ṭṭhiaṃ raa-sesaṃ rumbhantujjua-maggaṃ dharāharantara-valanta-ṇaï-sotta-ṇihaṃ valaï valanta-dhaa-vaḍaṃ paḍia-gaïnda-ṇivahantarālesu balaṃ dūsaha-sahia-ppaharā duvvojjha-vilagga-samara-ṇivvūḍha-bharā occhuṇṇa-duggama-pahā kaa-dukkara-pesaṇā paḍanti pavaṃgā bandhu-vaha-baddha-veraṃ sahassa-pūraṇa-kavandha-jaṇiāmoaṃ vaḍḍhaï bhaḍa-diṇṇa-rasaṃ bhuja-pabbala-pahua-vīra-paḍaṇaṃ jujjhaṃ maṇibandhāgaa-puñjia-saṃṇāha-cchea-valaa-diṇṇāveḍhaṃ ṇeuṃ ṇa caei siā mūlucchiṇṇa-garuaṃ ṇisiarassa bhuaṃ āvattantara-valiā ruhira-ṇihāesu pāsa-baddha-ppheṇā ollanta-pamha-garuā atthāanti paḍiūṇa camaruppīḍā uddha-muha-mukka-ṇāā puvvaddha-bharosianta-pacchima-bhāā kumbhe pavaa-silāhaa-khuppantuddhaṅkuse dhuṇanti gaïndā aha pavaa-bharubbhantā paharujjua-tiasa-bhaṅga-dāṇa-samuiā jāā rakkhasa-johā paḍhamuggaa-dukkaraṃ paḍivahāhimuhā bhaggoṇiattia-gaaṃ bhamiaṃ ṭhāṇa-parivattiobhagga-rahaṃ ekka-paa-valia-johaṃ maṇḍali-diṇṇa-turaaṃ ṇisāara-seṇṇaṃ amarisa-vitthakkantā vivalāanti bhamiūṇa galiāmarisā īsi-viatta-cchūḍhā ṇibbhīallīṇa-vāṇarā raaṇiarā raha-saṃdāṇia-turaaṃ turaṃgamora-tthala-kkhalia-pāikkaṃ pāikkāvalia-gaaṃ gaa-bhajjanta-raha-saṃkulaṃ valaï balaṃ sasaï visamuddha-kampaṃ garuāanta-bhua-lambiobhagga-dumaṃ vihalosaria-paḍibhaḍaṃ saṇṇovāhia-ṇisāaraṃ pavaa-balaṃ akkhaṇḍia-soḍīrā pavaāṇia-paḍhama-māṇa-bhaṅgāvasarā bhaggā vi bhamanti puṇo ṇīsesaṃ rakkhasā ṇa geṇhanti bhaaṃ taha vi a dara-parivattia-cakkalaïjjanta-garua-cakka-raha-vahaṃ vitthakkanta-pahāvia-samattha-saṃṭhāvaṇā-viḍhatta-raṇa-jasaṃ vāṇara-paraṃmuhoṇāmiaddha-moḍia-ṇilāḍa-vaṭṭa-ṇisiaraṃ para-seṇṇa-kalaalāhittha-paḍiṇiattanta-gaa-violārohaṃ cala-vāṇarāṇudhāvia-vāla-dharijjanta-ṇiccala-ṭṭhia-turaaṃ ṇihaa-bhaḍa-paḍia-sārahi-pavaṃga-bhesia-turaṃga-hīranta-rahaṃ dhārā-magga-ṇivāia-bala-paḍihaa-virala-vāṇaruṇṇia-maggaṃ bhaggaṃ galanta-paharaṇa-suṇṇaïohaa-bhuaṃ ṇisāara-seṇṇaṃ aha hia-macchara-lahuā ekkakkama-cakkhu-rakkhaṇāhia-hiaā hiaāvaḍia-dahamuhā valiā paḍimukka-raṇa-bhaā raaṇiarā vocchiṇṇa-saṃdhia-jasā honti ṇiatta-samuha-ṭṭhavia-soḍīrā kaï-bala-duppariallā siḍhilia-paḍivaṇṇa-raṇa-dhurā raaṇiarā to bhaṅga-lajjiāṇaṃ parivaḍḍhia-pasara-harisiāṇa a garuaṃ raaṇiara-vāṇarāṇaṃ variāāria-bhaḍaṃ pavaṭṭaï jujjhaṃ suggīveṇa paaṅgho sattacchaa-pāaveṇa diṇṇa-raṇa-suho vaṇa-gaa-dāṇa-surahiṇā vacchucchalia-kusumaṭṭahāseṇa hao diviāhaassa samare surahiṃ ura-paḍia-sarasa-candaṇa-gandhaṃ asaṇippahassa jīaṃ agghāanta-suhioṇimillassa gaaṃ hantūṇa vajjamuṭṭhiṃ hasaï maïndo vi muṭṭhi-ghāa-ṇisuddhaṃ āhittha-diṭṭhi-ṇiggaa-jalaṇa-sihāamba-phuḍia-loaṇa-jualaṃ kuvieṇa vijjumālī cira-jujjhia-harisio suseṇeṇa kao calaṇa-jualāvalambia-ṇakkhukkhitta-khuḍiohaa-bhua-pphaḍiho sahia-paharaṃ ṇaleṇa vi tavaṇassa talāhighāa-moḍia-kaṇṭhaṃ ṇihiaṃ dehammi siraṃ deho addha-ṇimio mahi-alammi kao hantūṇa jambumāliṃ jhatti vihiṇṇo aïñcio pavaṇa-suo saala-tala-gāḍha-tāḍaṇa-bhiṇṇucchalia-sira-mea-sitta-dasa-disaṃ aha geṇhaï aïbhūmiṃ indaï-vāli-taṇaāṇa raṇa-soḍīraṃ ṇihaekkamekka-pariaṇa-sa-hattha-paḍivaṇṇa-saṃsaa-tulārohaṃ bāṇandhaāria-disaṃ dhaṇu-maṇḍala-parigaaṃ visesei paraṃ āloiukkhaāṇia-mukka-paḍantehi giri-sahassehi kaī ṇivaḍanti kusuma-ṇibbhara-milia-valanta-viḍavovaūḍha-mahuarā vivaïṇṇa-pphala-lahuā dhua-majjha-kkhuḍia-pallavā duma-ṇivahā vāli-taṇaaṃ ṇa pāvaï gaaṇe guppaï dumehi sara-saṃghāo chijjanti addha-vanthe entā dahamuha-suaṃ ṇa laṅghanti dumā vikkhitta-loddha-kusumaṃ sara-daliuddhāamāṇa-candaṇa-gandhaṃ uddhua-mandāra-raaṃ sarasa-lavaṅga-dala-gabbhiṇaṃ hoi ṇahaṃ ia taṃ sama-paḍihatthaṃ vāraṃ-vāra-bala-diṇṇa-sāhukkāraṃ indaï-vāli-suāṇaṃ paraṃ pamāṇaṃ gaaṃ pi vaḍḍhaï jujjhaṃ duma-kusuma-majjha-ṇiggaa-sara-puṅkhālagga-ṇijjamāṇa-mahuaraṃ ṇivvāvārosaria-ṭṭhiohaāvigga-seṇṇa-vimhaa-diṭṭhaṃ dahamuha-taṇaa-visajjia-sara-bharia-ṇahaṅgaṇuppaïa-vāli-suaṃ vāli-sua-rosa-pesia-sāla-silā-sela-ruddha-dahamuha-taṇaaṃ ṇisiara-sara-ṇiddāria-vāṇara-deha-ruhirāruṇa-disāhoaṃ vāṇara-pahara-paattia-rakkhasa-ruhiroha-kaddamia-bhūmi-alaṃ riu-sūla-dūmiohīramāṇa-vāli-sua-diṇṇa-vāṇara-soaṃ selāhighāa-mucchia-dahamuha-taṇaa-bhaa-bhiṇṇa-raaṇiara-balaṃ tārā-taṇaa-visesia-raaṇiara-paatta-pavaa-seṇṇa-kalaalaṃ mandodari-sua-dūmia-vāṇara-pariosa-muhala-rakkhasa-loaṃ bhua-paḍia-ṇipphala-pphaliha-bhaṅga-helā-hasanta-vāṇara-johaṃ ura-bhiṇṇa-silā-ala-mehaṇāa-mukkaṭṭahāsa-paṇḍuria-ṇahaṃ aha indaïmmi vāli-taṇaeṇa samarāṇurāa-bhaggucchāhe ṇihao tti hasanti kaī māāi ṭhia tti harisiā raaṇiarā ia teraho āsāsao parisamatto
caüddaho āsāsao aha ṇipphala-gaa-diaso jahicchiāsaṃpaḍanta-dahamuha-lambho jūraï laṅkāhimuho alasāanta-haa-rakkhaso rahuṇāho eesu suha-ṇisaṇṇo ṇa ṇīi samaraṃ dasāṇaṇo tti gaṇento icchaï diṇṇāāse raaṇiaresu paḍimuñciuṃ sara-ṇivahe diṭṭhimmi patthiammi a āvaḍiammi a pare sara-ṇisumbhante samarammi visūrantā mohukkarisia-dumā bhamanti pavaṃgā bhettūṇa turia-mukke aṇuloma-pahāvie silā-saṃghāe paḍhamaṃ sāhenti paraṃ vihaḍia-vāṇara-maṇorahā rāma-sarā chijjaï kareṇa samaaṃ pavae ṇalliaï rakkhasāṇa paharaṇaṃ pāvaï turia-vimukkaṃ aṇahaṃ ṇa a rakkhasaṃ pavaṃga-paharaṇaṃ bhiṇṇe vacchammi silā giri-siharaṃ chiṇṇa-pāḍia-sira-ṭṭhāṇe ṇivaḍaï sarāhisaṃdhia-parakkamehi pavaehi rosa-vimukkaṃ saï saṃdhio ccia saro rahuṇāhassa saï cakkalaïaṃ ca dhaṇuṃ acchijjaï a sarāhaa-saï-palhatthanta-rakkhasa-sirehi mahī visamālagga-huavahā visahara-reavia-bila-muha-paḍicchandā dīsanti bāṇa-maggā rakkhasa-dehesu se ṇa dīsanti sarā ukkarisantassa kare patthantassa hiae rasantassa muhe dīsanti ṇavara paḍiā ṇivaddha-sira-paḍaṇa-sūiā rāma-sarā jo jattha ccia diṭṭho suo jahiṃ jassa vialio vi ṇiṇāo calio a jo jahiṃ cia tassa tahiṃ cea ṇivaḍiā rāma-sarā haa-hatthi-bhaḍa-turaṃgā dīhā dīsanti tammi rakkhasa-seṇṇe agga-kkhandha-paattā kūlaṃ bhettūṇa ṇiggaā rāma-sarā jaṃ cia ualaddha-bhaaṃ kāhii samaaṃ paḍāiavvārambhaṃ taṃ rāma-sarāhihaaṃ diṭṭhaṃ ṇavara paḍiaṃ ṇisāara-seṇṇaṃ ia taṃ bāṇukkittaṃ paḍanta-sama-kāla-diṭṭha-sira-saṃghāaṃ sua-sāraṇāvasesaṃ khaṇeṇa rakkhasa-balaṃ kaaṃ rahuvaïṇā tāva a salohiāruṇa-rakkhasa-bala-ṇivvisesa-saṃjhā-timiro paramatthao cirassa va ṇivvāo galia-rakkhasa-bhao diaho aha uggāhia-cāo ekko vāli-sua-moḍia-rahuppaïo saṃcaraï mehaṇāo ṇiaa-cchavi-meliandhaārammi ṇahe to ṇiṭṭhavia-ṇisiarā indaïṇā garua-vera-mūlāhārā samaaṃ cia saccaviā addiṭṭheṇa vihiṇevva daharaha-taṇaā muaï a saaṃbhu-diṇṇe tāṇa bhuaṃga-muha-ṇiggaāṇala-jīhe ṇīsesa-ṇihaa-rakkhasa-vīsattha-palambiohaa-bhuāṇa sare to bhiṇṇaṅgaa-desā ṇiddāria-bīa-bāhu-pāaḍia-muhā rāhava-dehammi ṭhiā tia-saṃdāṇia-bhuā bhuaṃgama-bāṇā ṇiddhoāasa-ṇīlā ṇinti visāṇala-phuliṅga-pajjalia-muhā dhaṇu-saṃdhāṇa-vimukkā aüvva-ṇārāa-vibbhamā bhuaïndā ṇivaḍanti vijju-muhalā tāra-samabbhahia-loha-laṭṭhi-cchāā kasaṇa-jalaoarāhi va rakkhasa-māandhaāria-ṇahāhi sarā paḍhumaṃ ravi-bimba-ṇihā palaükkā-saṃṇihā ṇahaddha-paḍantā bhindantā honti sarā dara-ṇibbhiṇṇa-bhamiā bhuāsu bhuaṃgā bajjhanti daharaha-suā dara-bhagga-maṇorahā kilimmanti surā addiṭṭha-mehaṇāā uṇṇāmia-pavvaā bhamanti pavaṃgā rasaï ṇahammi ṇisiaro bhiṇṇamabhiṇṇa-hiaaṃ disāsu kaï-balaṃ bhijjanto vi ṇa bhijjaï riu-daṃsaṇa-diṇṇa-loaṇo dāsarahī rosāṇala-pajjaliaṃ jalanta-vaḍavā-muhāṇala-paḍicchandaṃ aṅgesu laddha-pasarā hiaaṃ se ṇavara pariharanti bhuaṃgā tāṇa bhuaṃga-parigaā dukkha-pahuppanta-viaḍa-bhogāveḍhā jāā thira-ṇikkampā malaa-aḍuppaṇṇa-candaṇa-duma vva bhuā taha paḍivaṇṇa-dhaṇu-sarā sara-ṇibbhijjanta-ṇiccala-bhua-pphalihā daṭṭhoṭṭha-metta-lakkhia-ṇipphala-rosa-lahuā kaā rahu-taṇaā sara-ṇibbhiṇṇa-sarīrā jāā āloa-maggiavvāvaavā dari-diṭṭha-pattaṇantara-ṇihitta-saṃkhāa-lohiā rahu-taṇaā sara-sīvioru-jualaṃ saṃkīlia-vihala-ṇiccala-ṭṭhia-calaṇaṃ ṇialia-dehāvaavaṃ saṃcariavvaṃ pi rahu-suāṇa avahaaṃ to sura-hiaehi samaṃ paḍiaṃ vihalanta-paḍhama-saṃṭhia-bāṇaṃ addiṭṭha-riu-visajjia-sara-paharaṅkusia-vāma-hatthāhi dhaṇuṃ uddhāio a sahasā vivalāa-vimāṇa-taḍima-pacchima-dese sura-vahu-visamakkando ekkamuhāhaa-rasanta-tanti-cchāo to paḍio rahuṇāho bhañjanto tihuvaṇassa āsā-bandhaṃ sīha-ṇahaṅkusa-pahao tuṅgaṃ āsaṇṇa-pāavaṃ va vaṇa-gao paḍiassa a rahuvaïṇo paḍio aṇumaggaaṃ sumittā-taṇao uddha-ṭṭhiassa paṇao palhatthassa va dumassa chāā-ṇivaho dharaṇi-paḍiesu tesu a ṇivvaṇṇanta-samuhoṇaa-bharuvvattā uttāṇiekka-cakkā surāṇa taṃsa-taḍimā ciraṃ āsi rahā hiaa-paḍaṇe vva mūḍhaṃ raï-paḍaṇe vva sahasā tamammi ṇivaḍiaṃ rāma-paḍaṇammi jāaṃ sira-paḍaṇe vva gaa-jīviaṃ tellokkaṃ aha rāma-parittāṇaṃ suṇṇa-disā-muha-paloaṇa-ṇirucchāhaṃ bhaa-ṇiccala-puñjaïaṃ ṇa muaï paḍiaṃ pi rāhavaṃ kaï-seṇṇaṃ dīṇaṃ bhaggucchāhaṃ uvvigga-maṇaṃ visāa-pellia-hiaaṃ rāhava-viiṇṇa-ṇaaṇaṃ ālekkha-gaaṃ va saṃṭhiaṃ kaï-seṇṇaṃ paḍiassa vi rahuvaïṇo dīsanto dei pavaa-vaï-saṃlāvaṃ avisāa-mahagghavio sāsaa-dhīra-dhario muhassa pasāo ṇavari a vihīsaṇa-jalāhaacchiṇā vāṇarāhiveṇa ṇaha-aro pāsammi dhaṇu-sahāo diṭṭho kaa-pesaṇo dasāṇaṇa-taṇao to rosa-tulia-pavvaa-sahasuddhāia-pahāvio suggīo laṅkaṃ bhaa-vivalāaṃ ahileūṇa ṇavaraṃ ṭhio raaṇiaraṃ indaïṇā viṇiveia-rāhava-ṇihaṇa-suhio ṇisāara-ṇāho āsāia-jaṇaa-suā-samāgamovāa-ṇivvuo ūsasio aha ṇisiarīhi dahamuha-vaaṇāṇia-diṭṭha-sarasa-khaṇa-vehavvā mukkakkanda-visaṃṭhula-dara-vilavia-mucchiā kaā jaṇaa-suā to gaa-mohummillo pecchanto rāhavo sumittā-taṇaaṃ parideviuṃ paütto takkhaṇa-pabbhaṭṭha-saala-sīā-dukkho jassa saalaṃ tihuaṇaṃ āruhaï dhaṇummi saṃsaaṃ ārūḍhe so vi hao somittī ṇatthi vaṇe jaṃ ṇa ei vihi-pariṇāmo aha vāaṃ kaa-kajjo majjha kae mukka-jīvio somittī ṇipphala-vūḍha-bhua-bharo ṇavara mae ccea lahuio appāṇo aha jampaï suggīvaṃ mahuraṃ ucchāha-dāvia-pariccheaṃ vaaṇaṃ sahasovatthia-maraṇāvatthā-vavaṭṭhavia-gambhīraṃ ṇivvūḍhaṃ dhīra tume imo vi uahutta-bhua-balo kaï-loo kammaṃ imeṇa vi kaaṃ jaa-ṇivvaḍia-jasa-dukkaraṃ māruiṇā āvaddha-bandhu-veraṃ jaṃ me ṇa ṇiā vibhīsaṇaṃ rāa-sirī dukkheṇa eṇa a mahaṃ avihāvia-bāṇa-veaṇa-rasaṃ hiaaṃ tā vaccasu mā mujjhasu turiaṃ teṇea seu-bandheṇa tumaṃ pecchasu bandhava-vaggaṃ dukkhaṃ kālassa jāṇiuṃ pariṇāmaṃ to tivva-rosa-laṅghia-vihuāṇaṇa-dukkha-dharia-bāhuppīḍo rahuvaïṇo paḍivaaṇaṃ bhaṇaï adāūṇa vāṇare pavaa-vaī vaccaha lakkhaṇa-sahiaṃ ṇava-pallava-raïa-vīra-saaṇattharaṇaṃ pāveha vāṇara-uriṃ avihāvia-bāṇa-veaṇaṃ rahuṇāhaṃ ahaaṃ pi vijju-paḍaṇāiritta-saṃpāa-gahia-pavviddha-dhaṇuṃ addhohariāsāia-valia-bhuakkhitta-moḍia-gaā-vihalaṃ khandhaddhantovāhia-karajualolugga-candahāsa-kkhaggaṃ akkanta-calaṇa-tāḍia-dalia-rahāhomuhosaranta-paharaṇaṃ bhagga-purilla-visaṃṭhula-bhua-jualukkhuḍia-sesa-ṇipphala-bāhuṃ vajja-ṇiha-hattha-ṇivaḍanta-diṇṇa-daḍha-muṭṭhi-bhiṇṇa-vacchaddhantaṃ bhua-ṇivvālia-kaḍḍhia-khuḍiakkekka-visaranta-pavviddha-siraṃ ṇipphala-sīā-saṃdhia-ṇakkhukkhuḍia-hiaaṃ karemi dahamuhaṃ ia ajjaṃ cea mae ṇihaammi dasāṇaṇe ṇiā kikkindhaṃ aṇumarihii va marantaṃ dacchihi va jianta-rāhavaṃ jaṇaa-suā visahara-bāṇa tti ime vihīsaṇeṇa viṇivārie suggīe āḍhatto cinteuṃ mantaṃ hiaeṇa gāruḍaṃ rahuṇāho ṇavari a sahasucchippanta-sāaraddhanta-dhuvvamāṇa-suvelaṃ jāaṃ khara-vāāhaa-kiranta-rakkhasa-kalevaraṃ dharaṇi-alaṃ pecchaï a kaṇaa-pehuṇa-bahalujjoa-paḍisāria-mahā-timiraṃ ṇava-piñcha-maüa-pamhaṃ thira-piṭṭhi-ṇihitta-mahumahāsaṇa-maggaṃ duvvāra-vāsavāuha-ghāa-vimukkekka-piñcha-pāaḍa-vacchaṃ rāmo pāālañchia-kaṇṭha-valanta-ṭṭhioraa-dharaṃ garuḍaṃ to kaa-rāma-paṇāme garuḍe ovaïa-samuha-saṃṭhia-diṭṭhe doṇha vi mukka-sarīrā ṇa viṇajjaï te kahiṃ gaā sara-ṇivahā aha sara-bandha-vimukko viṇaā-taṇaovaūhaṇa-kkhaa-rahio appāhiattha-manto jāo gaa-garuḍa-dāruṇo rahuṇāho aha sara-bandha-vimukke soūṇa ṇisāarāhivo rahuṇāhe āaa-garuḍāsaṅko dhummakkhammi saalaṃ ṇimei raṇa-bharaṃ so roseṇa raheṇa va ucchāheṇa va ṇisāara-baleṇa samaṃ ṇīi bhuaṃ va paharisaṃ vahamāṇo vikkamaṃ va verāvandhaṃ to so rakkhasa-ṇivaho saha dhummakkheṇa sāaraddhanta-ṇiho vaḍavā-muhāṇalassa va saṃcaraṇa-pahammi mārua-suassa ṭhio aha dāruṇāvasāṇe kaï-rakkhasa-seṇṇa-vaïarammi paatte saṃbhāriakkha-ṇihaṇo ottharaï sarehi māruiṃ dhummakkho to tassa sara-ṇighāe romantara-lagga-ṇipphale dhuamāṇo akkamaṇa-moḍia-raho hia-dhummakkha-dhaṇu-saṃṭhio hasaï kaī bhaggo bhuammi phaliho vacchucchalia-daliaṃ ṇa iṭṭhaṃ musalaṃ dhummakkha-rosa-mukkaṃ pavaassa jahiṃ tahiṃ virāi paharaṇaṃ to dīha-vāma-kara-ala-paḍivaṇṇāveḍhaṇoṇaa-galuddesaṃ rumbhanta-jīva-ṇiggama-vacchabbhantara-bhamanta-sīha-ṇiṇāaṃ khaṇa-vāvāri-visaṃṭhula-galanta-paharaṇa-palambiohaa-hatthaṃ kuṇaï pabhañjaṇa-taṇao uddhuṭṭhia-mukka-jīviaṃ dhummakkhaṃ aha paḍie dhummakkhe haa-sesammi a gae ṇisāara-seṇṇe dahamuha-samuhāṇattaṃ ṇintaṃ pecchaï akampaṇaṃ pavaṇa-suo taṃ pi viiṇṇora-tthala-vīsatthoharia-ṇiṭṭhiāuha-ṇivahaṃ osumbhaï haṇumanto ekkekka-kkhuḍia-vippaïṇṇāvaavaṃ aha dahamuha-saṃdiṭṭho haṇumantāghāa-sama-tulagga-pphiḍio paḍio ṇīlassa muhe aladdha-samara-suha-dūmiassa pahattho ṇavari a patthāṇe ccia bāṇo kālāaso pahattha-vimukko paḍio ṇīlassa ure vaṇa-paḍibhiṇṇa-ruhiruggameṇa pisuṇio veovattia-viḍavaṃ muaï kaī vi sura-hatthi-parimala-surahiṃ gaï-magga-lagga-bhamaraṃ paḍisotta-pasāriaṃsuaṃ kappa-dumaṃ bolanta-jalaharassa va to se āsāra-jala-lava-tthavaa-ṇiho āgama-maggammi ṭhio dhua-viḍava-kkhalia-mottiā-phala-ṇivaho to tassa bhua-vimukko bhaggo vaṇa-bharia-mottia-pphala-vaaro bhajjanta-viḍava-vialia-siaṃsuāvīa-pahara-ruhirammi ure samaaṃ vañcei sare thaei samaaṃ kaī dumehi ṇaha-alaṃ samaaṃ teṇa vimukko caüddisaṃ pāaḍo silā-saṃghāo vialanta-duma-ccheā sara-ghāa-dalanta-vialia-silā-ṇivahā dīsanti dalia-pavvaa-vocchijjantojjharā ṇaha-aluddesā giri-dhāu-raa-kkhaüro aṃsa-vipalhattha-bahala-kesara-ṇivaho saṃjhāava-vicchurio sajalo vva ghaṇo ṇahammi dīsaï ṇīlo ṇavari a gaaṇaddhante ovaḍaṇakkhitta-dhaṇu-ṇiatta-tthimio taha dhario via dīsaï paḍhama-vimukkehi sara-samūhehi kaī aha ṇisiareṇa musalaṃ ṇīlassa lalāṭa-vaṭṭa-paccupphaliaṃ majjhammi dharenta-ravaṃ samuhāgaa-turia-vañciaṃ paḍivaṇṇaṃ geṇhaï a jalaṇa-taṇao suvela-siharaddha-lagga-meha-cchāaṃ viaḍa-pahatthora-tthala-sama-vitthāra-kaḍhiṇattaṇaṃ kasaṇa-silaṃ dūra-samuppaïeṇa a ṇīleṇa silā-alotthaammi diṇaare jāo ṇahammi diaso takkhaṇa-baddha-timirā mahi-alammi ṇisā aha ṇīlassa pahattho raṇāṇurāeṇa sahia-gāḍha-ppaharo ghāabbhantara-bhiṇṇo galanta-jīa-ruhiro gao dharaṇi-alaṃ ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve caüddaho āsāsao
pañcaraho āsāsao aha ṇihaammi pahatthe bandhu-vahāmarisa-ṇinta-bāhuppīḍo calio sihi-paccuggaa-huṃkāra-bharenta-dasa-diso dahavaaṇo taha kuvieṇa pahasiaṃ karāla-muha-kandarā-bharenta-dasa-disaṃ jaha se bhaa-tuṇhikko bhavaṇa-kkhambhesu pariaṇo vi ṇilukko to rakkhasa-parivāraṃ ṇia-pāa-bharoṇamanta-pacchima-taḍimaṃ sārahiṇā rubbhantaṃ caḍula-turaṃgama-dhaaṃ rahaṃ ārūḍho huṃkāreṇa sahāe khuhia-mahā-kalaaleṇa laṅkā-majjhe pura-seṇṇa-kalaaleṇa a ṇāo calio tti vāṇarehi dahamuho ṇavari a muha-ṇivahovari-dukkha-pahutta-dhavalāavatta-cchāo ṇiggantūṇa purīo bhañjaï bhagga-raṇa-maccharaṃ kaï-seṇṇaṃ to muha-metta-valantā pacchima-kesara-saḍāhaagga-kkhandhā bhaggāṇumagga-laggā pecchanti dasāṇaṇaṃ pavaṃgama-ṇivahā to te bhiṇṇa-paaṭṭe dahavaaṇakkanta-diṇṇa-viddavia-pae pamhaṭṭha-jahā-bhaṇie bhaṇaï samuppaṇṇa-raṇa-bhae jalaṇa-suo mā muñcaha samara-dhuraṃ esa samukkhitta-malaa-siharaddhanto jassa kaeṇa paḍāaha taṃ cia vo haraï jīviaṃ pavaa-vaī sīāhia-hiaeṇa a aha so tti dasāṇaṇeṇa sārahi-siṭṭho ṇa vi taha rāmo tti ciraṃ jaha tīa pio tti sabahumāṇaṃ diṭṭho aha rāma-sarāhihao pavaehi paraṃmuhohasijjanta-raho chiṇṇa-paḍiāavatto laṅkāhimuho gao ṇisāara-ṇāho to teṇa lahuia-jasaṃ patta-viṇāseṇa mukka-soḍīra-paaṃ paḍivohaṇaṃ aāle suhovasuttassa kumbhaaṇṇassa kaaṃ so vi a jambhāanto aāla-paḍivoha-garuia-siraddhanto ṇīa hasiūṇa suiraṃ lahuaṃ soūṇa rāma-vaha-saṃdesaṃ occhuṇṇa-raï-raha-vaho jāo dehassa se kaṇaa-pāāro ūru-paesālaggo dara-khalio vva tavaṇijja-rāa-pariaro laṅghia-pāārassa a to se vivalāa-maara-pakkaggāhā jāṇu-ppamāṇa-salilā jāā phaḍihā-gaā samuddaddhantā to taṃ pecchanta ccia pacchāhuttā ṇiatta-raṇa-vāvārā hattha-paḍanta-dharāhara-visamakkantā paḍāiā kaï-ṇivahā aha selehi tarūhi a phalihehi a moggarehi hantūṇa daḍhaṃ daḍha-daṇḍāuha-maggaṇa-musalehi khaṇeṇa vāṇara-balaṃ saalaṃ to pavaāi gaāiṃ turaāi a rakkhasāi lohia-matto rāma-sarāghāa-dhuo ṇiaa-bale para-bale paatto khattuṃ cira-jujjhiassa to se doṇha vi rāma-dhaṇu-ṇiggaa-sarāhihaā paḍhamaṃ dharaṇīa bhuā pacchā chea-ruhirojjharā palhatthā ekko ruddha-ṇaï-muho aṇuvelaṃ ṇivaḍio suvelo vva bhuo sāara-laddhatthāmo bīo se bīa-seu-bandha vva ṭhio āaṇṇa-kaḍḍhieṇa a to se cakkalia-sihi-siheṇa raṇa-muhe rahuvaï-sareṇa tuṅgaṃ cakkeṇa va rāhuṇo siraṃ ukkhuḍiaṃ gaaṇuṇṇaeṇa teṇa a pavaṇa-bharenta-muha-kandarā-muhaleṇaṃ chiṇṇa-paḍieṇa vi kao caüttha-tuṅga-siharuggamo vva tiūḍo paḍie a kumbhaaṇṇe dūra-palāa-dara-bhagga-pakkaggāho deha-bharantucchaṅgo pabbālei vaḍavā-muhaṃ maaraharo to kumbhaaṇṇa-ṇihaṇaṃ soūṇa dasāṇaṇo pahatthabbhahiaṃ rosāava-rajjantaṃ puṇo vi hasiūṇa dhuṇaï muha-saṃghāaṃ ṇintassa a taṃ velaṃ amarisa-parivaḍḍhiassa bhavaṇucchaṅge khambhantara-vitthārā te ccia vaccha-tthalassa se ṇa pahuttā dara-ṇiggaassa ṇavari a ugghāḍia-vaccha-bharia-bhavaṇucchaṅgo jāṇu-paḍiuṭṭhio se jampaï hasiūṇa mehaṇāo tti suo ṇimmāviammi kajje sāhasa-garue vi appaṇa ccia guruṇā putteṇa putta-sarisaṃ putta-ppharisaṃ ṇa pāvio hoi piā kīsa mamammi dharente māṇusa-mettassa daharaha-suassa kae ia ṇīsi appaṇa ccia lahuanto amha rakkhasa-ulassa jasaṃ ukkhaa-bhuaṃga-raaṇaṃ ṇisuḍhia-ṇandaṇa-vaṇaṃ paloṭṭia-selaṃ appāṇaṃ va ṇa āṇasi samaṃ samatthassa tihuaṇassa bhara-sahaṃ kiṃ ṇihaṇemi raṇa-muhe sarekka-sosavia-sāaraṃ rahuṇāhaṃ o satta vi ajjaṃ cia valanta-vaḍavā-muhe malemi samudde ia viṇṇavia-dahamuho pacchima-sārahi-kara-ṭṭhavia-sīsakko āvaddha-kavaa-manthara-paa-vikkama-bhara-ṇamanta-vitthaa-taḍimaṃ dhaa-sihara-ṭṭhia-jalahara-muccantāsaṇi-paḍipphalia-sūra-karaṃ samara-turio vilaggaï rahaṃ suāsaṇṇa-rāma-dhaṇu-ṇigghoso ia vāria-dahavaaṇo dahavaaṇāṇatti-vilaïukkhitta-bharo ṇīi rahaṃ ārūḍho rakkhasa-parivārio dasāṇaṇa-taṇao jo dahamuhagga-dāre turia-pahāvia-rahassa jo ṇaari-muhe khohentassa kaï-balaṃ so ccia veo a se paatta-halahalo aha rāma-baddha-lakkho paḍhamuddhāia-pavaṃgama-kkhavia-balo vāṇara-johehi samaṃ jalaṇa-sueṇa vario dasāṇaṇa-taṇao ṇīleṇa gaṇḍa-selaṃ divieṇa dumaṃ silā-alaṃ māruiṇā dārei sarehi samaṃ ṇaleṇa mukkaṃ ca malaa-sihara-kkhaṇḍaṃ to bhagga-pavaa-seṇṇaṃ ṇiumbhilā-hutta-saccavia-patthāṇaṃ vāreha mehaṇāaṃ vibhīsaṇeṇa bhaṇio sumittā-taṇao to māāhi sarehi a selehi a jujjhiassa rakkhasa-sarisaṃ somittiṇā ṇisuddhaṃ piāmahattheṇa mehaṇāassa siraṃ soūṇa indaï-vahaṃ muaï sarosaṃ dasāṇaṇo bāha-jalaṃ abbhuttia-dīvāṇaṃ ṇivaḍaï tuppaṃ va takkhaṇaṃ sahuāsaṃ ṇihae a mehaṇāe pariattanteṇa takkhaṇaṃ cia vihiṇā rosa-visāehi samaṃ hatthehi va dohi āhao dahavaaṇo ṇīsesa-ṇihaa-bandhū to so ekko vi bahu-bhuā-duppeccho bhīsaṇa-muha-saṃghāo rakkhasa-loo vva ṇiggao dahavaaṇo ṇavari a pavaṇa-paṇollia-kasaṇa-palāā-darandhaāria-sūraṃ pariṇaa-matterāvaṇa-maa-pabbālia-turaṃga-kesara-bhāraṃ cakka-mala-maïlioara-dhaa-vaḍa-pusia-sasi-bimba-pacchima-bhāaṃ dhaṇaa-gaā-bhaṅguggaa-sihi-jālāluṅkhiaṃ rahaṃ ārūḍho daṭṭhūṇa a taṃ ṇintaṃ pīā maṅgala-maṇāhi raaṇiarīhiṃ jatto ccia uppaṇṇā tehiṃ cia loaṇehi bāha-tthavaā to teṇa kara-ala-ṭṭhia-selojjhara-salila-ṇivvaria-vaccha-aḍaṃ diṭṭhīhi a bāṇehi a tuliaṃ jāi lahuaṃ pavaṃgama-seṇṇaṃ pāsāvaḍiammi vi se vihīsaṇe pavaa-seṇṇa-kaa-parivāre dīṇo tti soaro tti a amarisa-rasa-saṃdhio vi ullalaï saro visahia-paḍhama-ppaharo ṇavari a roseṇa saṃdhiubbhaḍa-bāṇo indāsaṇīa va dumo sattīa urammi lakkhaṇo ṇibbhiṇṇo so vi a pavaṇa-suāṇia-dharāharosahi-viiṇṇa-jīabbhahio taha-saṃdhia-cāva-saro ṇisāarehi saha jujjhiuṃ āḍhatto aha rāmo vi ṇiacchaï turaa-khura-ppahara-vihala-jalahara-vaṭṭhaṃ ṭhia-vajjaharālambia-kaṇaa-dhaa-kkhambha-ṇimmahanta-parimalaṃ vāma-bhua-gahia-paggaha-māali-bhara-ṇamia-dīhara-dhurā-daṇḍaṃ bhijjanta-meha-sīhara-taṇṇāoṇaa-ṇisaṇṇa-cāmara-pamhaṃ sasi-ṇihasa-tusārollia-ravi-ara-vasuāa-dhaa-vaḍa-sihaddhantaṃ uṇṇaa-pacchima-taḍimaṃ ṇivaḍantaṃ khaa-vaïṃ va saggāhi rahaṃ to rāmo māaḍiṇā paḍhama-darābhāsaṇummuha-pasaṇṇa-muho tiasa-bahumāṇa-garuaṃ dūraaroṇāmiāṇaṇeṇa paṇamio dei a raha-puñjaïaṃ uhaa-kara-kkhivaṇa-pāaḍia-vitthāraṃ kavaaṃ tihuaṇa-vaïṇo abbhantara-lagga-ṇimmahanta-parimalaṃ taṃ ca kavaaṃ surāhiva-savvaṅga-pahutta-loaṇa-suha-ppharisaṃ sīā-viraholugge jāaṃ thoa-siḍhilaṃ rahuvaïssa ure mahi-alam oiṇṇeṇa a sura-vaï-hattha-parimāsa-saï-dullaliaṃ ārūḍhassa rahaṃ se kavaaṃ savvaṅgiaṃ kaaṃ māaḍiṇā to ṇīla-ravi-suehiṃ samallio rāhavaṃ sumittā-taṇao bhaṇaï dharaṇīa takkhaṇa-vilaïa-dhaṇu-gabbhiṇaṃ ṇimeūṇa karaṃ vīsamaü tumha cāvaṃ aḍaṇi-muha-pphiḍia-siḍhila-jīā-bandhaṃ aïrā peccha virāaṃ mamammi ṇīle vva ravi-sue vva dahamuhaṃ garuammi kuṇasu kovaṃ lahue dahamuha-vahammi muasu amarisaṃ tuṅgaṃ taḍaṃ ṇisumbhaï ṇa a ṇaï-vappaṃ sama-tthaliṃ va vaṇa-gao pajjattassa samatthaṃ dahiuṃ addhacchi-pecchieṇa vi tiuraṃ rahuvaï kiṃ va ṇa suvvaï āṇattī tiṇaaṇassa tiasehi kaā to dahavaaṇāloaṇa-rosuggaa-sea-laṅghia-ṇilāḍa-aḍo pulaïa-ṇīla-ravi-suo paṇaaṃ paḍibhaṇaï lakkhaṇaṃ rahuṇāho ṇivvūḍha-jampiāṇaṃ āsaṅghaï tumha vavasiaṃ maha hiaaṃ kiṃ uṇa bharo vva hohii saaṃ-aṇiṭṭhavia-dahamuho majjha bhuo kumbhassa pahatthassa a dūsaha ṇihaṇeṇa indaïssa a samare dasakaṇṭhaṃ muha-vaḍiaṃ kesariṇo vaṇa-gaaṃ va mā haraha mahaṃ tāṇa a kahaṃ paattaṃ vocchindantassa dahamuhassa raṇa-muhe ummūliuṃ paatto agga-kkhandhammi kaï-balaṃ sara-ṇivaho to doṇha vi sama-sāraṃ bāṇa-vaha-pphiḍia-tiasa-pekkhijjantaṃ ekkaara-maraṇa-garuaṃ jāaṃ rāmassa dahamuhassa a jujjhaṃ to kaḍḍhiūṇa cāvaṃ kuṇḍala-maṇi-kiraṇa-ghaḍia-jīā-bandhaṃ mukko rāmassa ure paḍhamaṃ haa-bandhuṇā dahamuheṇa saro vea-paḍieṇa teṇa a taha dhīro vi parikampio rahuṇāho appāṇa-ṇivvisesaṃ saalaṃ jaha ṇeṇa kampiaṃ tellokkaṃ rahuṇāhassa vi bāṇo aṇuparivāḍi-ghaḍia-pphuḍia-keūraṃ dahavaaṇa-bhua-ṇihāaṃ tāla-vaṇa-kkhandha-pariaeṇa aïgao aṇṇaṃ saṃdhia-bāṇaṃ rahasāaḍḍhia-ṇirāa-vaṭṭhaṃ aṇṇaṃ samaaṃ rakkhasa-vaïṇo aṇṇaṃ sara-lahuioaraṃ hoi dhaṇuṃ saï-saṃdhia-ṇinta-saraṃ avaṅga-desa-saï-lagga-jīā-bandhaṃ dīsaï saï-mukka-saraṃ saï-maṇḍalia-viaḍoaraṃ rāma-dhaṇuṃ vāmo pasāria ccia dāhiṇa-hattho avaṅga-desa-ṇivaḍio cāvesu a taha ṇimiā tāṇaṃ dīsanti antarālesu sarā dahamuha-visajjieṇa a sareṇa sīā-vioa-saï-saṃtattaṃ hiaaṃ amukka-dhīraṃ ṇihāa-bhiṇṇaṃ pi rāhaveṇa ṇa ṇāaṃ rahuṇāha-pesieṇa a sareṇa samuhāgaassa rakkhasa-vaïṇo bhiṇṇo ṇiḍāla-vaṭṭo ṇa a se phuḍa-bhiuḍi-viraaṇā viddaviā to se mucchā-vihalo lohia-ṇīsanda-bharia-loaṇa-ṇivaho vāraṃ-vāra-paaṭṭo bhamio bāhu-siharesu muha-saṃghāo to gaa-mohummillo ṇaaṇa-huāsaṇa-païtta-pattaṇa-pamhaṃ muaï sarosāaḍḍhia-biia-muhāvaṅga-milia-puṅkhaṃ bāṇaṃ to so khaāṇala-ṇiho kiraṇa-sahassehi ṇibbharenta-dasa-diso rahuvaï-sara-rāhu-muhe panthaddhe sūra-maṇḍalo vva ṇiuḍḍo rahuṇāho vi sadhīraṃ ukkariseūṇa agga-hattheṇa saraṃ āsaṇṇa-lāiavvaṃ pecchaï phulla-kamalāaraṃ va dahamuhaṃ rāmo saṃdhei saraṃ vibhīsaṇanteṇa valaï rakkhasa-lacchī dahamuha-viṇāsa-pisuṇaṃ phuraï a sīāi takkhaṇaṃ vāmacchaṃ vāmaṃ ṇisiara-ṇaaṇaṃ rahuvaïṇo dāhiṇaṃ ca phundaï ṇaaṇaṃ bandhu-vaha-rajja-pisuṇaṃ papphuraï vihīsaṇassa loaṇa-jualaṃ vaccha-bharantucchaṅge saṃdhia-bāṇe dhaṇummi kaḍḍhijjante rāma-sara-pattaṇehi va uppusiā sura-vahūṇa bāha-tthavaā ṇavari a so rahuvaïṇā vāraṃ vāreṇa candahāsa-cchiṇṇo ekkeṇa sareṇa luo ekkamuho dahamuhassa muha-saṃghāo avihatta-kaṇṭha-garuo chiṇṇo vi dasāṇaṇassa hoi bhaaaro dharaṇi-aluttiṇṇassa va ṇiaa-cchea-paḍiuṭṭhio muha-ṇivaho tassa haassa raṇa-muhe rakkhasa-ṇāhassa ahimuhaṃ appāṇo dasahi vi muhehi samaaṃ sihā-karālo vva huavaho ṇikkanto aha ṇihaammi dahamuhe ūsasiammi a samantao tellokke vaaṇammi a uppusiā bhiuḍī oāriaṃ ca rāmeṇa dhaṇuṃ ṇiddaa-bandhuppitthā jāṇantī vikkamaṃ ṇisāara-vaïṇo māa tti parigaṇentī ṇa muaï ṇihaaṃ pi rāvaṇaṃ rāa-sirī tāhe vibhīsaṇassa vi anto-hiaammi bandhu-ṇehuppaṇṇo dāsarahiṇo vi purao mukko ccia loaṇehi bāha-tthavao ṇihaammi a dahavaaṇe vihīsaṇo ṇindiāmarattaṇa-saddo parideviuṃ paütto maraṇa-samabbhahia-dukkha-diṇṇāāso jo ccia jeūṇa jamaṃ diṭṭho icchā-suhaṃ tume jama-loo dīsihisi kaha ṇu patthiva iṇhiṃ taṃ cea sesa-jaṇa-sāmaṇṇaṃ ekkeṇa rakkhasāhiva puvvaṃ avahīriovaeseṇa vi te sama-ṇihaṇeṇa raṇa-muhe paḍimukkaṃ ṇavara kumbhaaṇṇeṇa tuhaṃ patthiva tumaṃ muanto sama-suha-dukkhehi bandhavehi amukkaṃ jaï haṃ dhamma-pahāṇo dhamma-pahāṇāṇa ko gaṇijjaü purao āhāsaï a rahuvaïṃ maraṇa-samobbhahia-ruddha-bāhuppīḍo bandhu-vahāgaa-dukkho gimhumhā-sukkha-ṇaï-muho vva mahiharo pahu vīsajjehi mahaṃ tā dahamuha-kumbhaaṇṇa-calaṇa-ṇivaḍio pacchā para-loa-gaaṃ chivāmi sīsammi mehaṇāaṃ ca suaṃ mahi-ala-paḍia-visaṃṭhula-vihīsaṇa-vilāva-jāaaṇuampeṇa rāmeṇa vi pavaṇa-suo āṇatto rakkhasāhivaï-sakkāre ṇihaammi a dahavaaṇe āsaṅghanteṇa jaṇaa-taṇaā-lambhaṃ suggīveṇa vi diṭṭho paccuvaārassa sāarassa va anto kāūṇa a sura-kajjaṃ rahuvaï-vīsajjieṇa kaï-aṇa-purao jalahara-guppanta-dhao saggāhimuho raho kao māaḍiṇā ghettūṇa jaṇaa-taṇaaṃ kañcaṇa-laṭṭhiṃ va huavahammi visuddhaṃ patto puriṃ rahuvaī kāuṃ bharahassa sapphalaṃ aṇurāaṃ ettha samappaï eaṃ sīā-lambheṇa jaṇia-rāmabbhuaaṃ rāvaṇavaha tti kavvaṃ aṇurāaṅkaṃ samattha-jaṇa-ṇivvesaṃ ia siri-pavaraseṇa-viraïe kālidāsa-kae dahamuhavahe mahākavve pañcaraho āsāsao parisamatto
athādhikāni skandhakāni saṃjhā-paṇāma-ghaḍio giri-taṇaā-vihua-vāma-hattha-vihaḍio hasiūṇa mukka-salilo ekka-kareṇa ṇiamañjalī jeṇa kao garue vi samara-kajje viasanti ccia rasaṃ lihanti samatthā baddha-pphalammi kusume bolīṇo hoi mahuarāṇa avasaro enti valanti valantā rāma-sarāghāa-laṅghia-ṇahāhoā thorā-sarisā tuṅgā maṇi-pavvaa vva jalaṇa-ppahāṇuviddhaṃ āvatta-bhamanta-pavvaa-dumālaggaṃ saṃbandha-raaṇa-pupphaṃ phuraï phuranta-ppahaṃ pavāla-kisalaaṃ masiṇia-mīṇa-kkhandhā aïnti ṇibbhiṇṇa-mahiharantara-sariā bhijjanta-rosa-laṅghia-muha-lagga-bhuaṃgama-pphaṇā rāma-sarā palaa-ghaṇehi va khubbhaï vevaï uppāa-māruehi va uahī khaa-sūrehi va jhijjaï rasaï sarehi tiasehi va mahijjanto bāṇosāria-salilā thoaṃ bhijjanta-pāaḍia-sippi-uḍā viasanti viasiāava-oaṭṭanta-maṇi-gabbhiṇā puliṇa-vahā sīsa-raïañjali-uḍo sara-viaṇā-dūmiāṇaṇo salilaṇihī pāesu dāsarahiṇo pavaṇa-vasa-kkhitta-pāavo vva ṇivaḍio vāṇara-caraṇakkantaṃ uccalia-samudda-salila-gahioāsaṃ calaï cala-pāava-laaṃ kampaï kampia-dharāharaṃ mahi-veḍhaṃ visama-visaṭṭanta-silā-ala-siharuppaïa-bhīa-kiṃṇara-mihuṇā ojjhara-mukkakkandā ummūlijjanti vāṇarehi mahiharā āiddha-mahihara-ṇihaṃ uahi-jala-paloṭṭa-meha-aḍa-pabbhāraṃ paḍaï va purao-huttaṃ ṭaṅka-ccheammi seu-bandhassa muhaṃ bajjhantammi samudde soūṇa vi kalaalaṃ mahā-kaï-seṇṇaṃ jāaṃ takkhaṇa-vihalaṃ bhaa-bhīa-visaṃṭhulaṃ dasāṇaṇa-hiaaṃ raaṇīa sāmala-muhaṃ daṃsaṇa-galia-timiraṃsua-suhāloaṃ vikkhitta-kiraṇa-hāraṃ candaṃ ṇava-jovvaṇe thaṇaṃ va malentaṃ pulaaṃ jaṇenti dasakandharassa sarahasa-rāma-sarā sarīrammi jaṇaa-taṇaā-thaṇa-pphaṃsa-mahaggha-kara-ala-kaḍḍhia-dhaṇu-vimukkā ityadhikāni skandhakāni